domingo, 17 de enero de 2010

Madhurya Kadambini - Visvanatha Cakravartin

Fotos
Devoción
harekrsna




Jagadananda Das



Jagadananda Das

माधुर्य-कादम्बिनी


A number of different editions went into producing this version.


(1) Shyamlal Hakim

(2) Priyacharan Dasji

(3) Pandit Ananta Das Babaji.


The numbering has been revised in the 2.0 version, after I worked on editing Ananta Das Panditji’s translation and commentary. A numbering system must serve some purpose, and the most logical system is to group paragraphs, or at least coherent segments, into single numbered sections. Since Ananta Dasji chose to break the sections up in the way given here in order to comment on them, I have decided to follow his divisions and number accordingly. The old numbers are placed in brackets, in plum, in their appropriate place.



(1)

प्रथमा वृष्टिः


हृद्-वप्रे नव-भक्ति-शस्य-विततेः सञ्जीवनी स्वागमा-
रम्भे काम-तपर्तुदाह-दमनी विश्वापगोल्लासिनी ।
दूरान् मे मरु-शाखिनोऽपि सरसी-भावाय भूयात् प्रभु-
श्री-चैतन्य-कृपा-निरङ्कुश-महा-माधुर्य-कादम्बिनी ॥1॥
(1)


भक्तिः पूर्वैः श्रिता तां तु रसं पश्येद् यद्-आत्त-धीः ।

तं नौमि सततं रूप-नाम-प्रिय-जनं हरेः ॥2॥ (2)


इह खलु परमानन्द-मयाद् अपि पुरुषाद् ब्रह्म पुच्छं प्रतिष्ठा [tai.u. 2.5.1] इति ब्रह्मतोऽपि परात्परो रसो वै सः । रसं ह्य् एवायं लब्ध्वानन्दी भवति [tai.u. 2.7.1] इति श्रुत्या सूच्यमानो मल्लानाम् अशनिर् नृणां नर-वरः स्त्रीणां स्मरो मूर्तिमान् [भा.पु. 10.43.17] इति सर्व-वेदान्त-सारेण निखिल-प्रमाण-चक्रवर्तिना श्रीमद्-भागवतेन रसत्वेन विव्रियमाणः, ब्रह्मणो हि प्रतिष्ठाहम् [गीता 14.27] इति श्री-गीतोपनिषदा च एवायम् इति संमन्यमानः श्री-व्रज-राज-नन्दन एव शुद्ध-सत्त्व-मय-निज-नाम-रूप-गुण-लीलाढ्योऽनादि-वपुर् एव कम् अपि हेतुम् अनपेक्षमाण एव स्वेच्छयैव जन-श्रवण-नयन-मनो-बुद्ध्य्-आदीन्द्रिय-वृत्तिष्व् अवतरते । यथैव यदु-रघ्व्-आदि-वंशेषु स्वेच्छयैव कृष्ण-रामादि-रूपेण ॥3॥


तस्य भगवत इव तद्-रूपाया भक्तेर् अपि स्व-प्रकाशता-सिद्ध्य्-अर्थम् एव हेतुत्वानपेक्षता । तथा हि—यतो भक्तिर् अधोक्षजे अहइतुक्य् अप्रतिहता इत्य् आदौ हेतुं विनैवाविर्भवतीति तत्रार्थः । तथैव—यदृच्छया मत्-कथादौ [भा.पु. 11.20.8], मद्-भक्तिं वा यदृच्छया [भा.पु. 11.20.13], यदृच्छयैवोपचिता इत्य् आदाव् अपि यदृच्छयेत्य् अस्य स्वाच्छन्द्येनेत्य् अर्थः । यदृच्छा स्वैरितेत्य् अभिधानात् ॥4॥


यदृच्छया केनापि भाग्येनेति व्याख्याने भाग्यं नाम किं शुभ-कर्म-जन्यं तद्-अजन्यं वा ? आद्ये भक्तेः कर्म-जन्य-भाग्य-जन्यत्वे कर्म-पारतन्त्र्ये स्वप्रकाशतापगमः । द्वितीये भागस्यानिर्वाच्यत्वेनाज्ञेयत्वाद् असिद्धेः कथं हेतुत्वम् ? भगवत्-कृपैव हेतुर् इत्य् उक्ते तस्या असार्वत्रिकत्वेन तस्मिन् भगवति वैषम्यं प्रसज्जते । दुष्ट-निग्रहेण स्व-भक्त-पालन-रूपं तु वैषम्यं तत्र न दूषणावहं प्रत्युत भूषणावहम् एव, भक्त-वात्सल्य-गुणस्य सर्व-चक्रवर्तित्वेन सर्वोपमर्दकत्वेनोपविष्टाद् अष्टम्यामृत-वृष्टौ व्याख्यास्यमानत्वात् ॥5॥


निरुपाधिकायास् तद्-भक्त-कृपाया हेतुत्वे वस्तुतो भक्तानाम् अपि वैषम्यानुचितत्वेऽपि प्रेम-मैत्री-कृपोपेक्षा यः करोति स मध्यमः [भा.पु. 11.2.46] इति मध्यम-भक्त-वैषम्यस्य विद्यमानत्वाद् भगवतश् च स्व-भक्त-वश्यत्वेन तत्-कृपानुगामि-कृपत्वे न किञ्चिद् असामञ्जस्यम् । यतो भक्त-कृपाया हेतुर् भक्तस्यैव तस्य हृदय-वर्तिनी भक्तिर् एव । तां विना कृपोदय-सम्भवाभावाद् इति भक्तेः स्व-प्रकाशत्वम् एव सिद्धम् ॥6॥


अतो यः केनाप्य् अतिभाग्येन जात-श्रद्धोऽस्य सेवने [भ.र.सि. 1.2.14] इत्य् अत्र अतिभाग्येन शुभ-कर्म-जन्य-भाग्यम् अतिक्रान्तेन केनापि भक्त-कारुण्येनेति तत्त्वार्थो ज्ञेयः । न च भक्तानां कृपायाः प्राथम्यासम्भवस् तेषाम् अपीश्वर-प्रेर्यत्वाद् इति वाच्यम् । ईश्वरेणैव स्व-भक्त-वश्यतां स्वीकुर्वता स्व-कृपा-शक्ति-सम्प्रदानीकृत-स्व-भक्तेन तादृशस्य भक्तोत्कर्षस्य दानात् । अन्तर्यामिनश् च ईशितव्यानां स्वादृष्टोपार्जित-बहिर्-इन्द्रिय-व्यापारेषु नियमन-मात्र-कारित्वेऽपि स्व-भक्तेषु स्व-प्रसाद एव दृश्यते । यद् उक्तं श्री-गीतासु—मत्-प्रसादात् परां शान्तिं [gétä18.62] मत्-संस्थाम् अधिगच्छति [गीता 6.15] इति । प्रसादश् च स्व-कृपा1-शक्ति-दानात्मकः पूर्वम् उक्त एव ॥7॥


किं च स्वेच्छावतार-चरितैः [भा.पु. 4.8.57] इति, स्वेच्छा-मयस्य [भा.पु. 10.14.2] इत्य् आदि प्रमाण-शतैर् अवगतेन स्वाच्छन्द्येनावतरतोऽपि तस्य भू-भार-हरणादेः स्थूल-दृष्ट्या हेतुत्वे इव निष्काम-कर्मादेः क्वापि द्वारत्वेऽपि न क्षतिः । किं च—


यं न योगेन साङ्ख्येन दान-व्रत-तपो-'ध्वरैः ।

व्याख्या-स्वाध्याय-सन्न्यासैः प्राप्नुयाद् यत्नवान् अपि ॥ [भा.पु. 11.12.9]


इत्य् आदिना दान-व्रतादीनां स्पष्टम् एव हेतु-खण्डनेऽपि—


दान-व्रात-तपो-होम-जप-स्वाध्याय-संयमैः ।

श्रेयोभिर् विविधैश् चान्यैः कृष्णे भक्तिर् हि साध्यते ॥ [भा.पु. 10.47.24]


इति यद् धेतुत्वं श्रूयते तत् खलु ज्ञानाङ्ग-भूतायाः सात्त्विक्या एव भक्तेर् न तु निर्गुणायां प्रेमाङ्ग-भूतायाः । केचित् तु दानं विष्णु-वैष्णव-सम्प्रदानकं वर्तान्य् एकादश्य्-आदीनि तपस्-तत्-प्राप्ति-हेतुको भोगादि-त्याग इति साधन-भक्त्य्-अङ्गान्य् एवाहुः । तत्-साध्यत्वे भक्तेः भक्त्या सञ्जातया भक्त्या [भा.पु. 11.3.31] इतिवत् निर्हेतुकत्वम् एव सिद्धम् इति सर्वं समञ्जसम् ॥8॥ (3)


श्रेयः-सृतिं भक्तिम् उदस्य ते विभो [भा.पु. 10.14.4], को वार्थ आप्तोऽभजतां स्व-धर्मतः [भा.पु. 1.5.17] इति पुरेह भूमन् बहवोऽपि योगिनः [भा.पु. 10.14.5] इत्य् आदिभ्यो ज्ञान-कर्म-योगादीनां प्रतिस्व-फल-सिद्ध्यै भक्तिम् अवश्यम् अपेक्षमाणानाम् इव भक्तेः स्वीय-फल-प्रेम-सिद्ध्यै स्वप्नेऽपि न तत्-तत्-सापेक्षत्वम् । प्रत्युत—न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेद् इह [भा.पु. 11.20.31] इति धर्मान् सन्त्यज्य यः सर्वान् मां भजेत् स तु सत्तमः [भा.पु. 11.11.32] इत्य् आदिभ्यस् तस्याः सर्वथानन्यापेक्षित्वं किं वक्तव्यं तेषाम् एव ज्ञान-कर्म-योगादीनां प्रातिस्वकेषु फलेष्व् अपि कदाचिद् आत्मना साद्यमानेषु न तत्-तद्-गन्धापेक्षत्वम् अपि । यद् उक्तम्—यत् कर्मभिर् यत् तपसा ज्ञान-वैराग्यतश् च यत् [भा.पु. 11.20.32] इत्य् आदौ, सर्वं मद्-भक्ति-योगेन मद्-भक्तो लभतेऽञ्जसा [भा.पु. 11.20.33] इति । तं विना तु तेषां—


भगवद्-भक्ति-हीनस्य जातिः शास्त्रं जपस् तपः ।

अप्राणस्यैव देहस्य मण्डनं लोक-रञ्जनम् ॥ [हरि-भक्ति-सुधोदय 3.11]


इत्य् आदेर् वैफल्यायैव स्याद् इति । तस्याः परम-महत्या अधीनत्वं तेषां सम्प्राणायैवास्ताम् । अपि तु कर्म-योगस्य काल-देश-पात्र-द्रव्यानुष्ठान-शुद्ध्य्-आद्य्-अपेक्षा च तत्-तत्-स्मृति-प्रसिद्धैव । अस्यास् तु न तथा—


न देश-नियमस् तत्र न काल-नियमस् तथा ।

नोच्छिष्टादौ निषेधोऽस्ति हरेर् नामानि लुब्धक ॥ इत्य् आदेः ॥9॥


किं चास्याः प्रसिद्ध-सापेक्षत्वम् अपि न ।


सकृद् अपि परिगीतं श्रद्धया हेलया वा ।

भृगु-वर नर-मात्रं तारयेत् कृष्ण-नाम ॥ इत्य् आदेः ।


कर्म-योगस्य तथाभूतत्वे महानर्थ-कारित्वम् एव ।


मन्त्र-हीनः स्वरतो वर्णतो वा

मिथो प्रयुक्तो न तम् अर्थम् आह ।

यथेन्द्र-शत्रुः स्वरतोऽपराधात्

स वाग्-वज्रो यजमानं हि हिनस्ति ॥ [पाञिनीय-शिक्षा, 52] इत्य् आदेः ।


एवं ज्ञानस्यान्तःकरणं शुद्ध्य्-अधीनत्वं प्रसिद्धम् एव । निष्फल-कर्म-योगेनान्तः-करणस्य शुद्धौ निष्पादितायाम् एव तत्र तस्य प्रवेशात् कर्माधीनत्व्ं च । तद्-अधिकृतस्य दैवात् दुराचारत्व-लवेऽपि—स वै वान्ताश्य् अपत्रपः [भा.पु. 7.15.36] इति निन्दा । कंस-हिरण्यकशिपु-रावणादीनां तत्-तत्-प्रकरण-दृष्ट्या ज्ञानाभ्यासवताम् अपि न तत्त्वेन व्यपदेश-लवोऽपि ॥10॥


भक्तेस् तु विक्रीडितं व्रज-वधूभिर् इत्य् आदौ—


भक्तिं परां भगवति परिलभ्य कामं

हृद्-रोगम् आश्व् अपहिनोत्य् अचिरेण धीरः ॥ [भा.पु. 10.33.39]


इत्य् अत्र क्त्वा-प्रत्ययेन हृद्-रोगवत्य् एवाधिकारिणि परमाया अपि तस्याः प्रथमम् एव प्रवेशस् ततस् तयैव परम-स्वतन्त्रया कामादीनाम् अपगमश् च । तेषां कदाचित् सत्त्वेऽपि—अपि चेत् सुदुराचारो भजते माम् [गीता 9.30] इति बाध्यमानोऽपि मद्-भक्त [भा.पु. 11.14.18]इत्य् आदिभ्यश् च तद्वतां न क्वापि शास्त्रेषु निन्दा-लेशोऽपि । अजामिलस्य भक्तत्वं विष्णुदूतैर् निरूपितम् । सङ्केतं भगवन्-नाम पुत्र-स्नेहानुषङ्गजम् इत्य् आदि-दृष्ट्या तद्-आभासताम् अप्य् अजामिलादीनां भक्तत्वं सर्वैः सङ्गीतम् एव ।


तद् एवं कर्म-योगादीनाम् अन्तः-करण-शुद्धि-द्रव्य-देश-शुद्ध्य्-आदयः साधकास् तद्-वैगुण्यादयो बाधका भक्तिस् तु प्राण-दायिन्य् एवेति । सर्वथा पारतन्त्र्यम् एव तेषाम् । न हि स्वतन्त्राः केनापि साध्यन्ते बाध्यन्ते वेति ॥11॥


किं च, ज्ञानैक-साधन-मात्रत्वं भक्तेर् इत्य् अज्ञैर् एवोच्यते यतो ज्ञान-साध्यान् मोक्षाद् अपि तस्याः परमोत्कर्षः एवालोच्यते । मुक्तिं ददाति कर्हिचित् स्म न भक्ति-योगम् [भा.पु. 5.6.18] इति ।


मुक्तानाम् अपि सिद्धानां नारायण-परायणः ।

सुदुर्लभः प्रशान्तात्मा कोटिष्व् अपि महामुने ॥ [भा.पु. 6.14.5] इत्य् आदिभ्यः ॥12॥


इन्द्रम् एव प्रधानीकृत्य स्वयं गुणीभवतोपेन्द्रेण तं सर्वथा पुष्णता स्व-कृपालुत्वम् एव यथाभिज्ञ-जनेषु प्रत्यायते न तु स्वापकर्षस् तथैव ज्ञानं पुष्णन्त्यास् तत्-तत्-प्रकरण-वाक्येषु तस्या भक्तेर् अनुग्रह एव सुधीभिर् अनुगम्यत इति ॥13॥


भक्त्या सञ्जातया भक्त्या [भा.पु. 11.3.31] इति भक्तेः फलं प्रेम-रूपा सैवेति स्वयं पुरुषार्थ-मौलि-रूपत्वं तस्याः । तद् एवं भगवत इव स्वरूप-भूताया महा-शक्तेः सर्व-व्यापकत्वं सर्व-वशीकारित्वं सर्व-सञ्जीवकत्वं सर्वोत्कर्ष-परम-स्वातन्त्र्यं स्व-प्रकाशत्वं च किंचिद् उट्टङ्कितं तद् अपि तां विना अन्यत्र प्रवृत्तौ प्रेक्षावत्त्वस्याभाव इति किं वक्तव्यम् । नरत्वस्यापि को वै न सेवेत विना नरेतरम् इत्य् आदिभिर् अवगमो दृष्टः ॥14॥ (4)


इति महा-महोपध्याय-श्रीमद्-विश्वनाथ-चक्रवर्ति-विरचितायां माधुर्य-कादम्बिन्यां भक्तेः सर्वोत्कर्षो नाम प्रथमामृत-वृष्टिः

||1||


--o)0(o--


(2)

द्वितीयामृत-वृष्टिः


अथात्र माधुर्य-कादम्बिन्यां द्वैताद्वैत-वाद-विवादयोर् नावकाशो लभन्त इति कैश्चिद् अपेक्षणीयाश् चेद् ऐश्वर्य-कादम्बिन्यां दृश्यतां नाम ॥1॥


इदानीं करण-केदारिकासु प्रादुर्भवन्त्यास् तस्या एव भक्तेर् ज्ञान-कर्माद्य्-अमिश्रितत्वेन शुद्धायाः कल्प-वल्ल्या अपि निरस्तान्य-फलाभिसन्धितयैव धृत-व्रतैर् मधु-व्रतैर् इव भव्य-जनैर् आश्रियमाणायाः स्व-विषयैकानुकूल्य-मूल-प्राणायाः स्व-स्पर्शेन स्पर्श-मणिर् इव करण-वृत्तीर् अपि प्राकृतत्व-लोहतां शनैस् त्याजयित्वा चिन्मयत्व-शुद्ध-जाम्बुनदतां प्रापयन्त्याः कन्दलीभावान्ते समुद्गच्छन्त्याः साधनाभिख्ये द्वे पत्रिके विव्रियेते । तयोः प्रथमा क्लेशघ्नी द्वितीया शुभदेति । द्वयोर् अपि तयोर् अन्तस् तु लोभ-प्रवर्तकत्व-लक्षण-चैक्कण्येन येषाम् अहं प्रिय आत्मा सुतश् च [भा.पु. 3.25.38] इत्य् आदि शुद्ध-सम्बन्ध-स्निग्धतया च प्राप्तोत्कर्षे देशे राग-नाम्नो राज्ञ एवाधिकारः । बहिस् तु तस्माद् भारत सर्वात्मा [भा.पु. 2.1.5] इत्य् आदि शास्त्र-प्रवर्तकत्व-लक्षण-पारुष्याभासेन प्रियादि-शुद्धाशुद्धाभावात् स्वत एवातिस्निग्धतानुदयेन पूर्वतः किंचिद् अपकृष्टे देशे वैधनाम्नोऽपरस्य राज्ञः । क्लेशघ्नत्व-शुभदत्वाभ्यां तु प्रायस् तयोर् न कोऽपि विशेषः ॥2॥


तत्र अविद्यास्मिता-राग-द्वेषाभिनिवेशाः पञ्च क्लेशाः [यो.सू. 2.3| | प्रारब्धाप्रारब्ध-रूढ-बीज-पापादयस् तन्-मया एव । शुभानि दुर्विषय-वैतृष्ण्य-भगवद्-विषय-सतृष्ण्यानुकूल्य-कृपाक्षमा-सत्य-सारल्य-साम्य-धैर्य-गाम्भीर्य-मानदत्वामानित्व-सर्व-सुभगत्वादयो गुणाश् च—सर्वैर् गुणैस् तत्र समासते सुराः [भा.पु. 5.18.12] इत्य् आदि-दृष्ट्या ज्ञेयाः ॥3॥


भक्तिः परेशानुभवो विरक्तिर् अन्यत्र चैष त्रिक एक-कालः [भा.पु. 11.2.42] इत्य् उक्त-प्रकारेण युगपद् अपि प्रवृत्तयोर् अपि तयोः पत्रिकयोर् उद्गम-तारतम्येनैव तत्-तद्-अशुभ-निवृत्ति-शुभ-प्रवृत्ति-तारतम्याद् अस्त्य् एव क्रमः । स चातिसूक्ष्मो दुर्लक्ष्योऽपि तत्-तत्-कार्य-दर्शन-लिङ्गेन सुधीभिर् अवसीयते ॥4॥


तत्र भक्त्य्-अधिकारिणः प्रथमं श्रद्धा । सा च तत्-तच्-छास्त्रार्थे दृढ-प्रत्यय-मयी, प्रक्रम्यमाण-यत्नैक-निदान-रूप-तद्-विषयकत्वैक-निर्वाह-रूप-सादर-स्पृहा च । सा च सा च स्वाभाविकी केनापि बलाद् उत्पादिता च ॥5॥


ततश् चाश्रित-गुरु-चरणस्य तस्य जिज्ञास्यमान-सदाचारस्य तच्-छिक्षयैव सजातीयाशय-स्निग्ध-भक्त्य्-अभिज्ञ-साधु-सङ्ग-भाग्योदयः ॥6॥


ततो भजन-क्रिया । सा च द्विविधाअनिष्ठिता निष्ठिता च । तत्र प्रथमम् अनिष्ठिता क्रमेनोत्साह-मयी घन-तरला व्यूढ-विकल्पा विषय-सङ्गरा नियमाक्षमा तरङ्ग-रङ्गिणीति षड्-विधा भवन्तीति स्वाधारं विलक्षयति ॥7॥


तत्र उत्साह-मयी । प्रथमम् एव शास्त्रम् अध्येतुम् आरभमाणस्य सर्व-लोक-श्लोक्यमान-पाण्डित्यम् उपपन्नम् इव स्वस्मिन् मन्यमानस्य बटोर् इव उत्साह-स्वाधिकरणस्य प्रचुरयतीत्य् उत्साहमयी ॥8॥


अथ घन-तरला । प्रक्रम्यमाणानि भक्त्य्-अङ्गानि कदाचिन् निर्वहन्ति कदाचिच् च न वेति घनत्वं तरलत्वं चास्याः यथा बटोः शास्त्राभ्यासः कदाचित् सान्द्रः कदाचित् तद्-अर्थ-प्रवेशासमर्थतया सारस्यानुदयेन शिथिलश् च ॥9॥ (7)


अथ व्यूढ-विकल्पा । किम् अहं स-परिग्रह एव पुत्र-कलत्रादीन् वैष्णवीकृत्य भगवत्-परिचर्यायां नियोज्य गृह एव सुखं तं भजे, किं वा सर्वान् एव परित्यज्य निविक्षेपः श्री-वृन्दावनं ध्येय-स्थानम् एवासीनः कीर्तन-श्रवणादिभिः कृतार्थीभवेयम्? स च त्यागः किं भुक्त-भोगस्यावगत-विषम-विषय-दाव-दवथोर् मम चरम-दशायाम् एव किं वाधुनैव समुचित इति । किं च, ताम् ईक्षेद् आत्मनो मृत्युं तृणैः कूपम् इवावृतम् [भा.पु. 3.32.40] इति दृष्ट्या आश्रमस्यास्याविश्वासस्यतया यो दुस्त्यजान् दार-सुतान् [भा.पु. 5.14.43] इत्य् अत्र जहौ युवैव मलवत् इत्य् आदि-दृष्ट्या त्यक्त-विलम्बस् तत्रापि अहो मे पितरौ वृद्धौ [भा.पु. 11.17.57] इत्य् अत्र अतृप्तस् तान् अनुध्यायन् मृतोऽन्धं विशते तमः [भा.पु. 11.17.58] इति भगवद्-वाक्येन त्यागेऽलब्ध-बलश् च सम्प्रत्य् एव प्राणधारण-मात्र-वृत्तिर् वनं तदैव प्रविश्याष्टाव् एव च यामान् अभ्यर्थयानीति । न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेद् इह [भा.पु. 11.20.31] इत्य् अत्र तु वैराग्यस्य भक्ति-जनकत्वे एव दोषो न तु भक्ति-जनितत्वे इति तद्-अनुभाव-रूपतया तद्-अधीनत्वम् इति । यद् यद् आश्रमम् अगात् स भिक्षुकस् तत्-तद्-अन्न-परिपूर्णम् ऐक्षत इति न्यायेन कदाचिद् वैराग्यं तावद् रागादयः स्तेनाः तावत् कारागृहं गृहम् [भा.पु. 10.14.36] इति कदाचिद् गार्हस्थ्यं च निश्चिन्वन् किम् अहं कीर्तनम् एव किं वा कथा-श्रवणम् अपि उत सेवाम् एव उताहो तावद् अम्बरीषादिवद् अनेकाङ्गाम् एव भक्तिं करवै इत्य् आदि विविधा एव प्राप्ता विकल्पा यत्र भवन्तीति व्यूढ-विक्लपा ॥10॥ (8)


अथ विषय-सङ्गरा ।


विषयाविष्ट-चित्तानां विष्ण्व्-आवेशः सुदूरतः ।

वारुणी-दिग्-गतं वस्तु व्रजन्न् ऐन्द्रीं किम् आप्नुयात् ॥


इति भोगा एव बलात् स्वस्मिन्न् अभिनिवेश्य मां भजने शिथिलयन्तीति तद् अमी त्यक्त्वा नाम-ग्राहं कांश्चन कांश्चन त्यक्तवतोऽपि भुञ्जानस्य—जुषमाणश् च तान् कामान् परित्यागेऽप्य् अनीश्वरः [भा.पु. 11.20.28] इति भगवद्-वाक्यस्योदाहरणत्वं प्राप्तवतस् तस्य पूर्वाभ्यस्तैर् विषयैस् तैः सह सङ्गरो युद्धं कदाचित् तत्-पराजयः कदाचित् स्व-पराजय इति विषय-सङ्गरा ॥11॥ (9)


अथ नियमाक्षमा । अद्यारभ्य इमानि नामानि गृहीतव्यानि एतावत्यश् च प्रणतयः कार्या इत्थम् एव तद्-भक्ता अपि सेवनीया भगवद्-असम्बन्ध-वाचोऽपि नोच्चारणीया ग्राम्य-वार्तावतां सन्निधिस् त्यक्तवत्यः इत्य् आदि प्रतिदिनम् अपि प्रतिजानतोऽपि समये तथा न क्षमत्वम् इति नियमाक्षमा । विषय-सङ्गरायां विषय-त्यागाक्षमत्वम् अत्र तु भक्त्य्-उत्कर्षाक्षमत्वम् इति भेदः ॥12॥ (10)


अथ तरङ्ग-रङ्गिणी । भक्तेः स्वभाव एवायं यत् तद्वति सर्वेऽपि जना अनुरज्यन्तीति जनानुराग-प्रभवा हि सम्पद इति प्राचां वाचोऽपि । भक्त्य्-उत्थासु विभूतिषु लाभ-पूजा-प्रतिष्ठादिषु वली-वलितासूपशाखासु तरङ्गेष्व् इवाचरन्त्या अस्या रङ्ग इति तरङ्ग-रङ्गिणी ॥13॥ (11)


इति महा-महोपाध्याय-श्रीमद्-विश्वनाथ-चक्रवर्ति-विरचितायां माधुर्य-कादम्बिन्यां भक्तेः श्रद्धादि-क्रम-त्रय-कथन-पूर्वकं भजन-क्रिया-भेद-कथनं नाम द्वितीयामृत-वृष्टिः

||2||


--o)0(o--


(3)

तृतीयामृत-वृष्टिः


अथ अनर्थानां निवृत्तिः । ते चानर्थाश् चतुर्विधाः—दुष्कृतोत्थाः सुकृतोत्था अपराधोत्था भक्त्य्-उत्थाश् चेति ।


तत्र दुष्कृतोत्थाः दुरभिनिवेश-द्वेष-रागाद्याः पूर्वोक्ताः क्लेशा एव । सुकृतोत्था भोगाभिनिवेशा विविधा एव । ते च क्लेशान्तः-पातिन इति केचित् । अपराधोत्था इत्य् अत्र नामापराधा एव गृह्यन्ते । सेवापराधानां तु नामभिस् तत्-तन्-निवर्तक-स्तोत्र-पाठैः सेवा-सातत्येन च भव्यस्य विवेकिनः प्रायः प्रतिदिनम् एवोपशमेनाङ्कुरी- भावानुपलब्धेः । किन्तु तत्-तद्-उपशम-सम्भव-बलेन तत्र सावधानता-शैथिल्ये सेवापराधा अपि नामापराधा एव स्युः । तथा ह्य् उक्तम्—नाम्नो बलाद् यस्य हि पाप बुद्धिः इति । तत्र नाम इत्य् उपलक्षणं भक्ति-मात्रस्यैवोपशमकस्य । धर्म-शास्त्रेऽपि प्रायश्चित्त-बलेन पापाचरणे न तस्य पापस्य क्षयः प्रत्युत गाढतैव ॥1॥ (1)


नन्व् एवम् न ह्य् अङ्गोपक्रमे ध्वंसो मद्-धर्मस्योद्धवाण्व् अपि [भा.पु. 11.29.20] इति, विशेषतो दशार्णोऽयं जप-मात्रेण सिद्धिद इत्य् आदि-वाक्य-बलेन तत्-तद्-अङ्गानाम् अननुष्ठाने वैकल्यादाव् अपि वा जाते नामापराधः प्रसज्जते । मैवम् । नाम्नो बलाद् यस्येत्य् अत्र पापे बुद्धिश् चिकीर्षादि । तद् एव हि पापं यत्र सति निन्दा-प्रायश्चित्तादि-श्रवणम् । न च कर्म-मार्ग इव भक्ति-मार्गेऽपि अङ्ग-वैकल्यादौ क्वापि निन्दा-श्रवणम् इति न तत्रापराध-शङ्का ॥2॥ (2)


यद् उक्तं—


ये वै भगवता प्रोक्ता उपाया ह्य् आत्म-लब्धये ।

अञ्जः पुंसाम् अविदुषां विद्धि भागवतान् हि तान् ॥

यान् आस्थाय नरो राजन् न प्रमाद्येत कर्हिचित् ।

धावन् निमील्य वा नेत्रे न स्खलेन् न पतेद् इह ॥ [भा.पु. 11.2.34-35] इति ।


अत्र निमील्येति कर्तृ-व्यापार-लिङ्गेन विद्यमाने एव नेत्रे मुद्रयित्वा तत्रापि धावन् पाद-न्यास-स्थलम् अतिक्रम्यापि व्रजन् न स्खलेद् इत्य् अक्षरार्थ-लब्धेर् भगवद्-धर्मम् आश्रित्य तद्-अङ्गानि सर्वाणि ज्ञात्वाप्य् अज्ञ इव कानिचिद् उल्लङ्घ्यापि अनुतिष्ठन् न प्रत्यवायी स्यात्, नापि फलाद् भ्रश्येद् इत्य् एव व्याख्या उपपद्यते । “निमीलनं नामाज्ञानं” तस्यापि श्रुति-स्मृति-विषयाव् इत्य् eñä2 तु न सङ्गच्छते मुख्यार्थ-बाधायोगात् । न च धावन् निमील्येत्य् एतद् एव द्वात्रिंशद्-अपराधाभावम् अपि क्रोडीकरोत्व् इति वाच्यम्, यान् भगवता प्रोक्तान् उपायान् आश्रित्येत्य् उक्तत्वात् । यानैर् वा पादुकैर् वापि गमनं भगवद्-गृहे [ह.भ.वि. 8.441] इत्य् आदयस् तु तत्र निषिद्धा एव । सेवापराधे तु, हरेर् अप्य् अपराधान् यः कुर्याद् द्विपद-पांशनः [ह.भ.वि. 11.519] इत्य् आदिषु श्रूयन्त एव निन्दाः । किं च, ते नामापराधाः प्राचीना अर्वाचीना वा यदि सम्यग्-अनभिज्ञात-प्रकाराः स्युः किन्तु तत्-फल-लिङ्गेनानुमीयमाना एव तदा तेषां नामभिर् एवाश्रान्त-प्रयुक्तैर् भक्ति-निष्ठायाम् उत्पद्यमानायां क्रमेणोपशमः । यदि ते ज्ञायन्त एव, तदा त्व् अस्ति क्वचित् कश्चिद् विशेषः ॥3॥ (3)


यथा सतां निन्दा इति दशसु नाम्नः प्रथमोऽपराधः । तत्र निन्देत्य् अनेन द्वेष-द्रोहादयोऽप्य् उपलक्ष्यन्ते । ततश् च दैवात् तस्मिन्न् अपराधे जाते—हन्त पामरेण मया साधुषु अपराद्धम् इति अनुतप्तो जनः कृशानौ शाम्यति तप्तः कृशानुना एवायम् इति न्यायेन तत्-पदाग्र एव निपत्य प्रसादयामीति विषण्ण-चेतसा प्रणति-स्तुति-सम्मानादिभिस् तस्योपशमः कार्यः । कदाचित् कस्यचन कैर् अपि दुष्प्रसादनीयत्वे बहु-दिनम् अपि तन्-मनोऽभिरोचिन्य् अनुवृत्तिः कार्या । अपराधस्यातिमहत्त्वात् कथञ्चित् तयाप्य् अनिवर्त्यकोपत्वे धिङ् माम् अक्षीण-भक्तापराधं निरय-कोटिषु पतन्तम् इति निर्विद्य सर्वं परित्यज्य समाश्रयणीया नाम-सङ्कीर्तन-सन्ततिस् तया च महा-शक्तिमत्यावश्यम् एव काले ततः स्याद् एवोद्धारः । किं मे मुहुर् मुहुर् एव पाद-पतनादिभिः स्वापकर्ष-स्वीकारेण नामापराध-युक्तानां नामान्य् एव हरन्त्य् अघम् इत्य् अस्यैव परमोपायः स एव समाश्रयणीयः इति भावनायां पूर्ववद् एव पुनर् अपि नामापराधः ॥4॥


न च कृपालुर् अकृत-द्रोहस् तितिक्षुः सर्व-देहिनाम् इत्य् आदि सम्पूर्ण-धर्मका एव सन्तस् तेषाम् एव निन्दा अपराध इति वाच्यम् । सर्वाचार-विवर्जिताः शठ-धियो व्रात्या जगद्-वञ्चकाः इति तत्-प्रकरण-वर्तिना वचनेन तादृश-दुश्चरितानाम् अपि भगवन्तं भजतां कैमुतिक-न्यायेन सच्-छब्द-वाच्यत्वेन सूचितत्वात् ॥5॥


किं च, कश्चिन् महा-भागवतत्वात् महापराधिन्य् अपि यद्यपि न कुप्यति तद् अपि तत्रापराधवता स्व-शुद्ध्य्-अर्थं प्रणत्य्-आदिभिर् अनुवर्तनीय एव सः । सेर्षं महा-पुरुष-पाद-पांशुभिर् निरस्त-तेजःसु तद् एव शोभनम् इति सतां वाक्येन तच्-चरण-रेणूनाम् असहिष्णुतया तत्-फल-प्रदत्वावगमात् ॥6॥


किं च, दुरवगम-निष्कारणके क्वचित् कृपा-दृष्टौ प्रभविष्णौ स्वच्छन्द-चरिते क्वचिन् महाभागवत-मौलौ तु न कापि मर्यादा पर्याप्नोति । यथा शिबिकां वाहयति कटूक्ति-विष-वर्षिण्य् अपि रहूगणे श्री-जड-भरतस्य कृपा । यथा च पाषण्ड-धर्मावलम्बिनि स्व-हिंसार्थम् उपसेदुषि दैत्य-समूहे उपरि-चरस्य वसोश् चेदि-राजस्य । यथा वा महा-पापिनि स्व-ललाटे रुधिर-पातिन्य् अपि माधवे प्रभु-वरस्य नित्यानन्दस्येति । एवम् एव गुरोर् अवज्ञा इत्य् अत्रापि ज्ञेयम् । शिवस्य श्री-विष्णोर् इत्य् अत्रैवं विवेचनीयम् ॥7॥ (2)


चैतन्यं हि द्विविधं भवति--स्वतन्त्रम् अस्वतन्त्रं च । तत्र प्रथमं सर्व-व्यापकम् ईश्वराख्यं द्वितीयं देह-मात्र-व्यापि-शक्तिकं जीवाख्यम् ईशितव्यम् । ईश्वर-चैतन्यं द्विविधं माया-स्पर्श-रहितं लीलया स्वीकृत-माया-स्पर्शं च । तत्र प्रथमं नारायणाद्य्-अभिधम् । यद् उक्तं—हरिर् हि निर्गुणः साक्षत् पुरुषः प्रकृतेः परः [भा.पु. 10.88.5] इति । द्वितीयं शिवाद्य्-अभिधम् । यद् उक्तम्—शिवः शक्ति-युतः शश्वत् त्रिलिङ्गो गुण-संवृतः इति । अत्र गुण-संवृत-लिङ्गेनापि तस्य जीवत्वं नाशङ्कनीयम् ।


क्षीरं यथा दधि विकार विशेष योगात्

सञ्जायते न हि ततः पृथग् अस्ति हेतोः ।

यः शम्भुताम् अपि तथा समुपैति कार्याद्

गोविन्दम् आदि पुरुषं तम् अहं भजामि ॥ इति ब्रह्म-संहितोक्तेः [5.45] ॥8॥


अन्यत्र च पुराणागमादिषु बहुत्र ईश्वरत्वेन प्रसिद्धेश् च । यत् तु सत्त्व रजस् तम इति प्रकृतेर् गुणाः इत्य् अत्र स्थित्य्-आदये हरिर्-विरिञ्चि-हरा [भा.पु. 1.2.23] इत्य् अनेन तत्-साधारण्यात् ब्रह्मण्य् अपीश्वरत्वम् अवगम्यते तद्-ईश्वरावेशाद् एवेति ज्ञेयम् ।


भास्वान् यथाश्म शकलेषु निजेषु तेजः

स्वीयम् कियत् प्रकटयत्य् अपि तद्वद् अत्र ।

ब्रह्मा य एष जगद् अण्ड विधान कर्ता इति ब्रह्म-संहितोक्तेः [5.49] ॥9॥


तथा—

पार्थिवाद् दारुणो धूमस् तस्माद् अग्निस् त्रयीमयः ।

तमसस् तु रजस् तस्मात् सत्त्वं यद् ब्रह्म-दर्शनम् ॥ [भा.पु. 1.2.24]


इत्य् अत्र तमसः सकाशात् रजसः श्रैष्ठ्योऽपि वस्तुतो रजसि धूम-स्थाणीये शुद्ध-तेजः-स्थानीयस्येश्वरस्यानुपलब्धेश् च । सत्त्वे संज्वलनाग्नौ शुद्ध-तेजसः साक्षाद् इव पार्थिवे दारु-स्थानीये तमस्य् अपि तस्यान्तर्हिततयोपलब्धिर् अस्त्य् एव । तत्-कार्यानुषुप्तौ निर्भेद-ज्ञान-सुखानुभव इवेत्य् आदि विचार्य तत्त्वम् अवसेयम् ॥10॥


अथेशितव्यं चैतन्यं च स्व-दशा-भेदेन द्विविधम्—अविद्ययावृतम् अनावृतं च । तत्रावृतं देव-मनुष्य-तिर्यग्-आदि । अनावृतं द्विविधं—ईश्वरेणैश्वर्य-शक्त्यानाविष्टम् आविष्टं च । अनाविष्टं स्थूलतो द्विविधम्—ज्ञान-भक्ति-साधन-वशात् ईश्वरे लीनम् अलीनं च । प्रथमं शोच्यम्, द्वितीयं तन्-माधुर्यास्वाद्य्-अशोच्यम् ।


आविष्टं च द्विविधम्—चिद्-अंश-भूत-ज्ञानादिभिर् मायांश-भूत-सृष्ट्य्-आदिभिश् चेति । प्रथमं चतुःसनादि । द्वितीयं ब्रह्मादीति ॥11॥


एवं च, विष्णु-शिवयोर् अभेद एव प्रसक्तश् चैतन्यैकरूप्यात् । निष्कामैर् उपास्यत्वानुपास्यत्वे तु निर्गुणत्व-सगुणत्वाभ्याम् एवेत्य् अवगन्तव्यम् । विष्णु-ब्रह्माद्यैस् तु भेद एव चैतन्य-पार्थक्याद् एव । क्वचित् तु सूर्यस्य तद्-आविष्ट-सूर्य-कान्त-मणेर् अभेद इव विष्णु-ब्रह्मणोर् अभेदश् च पुराण-वचनेषु दृष्टः । किं च क्वचिन् महा-कल्पे शिवोऽपि ब्रह्मेव ईश्वराविष्टा जीव एव भवेत् । यद् उक्तम्—क्वचिज् जीव-विशेषत्वं हरस्योक्तं विधोर् इवेति । अत एव—


यस् तु नारायणं देवं ब्रह्म-रुद्रादि-दैवतैः ।

समत्वेनैव वीक्षेत स पाषण्डी भवेद् ध्रुवम् ॥ [हरि-भक्ति-विलास 1.73] ॥12॥


इति वचनम् अपि ब्रह्म-साहचर्येण सङ्गच्छते इति । एवम् अपर्यालोचयतां विष्णुर् एवेश्वरो न शिवः शिव एवेश्वरो न विष्णुर् वयम् अनन्या नैव पश्यामः शिवं वयं च न विष्नुम् इत्य् आदि विवाद-ग्रस्त-मतीनाम् अपराधे जाते कालेन कदाचित् तत्-तात्पर्यालोचन-विज्ञ-साधु-जन-प्रबोधितत्वे तेषाम् एव शिवस्य भगवत्-स्वरूपाद् अभिन्नत्वेन लब्ध-प्रतीतीनां नाम-कीर्तनेनैवापराध-क्षयः ॥13॥


एवं च, नैता भगवद्-भक्तिं स्पृशन्ति बहिर्मुख्यो विगीता इति ज्ञान-कर्म-प्रतिपादिकाः श्रुतीर् येनैव मुखेनानिन्दंस् तेनैव मुखेन तास् तद्-अनुष्ठातॄंश् च जनान् मुहुर् अभिनन्द्य नामभिर् उच्चैः सङ्कीर्तितैः श्रुति-शास्त्र-निन्दन-रूपाच् चतुर्थापराधान् निस्तरेयुः । यतस् ताः श्रुतयो भक्ति-मार्गेष्व् अनधिकारिणः स्वच्छन्द-वर्तिनः परम-रागान्धान् अपि वर्त्म-मात्रम् अध्यारोहयितुम् उद्यताः परम-कारुणिका एवेति तत्-तात्पर्य-विज्ञ-जन-प्रबोधिता यदि भाग्य-वशाद् भवेयुस् तदैवेति । एवम् एवान्येषाम् अपि षण्णाम् अपराधानाम् उद्भव-निवृत्ति-निदानानि अवगन्तव्यानि ॥14॥ (3)


अथ भक्त्य्-उत्थास् ते च मूल-शाखात उपशाखा इव भक्त्यैव धनादि-लाभ-पूजा-प्रतिष्ठाद्याः स्व-वृत्तिभिः साधक-चित्तम् अप्य् उपरज्य स्व-वृद्ध्या मूल-शाखाम् इव भक्तिम् अपि कुण्ठयितुं प्रभवन्तीति ॥15॥


तेषां चतुर्णाम् अनर्थानां निवृत्तिर् अपि पञ्च-विधा । एक-देश-वर्तिनी बहु-देश-वर्तिनी प्रायिकी पूर्णा आत्यन्तिकी चेति । तत्र ग्रामो दग्धः पटो भग्न इति न्यायेनापराधोत्तानाम् अनर्थानां निवृत्तिर् भजन-क्रियानन्तरम् एक-देश-वर्तिनी निष्ठायाम् उत्पन्नायां बहुल-देश-वर्तिनी रताव् उत्पद्यमानायां प्रायिकी प्रेम्नी पूर्णा श्री-भगवत्-पद-प्राप्ताव् आत्यन्तिकी ॥16॥


यस् तु तत्रापि चित्रकेतौ कादाचित्को महद्-अपराधः स प्रातीतिक एव न वास्तवः । सत्यां प्रेम-सम्पत्तौ पार्षदत्व-वृत्रत्वयोर् वैशिष्ट्याभाव-सिद्धान्तात् । जय-विजययोस् त्व् अपराध-कारणं प्रेम-विजृम्भिता स्वेच्छैव । सा च—हे प्रभु-वर! प्रतिकूलीकृत्य तद् युद्ध-सुखम् अनुभूयताम् इत्य् अवयोः स्वतः परिपूर्णतायाम् अणु-मात्रम् अपि न्यूनत्वम् असहमानयोः किङ्करयोः प्रार्थना-हठः स्व-भक्त-वात्स्यल्य-गुणम् अपि लघूकृत्य निष्पाद्यताम् इत्य् आकारा कादाचित्क-प्रसङ्ग-भवा मानसा मनसैव ज्ञेया ॥17॥


तथा दुष्कृतोत्थानां भजन-क्रियानन्तरम् एव प्रायिकी निष्ठायां जातायां पूर्णा आसक्ताव् एवात्यन्तिकी तथा भक्त्य्-उत्थानां भजन-क्रियानन्तरम् एक-देश-वर्तिनी निष्ठायां पूर्णा रुचाव् आत्यन्तिकीति अनुभविना बहुदृश्वना सम्यग् विविच्यानुमन्तव्यम् ॥18॥ (4)


ननु, अंहः संहरद् अखिलं सकृद् उदयाद् एव [नाम-कौमुदी, पद्यावली 16] इति, यन् नाम सकृच् छ्रवणात् पुक्कशोऽपि विमुच्यते संसारात् इत्य् अपि प्रमाण-शताद् अजामिलाद्य्-उपाख्यानेष्व् एकस्यैव नामाभासस्याविद्या-पर्यन्त-सर्वानर्थ-निवृत्ति-पूर्वक-भगवत्-प्रापकत्वानुभवाद् भगवद्-भक्तानां दुरितादि-निवृत्ताव् उक्तः क्रमो न सङ्गच्छते । सत्यम् । नाम्न एतावत्य् एव शक्तिर् नात्र सन्देहः । परन्तु स्वापराधिष्व् अप्रसन्नेन तेन यत् स्व-शक्तिः सम्यक् न प्रकाश्यते तद् एव दुष्टतादीनां जीवातुर् इत्य् अवगन्तव्यम् । किन्तु यम-दूतानां तद्-आक्रमणे न शक्तिः । न ते यमं पाशभृतश् च तद्-भटान् स्वप्नेऽपि पश्यन्तीत्य् [भा.पु. 6.1.19] आदेः । न विद्यते तस्य यमैर् हि शुद्धिर् इत्य् अत्र यमेर् योगाङ्गैर् इति व्याख्येयम् ॥19॥


यथा समर्थेन परमाढ्येनापि स्वामिना कृतापराधः स्वजनो यदि न पाल्यते किन्तु तत्रोदास्यते तदैव दुःख-दारिद्र्य-मालिन्य-शोकादयः क्रमेण लब्धावसरा भवन्ति न त्व् अन्यदीया जनाः केऽपि कदापीति ज्ञेयम् । तथा च पुनः स्व-स्वामिनो मनोभिरोचिन्याम् अनुवृत्तौ सत्यां शनैस् तत्-प्रसादाद् दुःख-दारिद्र्यादयः शनैर् अपयान्ति । तथा भगवद्-भक्त-शास्त्र-गुरु-प्रभृतिभिर् अमायया मुहुः सेवितैः शनैर् एव तस्य नाम्नः प्रसादे दुरितादीनाम् अपि शनैर् एव नाशः । इति नास्ति विवादः ।


न च मम कोऽपि नास्ति नामापराध इति वक्तव्यं फलेनैक-फल-कारणस्यापराधस्य प्राचीनस्यार्वाचीनस्य वा अनुमानात् । फलं च बहु-नाम-कीर्तनेऽपि प्रेम-लिङ्गानुदय इति । यद् उक्तं—


तद् अश्म सारं हृदयं बतेदं यद् गृह्यमाणैर् हरि नाम धेयैः ।

न विक्रियेताथ यदा विकारो नेत्रे जलं गात्र रुहेषु हर्षः ॥ [भा.पु. 2.3.24] इति ॥20॥


तथा हि नामापराध-प्रसङ्गे—


के तेऽपराधा विप्रेन्द्र नाम्नो भगवतः कृतः ।

विनिघ्नन्ति नृणां कृत्यं प्राकृतं ह्य् आनयन्ति हि ॥ इति ।


तदीय-गुण-नामादीनि सद्यः प्रेम-प्रदान्य् अपि श्रुतानि कीर्तितानि च तत्-तीर्थादिकं सद्यः सिद्धिदम् अपि चिरात् सेवितं तन्-निवेदितानि घृत-दुग्ध-ताम्बूलादीनि सद्यः सर्वेन्द्रिय-तरङ्ग-निवर्तकानि मुहुर् आस्वाद्य उपयुक्तान्य् एव स्वतः परम-चिन्मयान्य् अप्य् एतानि यस्मात् प्राकृतानीव भवन्ति तेऽपराधाः के भगवन्-नाम इति सोत्कम्प-स-विस्मयः प्रश्नः ।


नन्व् एवं सति नामापराधवतो जनस्य भगवद्-वैमुख्यस्यैवोचित्यात् तद्-उक्तं गुरु-पादाश्रय-भजन-क्रियादिकम् अपि न सम्भवेत् । सत्यम् । प्रवर्तमाने महाज्वर इव ओदनादेर् अरोचकत्वाद् एवानुपादानम् इव नामापराधस्य गाढत्वे सति तत्र पुंसि श्रवण-कीर्तनादि-भजन-क्रियाया अवकाश एव न स्याद् इत्य् अत्र कः सन्देहः । किन्तु ज्वरस्य मृदुत्वे चिरन्तनत्वे ओदनादेर् अपि किंचिद् रोचकत्वम् इव । बहु-दिनतो भोगेनापराधस्य क्षीण-वेगत्वे मृदुत्वे च भगवद्-भक्तौ किंचिन्-मात्र-रुचिः स्याद् इति पुंसः प्रसज्जति भक्त्य्-अधिकारः । ततश् च यथा पोष्टिकान्य् अपि दुग्धौदनादीनि जीर्ण-ज्वरवन्तं पुमांसः न पुष्यन्ति किंचित् पुष्यन्ति च किन्तु ग्लानि-कार्श्येन निवर्तयितुं शक्नुवन्ति कालेनौषध-पथ्ययोः सेवितयोः शक्नुवन्ति च । तथैव तादृशस्य भक्त्य्-अधिकारिणः श्रवण-कीर्तनादीनि कालेनैव क्रमेणैव सकलं प्रकाशयन्तीति साधूक्तम्—


आदौ श्रद्धा ततः साधु-सङ्गोऽथ भजन-क्रिया ।

ततोऽनर्थ-निवृत्तिः स्यात् ततो निष्ठा इत्य् आदि ॥21॥


कैश्चित् तु नाम-कीर्तनादिवतां भक्तानां प्रेम-लिङ्गादर्शनेन पाप-प्रवृत्त्या च न केवलम् अपराधः कल्प्यते व्यवहारिक-बहु-दुःख-दर्शनेन चापि प्रारब्ध-नाशाभावश् च । निरपराधत्वेन निर्धारितस्याजामिलस्यापि स्व-पुत्र-नाम-करण-प्रतिदिन-बहुधा-तन्-नामाह्वान-समयेष्व् अपि प्रेमाभाव-दासी-सङ्गादि-पाप-प्रवृत्ति-दर्शनात् । प्रारब्धाभावेऽपि युधिष्ठिरादेर् व्यवहारिक-बहु-दुःख-दर्शनाच् च । तस्मात् फलन्न् अपि वृक्षः प्रायशः काल एव फलति इतिवत् निरपराधेषु प्रसीदद् अपि नाम स्व-प्रसादं काल एव प्रकाशयेत् । पूर्वाभ्यासात् क्रियमाणा पाप-राशिर् अपि उत्खात-दंष्ट्रोरग-दंश इवाकिंचित्करा एव । रोग-शोकादि-दुःखम् अपि न प्रारब्ध-फलम् ।


यस्यानुगृह्णामि हरिष्ये तद्-धनं शनैः ।

ततोऽधनं त्यजन्त्य् अस्य स्वजना दुःख-दुःखितम् ॥ इति ।


निर्धनत्व-महा-रोगो मद्-अनुग्रह-लक्षणम् इत्य् आदि वचनात् । स्व-भक्त-हित-कारिणा तदीय-दैन्योत्कण्ठादि-वर्धन-चतुरेण भगवतैव दुःखस्य दीयमानत्वात् कर्म-फलत्वाभावेन न प्रारब्धत्वम् इत्य् आहुः ॥22॥ (5)


इति माधुर्य-कादम्बिन्यां भक्तेः सर्व-ग्रह-प्रशमिनी नाम

तृतीयामृत-वृष्टिः

||3||


--o)0(o—


(4)

चतुर्थ्य् अमृत-वृष्टिः


अथ पूर्वं या अनिष्ठिता निष्ठितेति द्विविधोक्ता भजन-क्रिया तस्याः प्रथमा षड्-विधा लक्षिता । ततो द्वितीयाम् अलक्षयित्वैवानर्थ-निवृत्तिः प्रक्रान्ता । यद् उक्तं—


शृण्वतां स्व-कथाः कृष्णः पुण्य-श्रवण-कीर्तनः ।

हृद्य् अन्तःस्थो ह्य् अभद्राणि विधुनोति सुहृत्-सताम् ॥

नष्ट-प्रायेष्व् अभद्रेषु नित्यं भागवत-सेवया ।

भगवत्य् उत्तम-श्लोके भक्तिर् भवति नैष्ठिकी ॥ [भा.पु. 1.2.17-18]


तत्र शृण्वतां स्व-कथाः कृष्णः पुण्य-श्रवण-कीर्तनः इत्य् अनिष्ठितैव भक्तिर् अवगम्यते नैष्ठिकीत्य् अग्रे वक्ष्यमाणत्वात् । अभद्राणि विधुनोति इति तयोर् मध्ये एवानर्थानां निवृत्तिर् उक्ता । नष्ट-प्रायेष्व् अभद्रेष्व् इत्य् अत्र तेषां कश्चन भागो नापि निवर्तत इत्य् अपि सूचित इति । अत एव क्रम-प्राप्ततया निष्ठिता भक्तिर् इदानीं विव्रियते ॥1॥ (1)


निष्ठा नैश्चल्यम् उत्पन्ना यस्या इति निष्ठिता । नैश्चल्यं भक्तेः प्रत्यहं विधित्सितम् अप्य् अनर्थ-दशायां लय-विक्षेपाप्रतिपत्ति-कषाय-रसास्वादानां पञ्चानाम् अन्तरीयाणां दूर्वारत्वान् न सिद्धम् आसीत् । अनर्थ-निवृत्त्य्-अनन्तरं तेषां तदीयानां निवृत्त-प्रायत्वात् नैश्चल्यम् सम्पद्यते इति लयाद्य्-अभाव एव निष्ठा-लिङ्गम् । तत्र लयः कीर्तन-श्रवण-स्मरणेषु उत्तरेष्व् आधिक्येन निद्रोद्गमः । विक्षेपस् तेषु व्यवहारिक-वार्ता-सम्पर्कः । अप्रतिपत्तिः कदाचिल् लय-विक्षेपयोर् अभावे कीर्तनाद्य्-असामर्थ्यम् । कषायः क्रोध-लोभ-गर्वादि-संस्कारः । रसास्वादः विषय-सुखोदय-काले कीर्तनादिषु मनोऽनभिनिवेश इति ।


... भक्तिर् भवति नैष्ठिकी ।

तदा रजस्-तमो-भावाः काम-लोभादयश् च ये ।

चेत एतैर् अनाविद्धं स्थितं सत्त्वे प्रसीदति ॥ [भा.पु. 1.2.19]


इत्य् अत्र च-कारस्य समुच्चयार्थत्वाद् रजस्-तमो-भावा एव लभ्यन्ते । किं च, एतैर् अनाविद्धम् इत्य् उक्ते भाव-पर्यन्तं तेषां स्थितिर् अप्य् अस्ति भक्त्य्-अबाधकतयैव ॥2॥


सा च निष्ठा साक्षाद्-भक्ति-वर्तिनी तद्-अनुकूल-वस्तु-वर्तिनीति द्विविधा । तत्र साक्षाद्-भक्तिर् अनन्त-प्रकारापि स्थूलतया त्रिविधा । कायिकी वाचिकी मानसी चेति । तत्र प्रथमं कायिक्यास् ततो वाचिक्यास् तत एव मानस्या भक्तेर् निष्ठा सम्भवेद् इति केचित् । भक्तेषु तारतम्येन स्थितानाम् अपि सह-ओजो-बलानां मध्ये क्वचन भक्ते विलक्षण-तादृश-संस्कार-वशात् कस्यचिद् एव भगवद्-उन्मुखत्वाधिक्यं स्याद् इति नायं क्रम इत्य् अन्ये । तद्-अनुकूल-वस्तुनि अमानित्व-मानदत्व-मैत्री-दयादीनि । तेषां निष्ठा च कुत्रचन शम-प्रकृतौ भक्ते भक्तेर् अनिष्ठितत्वे दृश्यते कुत्रचन तस्मिन्न् उद्धते भक्ते निष्ठितत्वेऽपि न दृश्यते यद्य् अपि तद् अपि भक्ति-निष्ठैव स्व-सत्त्वासत्त्वाभ्यां तन्-निष्ठा-सत्त्वासत्त्वे सुधियम् अवगमयति न तु बाल-प्रतीतिर् एव वास्तवीकर्तुं शक्येति । यद् उक्तं—


भक्तिर् भवति नैष्ठिकी ।

तदा रजस्-तमो-भावाः काम-लोभादयश् च ये ।

चेत एतैर् अनाविद्धं स्थितं सत्त्वे प्रसीदति ॥ इति ।


श्रवण-कीर्तनादिषु यत्नस्य शैथिल्य-प्राबल्य एव दुस्त्यज्ये सम्भवन्ती निष्ठितानिष्ठिते भक्ती प्रदर्शयेताम् इति सङ्क्षेपतो विवेकः ॥3॥ (2)


इति माधुर्य-कादम्बिन्यां निष्यन्द-बन्धुरा नाम

चतुर्थ्य् अमृत-वृष्टिः

||4||


--o)0(o--


(5)

पञ्चम्य् अमृत-वृष्टिः


अथाभ्यास-कृष्ण-वर्त्म-दीपितां भक्ति-काञ्चन-मुद्रां स्व-तेजसा वहन्तीं दधाने भक्त-हृदि तस्यां रुचिर् उत्पद्यते । श्रवण-कीर्तनादीनाम् अन्यतो वैलक्षण्येन रोचकत्वं रुचिः । यस्याम् उत्पद्यमानायां पूर्व-दशायाम् इव तैर् मुहुर् अप्य् अनुशीलितैर् न श्रमोपलब्धि-गन्धोऽपि । या हि तेषु व्यसनित्वम् अचिराद् एवोत्पादयति ॥1॥


यथा नित्यं शास्त्रम् अधीयानस्य बटोः काले शास्तार्थ-प्रवेशे सति शास्त्रस्य रोचकत्वम् उत्पाद्यमानम् एव तं तत्र श्रमं नोपनयत्य् आसञ्जयति च । वस्तुतः सिद्धान्ते तु पैत्तिक-वैगुण्येन दूषितायां रसनायां सिताया अरोचकत्वेऽपि सितैव तद्-वैगुण्य-निरासकम् औषधम् इति विवेकिनः तस्या एव यथा मुहुर् अपसेवने कालेन स्वाद्वीयं स्वाद्वीयम् आभातीति तस्या एव रोचकत्वं तथैवाविद्यादि-विदूषितस्य जीवान्तः-करणस्य श्रवणादि-भक्त्या तद्-दोष-प्रशमे तस्यां रुचिर् उद्भवतीति ॥2॥


सा च रुचिर् द्विविधा । वस्तु-वैशिष्ट्यापेक्षिणी तद्-अनपेक्षिणी च । वस्तूनां भगवन्-नाम-रूप-गुण-लीलादीनां वैशिष्ट्यं कीर्तनस्य सौस्वर्यादिमत्त्वं वर्णित-भगवच्-चरितादेर् गुणालङ्कार-ध्वन्य्-आदिमत्त्वं परिचर्यादीनां तादृश-स्वाभीष्ट-देश-पात्र-द्रव्यादि-सद्-भाववत्त्वं यद् अपेक्षते तद् वस्तु-वैशिष्ट्यापेक्षिणी । किं किं कीदृशं व्यञ्जनम् अस्तीति पृच्छतां मन्द-क्षुद्वताम् इव । प्रथमा सेयं यतोऽन्तःकरणस्य यत् किञ्चिद् दोष-लव एव कीर्तनादीनां वैशिष्ट्यम् अपेक्षते अतोऽस्त्य् अन्तःकरण-दोषाभासा ज्ञेया । द्वितीया तु यथा तन्-नाम-रूपाद्य्-उपक्रम एव बलवती भवन्ती वैशिष्ट्ये त्व् अतिप्रौढत्वम् आपद्यमानेयं नास्ति मनो-वैगुण्य-गन्धा एव ज्ञेया ॥3॥


ततश् चाहो सखे! कृष्ण-नामामृतानि विहाय किम् इति दुष्परिग्रह-योग-क्षेम-वार्ता-विषयेषु निमज्जयसि त्वां वा किं ब्रवीमि धिङ् मां यद् अहम् अपि पामरः श्री-गुरु-चरण-प्रसाद-लब्धम् अप्य् एतद् वस्तु स्व-ग्रन्थि-निबद्धं महा-रत्नम् इवानुपलभ्य परितो भ्रमन्न् एतावन्तं कालम् अन्य-व्यापार-पारावार-मध्ये मिथ्या-सुख-लेश-स्फुटित-कपर्दक-मात्रम् अन्विष्यायूंसि वृथैवानयम् । भक्तेः कम् अप्य् अनङ्गीकुर्वन् शक्तेर् अभावम् एवाद्योतयम् । हन्त स एवाहं सैवेयं मे रसना या ह्य् अनृत-कटु-ग्राम्य-प्रलापम् अमृतम् इव लिह्यती भगवन्-नाम-गुण-वार्तासु सालसैवासीत् । हन्त हन्त तत्-कथा-श्रवणारम्भ एव स्वापं भजंस् तदैव कदाचित् प्रस्तुतायां ग्राम्य-वार्तायाम् उत्कर्णतया लब्ध-जागरं साधूनां सद् एव तं सकलम् अकलङ्कयन् । अस्य च दुष्पूरस्य जठरस्य कृते जरठोऽपि कांस् कान् दुष्कृतोद्यमान् नाकरवम् । तद् अहं न जाने कस्मिन् वा निरये स्व-कृत-फलम् उपभुञ्जानः स्थास्यामीति निर्विद्यमानस् तदैव क्वचिद् अहो रहो भुवि महोपनिषत्-कल्प-वल्ली-फल-सारं सारङ्ग इव प्रभोश् चरितामृतं स्वादयन्न् अभिवादयन् मुहुर् मुहुर् अपि साधून् अव्याधूत-संलापस् तिष्ठन्न् उपविशन् प्रविशन्न् अपि भगवद्-धाम-बद्धामल-सेवा-निष्ठस् तन्-मना उन्मना इवानभिज्ञ-लोकैर् आलक्ष्यमाणो भक्त-जन-भजनानन्द-नृत्याध्यायम् अध्येतुम् उपक्रममाण इव रुचि-नर्तक्या पाणिभ्यां गृहीत्वेव तत् तत् शिक्ष्यमाण इव काञ्चनमुदम् अननुभूत-चरीम् उपलभे न जाने कुशीलवाचार्याभ्यां भाव-प्रेमभ्यां कालेन प्रविश्य नर्तयिष्यमाणः कस्यां वा निवृतिनीवृति विराजयिष्यतीति ॥4॥


इति माधुर्य-कादम्बिन्यां निष्यन्द-बन्धुरा नाम

पञ्चम्य् अमृत-वृष्टिः

-||5||-


--o)0(o--


(6)

षष्ठ्य् अमृत-वृष्टिः


अथ सैव भजन-विषया रुचिः परम-प्रौढितमा सती यदा भजनीयं भगवन्तं विषयीकरोति तदेयम् आसक्तिर् इत्य् आख्यायते । यैव भक्ति-कल्प-वल्ल्याः स्तवकी-भावम् आसादयन्ती भाव-प्रेमणी पुष्प-फले अचिराद् एव भाविनी द्योतयति । रुचिर् भजन-विषया आसक्तिर् भजनीय-विषयेति भूम्नैव व्यापदेशः । वस्तुतस् तूभे अप्य् उभयं विषयीकरोत्य् एव । अप्रौढत्वाभ्याम् एव भेदः । आसक्तिर् एवान्तः-करण-मुकुरं तथा मार्जयति यथा तत्र सहसा प्रतिबिम्बितो भगवान् अवलोक्यमान इव भवति । हन्त विषयैर् आक्रम्यते मदीयं चेतस् तद् इदं भगवति निदधामीति भक्तस्य विधित्सानन्तरम्3 एव प्रायो विषयेभ्यो निष्क्रम्य तद्-रूप-गुणादौ यत् प्रवेश-शीलं पूर्व-दशायाम् आसीत् तद् एव चित्तम् आसक्तौ जातायां विधित्सातः पूर्वम् एव स्वयम् एव तथाभूतं भवेत् । यथा भगवद्-रूप-गुणादिभ्यो निष्क्रम्य वार्तान्तरे चेतः कदा प्रविष्टम् इति प्राप्त-निष्ठेनापि भक्तेन नानुसन्धातुं शक्यते तथैव वार्तान्तरतो निष्क्रम्य भगवद्-रूप-गुणादिषु कदा प्रविष्टः स्व-चेत इत्य् आसक्तिर् अनासक्तेन न लक्ष्यते । आसक्तिमता भक्तेन तु तल् लक्ष्यते ॥1॥


ततश् च प्रातः कुतस्त्योऽपि भोः कण्ठ-लम्बित-श्री-शालग्राम-शिला-सुन्दर-सम्पुटो लघु-लघूच्चारित-श्री-कृष्ण-नामामृतास्वाद-प्रतिक्षण-लोलित-रसनः प्रेक्ष्यमाण एव दुर्भगं माम् उल्लासयसि कस्मिंश्चिद् अर्थे तत् कथय कुत्र कुत्र वा तीर्थे भ्रमणं केषां दृष्ट्या केषां वा भगवद्-अनुभवानाम् आसदीभवन्न् आत्मानम् अन्यं चाकृतार्थयः । इत्य् उद्भावित-संलापामृत-पान-यापित-कतिपय-क्षणः पुनर् अन्यतो गत्वा भोः कक्ष-निक्षिप्त-मनोहर-पुस्तक-विलक्षणया श्रिया विद्वान् एवानुमीयसे तद् व्याचक्ष्व दशम-स्कन्धीयं पद्यम् एकं जीवय श्रुति-चातकीं तद्-अर्थामृत-वृष्ट्या इति तद्-व्याख्यया रोमाञ्चित-गात्रः पुनर् अन्यतो गत्वा हन्ताधुनैवाहं कृतार्थी भविष्यामि यद् इयं सभैव सद्य एव मम समस्त-दुष्कृत-ध्वंसिनीति विरचित-दण्डवद्-अवनि-प्रणिपात-पुरःसर-प्रणति-विनतिकः तत्-सभा-मुकुटमणिना महा-भागवत-वर्येण परम-विदुषा सरसम् आद्रियमाणः सङ्कुचित-तनुस् तद्-अन्तिक-कृतोपवेश एव भोस् त्रिभुवन-जीव-भवन-महा-भव-रोग-भिषक्-शिरोमणे धृत्वैव धमनीम् अधमस्यापि मे महा-दीनस्य निरूपय रुजं समादिशस्व पथ्यौषधे केनापि प्रयुक्तेन महा-रसायनेन मद्-अभीप्सितां पुष्टिम् अपि सम्पादयेति सास्रं याचमानस् तत्-कृपावलोक-मधुर-वाङ्-मयामृत-निःस्यन्दनदितस् तच्-चरण-परिचरण-नीत-पञ्च-षड्-वासरः सरसम् अटन्न् अपि कदाचिद् अटवीं यदि मयि वर्तते कृष्णस्य कृपावलोकस् तदायं दूरतः पुरोऽवलोक्यमानः कृष्ण-सारस् त्रि-चतुराणि पदानि मद्-अभिमुखम् आयातु न चेन् मां पृष्ठीकरोत्व् इति नैसर्गिकीर् अपि मृग-पशु-रक्षि-चेष्टास् तद्-अनुग्रह-निग्रह-लिङ्गतयैव जानन् ग्रामोपशल्येऽपि खेलतो विप्र-बालकान् सनकादीन् इव किम् अहं व्रजेन्द्र-कुमारं प्राप्स्यामि इति स्पृष्ट्वा तद्-दत्तम् उत्तरं मेति मुग्धाक्षरं दुर्बोधार्थतया सुभोदार्थतया वा परामृष्य स्व-गृह-मध्यमध्यास्यापि महा-धन-गृध्नुः कृपण-वणिग् इव क्वाहं यामि, किं करोमि केन व्यापारेण मे तद्-अभीष्ट-वस्तु-जातं हस्त-गतं स्याद् इति परिम्लान-वदनश् चिन्तयन् स्वपन् उत्तिष्ठन् उपविशन् परिजनैः कारणं पृच्छ्यमानोऽपि कदाचिन् मूक इव कदाचिद् अवहित्थाम् आलम्बमानः साम्प्रतम् अभूद् अयं छन्न-बुद्धिर् इति बन्धुभिः स्वभावत एवायं जड इति वेदान्तिभिः भ्रष्ट इति कर्मिभिर् अहो महा-सारं वस्तु समधिगतम् इति अभक्तैर् दाम्भिक इति तत्रापराधिभिः परामृष्यमाणो मानापमान-विचार-विधुरो भगवद्-आसक्ति-स्वर्धुनी-प्रवाह-पतित एव चेष्टते भक्त इति ॥2॥


इति माधुर्य-कादम्बिन्यां मनोहारिणी नाम

षष्ठ्य् अमृत-वृष्टिः

||6||


--o)0(o--


(7)

सप्तम्य् अमृत-वृष्टिः


अथ सैवासक्तिः परम-परिणामं प्राप्तवती रत्य्-अपर-पर्यायो भाव इत्य् आख्यां लभते । य एव हि सच्चिदानन्द इति शक्ति-त्रिकस्य स्वरूप-भूतस्य कन्दली-भावं भजते4 | यम् एव खलु भक्ति-कल्प-वल्ल्या उत्फुल्लं प्रसूनम् आचक्षते । यस्य च बाह्यैव प्रभा सर्वैः सुदुर्लभा, आभ्यन्तरी तु मोक्षम् अपि लघूकरोति । यस्य च परमाणुर् एक एव तमः समस्तम् उन्मूलयति । यस्य परिमलैः प्रसृमरैः मधुसूदनं निमन्त्र्यानीय तत्र प्रकटीकर्तुं प्रभूयते । किं बहुना, यैर् एव वासिताश् चित्त-वृत्ति-तिल-विततयो द्रवीभावम् आसाद्य, सद्य एव भगवद्-अङ्गम् अखिलम् स्नेहयितुं योग्यतां दधते । यः खल्व् आविर्भवन्न् एव स्वाधारं श्वपचम् अपि ब्रह्मादेर् अपि नमस्यत्वम् आपादयति ॥1॥


उद्योतमाने चास्मिन् श्यामलिमानं व्रज-महेन्द्र-नन्दनस्याङ्गानाम् एव, आरुण्यं तदीयाधर-नेत्रान्तादेर् एव, धवलिमानं तदीय-वदन-स्मित-चन्द्रिकादेर् एव, पीतिमानं तद्-अम्बर-भूषणादेर् एव लेढुं लब्ध्वासन्न-समयम् इव वलितोत्कण्ठं भक्तस्य नयन-द्वन्द्वम् अश्रुभिर् अजस्रम् आत्मानम् अभिषिञ्चेत् । गीतं तदीयं मुरल्या एव, शिञ्जितं तदीय-नूपुरादेर् एव, सौन्दर्यं तदीय-कण्ठस्यैव, निदेशं तच्-चरण-परिचरणस्यैव, तत्-कृतं कम् अपि स्वस्यावतंसीकर्तुं मृग्यद् इव स्थाने स्थाने क्षणे क्षणे श्रवण-द्वयं निश्चलीभवद् उन्नमेत् । एवम् एव कीदृशो वा तद्-उभय-कर-किशलय-स्पर्शः ? इति तदैव तम् अनुभवद् इव गात्रं रोमाञ्चितं भवेत् । तत्-सौरभ्यं लभ्यमानम् इव विदुष्यौ नासे प्रफुल्ले क्षणे क्षणे श्वासं गृहीत्वा परिचिचीषेताम् । हन्त ! सा फेना किं मे स्वादनीया ? इति तदैव ताम् उपलभमानेव रसनाप्य् उल्लासं दधानैवोष्ठाधरौ लिह्यात् । कदापि तदीय-स्फूर्तौ तं साक्षात् प्राप्तवद् इव चेतो हृष्येत्, तन्-माधुर्यास्वाद-सम्पत्त्या माद्येत्, तदैव तत्-तिरोभावे विषीदेत्, ग्लायेद् इत्य् एवं सञ्चारि-भावैर् आत्मानम् अलङ्कुर्वद् इव शोभेत ॥2॥


बुद्धिर् अपतन्तम् एवार्थम् अवधारयन्ती जाग्रत्-स्वप्न-सुषुप्तिषु तदीय-स्मृति-वर्त्मन्य् एव पान्थत्वम् अध्यवस्येत् । अहन्ता च प्राप्स्यमाने सेवोपयोगिनि सिद्ध-देहे प्रविशन्तीव साधक-शरीरं प्रायो जहातीव विराजेत5 | ममता च तच्-चरणारविन्द-मकरन्द एव मधुकरीभवितुम् उपक्रमेतेति । स च भक्तः प्राप्तं महा-रत्नं कृपण इव जनेभ्यो भावं गोपयन्न् अपि क्षान्ति-वैराग्यादीनाम् आस्पदीभवन् लसल्-ललाटम् एवान्तर्धनं कथयतीति न्यायेन तद्-विज्ञ-साधु-गोष्ठ्यां विदितो भवेत्. अन्यत्र तु विक्षिप्त इत्य् उन्मत्त इति सज्जत6 इति दुर्लक्ष्यतां गच्छेत् ॥3॥


स च भावो राग-भक्त्य्-उत्थो वैध-भक्त्य्-उत्थ इति द्विविधः । आद्यो जाति-प्रमाणाभ्याम् आधिक्येन महिम-ज्ञानानादरेण भगवति सामान्याधिक्याच् च सान्द्रः । द्वितीयः ताभ्यां प्रथमतः किञ्चिन् न्यूनत्वेन ऐश्वर्य-ज्ञान-विद्ध-ममतावत्त्वाच् चासान्द्रः । प्रायो द्विविध एवायं भावो द्विविधानां भक्तानां द्विविध-चिद्-वासना-सनाथेषु हृदयेषु स्फुरन् द्विविधास्वाद्यत्वं भजते । घन-रस इव रसाल-पनसेक्षु-द्राक्षादिषु प्रविष्टः पृथक् पृथङ् माधुर्यवत्त्वं भजते । ते च भक्ताः शान्त-दास-सखि-पितृ-प्रेयसी-भाववन्तः पञ्चविधाः स्युः । तत्र शान्तेषु शान्तिर् इति दासेषु प्रीतिर् इति सखिषु सख्यम् इति पितृ-भाववत्सु वात्सल्यम् इति प्रेयसी-भाववत्सु प्रियतेति नामतेदम्7 अपि ॥4॥


पुनश् चायं स्व-शक्तैर् आविर्भावितैर्8 विभावानुभाव-व्यभिचारिभिर् आत्मेव राजेव वा प्रकृतिभिर् उद्भूतैश्वर्यः स्थायीति नाम्ना वैशिष्ट्यं गच्छन् तैर् मिलितः शान्त इति दास्यम् इति सख्यम् इति वात्सल्यम् इति उज्ज्वल इति लब्ध-विभेदो रसो भवति । यो हि रसो वै सः, रसं ह्य् एवायं लब्ध्वानन्दी भवति इति श्रुत्याभिधीयते । अयम् अन्यत्रावतारेऽवतारिणि वा सम्भवन्न् अपि स्वयं सम्पूर्तिमानं तत्र तत्रालभमानो व्रजेन्द्र-नन्दन एव स्वकाष्ठां लभते नद-नदी-तडागादिषु सम्भवद् अपि यथा समुद्र एव जल-निधित्वम् । यो हि भावस्य प्रथम-परिणताव् एव उत्पद्यमान एव प्रेमणि मूर्त एव रसः साक्षाद् एव तद्वता भक्तेनानुभूयत इति ॥5॥


इति माधुर्य-कादम्बिन्यां परमानन्द-निष्यन्दिणी नाम

सप्तम्य् अमृत-वृष्टिः

||7||


--o)0(o--


(8)

अष्टम्य् अमृत-वृष्टिः


अथ तस्या एव भक्ति-कल्प-वल्ल्याः साधनाभिख्ये ये पूर्वं द्वे पत्रिके लक्षिते, इदानीं ततोऽतिचिक्कणानि तादृश-श्रवण-कीर्तनादि-मयानि भाव-कुसुम-संलग्नानि अनुभावाभिधानानि बहूनि पत्राणि सहसैवाविर्भूय क्षणे क्षणे द्योतयन्ति । यान्य् एव भाव-कुसुमं परिणामं प्रापय्य पुनस् तदैव प्रेमाभिधान-फलत्वम् आनयन्ति ।


किं च, आश्चर्य-चर्येयं भक्ति-कल्प-वल्ली यस्याः पत्र-स्तवक-पुष्प-फलानि प्राप्त-परिणतीन्य् अपि स्व-स्वरूपम् अत्यजन्त्य् एव नव-नवान्य् एव सहैव सर्वाणि विभ्राजन्ते । ततश् चास्य भक्त-जनस्यात्मात्मीय-गृह-वित्तादिषु शत-सहस्रशो भवत्यो याश् चित्त-वृत्तयो ममता-रज्जुभिस् तेषु तेषु निबद्धा एव पूर्वम् आसन्, ता एव चित्त-वृत्तीः सर्वा एव ततस् ततोऽवहेलयैवोन्मोच्य, स्व-शक्त्या मायिकीर् अपि ता महा-रस-कूप-स्पृश्यमान-पदार्थ-मात्राणीव साकार-चिद्-आनन्द-ज्योतिर्मयीकृत्य, ताभिर् एव ममताभिः सर्वाभिस् ततस् ततो विचिताभिः स्व-शक्त्यैव तथाभूती-कृताभिः श्री-भगवद्-रूप-नाम-गुण-माधुर्येषु यो निबध्नाति, सोऽयं प्रेम-महा-किरण-मालीव उदयिष्यमाण एव निखिल-पुरुषार्थ-नक्षत्र-मण्डलीः सहसैव विलापयति ॥1॥


फल-भूतस्यास्य यः स्वाद्यमानो रसः, स सान्द्रानन्द-विशेषात्मा । रसस्य परम-पौष्टिकी शक्तिः श्री-कृष्णाकर्षिणीत्य् उच्यते । यस्मिन् आस्वादयितुम् आरभ्यमाण एव विघ्नान् न गणयतीति किं वक्तव्यम् ? महा-शूरो भट इव, महा-धन-गृध्नुर् अत्यावेश-लुप्त-विचारस् तस्कर इव स्वात्मानम् अपि नावेक्षते । किं च, रात्रिन्दिवम् एव प्रतिक्षणम् अभ्यवह्रियमाणैश् चतुर्विधैः परम-स्वादुभिर् अपरिमितैर् अन्नैर् अपि दुरुपशमनीया यदि काचित् क्षुधा सम्भवेत्, तत्-सदृश्या उत्कण्ठया सूर्य इव तापयन्, तत्-काल एव स्फूर्तेर् आविर्भावितानि भगवद्-रूप-गुण-माधुर्याण्य् अपाराण्य् आस्वाद-विषयी-कारयन् कोटि-चन्द्र इव शिशिरायति ॥2॥


युगपद् एव स्वाधारम् अद्भुतोऽयं प्रेमा उदित्य च यस्मिन्न् ईषद् एव वर्धमाने भगवत्-साक्षात्कारम् एव प्रतिक्षणम् आकाङ्क्षतो भक्तस्य उत्कण्ठा-शल्यस्य महा-दाहकस्येवातिप्राबल्योदयात् स्फूर्ति-प्राप्त-तद्-रूप-लीला-माधुर्यैर् अपि अतृप्तस्य तस्य

बान्धवोऽपि निरुदकान्ध-कूप एव,

भवनम् अपि कण्टक-वनम् एव,

यत्-किञ्चनाभ्यवहारोऽपि प्रहारो महान् एव,

सज्जन-कृत-प्रशंसा अपि सर्प-दंशा एव,

प्रात्याहिक-कृत्य-कर्तव्यम् अपि मर्तव्यम् एव,

अङ्ग-प्रत्यङ्गानि अपि महा-भार एव,

सुहृद्-गण-सान्त्वनम् अपि विष-दृष्ट9 एव,

सदा जागरोऽपि सागरोऽनुतापस्यैव,

कदाचित् निद्रापि विद्राविणी जीवनस्यैव,

स्व-विग्रहोऽपि भगवन्-निग्रहो मूर्त एव,

प्राणा अपि धानाः पुनः पुनर् भृष्टा एव ।

किं बहुना ? प्राक् सदैवाभीष्टम् आसीद् यत् तच् च रहो महोपद्रव एव,

भगवच्-चिन्तनम् एवात्म-निकृन्तनम् एव ॥3॥


ततश् च प्रेमैव चुम्बकी-भावम् आपद्य कार्ष्णायसीभूतं कृष्णम् आकृष्यानीय कस्मिंश्चन क्षणे भक्तस्यास्य नयन-गोचरीकरोति । तत्र च सौन्दर्य-सौरभ्य-सौस्वर्य-सौकुमार्य-सौरस्यौदार्य-कारुण्यानीति स्वीयाः स्वरूप-भूताः परम-कल्याण-गुणाः भगवता स्व-भक्तस्य तस्य नयनादिष्व् इन्द्रियेषु निधीयन्ते । तेषां च परम-मधुरत्वे नित्य-नवत्वे च भक्तस्यास्य च तद्-आस्वादयितुः प्रेम्णैव प्रवर्तमाने प्रतिक्षण-वर्धिष्णौ महोत्कण्ठायां च कोऽप्य् आनन्द-महोदधिर् आविर्भवन् नार्हति कवि-सरस्वती-लकुट्या परिमेयताम् । यथा हि—

अतिनिविडतर-विटप-दल-कुल-प्रवलित-महा-न्यग्रोध-तलस्य सुर-दीर्घिका-हिम-सलिल-सम्भृत-घट-शत-वलयित-तटस्यातिशिशिरत्वे तद्-आश्रयितुर् जनस्य च,

तपर्तु-तरणि-किरण-तप्त-मरु-सरणि-महा-पान्थत्वे च,

तथा कादम्बिनी-घनासारस्यापारत्व इव तद्-अभिषिच्यमानस्य वन-मतङ्गजस्य चिरन्तन-दव-दवथु-दूनत्वे च,

तथा सुधा-किरणस्यातिमधुरत्वे स्वाद-लोलुपत्वे च,

यस् तादात्मिक आनन्दः, स एव दिग्-दर्शनार्थं तस्योपमानीक्रियते ॥4॥


तत्र प्रथमं लब्धापार-चमत्कारस्य भक्तस्य लोचनयोः स्व-सौन्दर्यं प्रकाश्यते प्रभुणा ।


ततस् तन्-माधुर्येण सर्वेन्द्रियाणां मनसश् च लोचन-मयी-भावे प्रवर्तिते स्तम्भ-कम्प-बाष्पादिभिः कृत-विघ्नश् च तस्यानन्द-कृत-मूर्च्छायां जातायां प्रबोधयितुम् इव द्वितीयं सौरभ्यं तदीय-घ्राणेन्द्रियेषु प्रकाश्यते ।


तेनापि तेषां घ्राण-मयी-भावे द्वितीय-मूर्च्छारम्भे—“are mad-bhakta ! तवाहम् एव सम्पद्यमानोऽस्मि मा विह्वली-भूः ! निकामं माम् अनुभव” इति तृतीयं सौन्दर्यं श्रवणेन्द्रिय-ग्राह्यम् आविर्भाव्यते ।


पुनस् तेनापि तेषां श्रवण-मयी-भावे तृतीय-मूर्च्छोपक्रमे कृपया चरणारविन्देन पाणिभ्याम् उरसा च स्व-स्पर्शं दत्त्वा चतुर्थं स्व-सौकुमार्यम् असाव् अनुभाव्यते । तत्र दास्य-भाववतस् तस्य मूर्ध्नि चरणेन स्पर्शः, सख्य-भावतः पाण्योः पाणिभ्यां, वात्सल्य-भाववतः स्व-कर-तलेनाश्रु-मार्जनं, प्रेयसी-भाववतस् तु उरसि स्व-वक्षसा बाहुभ्याम् आश्लेषः क्रियते इति भेदो बोध्यः ॥5॥


पुनश् च तेनापि तथा तथैव चतुर्थ-महा-मूर्च्छारम्भे पञ्चमं स्वाधर-सम्बन्धि सौरस्यं तदीय-रसनेन्द्रिय-ग्राह्यं, प्रेयसी-भाववत्य् एव तत्-काल-प्रादुर्भूत-तद्-अभीष्टाकारवति जन10 एव प्रकाश्यते, नान्यत्र ।


ततश् च पूर्ववद् एव तथा-तथा-भावेऽपि तदातन्यास् त्व् आनन्द-मूर्च्छायास् त्व् अतिनैविड्ये जाते ततः प्रबोधयितुम् असमर्थेनेव भगवता षष्ठम् औदार्यं वितन्यते । तच् च तेषाम् एव सौन्दर्यादीनां सर्वेषाम् एव तन्-नयनादि-सर्वेन्द्रियेष्व् एव युगपद् एव बलाद् वितरणम् ।


तदैव भगवद्-इङ्गित-ज्ञेनेव प्रेम्नाप्य् अतिवर्धमानेन सता तद्-अनुरूप-तृष्णातिरेकं संवर्ध्यापि तत्र भक्ते स्वयं चन्द्रत्वम् उपेयुषा युगपद् एवानन्द-समुद्र-शत-लहरी-व्यतिसंमर्द-भर-जर्जरितत्वम् इव तस्य अन्तः11 निर्मिमाणेन स्वयम् एव साकार-तन्-मनोऽधिदैवती-भवतेव तथा स्व-शक्तिर् वितीर्यते यथा यौगपद्येनैव ते ते स्वादा निर्विवादा एव भवन्ति ।


न चैवं मनसोऽनेकाग्रत्वेन तत्-तद्-आस्वादस्यासान्द्रतेति वाच्यम् । प्रत्युत सौन्दर्य-सौस्वर्यादीन् प्रति सर्वेन्द्रियाणाम् एव नयनी-भाव-श्रवणी-भावाद्या एकदैव बोभूयमाना अलौकिकाचिन्त्याद्भुत-चमत्कारम् एवातन्वतः स्वादस्यातिसान्द्रत्वम् एव कुर्वन्ति । नैवास्ति तत्र लौकिकानुभव-तर्क-दाव-दवथोर् अवकाशोऽपि, अचिन्त्याः खलु ये भावा न तांस् तर्केण योजयेद् इत्य् आदेः ॥6॥ (2)


ततश् च, सौन्दर्यादीनां यावन्ति माधुर्याणि तेषां सामस्त्येनानुबुभूषाव् अपि अस्मिन् भक्त-चातक-चञ्चु-पटे जलद-बिन्द्व्-आवलीव न मान्ति तानि विमृश्य “अहो तर्हि मयैतानि सौन्दर्यादीन्य् एतावन्ति किम्-अर्थं धृतानि” इति तेषां सम्भोजनायैव सप्तमं सर्व-शक्ति-कदम्ब-परमाध्यक्षाया आगमादाव् अपि विमलोत्कर्षिण्य्-आदीनाम् अष्ट-दिग्-दलेषु वर्तमानानां स्वरूप-शक्तीनां मध्य एव कर्णिकायां महाराज-चक्रवर्तिन्या इव स्थिताया ह्य् अनुग्रहाभिधानत्वेनोक्ताया भगवतो नयनारविन्द एव आत्मानं व्यञ्जयन्त्याः कृपा-शक्तेर् विलसितं क्वचित् दासादौ वात्सल्यम् इति, क्वचित् कारुण्यम् इति, प्रियादौ चेतो-द्रव इति, क्वचिद् अनु कति-नाम्नाभिधीयमानम् उदयते । ययैव कृपा-शक्त्या सर्व-व्यापिन्य् अपि तदीयेच्छा-शक्तिः साधुषु साध्व् एवं रञ्जिता परमात्मारामान् अपि महा-चमत्कृति-भूमीर् अध्यारोहयति । ययैव भगवतो भक्त-वात्सल्यं नाम एक एव गुणः सम्राड् इव प्रथम-स्कन्धे पृथिव्योक्तान् स्वरूप-भूतान् सत्य-शौचादीन् कल्याण-गुणान् शास्ति ॥7॥


मोहस् तन्द्रा भ्रमो रुक्ष-रसता काम उल्बणः ।

लोलता मद-मात्सर्ये हिंसा खेद-परिश्रमौ ॥

असत्यं क्रोध आकाङ्क्षा आशङ्का विश्व-विभ्रमः ।

विषमत्वं परापेक्षा दोषा अष्टादशोदिताः ॥ [भ.र.सि. 2.1.247-8]

अष्टादश-महा-दोषै रहिता भगवत्-तनुः ॥ [भ.र.सि. 2.1.246]


भगवति सर्वथा निषिद्धा अप्य् एते दोषा यद्-अनुरोधेन राम-कृष्णाद्य्-अवतारेषु क्वचित् क्वचिद् विद्यमाना एव सन्तो भक्तैर् अनुभूयमाना महा-गुणायन्ते । ततश् च सर्वाण्य् एव तद्-वितीर्णानि सौन्दर्यादीन्य् आस्वादयितुं लब्धौजसि भक्ते आस्वाद्यास्वाद्य च, तां चमत्कृति-परम-काष्ठाम् अधिरुह्याधिरुह्य, चाश्रुत-चरं भगवतो भक्त-वात्सल्यम् इदम् इवेति मनसा मुहुर् मुहुर् एवानुभूय, द्रवीभावम् आसेदुषि तस्मिन्... ॥8॥


अरे mad12-भक्त-वर्य ! बहूनि जन्मानि मद्-अर्थं दारागार-धनादिकं परित्यज्य मत्-परिचर्यानुरोधेन शीत-वात-क्षुधा-तृष्णा-व्यथा-मयादीन् बहून् एव क्लेशान् सोढवते जनावमानादीन् अप्य् अवगणितवते भिक्षु-चर्यां गृहीतवते भवते किम् अपि दातुम् अशक्नुवन् ऋणी केवलम् अभूवम्. सार्वभौमत्व-पारमेष्ठ्य-योग-सिद्ध्य्-आदिकं च न भवद्-अनुरूपम् इति तत् तत् कथं वितरिष्यामि ? नहि नहि, पशुभ्यो रोचमानं घाष-तुष-बुषादिकं कस्मैचिन् मनुष्याय दीयते ? तद् अहम् अजितोऽपि भवताधुना जित एव वर्ते. न र्ते भवत्-सौशील्य-वल्लीं सम्यग्-अवलम्बनम्.”


इति भगवतो वाङ्-माधुरीं परम-स्निग्ध-वर्णां कर्णावतंसीकृत्य, “प्रभो भगवन् ! कृपा-पारावार ! घोर-संसार-प्रवाह-प्रापित-क्लेश-चक्र-नक्र-व्यूह-चर्व्यमाणं मां विलोक्य, कारुण्योद्योत-द्रव-चेतो-नवनीतोऽखिल-लोकातीतो13 भगवन् श्री-गुरु-रूप-धारी मद्-अनाद्य्-अविद्या-विदारि-स्व-दर्शनेन सुदर्शनेनैव तन् निर्भिद्य, तद्-दंष्ट्रा-तटाद् एवोन्मोच्य, निज-चरण-कमल-युगल-दासी-चिकीर्षया स्व-मन्त्र-वर्ण-वीथीं मत्-कर्ण-वीथीं प्रवेश्य, निर्व्यथीकृत्य, मुहुर् मुहुर् अपि स्व-गुण-नाम-श्रवण-कीर्तन-स्मरणादिभिर् मां यद् अशूशुधन् निज-भक्तैर् अपि सङ्गमितैः स्व-सेवाम् अप्य् अबूबुधत्, तद् अपि दुर्मेधोऽहम् अधमतमो दिवसम् एकम् अपि प्रभुं न पर्यचरं, कदर्य-चर्यस् तद् अयं जनो दण्डयितुम् एवार्हः, प्रत्युतैतावद् दर्शन-माधुरीं पायितः ॥9॥


“किं च, ऋणी-भवामीति श्री-मुख-वाण्या प्रभु-वरेण विडम्बितोऽस्मीति मन्येऽहं । तत् किं करोमि ? पञ्च वा सप्ताष्टाथवा लक्ष-कोटयोऽपि यद्य् अपराधा भवेयुः, तद् अपि तां सम्प्रति क्षमयितुं धार्ष्ट्यम् आलम्बेत माम् । परार्धतोऽप्य् अधिकांस् तान् अवधारयामि ।


“किं च, ते तेऽतिप्रबलाश् चिरन्तना भुक्त-भोक्तव्य-फला वर्तन्तां नाम । सम्प्रति पूर्वेद्युर् एव नीरदेन नील-नीरजेन नील-मणिना श्रीमद्-अङ्गस्य, चन्द्रमसा श्री-मुखस्य, नव-पल्लवेन श्री-चरणस्य, द्युतिम् उपमिमानेन मया दग्ध-सर्षपार्धेन कनक-शिखरिणम् इव चणक-कणेन चिन्तामणिम् इव फेरुणा केशरिणम् इव मशकेन गरुत्त्वन्तम् इव समीकुर्वता दुर्बुद्धिना स्पष्टम् अपराद्धम् एवेत्य् अधुनैवावगतम् । तदा तु प्रभुम् अहं स्तौमीति स्वीयम् अविद्वत्त्वम् अपि कवित्वम् एतद् इति जनेष्व् अपि प्रख्यापितम् । अतः परन्तु मद्-ईक्षणेन क्षणेन समीक्षित-श्री-मूर्ति-रूपेण वैभवेन जवेन तर्ज्यमाना धैर्य-रहिता गौर् इव मे गौः श्रीमत्-सौन्दर्य-कल्प-वल्लीम् उपमान-रदनैर् दूषयितुं न प्रभविष्यति |”


इत्य् एवं बहु-विधं शंसति तस्मिन्न् अतिप्रसन्नेन भगवता पुनर् अपि प्रेयस्य्-आदि-भावतस् तस्य यथा-सम्भवम् अभीप्सितं तादात्मिक-तत्-स्व-विलास-विलक्षितं श्री-वृन्दावनं कल्प-शाखिनं महा-योग-पीठं स्व-प्रेयसी-वृन्द-मुख्यां श्री-वृषभानु-नन्दिनीं तत्-सखीः श्री-ललिताद्यास् तत्-किङ्करीर् अपि स्व-वयस्यान् श्री-सुबलादीन् स्व-पाल्यमाना नैचिकीश् च श्री-यमुनां श्री-गोवर्धनं भाण्डीरं च नन्दीश्वर-गिरिं तत्रत्य-जनक-जननी-भ्रातृ-बन्धु-दासादीन् सर्वान् एव व्रजौकसो रसोत्कर्षेण दर्शयित्वा तत्-तद्-आनन्द-महा-मोह-तरङ्गिन्यां तं निमग्नीकृत्य स्वयं परिकरेणान्तर्धीयते ॥10॥


ततश् च कियद्भिः क्षणैर् लब्ध-प्रबोधः पुनर् अपि प्रभुं दिदृक्षुर् लोचन-मुद्राम् उन्मोच्य, तं नावलोकयन्न् आत्मानम् अश्रुभिर् अभिषिञ्चन् ।

“किम् अयं स्वप्न आलोकितः? नहि नहि, शय्यालस्य-नयन-कालुष्याद्य्-अभावात् ।

किम् इयं कस्यचिन् माया? नहि नहि, एतादृशानन्दस्य मायिकत्वासम्भवात् ।

किं वा, चित्तस्यैव भ्रम-मयी कापि वृत्तिः? नहि नहि, लय-विक्षेपाद्य्-अननुभवात् ।

किं वा, मनोरथ-परिपाक-प्राप्तोऽयं वस्तु-विशेषः? नहि नहि, ईदृश-पदार्थस्य सीम्नोऽपि कदापि मनोरथेनाधिरोढुम् अशक्यत्वात् ।

स्फूर्ति-लब्धोऽयं भगवत्-साक्षात्कारो वा? नहि नहि, सम्प्रति स्मर्यमाणाभ्यः पूर्व-पूर्वोद्भुताभ्यः स्फूर्तिभ्योऽस्यातिवैलक्षण्यात् |”


इत्य् एवं विविधम् एव संशयानः । शयान एव धूलि-धोरणि-धूसरायां धरणौ, “यथा तथास्तु पुनर् अपि तद्-दर्शनं मे भूयात्” इति मुहुर् आशासानोऽपि तद्-अनुपलभमानः खिद्यन्, लुठन्, रुदन्, गात्राणि व्रणयन्, मूर्च्छयन्, प्रबुध्यमान, उत्तिष्ठन्, उपविशन्, अभिद्रवन्, क्रोशन् उन्मत्त इव, क्षणं तूष्णीम् आसीनो मनीषीव, क्षणं लुप्त-नित्य-क्रियो भ्रष्टाचार इव, क्षणम् असम्बद्धं प्रलपन् ग्रह-ग्रस्त इव, क्षणं कस्मैचिद् आश्वासकाय निभृतं पृच्छते भक्त-जनाय स्व-बन्धवे स्वानुभूतम् अर्थं ब्रुवाणः, क्षणं प्रकृति-स्थ इव, “सखे भूरि-भाग ! भगवत्-साक्षात्कार एवायं तवाभवत्,” इति तेन युक्त्या प्रतोष्यमाणो हृष्यन्न् एव, “हन्त तर्हि कथम् एव पुनर् न भवति ?” इति तदैव विषीदन्, “हन्त कस्यचिन् महानुभाव-चूडामणेर् महा-भागवतस्य कापि कृपा-वितान-परिणतिर् वा, दुर्भागस्यापि मे भगवत्-परिचर्याया घूणाक्षर-न्यायेन वा, कस्मिंश्चिद् दिवसे कथंचिद् उत्पन्नाया निष्कैतवतायाः फलम् इदं वा । किं वा, वैगुण्य-समुद्रेऽपि क्षुद्रे मयि भगवद्-अनुकम्पाया निरुपाधित्वम् एव मूर्तं प्रकटीबभूव ।


“हन्त हन्त ! केन वा अनिर्वचनीय-भाग्येन स्वयं हस्त-प्राप्तो निधिर् अजनि । केन वा महापराधेन ततश् च्युतम् इति निश्चेतुं निश्चेतनोऽहं न प्रभवामि । तद्-बाधा-बाधित-धीः क्व यामि ? किं वा करोमि ? कम् उपायम् अत्र कम् इह वा पृच्छामि ? महा-शून्यम् इव निरात्मकम् इव निःशरणम् इव दाव-प्लुष्टम् इव मां निगिलद् इव त्रिभुवनम् अवलोके । लोकेभ्यो निःसृत्य तद् एभ्यः क्षणं विविक्ते प्रणिदधामीति |”


तथा14 कुर्वन्, “हा प्रभो ! सुन्दर-मुखारविन्द-माधुरीक-सुधा-धारा-धुरीण-भावित-वासित-निखिल-विपिन-श्री-विग्रह-वर-परिमल-वन-माल-चटुलितालि-जाल ! पुनर् अपि क्षणम् अपि तत्रभवन्तं दृश्यासम् । सकृद् एव च स्वादित एव, स्वादित-तन्-माधुरीको न पुनर् एवम् अभ्यर्थयिष्ये,” इति विलपन् लुठन् श्वसन् मूर्च्छन्न् उन्माद्यन् प्रतिदिशम् एव तं पश्यन्, हृष्यन्, श्लिष्यन्, हसन्, अटन्, गायन्, पुनर् अप्य् अनीक्षंआणोऽनुतपन्, रुदन्, अलौकिक-चेष्टित एवायूंषि नयन्, स्व-देहोऽप्य् अस्ति नास्ति वा नानुसन्दधते ।


ततश् च समये पञ्चतां गच्छतं स्व-देहं न जानन्, “मयाभ्यर्थितः स एव करुणा-वरुणालयस् तथैव प्रत्यक्षीभूय साक्षात् सेवायां मां नियुञ्जानः स्व-भवनं नयति,” इति जानन् कृत-कृत्यो भक्तो भवतीति ॥11॥


आदौ श्रद्धा ततः साधु-सङ्गोऽथ भजन-क्रिया ।

ततोऽनर्थ-निवृत्तिः स्यात् ततो निष्ठा रुचिस् ततः ।

अथासक्तिस् ततो भावस् ततः प्रेमाभ्युदञ्चति ॥ [भ.र.सि. 1.4.15-16]


इत्य् अर्थः साधु विवृतः । अतोऽपि यथोत्तर-स्वादु-वैशिष्ट्य-भाजित-स्नेह-मान-प्रणय-रागानुराग-महा-भावाख्यानि भक्ति-कल्प-वल्ल्या ऊर्ध्वोर्ध्व-पल्लव-गामीनि फलानि सन्ति । न तेषाम् आस्वाद-सम्पद्-औष्ण-शैत्य-संमर्द-सहः साधकस्य देहो भवेद् इति न तेषां तत्र प्राकट्य-सम्भव इति न तान्य् अत्र विवृतानि ।


किं चेह रुच्य्-आसक्ति-भाव-प्रेमसु लक्षयित्वा साक्षाद् अनुभव-गोचरतां प्रापितेषु तत्र सन्त्य् अपि भूरीणि प्रमाणानि नोपन्यस्तानि । प्रमाणापेक्षया ह्य् अनुभव-वर्त्म-पारुष्यापादकत्वात् । किं च, तान्य् अपेक्ष्याणि चेत्,

  • तस्मिंस् तदा लब्ध-रुचेर् महामते [भा.पु. 1.5.27] इति रुचौ,

  • गुणेषु सक्तं बन्धाय रतं वा पुंसि मुक्तये [भा.पु. 3.25.15] इति आसक्तौ,

  • प्रिय-श्रवस्य् अङ्ग ममाभवद् रतिः [भा.पु. 1.5.26] इति रतौ ।

  • प्रेमातिभर-निर्भिन्न-पुलकाङ्गोऽतिनिर्वृत इति [भा.पु. 1.6.18] प्रेमणि,

  • ता ये पिबन्त्य् अवितृषो नृप गाढ-कर्णैस् तान् न स्पृशन्त्य् अशन-तृड्-भय-शोक-मोहा [भा.पु. 4.29.40] इति रुच्य्-अनुभावे,

  • गायन् विलज्जो विचरेद् असङ्ग [भा.पु. 10.2.39] इति आसक्त्य्-अनुभावे.

  • यथा भ्राम्यत्ययो ब्रह्मन् स्वयम् आकर्ष-सन्निधौ ।

तथा मे भ्राम्यते चेतश् चक्र-पाणेर् यदृच्छया ॥ [भा.पु. 7.5.14] इति रुच्य्-अनुभावे,

  • एवं-व्रत इत्य् अत्र हसन्त्य् अथो रोदिति रौति गायति इति [भा.पु. 11.2.40] प्रेम्णोऽनुभावे,

  • आहूत इव मे शीघ्रं दर्शनं याति चेतसि [भा.पु. 1.6.34] इति तत्र स्फूर्तौ,

  • पश्यन्ति ते मे रुचिराण्य् अम्ब सन्त इति [भा.पु. 3.25.35] साक्षाद्-दर्शने,

  • तैर् दर्शनीयावयवैर् उदार-विलास-हासेक्षित-वाम-सूक्तैः [भा.पु. 3.25.36] इति लब्ध-दर्शनस्य स्वभावे,

  • वासो यथा परिकृतं मदिराम् अदान्ध [भा.पु. 11.13.36] इति चेष्टायां प्रमाणान्य् अनुसन्धाय विचारयितव्यानि ॥12॥


अत्रेदं तत्त्वं – अहङ्कारस्य द्वे वृत्ती अहन्ता ममता च इति । तयोर् ज्ञानेन लयो मोक्षः देह-गेहादि-विषयत्वे बन्धः । अहं प्रभोर् जनः सेवकोऽस्मि सेव्यो मे प्रभुर् भगवान् सपरिकर एव रूप-गुण-माधुरी-महोदधिर् इति पार्षद-रूप-विग्रह-भगवद्-विग्रहादि-विषयत्वे प्रेमा स हि बन्ध-मोक्षाभ्यां विलक्षण एव पुरुषार्थ-चूडामणिर् इत्य् उच्यते ।


तत्र क्रमः । अहन्ता-ममतयोर् व्यवहारिक्याम् एव वृत्ताव् अतिसान्द्रायां सत्यां संसार एव । अहं वैष्णवो भूयासं प्रभुर् मे भगवान् सेव्यो भवत्व् इति यादृच्छिक्यां श्रद्धा-कणिकायां सत्यां तद्-वृत्तेः पारमार्थिकत्व-गन्धे भक्ताव् अधिकारः । ततः साधु-सङ्गे सति पारमार्थिकत्व-गन्धस्य सान्द्रत्वं व्यवहारे आत्यन्तिकी । ततो भजन-क्रियायाम् अनिष्ठितायां सत्यां तयोः परमार्थे वस्तुन्य् एकदेश-व्यापिनी वृत्तिः व्यवहारे पूर्णैव । तस्यां निष्ठितायां परमार्थे बहुल-देश-व्यापिनी व्यवहारे प्रायिक्य् एव । रुचाव् उत्पन्नायां परमार्थे प्रायिक्य् एव वृत्तिर् व्यवहारे तु बहु-देश-व्यापिनी । आसक्तौ जातायां परमार्थे पूर्णा व्यवहारे तु गन्ध-मात्री । भावे तु परमार्थ एवात्यन्तिकी वृत्तिर् व्यवहारे तु बाधितानुवृत्ति-न्यायेनाभास-मयी । प्रेमणि तयोर् अहन्ता-ममतयोर् वृत्तिः परमार्थे परमात्यन्तिकी व्यवहारे तु नैकापीति ।


एवं च भजन-क्रियायाम् भगवद्-ध्यानं वार्तान्तर-गन्धि क्षणिकम् एव । निष्ठायां तद्-ध्याने वार्तान्तराभासः । रुचौ वार्तान्तर-रहितम् एव तद्-ध्यानं बहुल-काल-व्यापी । आसक्तौ तद्-ध्यानम् अतिसान्द्रम् । भावे ध्यान-मात्रम् एव भगवतः स्फूर्तिः । प्रेमणि स्फूर्तेर् वैलक्षण्यं तद्-दर्शनं चेति ॥13॥


माधुर्य-वारिधेः कृष्ण-चैतन्याद् उद्धृतैः रसैः ।

इयं धिनोतु माधुर्यमयी कादम्बिनी जगत् ॥14॥


इति श्री-विश्वनाथ-चक्रवर्ति-विरचितायां माधुर्य-कादम्बिन्यां

पूर्ण-मनोरथो नाम

अष्टम्य् अमृत-वृष्टिः

||8||


--o)0(o--


समाप्तैषा माधुर्य-कादम्बिनी ॥

1 स्वरूप

2 एषा भागवत-भावार्थ-दीपिका: श्रुति-स्मृती उभे नेत्रे विप्राणां परिकीर्तिते । एकेन विकलः काणो द्वाभ्याम् अन्धः प्रकीर्तितः ॥ इति तत्रोद्धृत-स्मृति-वाक्यम् ।

3 विधित्सास्तरम्

4 लभते

5 विराजते

6 सज्जते ? सज्जित ? सज्जन ?

7 नाम-भेदम्

8 स्व-शक्त्यैवाविर्भावितैर्

9 वृष्ट.

10 abhéñöäkära-rati-bhajana (Priyacharan Dasji’s edition)

11 The absence of sandhi here is in all editions. Generally speaking, in editing these works, I take sandhi or the lack of it to contain punctuation clues. Copyists often add or take out sandhi according to their understanding of the thought flow, or lack of it. I follow this tradition. Commentarial texts often contain less sandhi.

12 eva (Priyacharan Dasji’s edition), tad- in the place of mad- in all editions, but makes no sense.

13 लोकातीत (AD)

14 अथ







Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





HINDUISMO (3270)SC | 1º Sri Garga-Samhita





Sri Garga-Samhita | Oraciones Selectas al Señor Supremo | Devotees Vaishnavas | Dandavat pranams - All glories to Srila Prabhupada | Dandavat pranams | Santos Católicos | El Mundo del ANTIGUO EGIPTO II | El Antiguo Egipto I |Archivo Cervantes | Neale Donald Walsch | Sivananda Yoga | SWAMIS | Hari Katha | Hinduismo | Biografías

No hay comentarios:

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog