domingo, 17 de enero de 2010

Samanya-virudavali-laksanam

Fotos
Devoción
harekrsna



















Jagadananda Das



Jagadananda Das

सामान्य-विरुदावली-लक्षणम्

श्री-रूप-गोस्वामि-प्रभुपाद-प्रणीतम्


Editor comments (0)


Additional notes from the editors' research and selected discussion forum contributions.


Gaudiya Vaishnava Abhidhan article · Posted by Jagat on August 18th 2003 - 00:13 -0400


I think Haridas Das was quite proud of discovering this manuscript in at the Radha Damodar library in 1939, as he saved it from being consigned to the Yamuna. He had been searching for a book of this type for some time, as it is mentioned by Kaviraj in the Chaitanya Charitamrita, [I]govinda-virudavali ara tahara laksana[/I] (Madhya 1.39). He subsequently wrote an article on the genre, which was reproduced in Gaudiya Vaishnava Abhidhan. The virudavali was rare in northern India, at least in Rupa Goswami's time, and it seems that Gaudiya Vaishnavas were the main group to have adopted it as a medium. I will try to reproduce Haridas Das' article on my website and will give a link here when I do. (www.granthamandira.com)


The text is taken from Haridas Das's 1941 edition (Nabadwip: Haribol Kutir).


नमः श्री-कृष्णाय


प्रणम्य परमानन्दं वृन्दारण्य-पुरन्दरम् ।

लिख्यते विरुदावल्याः सङ्क्षेपाल् लक्षणं मया ॥1॥


कलिका-श्लोक-विरुदैर् युता विविध-लक्षणैः ।

कीर्ति-प्रताप-शौटीर्य-सौन्दर्योन्मेष-शालिनी ॥2॥


कलिकाद्य्-अन्त-संसर्गि-पद्या दोष-विवर्जिता ।

शब्दाडम्बर-सम्बन्धा कर्तव्या विरुदावली ॥3॥


व्युत्पन्नः सुस्थिरमतिर् गत-ग्लानिर् गल-स्वनः ।

भक्तः कृष्णे भवेद् यः स विरुदावलि-पाठकः ॥4॥


तत्र कलिका-लक्षणम्——


कला नाम भवेत् ताल-नियता पद-सन्ततिः ।

कलाभिः कलिका प्रोक्ता तद्-भेदाः षट् समीरिताः ॥5॥


कलिका चण्ड-वृत्ताख्या द्विगादि-गण-वृत्तका ।

तथा त्रिभङ्गी-वृत्ताख्या मध्या मिश्रा च केवला ॥6॥


तत्र चण्ड-वृत्तवत्——


चण्ड-वृत्तं द्विधा तत्र सामान्यं च स-लक्षणम् ।

अत्र संयुक्त-वर्णानां नियमो दशधा च ते ॥7॥


मधुर-श्लिष्ट-विश्लिष्ट-शिथिल-ह्रादिनस् त्व् अमी ।

भिद्यन्ते ह्रस्व-दीर्घाभ्यां ते दर्श्यन्ते यथा स्फुटम् ॥8॥


ह्रस्वान् मधुर-संयोगाः शङ्कराईकुश-किङ्कराः ।

तस्मात् तु श्लिष्ट-संयुक्ताः दर्प-कर्पर-सर्पवत् ॥9॥


ततो विश्लिष्ट-संयुक्ताः भल्ल-कल्याण-चिल्लयः ।

तथा शिथिल-संयुक्ताः पश्य कश्यप-वश्यवत् ॥10॥


गर्हादीन् ह्रादि-संयुक्त-भेदान् केचित् समूचिरे ।

दीर्घात् तु गाङ्गं कार्पासं बाल्यं विश्वश् च बाह्यकम् ॥11॥


तत्र कला-परिमाणम्——


अधिकाश् चेच् चतुःषष्ठिर् न्यूना द्वादश ताः कलाः ।

एताभ्यो नाधिका कार्या न्यूनाश् चापि न पण्डितैः ॥12॥


दशस्व् अपि च संयुक्तेष्व् आलक्ष्यो नियमो हि यः ।

आद्यायां स तु कर्तव्य उत्तरासु कलास्व् अपि ॥13॥


तत्र सामान्यं चण्ड-वृत्तम्——


सामान्य-चण्ड-वृत्ताख्य-कलिका-लक्षणं यथा ।

दलस्यैकस्य मादीनां1 गणानां बन्धनं पुनः ॥14॥


एक-द्वि-त्रि-चतुः-पञ्च-क्रम्णातः परं नहि ।

गुरोर् लघोर् द्वयोर् वाथ गणास् तेष्व् एकया धृतिः ॥15॥


गण-पञ्चक-सम्बद्धा कला पञ्च-दशार्णका ।

लघुना षोडश-युता द्वाभ्यां सप्त-दशार्णकाः ॥16॥


परा सप्तदशार्णेभ्यश् चण्ड-वृत्त-कला नहि ।

न्यूना वर्ण-त्रयाच् चेति कलायां लक्षणं त्व् इदम् ॥17॥


एको गणस् तु गुर्व्-अन्तो लघ्व्-अन्तो तद्-द्वियुग् यथा ।


तत्रैको गुर्व्-अन्तः


कंस-ध्वंसिन् पुष्पोत्तंसिन् इत्य् आदि ।


लघ्व्-अन्तो, यथा—


भक्ति-प्रीत वक्ति श्रीद इत्य् आदि ।


गुरु-लघ्व्-अन्तो, यथा—


विश्वस्य प्रेष्ठ सर्वस्य श्रेष्ठ इत्य् आदि ।


गुरु-द्वन्द्वान्तो, यथा—


रङ्गाली-सिन्धो रम्याङ्गी-बन्धो इत्य् आदि ।


लघु-द्वन्द्वान्तो, यथा—


वीर-श्रीधर धीर-प्रीतिद इत्य् आदि ।


द्वय् त्रयश् चाथ चत्वारः पञ्चाप्य् एवं स्मृता मताः ।

मध्यौ गणौ च गुर्व्-अन्तौ लघ्व्-अन्तौ तद्-द्वयान्वितौ ॥18॥


तत्र म-यौ केवलौ, यथा—


नन्द-प्रेष्ठ विष्णो कन्दर्पेष्ट जिष्णो इत्य् आदि ।


तौ गुर्व्-अन्तौ, यथा—


कालिन्दी-तटोल्लासिन् रोलम्बी-कुलोद्भासिन् इत्य् आदि ।


लघ्व्-अन्तौ, यथा—


कालिन्दी-कृतोल्लास सारङ्गी-धृतोद्भास इत्य् आदि ।


गुरु-द्वन्द्वान्तौ, यथा—


वृन्दारण्य-मल्ली-नन्दिन् मन्दारम्भ-खल्या-निन्दिन् इत्य् आदि ।


गुरु-लघ्व्-अन्तौ, यथा—


गौराङ्गी कला-सङ्गीत सारङ्गी घटा-संवीत इत्य् आदि ।


लघु-द्वन्द्वान्तौ, यथा—


वृन्दारण्य-वल्ली-प्रिय कुन्दारब्ध-वल्ली-क्रिय इत्य् आदि ।


गण-त्रयादिकाश् चैवं बुधैर् ज्ञेयाः क्रमात् कलाः ।

सम-वृत्तानि पद्यानि त्र्य्-अक्षरादीनि यानि तु ॥19॥


तथा मेघाक्षरान्तानि सुश्रवाणि निसर्गतः ।

सामान्य-चण्ड-वृत्तस्य कलात्वं तानि पूर्ववत् ।

संयुक्त-वर्ण-नियमाद् भजन्तीति सतां मतम् ॥20॥


अथ सलक्षणं चण्ड-वृत्तम्——


द्विधा सलक्षणश् चण्डो नखौ विशिख इत्य् अपि ।


तत्र नखः——


नखाख्यं चण्ड-वृत्तं तु प्रोक्तं विंशतिधा बुधैः ॥21॥


आदौ रणाभिधस् तद्वद् वीरभद्रोऽपराजितम् ।

पुरुषोत्तम-संज्ञं च वर्धितं वेष्टनं तथा ॥22॥


समग्रम् अच्युताख्यं च तथा मातङ्ग-खेलितम् ।

उत्पलं कन्दलः कल्प-द्रुमश् चास्खलितं तथा ॥23॥


स्यात् तुरङ्गो गुणरतिस् तथा पल्लवितं परम् ।

तरत्-समन्तं काशाख्यं तिलकं यति-नर्तनम् ॥24॥


तत्र (1) रणः——


ज-र-तैर् भेन बद्धाभिः कलाभिः पूर्व-सङ्ख्यया ।

सर्वत्र श्लिष्ट-युतकं चण्ड-वृत्तं रणाभिधम् ॥25॥


यथा——


sa-darpa-sarpa-vispardhi-sphurad-bhuja

प्रसर्प-विभ्रम-ध्वस्त-द्विषद्-ध्वज

स-दर्प-रक्त-विप्रुड्-विचित्रित

प्रहर्ष-चक्र-वल्गज्-जन-स्तुत । इत्य् आदि ।


अथ (2) वीरभद्रः——


म-भ-नैर् नेन बद्धाभिश् चतुः श्लिष्ट-युतादिभिः ।

अष्ट-मात्राच् छिदाभिस् तु कलाभिर् उपकल्पितम् ।
वीरभद्रतयाख्यातं चण्ड-वृत्तं प्रचक्षते ॥26॥


यथा——


उद्यद्-विद्युत् प्रतिभट नव-पट

namra-brahma-stuta pada-sarasija

दृप्यद्-वत्स स्तवकित-रस-भर

रक्षद्-दक्ष प्रिय-जन-परिकर । इत्य् आदि ।


अथ (3) अपराजितम्——


भ-स-ज-ग्लैर् निबद्धैस् तैर् आदौ मधुर-योगतः ।

षष्टाष्टम-दश-स्थाने दीर्घ-योग प्रवोलभिः (?) |

अंशैः कृतम् इदं नाम्ना स्याच् चण्डम् अपराजितम् ॥27॥


यथा—


दण्डित-वक-दानवोरु-काय

खण्डित-खल-जात-भूर्-माय

मण्डित-वर-नागरी-विहार

चण्डित-पद-दारिताहि-सार । इत्य् आदि ।


अथ (4) पुरुषोत्तमः——


स-स-भैः कल्पितैर् अंशैर् दीर्घ-श्लिष्ट-मनोहरैः ।

क्रमात् षष्ठेऽष्टमे तूर्ये दीर्घ-श्लिष्ट-समन्वितैः ।

निबद्धं चण्ड-वृत्तं तु पुरुषोत्तम-नामकम् ॥28॥


यथा—


पुरुषोत्तम वीर-व्रत

यउम्नाद्भुत-तीर-स्थित

मुरली-ध्वनि-पूर-क्रिय

सुरभी-व्रज-नाद-प्रिय । इत्य् आदि ।


अथ (5) वर्धितं——


भ-न-जैर् जेन लघुना बद्धैर् अंशः समन्वितम् ।

एकाष्टैकादश स्थाने श्लिष्ट-संयोग-शालिभिः ।

चण्ड-वृत्तम् इदं नाम्ना वर्धितं कवयो विदुः ॥29॥


यथा—


गर्वित-खल-गण-दर्प-विमर्दन

carvita-danuja-nirargala-vardhana

vikrama-lava-parimardita-pannaga

विभ्रम-समय समुद्धृत-सन्नग । इत्य् आदि ।


अथ (6) वेष्टनं——


न-य-लैर् लेन सम्बद्धैः पञ्चमे दीर्घ-शालिभिः ।

येन दीर्घात् श्लिष्ट-युतैः बद्धं भवति वेष्टनम् ॥30॥


यथा—


मधुरिम-पूराद्भुत

युवति-गणोपाश्रित

रवि-तनया-तीर्थग

सखि-पटली-वेष्टित । इत्य् आदि ।


अथ (7) समग्रम्——


ज-राभ्यां कल्पितैर् अंशैस् तुर्यान् मधुर-शालिभिः ।

श्लिष्टैर् अन्त्याद् द्वितीयाच् च सर्वान्ते लघु-शालिभिः ।

बद्धः समग्र-नामायं चण्डो माधव-वल्लभः ॥31॥


यथा—


समग्र-रञ्जन स्फुरत्-प्रभञ्जन

प्रशस्त-दाम्बर प्रवल्गद्-अम्बर । इत्य् आदि ।


अथ (8) अच्युतः——


na-jäbhyäà kalpitair aàçaiü païcame dérgha-çälibhiù |

अन्त्याच् छ्लिष्ट-युतोपेतैश् चण्डम् अच्युतम् ऊचिरे ॥32॥


यथा—


पुलिन-विहार स्फुरद्-उरु-हार

प्रिय-परिवार-स्तुत-गण-भार । इत्य् आदि ।


अथ (9) मातङ्ग-खेलितम्——


र-ग-लैः कल्पितैर् अंशैः प्रथमे च तृतीयके ।

दीर्घ-युक्तैश् चतुर्थात् तु मधुर-श्लिष्ट-योगिभिः ।

निबद्धं चण्ड-वृत्तं तु नाम्ना मातङ्ग-खेलितम् ॥33॥


तत्र (क) मधुर-योगाद्, यथा—


कंस-मातङ्ग भेदितारङ्ग

वीर सारङ्ग शीलितासङ्ग । इत्य् आदि ।


तत्र (ख) श्लिष्ट-संयोगाद्, यथा—


गोपिका-जुष्ट राधिका-तुष्ट

देवता-वर्ग भावितानर्घ । इत्य् आदि ।


एकत्र केचिद् इच्छन्ति निबद्धम् अनयोर् द्वयोः ।


यथा—


भानुजा-कुञ्ज-माधुरी-पुञ्ज-

लालसाकृष्ट-राधिका-दृष्ट । इत्य् आदि ।


अथ (10) उत्पलं——


भाभ्यां विनिर्मितैर् अंशैः राद्यात् तु श्लिष्ट-योगतः ।

चतुर्थाच् च तथा धीरा उत्पलाख्यं प्रचक्षते ॥34॥


यथा—


darpa-samuddhata-sarpa-vinirjaya

दक्ष विलक्षण-पक्ष-हृत-क्षण । इत्य् आदि ।


अथ (11) कन्दलः——


आदौ मधुर-संयोगात् कन्दलं तं विदुर् बुधाः ॥35॥


यथा—


खण्डित-दुर्जन मण्डित-सज्जन

गञ्जित-पन्नग रञ्जित-सन्नग । इत्य् आदि ।


अथ (12) कल्प-द्रुमः——


त-ज-यैः कल्पितैर् अंशैर् बद्धम् आद्य-द्वितीयतः ।

तथा वाणेभ नन्देभ्यः श्लिष्ट-संयोग-शालिभिः ।

एतं कल्प-द्रुमं नाम चण्ड-वृत्तं प्रचक्षते ॥36॥


यथा—


विद्युन्-निभ-कुट्मल-कर्ण

स्फूर्जज्-जलद-प्रभ-वर्ण

क्रुध्यत्-खल-मर्दन-दक्ष

श्रुत्य्-उच्चल-चिक्कण-पक्ष । इत्य् आदि ।


अथ (13) अस्खलितं——


त-र-भैः लेन गदितैर् अंशैर् आदौ तु दीर्घिभिः ।

द्वितीयाच् च चतुर्थाच् च षष्ठात् सप्तमतस् तथा ।

श्लिष्ट-संयोग-घटितैश् चण्डोऽस्खलित-नामकः ॥37॥


यथा—


कारुण्य-वृत्ति-मच्-चित्त-तट

तारुण्य-चिह्न-भृद्-वक्त्र-पुट

चातुर्य-शिक्षित-ब्रह्म-हर-

माधुर्य-रञ्जित-स्वच्छ-नर । इत्य् आदि ।


अथ (14) तुरङ्गः——


भ-न-जैर् लेन सम्बद्धैर् आदेर् अष्टमतस् तथा ।

स्फुरन् मधुर-संयुक्तैर् अंशैर् बद्धस् तुरङ्गकः ॥38॥


यथा—


मञ्जुल-विचकिल-कुण्डल

रञ्जित-वरतनु-मण्डल

सङ्गत-युवति-कदम्बक

लङ्गिम-मुख-शशि-चुम्बक । इत्य् आदि ।


अथ (15) गुणरतिः——


स-न-लैः कल्पितैर् अंशैस् तृतीये दीर्घ-शालिभिः ।

बद्धं गुण-रतिं नाम्ना चण्ड-वृत्तं प्रचक्षते ॥39॥


यथा—


यमुना-तट-चर नव-नागर-वर

दनुज-बलिहर मधुराकृति-धर । इत्य् आदि ।


अथ (16) पल्लवितम्——


भ-त-नैः नेन लघुना बद्धैर् अंशैर् मनोरमैः ।

आद्याद् विश्लिष्ट-युतकैश् चतुर्थे पञ्चमे तथा ।

दीर्घोदारैः समायुक्तं चण्डं पल्लविताभिधम् ॥40॥


यथा—


वल्लव-लीला-समुदय-परिचित

पल्लव-रागाधर-पुट-विलसित

वल्लभ-गोष्ठी-परिवृत-मुनि-गण

दुर्लभ-केली-भर-मधुरिम-कण । इत्य् आदि ।


अथ (17) तरत्-समन्तं——


त-म-लैर् ल-द्वयेनोत्थैः पञ्चमे पद-भङ्गिभिः ।

द्वितीयाच् छ्लिष्ट-योगाद्यैश् चतुर्थान् मधुरोज्ज्वलैः ॥41॥

पऊचमाच्-छ्लिष्ट-योगाद्यैः षष्ठे दीर्घ-मनोहरैः ।

नवमे च तरत्-पूर्वं समन्तं परिचक्षते ॥42॥


यथा—


विपक्ष-गन्ध-क्षेपण-कोविद

विनम्र-वृन्द-क्रीडन-शोभित

निसर्ग-रङ्ग-भ्राजित-भूधर

समग्र-बिम्ब-श्री-रुचिराधर । इत्य् आदि ।


अथ (18) काशाख्यं——


भ-bh-र-लैर् घटितैर् अंशैर् आदेर् मधुर-योगिभिः ।

चतुर्थाच् छ्लिष्ट-युतकैः सप्तमे नवमे तथा ।

दीर्घ-संयोगिभिर् युक्तं काशाख्यं चण्डम् ऊचिरे ॥43॥


यथा—


पिञ्छल-सद्-घन-नील-केश

चन्दन-चर्चित-चारु-वेश

खण्डित-दुर्जन-वार-माय

मण्डित-निर्मल-नील-काय । इत्य् आदि ।


अथ (19) तिलकं——


न-न-s-न-नैः कृतैर् अंशैर् नवमान् मधुरोज्ज्वलैः ।

निबद्धं चण्ड-वृत्तं तु तिलकाख्यम् अथोचिरे ॥44॥


यथा—


व्रज-वर-तनु-मुख-चुम्बन-पटुतर

तरणि-दुहितृ-तट-मण्डन-परिकर

तैलक-पद-विनित-कुङ्कुम-परिमल

कच-चलद्-अविकल पङ्कज-नव-दल । इत्य् आदि ।


अथ (20) यति-नर्तनम्——


साभ्यां रेण च लाभ्यां च कॢप्तैर् अंशैस् तृतीयतः ।

षष्ठाच् च श्लिष्ट-संयुक्तैः सप्तमान् मधुरान्वितैः ।

नवमाच् च पुनः श्लिष्ट-योगिभिर् यति-नर्तनम् ॥45॥


यथा—


kalita-prabala-spanda-vibhrama

yuvati-prakara-skandha-vartita

कर-कुट्मलक-ग्रन्थि-सज्जित

नव-गर्भक-सुकुन्तल-व्रज । इत्य् आदि ।


अथ विशिखाख्यश् चण्डः——


स्यात् पञ्चधा स विशिखः पद्मं कुन्दं च चम्पकम् ।

वञ्जुलं बकुलं चेति कामस्यांई शरा मताः ॥46॥


तत्र (1) पद्मम्——


अच्युतस् तु भवेत् पद्मं पञ्चमाद् युक्त-संयुतः ॥47॥


यथा—


जय जय नन्द-व्रज-जन-शन्द

स्मर-मद-धृष्ट प्रिय-जन-हृष्ट । इत्य् आदि ।


इदम् एव बुधाः केचित् पद्मं दीर्घान्तिमं जगुः ।

अतः सर्व-कलान्ते तु भवेल् लघु-चतुष्टयम् ॥48॥


यथा—


जय जय पद्मा-प्रियतम-पद्मा-

द्भुत-कर-सन्दीपित-रस-वन्दी-

कृत-सुर... | इत्य् आदि ।


अस्यैव केचिद् इच्छन्ति ल-चतुष्टयम् उत्तरम् ॥49॥


यथा—


कुण्ठीकृत-खल-झिण्टि-रुचि-पट

सम्भीषित खल-कुम्भीश्वर-गत । इत्य् आदि ।


इदम् एव भवेत् पद्मं गदितं षड्विधं बुधैः ।

पङ्केरुहं सितं कञ्जं तथा पाण्डूत्पलं मतम् ।

इन्दीवरारुणाम्भोजे कह्लारं चेति कीर्तितम् ॥50॥


तत्र (a) पङ्केरुहम्——


स्याच् चेत् क-वर्ग्य-मधुरं पूर्व-पञ्चम-वर्णकम् ।

पद्मं पङ्केरुहं प्रोक्तं कैका-वेदिभिर् बुधैः ॥51॥


यथा—


जय गत-शङ्क प्रणयि-बङ्क

द्विषद्-उरु-टङ्क प्रणय-विटङ्क । इत्य् आदि ।


तद्-भेदः—


जय जय भृङ्गी मुदित-कुरङ्गी

दृशुदित-भङ्गी इत्य् आदि ।


अथ (b) सित-कुञ्जम्——


च-वर्ग्य-मधुरोपेतं तद् भवेत् सित-कुञ्जकम् ॥52॥


यथा—


जय कच-चञ्चद्-द्युति-समुदञ्चन्-

मधुरिम-पञ्च स्तवकित-पिञ्छ । इत्य् आदि ।


तद्-भेदः—


जय जय मुञ्जानल-हर गुञ्जा-प्रिय इत्य् आदि ।


एवं सर्वत्र ज्ञेयम् ।


अथ (c) पाण्डूत्पलम्——


ट-वर्ग्य-मधुरोपेतं पाण्डूत्पलम् उदीर्यते ॥53॥


यथा—


जय जय दण्ड-प्रिय कच-षण्ड

ग्रथित-शिखण्ड इत्य् आदि ।


अथ (d) इन्दीवरम्——


त-वर्ग्य-मधुरोपेतं तद् एवेन्दीवरं विदुः ॥54॥


यथा—


जय जय हन्त द्विषद्-इभ-हन्तर्

मधुरिम-सन्तर्पित-जगद्-अन्तर् इत्य् आदि ।


अथ (e) अरुणाम्भोजम्——


त-वर्ग्य-मधुरोपेतम् अरुणाम्भोजम् उच्यते ॥55॥


यथा—


jaya rasa-sampad-viracita-jhampa

स्मर-कृत-कम्प प्रिय-जन-शम्प इत्य् आदि ।


अथ (f) कह्लारम्——


विश्लिष्ट-युतम् एतत् तु कह्लारं परिचक्षते ॥56॥


यथा—


जय रस-फुल्ल स्मर-शर-तुल्य

प्रभ-नख-भर व्रज-कुल-मल्ल इत्य् आदि ।


अथ (2) कुन्दम्——


भ-जाभ्यां कल्पितैर् अंशैः प्रायश् छिन्नैर् द्विशोऽक्षरैः ।

आद्य-पञ्च-म-योर् युक्तोत्तरितैः कुन्दम् उच्यते ॥57॥


यथा—


nanda-kula-candra lupta-bhava-tandra

कुन्द-जयि-दन्त दुष्ट-कुल-हन्तः । इत्य् आदि ।


पञ्चमं चेद् दीर्घ-युतं कुन्द-भेदस् तदोच्यते ।


यथा—


रुक्म-भव-पीत वस्त्र-परिवीत ।

चित्त-हर शीत मञ्जु-कल-गीत । इत्य् आदि ।


अथ (3) चम्पकम्——


भ-नाभ्यां कल्पितैर् अंशैर् युक्त-पूर्वादि-वर्णकैः ।

सानुप्रासैः प्रतियुगम् आदाव् अन्तेऽपि चम्पकम् ॥58॥


यथा—


सञ्चलद्-अरुण चञ्चल करुण

सुन्दर-नयन कन्दर-शयन । इत्य् आदि ।


अथ (4) वञ्जुलम्——


न-ज-लैर् घटितैर् अंशैर् मधुरोत्तर-पञ्चमैः ।

निबद्धं वञ्जुलं नाम कलिका-वेदिनां मतम् ॥59॥


यथा—


jaya jaya sundara vihasita-mandara

निज-गिरि-कन्दर रति-रस-शङ्कर । इत्य् आदि ।


भवेद् वञ्जुल-भेदस् तु तद् एव श्लिष्ट-संयुतः ।


यथा—


जय मणि-दर्पण नखर-मुद्-अर्पण

रुचि-जित-दर्पक विपद्-अपसर्पक । इत्य् आदि ।


अथ (5) बकुलम्——


शृङ्खलाबद्ध-घटितं बकुलं परिचक्षते ।

भासुरं मङ्गलं तुङ्गम् इति स्याद् बकुलं त्रिधा ॥60॥


अथ (a) भासुरम्—


मिथः शृङ्खलितैर् बद्धं भासुरं पज्झटी-पदैः ॥61॥


यथा—


जय जय वंशी-वाद्य विशारद

शारद-सरसीरुह-परिभावक

भाव-कलित लोचन-सञ्चारण

चारण स्निग्ध वधू-धृति-हारक । इत्य् आदि ।


अथ (b) मङ्गलम्——


द्विशः शृङ्खलितैर् अंशैर् भाभ्यां बद्धैस् तु मङ्गलम् ॥62॥


यथा—


त्वं जय केशव केशवलस्तुत

वीर्य-विलक्षण लक्षण बोधित । इत्य् आदि ।


अथ (c) तुङ्गः——


अंशैर् मिथः शृङ्खलितैः संयुक्त-नियमोज्झितैः ।

निबद्धं कुन्दम् एवात्र तुङ्गम् इत्य् अभिधीयते ॥63॥


यथा—


नाथ जय कृष्ण कृष्ण-दान-राजि

राजि-रुचि-जात जात-रति-बन्ध

बन्धुरित नेत्र । इत्य् आदि ।


एवं प्रकारैर् अपरैर् मधुर-श्लिष्ट-योगतः ।

विश्लिष्ट-शिथिलादीनां योगतश् च परः शताः ।

चण्ड-वृत्त-प्रबन्धाः स्युः कस् तान् कार्त्स्न्येन वक्ष्यति ॥64॥


अथ द्विगादि-गण-वृत्त-कलिका


द्विगादि-गण-वृत्ताख्या कलिकाथ निगद्यते ।

एषा तु कलिकाभिज्ञैः कथ्यते मञ्जरीत्य् अपि ॥65॥


पञ्चधेयं द्विगादिश् च रादिर् मादिश् च कीर्तिता ।

चतुर्थी स्यान् न कलिका गानाख्या पञ्चमी मता ॥66॥


कोरको गुच्छकश् चैव सम्फुल्लं कुसुमं तथा ।

गन्धश् चेति द्विगाद्यादि-कलिकाख्याः स्मृताः क्रमात् ॥67॥


चण्ड-वृत्ते तु यः प्रोक्तो नियमः खलु संयुते ।

द्विगादि-गण-वृत्ते तत् नैव बध्नन्ति पण्डिताः ॥68॥


नातिदीर्घेह कलिका नातिह्रस्वा च सम्मता ।


अथ द्विगादि-कलिका----


द्विगादि-कलिकां धीराः कोरकाख्यां प्रचक्षते ॥69॥


द्विग-भस्नल-सन्दर्भैर् अनन्य-गण-पातिभिः ।

स्वेच्छावसानैः सङ्कॢप्तां द्विगादि-कलिकां विदुः ॥70॥


अत्र गणाः—शौरे माधव भगवन् मुरहर ।


तद् उदाहरणम्—


मानवती मद-हारि विलोचन

दानव मण्डल घूक-विरोचन । इत्य् आदि ।


अथ रादि-कलिका----


अभिज्ञै रादि-कलिका गुच्छाख्या विनिगद्यते ।

र-n-ग-bh-न-ल-लैर् बद्धैर् अनन्य-गण-सङ्गिभिः ॥71॥


तत्र गणाः—हे हरे मुर-रिपो केशिहर बक-मथन ।


तद्-उदाहरणम्—


नव-जलद सञ्चय-द्युति-निकर सुन्दर ।

श्रुति-चलित-कुण्डल प्रभ-मधुर-चन्द्रक । इत्य् आदि ।


अथ मादि-कलिका----


मादिं तु कलिकां प्राहुर् धीराः सम्फुल्ल-संज्ञकाम् ।

म-s-त-जैर् न-म-नैर् जाभ्यां न-त्रयेण च कल्पितैः ॥72॥


तृतीयायां तु मात्रायाम् अच्छिन्नैः स्व-गणाङ्कितः ।

स्वेष्टावसानैः सम्बद्धा स्यान् मादि-कलिका दलैः ॥73॥


अत्र गणाः—कंसारे वन-मालिन् केशिरिपो कमल-नयन ।


तद्-उदाहरणम्—


पिञ्छाली-दल-पाली धातु-घटा-कुसुम-जटा ।

मालाकुल रचितातुल वेश-घटन पुलिन-नटन ॥ इत्य् आदि ।


अथ न-कलिका----


आचक्षते न-कलिकां कुसुमाख्यां विचक्षणाः ।

नैर् एव स्वावधि-च्छिन्नैः क्ळिप्ता न-कलिका मता ॥74॥


याथा—


kusuma-nikara-racita-cikura

किरण-विजित मधुर-मुदिर

kamala-rucira nayana-yugala

वसन-दलित कनक-पटल । इत्य् आदि ।


अथ गान-कलिका----


एषा तु गान-कलिका गन्धाख्या कथिता बुधैः ।

आदि-गेन तु नेनैव सर्वान्ते च गण-स्पृशा ।

बद्धा स्याद् गान-कलिका कलिका-वेदिनां मता ॥75॥


यथा—


पुष्प-शर-कोटि-रुचि-हारि-पद-पद्म-नख

गोप-कुल-मोद-पर चारुतर-वेश-धर ॥ देव ॥


अथ त्रिभङ्गी-वृत्त-कलिका


अथ त्रिभङ्गी-वृत्ताख्या कलिका प्रोच्यतेऽधुना ।

वृत्तेषु कलिकानां च विशेषे सा स्फुटीभवेत् ॥76॥


त्रयाणाम् इह भङ्गानां समाहारस् त्रिभङ्गिका ।

भङ्गोऽनुप्रास-रूपेण वर्णावृत्तिर् इहेष्यते ॥77॥


संयुक्तश् चात्र दीर्घश् च द्वयम् एव सतां मतम् ।

माला बाला च शाला च मल्ली वल्ली च चिल्लिका ॥78॥


षड्-विधा तु त्रिभङ्गीयम् आदौ शिखरिणी मता ।

तुरगाख्या दण्डकाख्या भुजङ्गाख्या चतुर्थिका ॥79॥


तिग्माख्या च विदग्धाख्या षड् अत्र कलिका मताः ।


तत्र शिखरिणी—


शिखरिण्यां त्रयो भङ्गश् चतुःषष्ठ-त्रयोदशे ॥80॥


तत्र पद्ये वृत्तिर्, यथा—


इयं मल्ली-वल्ली हसति हरि-हल्लीशक सखी

गता वाटी नाटी ललित-परिपाटी मघभिद इत्य् आदि ।


कलिकायां, यथा—


व्रज-नारी हारी पुलिन वर-विहारी माधव

वर-वंशी-हंसी विलसित-भव-शंसी-नागर इत्य् आदि ।


अथ तुरग-त्रिभङ्गी——


गाभ्यां ज-स-र-नैस् तेन भ-ल-गैस् तुरगं विदुः ।

भङ्गस् त्रयोऽस्य विख्याता द्वितीयाष्टम-षोडशे ।

अष्टादि-षोडशान्तास्य कलिका पद्य-वृत्तिगा ॥81॥


यथा—


ध्वस्तारविन्द-रुचि हस्ताग्र-पिष्टक-समन्तारि-मण्डल हरे । इत्य् आदि ।


अथ दण्डक-त्रिभङ्गी——


दण्डकेषु च सर्वत्र दशमे भङ्ग ईरितः ।

तच्-चतुर्थात् तच्-चतुर्थे तच्-चतुर्थे क्रमाद् इह ॥82॥


यावत् तद्-गण-वृद्धिः स्यात् तावद् भङ्गाः प्रकीर्तिताः ।

एतादृशेषु वृत्तेषु त्रिभङ्गीत्य् उपलक्षणम् ॥83॥


चतुर्भङ्गी पञ्च-भङ्गी षड्-भङ्गी चैव कीर्तिता ।


तत्र चण्ड-वृष्टि-प्रपातादि दण्डके, यथा—


मधु-मथन हरे मुरारे पुरारेर् अपारे विहारे

सुरारेर् उदारे च दारे प्रभो !

स्फुरसि रवि-सुता-तरङ्गे सरङ्गे सुतुङ्गेतिगङ्गे

भुजङ्गेन्द्र सङ्गे सद्-अङ्गेन भोः ॥ इत्य् आदि ।


अथ भुजङ्ग-त्रिभङ्गी——


तृतीय-षष्ठ-नवमे भुजङ्गे भङ्ग ईरितः ।


तत्र पद्ये भुजङ्ग-वृत्तिर्, यथा—


त्रिभङ्गी सुरङ्गी कुरङ्गीक्षणाभिर्

विलासेन रासे सुवासेन मुग्ध इत्य् आदि ।


अष्टादि-षोडशास् ता तु कलिका प्रोक्तयोर् द्वयोः ॥84॥


अथ तिग्म-त्रिभङ्गी——


गाला द्वादशधा प्रोक्ताश् चत्वारो गास् ततः पराः ।

यत्र वृत्ते तु भङ्गः स्यात् षड्विंशे तत् तृतीयके ॥85॥


त्रयोविंशाक्षरात् प्रोक्तो नियमस् तत्र संयुते ।

प्रथमाच् च तृतीयाच् च मधुर-श्लिष्ट-योजना ॥86॥


एवं षड्-वारम् आवृत्ता सैषा तिग्म-त्रिभङ्गिका ।

एवम् अष्ट-पदी प्रोक्ता विरुदाल्यां क्वचिद् भवेत् ॥87॥


यथा—


इन्दु-शुभ्र-दन्त-पङ्क्तिर् अम्बुजन्म-वृन्दार्प-निन्दि-

रक्त-फुल्ल-दृष्टि-शाली-माली ।

सञ्चलत्-कदम्ब-पुष्प-सङ्गि-कर्ण-लम्बि-रम्य-

कुन्द-गुच्छ-भङ्गिर् इष्ट-सङ्गी रङ्गी ॥ इत्य् आदि ।


अथ विदग्ध-त्रिभङ्गी——


द्वितीयाष्टमयोः स्थाने भङ्गश् चैव चतुर्दशे ।

भ-द्वये साध्व्-अनुप्रासो यत्रैका kalikedåéçé ॥88||


न-लघ्वन्त-गुरु-द्वन्द्व-त्र्य्-आवृत्तिर् भ-द्वयं तथा ।

एवम् अष्टकम् आरभ्य कला यावत् तु षोडश ॥89॥


यस्याम् एवं विधं लक्ष्म सा विदग्ध-त्रिभङ्गिका ।

समेयं विरुदावल्यां कलिका-पद्ययोस् तथा ॥90॥


यथा—


सङ्गीतक-नव भङ्गी-परिमल

रङ्गीत्वम् अधिक फुल्ल-समुल्लस

वृन्दावन-भव मन्दार-कुसुम

वृन्दार्चित-पद-पल्लव वल्लव । इत्य् आदि ।


एवम् आद्या त्रिभङ्ग्यास् तु स्तव-काव्येषु दीप्तिदाः ।

वृत्ते पद्येऽप्य् अनन्ताः स्युः कस् ताः कार्त्स्न्येन वक्ष्यति ॥91॥


अथ मध्य-कलिका


आदाव् अन्ते च गद्यं स्यात् कलिका मध्यतः स्थिता ।

तां मध्य-कलिकां प्राह पिङ्गलो भुजगेश्वरः ॥92॥


यथा—


उद्दण्ड-सव्य-बाहु-दण्ड-चण्डिम-खण्डित-दुष्ट-तुरङ्ग-दानव मुण्ड ।

दण्डित-दुर्जन मण्डित-सज्जन कुण्डलि-मर्दन कुण्डल-नर्तन

सुन्दर-गण्ड-स्थल भाण्डीर-पिण्डिका-रङ्ग-ताण्डव-पण्डित ! ॥वीर॥ इत्य् आदि ।


अथ मिश्र-कलिका


तिल-तण्डुलवद् यत्र कलिका-गद्ययोर् युतिः ।

सा मिश्र-कलिका नाम षण्मुखेन प्रकीर्तिता ॥93॥


यथा—


दुर्दान्त-दैत्य-कण्टक-कुल कुल-क्षय-केलि-पूर

नन्दित-वल्लव-यौवत-मण्डल

वन्दित-नन्द-तरङ्गित-कुण्डल

bandhura-manmatha-vibhrama-nadira

मन्दर-सुन्दर-भूधर-कन्दर

नन्दित-मञ्जुल-विक्रम-डम्बर

रम्य-कलिन्द-नन्दिनी-कुलालङ्कार

गोकुल-करीषङ्कष-वाह्लासुर-पान-भोगीन्द्र ।

कुङ्कुम-डम्बर विस्फुरद्-अम्बर

बद्ध-शिखण्डक पन्नग-दण्डक ।

राम-श्रीदाम-वरूथपादि-सुहृद्-वरूथ-

दत्त-महोत्सव-मण्डल ॥वीर॥ इत्य् आदि ।


अथवा मिश्र-कलिका नाना-विध-कलाश्रिता ।

विभक्ति-सप्तकालम्बि-सम्बुध्य्-अन्ता बुधैः स्मृता ॥94॥


यथा—


नन्दति हारी कुन्द-विहारी

तद् भज कृष्णं भक्ति-सतृष्णं

नागर-गुरुणा मर्दित-चरणा ॥ इत्य् आदि ।


अथ गद्य-कलिका


क्वचिन् नाना-विधं गद्यं कलिका-स्थले इष्यते ।

तस्योदाहरणं स्पष्टं तेनालं लिखन-श्रमैः ॥95॥


एताभिस् तु तथान्याभिः कलिकाभिर् निरन्तरा ।

विरुदावलिर् आनन्दं रचयत्य् अघ-विद्विषः ॥96॥


आदिक्षान्तावलिः सर्व-लघ्वी चात्र विबध्यते ।


तत्र अक्षर-मयी


a सताभ्र-सुन्दर आराम-रम्य-सिन्धुर

इन्द्र-मख-भञ्जन ईति-भव-गञ्जन

उत्तम-पुरुष ऊर्जित-पौरुष

ऋक्षोज्ज्वल-नख इत्य् आदि ।


सर्व-लघ्वी, यथा—


व्रज-वर-तनु-गण रति-परिचय-चण

तनु-धृत-दधि-कण निज-जन-परिपण

पद-विलसितरण विदलित-फणि-फण । इत्य् आदि ।


इति कलिका-लक्षणम्


अथ श्लोकः——


कलिकाद्य्-अन्तयोः श्लोकः स-गुणोत्कर्ष ईर्यते ॥97॥


यथा—


झमज्-झमिति वर्षति स्तनित-चक्र-विक्रीडया

विमुष्ट-रवि-मण्डले घन-घटाभिर् आखण्डले ।

ररक्ष धरणी-धरोद्धृति-पटुः कुटुम्बानि यः

स दारयतु दारुणं व्रज-पुरन्दरस् ते दरम् ॥


अथ विरुदः——


वाशिकः कल्पितश् चेति विरुदो द्विविधो मतः ।

संयुक्त-नियमो ह्य् अत्र वर्णितः पूर्ववद् बुधैः ॥98॥


द्वि-चतुः षड्-दशश् चात्र कलास् तु विरुदे मताः ।

दशभ्यो नाधिकाः कार्याः कलास् तु विरुदे बुधैः ॥99॥


कलिकाभ्यस् तु विरुदे भिदासाव् एव कीर्तिता ।

विरुदं कवयः प्राहुर् गुणोत्कर्षादि-वर्णनम् ॥100॥


विरुदः कलिका चान्ते धीर-वीरादि-शब्द-भाक् ।

न पञ्च-त्रिकतो न्यूना नाधिका त्रिंशतस् त्रिका ॥101॥


रम्यया विरुदावल्या प्रोक्त-लक्षण-युक्तया ।
स्तूयमानः प्रमुदितो वासुदेवः प्रसीदति ॥102॥


यः स्तौति विरुदावल्या सल्-लक्षण-विहीनया ।

पठन्तम् अपि तं साधु नैवाङ्गीकुरुते हरिः ॥103॥


|| इति सामान्य-विरुदावली-लक्षणम् ॥


--o)0(o--


1 mas trigurus tri-लघुश् च न-कारो भादि-गुरुः पुनर् आदि-लघुर् यः ।

जो गुरु-मध्ये रो लघु-मध्यः सोऽन्तः गुरुः कथितोऽन्त-लघुस् तः ॥





Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





HINDUISMO (3270)SC | 1º Sri Garga-Samhita





No hay comentarios:

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog