domingo, 17 de enero de 2010

Sri Ujjvala-nilamani-kiranah

Fotos
Devoción
harekrsna













Jagadananda Das



Jagadananda Das

श्री-उज्ज्वल-नीलमणि-किरणः


(1)


अथोज्ज्वल-रसः । तत्र नायक-चूडामणिः श्री-कृष्णः । प्रथमं गोकुल-मथुरा-द्वारकासु क्रमेण पूर्णतमः पूर्णतरः पूर्ण इति त्रिविधः । धीरोदात्तः धीर-ललितः धीरोद्धतः धीर-शन्तः इति प्रत्येकं चतुर्-विधः । तत्र रघुनाथवत् गम्भीरो विनयी यथार्ह-सर्व-जन-सम्मान-करीत्य्-आदि-गुणवान् धीरोदात्तः । कन्दर्पवत् प्रेयसी-वशो निश्चिन्तो नव-तारुण्यो विदग्धो धीर-ललितः । भीमसेनवत् उद्धत आत्म-श्लाघ-रोष-कैतवादि-गुण-युक्तो धीरोद्धतः । युधिष्ठिरवत् धार्मिको जितेन्द्रियः शास्त्र-दर्शी धीर-शान्तः ।


पुनश् च पत्य्-उपपतित्वेन प्रत्येकं स द्वि-विधः । एवं पुनश् च अनुकूलो दक्षिणः शठो धृष्ट इति प्रत्येकं चतुर्-विधः । एकस्याम् एव नायिकायाम् अनुरागी अनुकूलः । सर्वत्र समो दक्षिणः । साक्षात् प्रियं वक्ति परोक्षे अप्रियं करोति यः स शठः । अन्य-कान्ता-सम्भोग-चिह्नादि-युक्तोऽपि निर्भयः मिथ्या-वदी यः स धृष्टः । एवं षण्-नवति-विधा नायक-भेदाः ॥1॥


o)0(o—


(2)


अथाश्रयालम्बना नायिकाः । प्रथमं स्वीया परकीया इति द्वि-विधाः । कात्यायनी-व्रत-पराणां कन्यानां मध्ये या गान्धर्वेण विवाहिताः ताः स्वीयाः । तद्-अन्या धन्यादयः कन्याः परकीया एव । श्री-राधाद्यास् तु प्रौढाः परकीया एव । कियन्त्यः गोकुले स्वीया अपि पित्रादि-शङ्कया परकीया एव । द्वारकायां रुक्मिण्याद्याः स्वीया एव ।


ततश् च मुग्धा मध्या प्रगल्भा इति त्रिविधाः । मध्या मान-समये धीर-मध्या अधीर-मध्या धीराधीर-मध्या इति त्रिविधाः । वाक्रोक्ति-पवित्र-भर्त्सना-कारिणी या सा धीर-मध्या । रोषतः कठोर-भर्त्सना-कारिणी या सा अधीर-मध्या । मिश्रित-वाक्या या सा धीराधीर-मध्या श्री-राधा । तत्र प्रगल्भापि धीर-प्रगल्भा अधीर-प्रगल्भा धीराधीर-प्रगल्भा चेति त्रिविधा । तत्र निज-रोष-गोपन-परा सुरते उदासीना या सा धीर-प्रगल्भा पालिका चन्द्रावली भद्रा च । निष्ठुरा तर्जनेन कर्णोत्पलेन पद्मेन या कृष्णं ताडयति सा अधीर-प्रगल्भा श्यामला । रोष-सङ्गोपनं कृत्वा किञ्चित् तर्जनं करोति या सा धीराधीर-प्रगल्भा मङ्गला । मुग्धातिरोषेण मौन-मात्र-परा एक-विधैव । एवं त्रिविधा मध्या प्रगल्भा त्रिविधा मुग्धा एक-विधा इति सप्तधा । स्वीया-परकीया-भेदेन चतुर्दश-विधा । कन्या च मुग्धैवैक-विधा इति पञ्च-दश-विधा नायिका भवन्तीति ।


अथ अष्ट-नायिकाः—अभिसारिका, वासक-सज्जा, विरहोत्कण्ठिता, विप्रलब्धा, खण्डिता, कलहान्तरिता, प्रोषित-भर्तृका, स्वाधीन-भर्तृका । अभिसारयति कृष्णं स्वयं वाभिसरति या सा अभिसरिका । कुञ्ज-मन्दिरे सुरत-शय्यासनं माल्य-तम्बूलादिकं मदनोत्सुका करोति या सा वासक-सज्जा । कृष्ण-विलम्बे सति तेन विरहेणोत्कण्ठ्यते या सा विरहोत्कण्ठिता । सङ्केतं कृत्वा यदि न यात्य् एव कृष्णस् तदा विप्रलब्धा । प्रातर् आगतम् अन्य-कान्ता-सम्भोग-चिह्न-युक्तं कृष्णं रोषेण पश्यति या सा खण्डिता । मानान्ते पश्चात्-तापं करोति या सा कलहान्तरिता । कृष्णस्य मथुरा-गमने सति या दुःकार्ता सा प्रोषित-भर्तृका । सुरतान्ते वेशाद्य्-अर्थं या कृष्णम् आज्ञापयति सा स्वाधीन-भर्तृका । एवं पञ्चदशानाम् अष्ट-गुणितत्वेन विंशत्य्-उत्तर-शतानि । पुनश् चोत्तमा-मध्यमा-कनिष्ठात्वेन षष्ट्य्-उत्तराणि त्रीणि शतानि ।


नायिका-भेदानां तासां व्रज-सुन्दरीणं मध्ये काश्चिन् नित्य-सिद्धाः श्री-राधा-चन्द्रावल्य्-आदयः । काश्चित् साधन-सिद्धाः । तत्र काश्चित् मुनि-पूर्वाः काश्चित् श्रुति-पूर्वाः काश्चिद् देव्य इति ज्ञेयाः ॥2॥


o)0(o—


(3)


अथ स्वभावाः । काश्चित् प्रखराः श्यामला-मङ्गलादयः । काश्चिन् मध्याः श्री-राधिका-पाली-प्रभृतयः । काश्चिन् मृद्वीति ख्याताश् चन्द्रावल्य्-आदयः । अथ सपक्षाः सुहृत्-पक्षाः तटस्थ-पक्षा विपक्षा इति भेद-चतुष्टयं स्यात् । श्री-राधायाः स्व-पक्षाः ललिता-विशाखादिः सुहृत्-पक्षः श्यामला यूथेश्वरी तटस्थ-पक्षः भद्रा प्रतिपक्षश् चन्द्रावली । तत्र काश्चिद् वामाः काश्चिद् दक्षिणाः स्युः । श्रीमती राधिका वामा मध्या नील-वस्त्रा रक्त-वस्त्रा च ललिता प्रखरा शिखि-पिञ्छ-वसना । विशाखा वामा मध्या तारावली-वसना । इन्दुरेखा वामा प्रखरा अरुण-वस्त्रा । रङ्गदेवी-सुदेव्यौ वामे प्रखरे रक्त-वस्त्रे च । सर्वा एव गौर-वर्णाः । चम्पकलत वामा मध्या नील-वस्त्रा । चित्रा दक्षिणा मृद्वी नील-वसना । तुङ्गविद्या दक्षिणा प्रखरा शुक्ल-वस्त्रा च । श्यामला वाम्य-दाक्षिण्य-युक्ता प्रखरा रक्त-वस्त्रा । भद्रा दक्षिणा मृद्वी चित्र-वसना । चन्द्रावली दक्षिणा मृद्वी नील-वस्त्रा । अस्याः सखी पद्मा दक्षिणा प्रखरा । शैव्या दक्षिणा मृद्वी । सर्वा एव रक्त-वस्त्राः ॥3॥


o)0(o—


(4)


अथ दूती द्वि-विधा—स्वयं दूति अप्त-दूती च । तत्राप्त-दूती च त्रिविध, अमितार्था निसृष्टार्था पत्र-हारिणी च । वाक्यं विना इङ्गितेनैव या दौत्यं करोति सा अमितार्था । या आज्ञया सामस्तं कार्यं करोति भारं वहति च सा निसृष्टार्था । या पत्रेण कार्यं करोति साधयति च सा पत्र-हारिणी । तः शिल्प-करिणी दैवज्ञ लिङ्गिनी परिचारिका धात्रेयी वनदेवी सखी चेत्य् आदयः । व्रजे वीरा वृन्दा वंशी च कृष्णस्य दूती-त्रयम् । प्रगल्भ-वचना वीरा वृन्दा च प्रिय-वादिनी, सर्व-कार्य-साधिका वंशी ॥4॥


(5)


अथ सखी पञ्च-विधा । सखी, नित्य-सखी, प्राण-सखी, प्रिय-सखी, परम-प्रेष्ठ-सखी । आसां मध्ये काचित् सम-स्नेहा काचिद् असम-स्नेहा । या कृष्णे स्नेहाधिका सा सखी । वृन्दा कुन्दलता विद्या धनिष्ठा कुसुमिका तथा कामदा नामात्रेयी सखी-भाव-विशेष-भक् ॥


या राधिकायां स्नेहाधिका सा नित्य-सखी ।


नित्य-सख्यस् तु कस्तूरी मनोज्ञा मणि-मञ्जरी ।

सिन्दूरा चन्दनवती कौमुदी मदिरादयः ॥


तत्र मुख्या या साखी स्नेहाधिका सा प्राण-सखी उक्ता । जीवित-सख्यस् तु तुलसी केलिकन्दली कादम्बरी शशिमुखी चन्द्ररेखा प्रियंवदा मदोन्मदा मधुमती वसन्ती कलभषिणी रत्नावली मालती कर्पूर-लतिकादयः ।


एता वृन्दावनेश्वर्यां प्रायः सारूप्यम् आगताः ।

मालती चन्द्रलतिका गुणचूडा वराङ्गदा ।

माधवी चन्द्रिका प्रेम-मञ्जरी तनु-मध्यमा ।

कन्दर्पसुन्दरीत्याद्याः कोटि-सङ्ख्या मृगी-दृशः ॥ प्रिय-सख्यः ।


तत्र मुख्या या सा परम-प्रेष्ठ-सखी ।


ललिता च विशाखा च चित्रा चम्पकवल्लिका ।

रङ्गदेवी सुदेवी च तुङ्गविद्येन्दु-रेखिका ॥


यद्यप्य् एताः सम-स्नेहास् तथापि श्री-राधायां पक्षपातं कुर्वन्ति ॥5॥


o)0(o—


(6)


अथ वयः । वयः-सन्धिः नव्य-यौवनं व्यक्त-यौवनं पूर्ण-यौवनं चेति । कलावत्य्-आदयो वयः-सन्धौ स्थिताः । धन्यादयो नव्य-यौवने स्थिताः । श्री-राधादयस् तु व्यक्त-यौवने स्थिताः । चन्द्रावल्य्-आदयः पूर्ण-यौवने स्थिताः । पद्मआद्याः पूर्ण-यौवने स्थिता इत्य् आलम्बन-विभावः ॥6॥


o)0(o—


(7)


अथोद्दीपन विभावः गुण-नम-तण्डव-वेणु-वद्यगोदोहन-विभूषण गीत-चरण-चिह्नङ्ग सौरभ्य निर्मल्य बर्ह गुञ्जवतंस कृष्ण-मेघ चन्द्र-दर्शनादि भेदद् बहुविधः ॥7॥


o)0(o—


(8)


अथ अनुभावः । भावः हावः हेला शोभा कान्तिः दीप्तिर् माधुर्यं प्रगल्भता औदार्यं धैर्यं लीला विलासो विच्छितिर् विभ्रमः किलकिञ्चितं मोट्टायितं कुट्टमितं विव्वोकं ललितं विकृतम् इति विंशत्य्-अलङ्काराः । तत्र निर्विकारात्मके चित्ते भावः प्रथम-विक्रिया (u.né. 11.5) | तिर्यग्-ग्रीव-भ्रू-नेत्रादि-विकाश-सूच्यो हावः । कुच-स्फुरण-पुलकादि-नीवि-वास-स्खलनादि-सूच्या हेला । रूप-भोगाद्यैर् अङ्ग-विभूषणं शोभा । शोभैव यौवनोद्रेके कान्तिः । कान्तिर् एव देश-कालादि-विशिष्टा दीप्तिः । नृत्यादि-श्रम-जनित-गात्र-शैथिल्यं माधुर्यम् । सम्भोग-वैपरीत्यं प्रगल्भता । रोषेऽपि विनय-व्यञ्जनम् औदार्यम् । दुःक-सम्भावनायाम् अपि प्रेम्णि निष्ठा धैर्यम् । कान्त-चेष्टानुकरणं लीला । प्रिय-साङ्गे सति मुखादीनं तात्कालिक-प्रफुल्लता विलासः । अल्प-मात्राकल्प-धरणेऽपि शोभा विच्छित्तिः । अभिसारादाव् अतिसम्भ्रमेण हार-माल्यादि-स्थान-विपर्ययो विभ्रमः । श्री-राधा-कृष्णयोर् वर्त्म-रोधनादौ


गर्वाभिलाष-रुदित-स्मितासूया-भय-क्रुधाम् ।

सङ्करी-करणं हर्षाद् उच्यते किलकिञ्चितम् ॥ (u.né. 11.45)


कान्त-वार्ता-श्रवने पूलकादिभिर् अभिलाषस्य प्राकट्यं मोट्टयितम् । अधर-खण्डन-स्तनाकर्षणादौ आनन्देऽपि व्यथा-प्रकटनं कुट्टमितं । वाञ्छितेऽपि वस्तुनि गर्वेणानदरो विव्वोकः । भ्रू-भङ्ग्या अङ्ग-भङ्ग्या च हस्तेन च भ्रमर विद्रवणादि-चेष्टितं ललितम् । लज्जादिभिर् यन् निज-कार्यं नोच्यते किन्तु चेष्टया व्यज्यते तद् विकृतम् । इति विंशत्य्-अलङ्काराः । ज्ञातस्याप्य् अज्ञवत् पृच्छा मौग्ध्यम् । प्रियस्याग्रे भ्रमरादिकं दृष्ट्वा भयं चकितम् । इति द्वयम् अधिकम् ॥8॥


o)0(o—


(9)


अथ अन्ये अनुभावाः । नीव्य्-उत्तरीय-धम्मिल्ल्य-स्रंसनं गात्र-मोटनं जृम्भा घ्राणस्य फुल्लत्वं निश्वासाद्याश् च ते मतः ॥9॥


o)0(o—


(10)


अथ सात्त्विकाः । स्वेद-स्तम्भादयोऽष्ट धूमायित-ज्वलित-दीप्त-सूद्दीप्ताः ॥10॥


o)0(o—


(11)


अथ व्यभिचारिणः । निर्वेद-विषादाद्या भावाः ॥11॥


o)0(o—


(12)


अत्र भावोत्पत्तिः भाव-सन्धिः भाव-शावल्यो भाव-शन्तिर् इति दशा-चतुष्टयम् । भावोत्पत्तिः स्पष्टार्था, भाव-द्वयस्य मिलनं भाव-सन्धिः । पूर्व-पूर्व-भावस्य यः पर-पर-भावेनोपमर्दः स एव भाव-शावल्यं । भाव-शन्तिर् भावस्यान्तर्धानम् एव ॥12॥


o)0(o—


(13)


अथ स्थयि-भावः मधुरा रतिः । स च त्रिविधा—साधारणी, समञ्जसा समर्था इति । कुब्जायां साधारणी साधारण-मणिवत् । पट्ट-महिषीषु समञ्जसा चिन्तामणिवत् । व्रजदेवीषु समर्था कौस्तुभ-मणिवत् । सामान्य-भावेन स्व-सुख-तत्-पर्या रतिः साधारणी । कृष्णस्य निजस्य च सुख-तात्पर्य-रतिः पत्नी-भावमयी समञ्जसा । केवल-कृष्ण-सुख-तात्पर्य-रतिः पराङ्गना-मयी समर्था ॥13॥


o)0(o—


(14)


अथ समर्था । प्रथम-दशायां रतिर् बीजवत्, प्रेम इक्षुवत्, स्नेहो रसवत्, ततो मानं गुडवत्, ततः प्रणयः खण्डवत्, ततो रागः शर्करवत्, ततोऽनुरागः सितावत्, ततो महाभावः सितोपलवत् ।


अथ प्रेम । तत्र पूर्व-संस्कारतो वा श्रवण-दर्शनादिभ्यो वा कृष्णे प्रीत्या मनो-लग्नता रतिः । विघ्न-सम्भवेऽपि ह्रास-भावः प्रेम ।


चित्तस्य द्रवीभाव-निदानं स्नेहः । तत्र चन्द्रावल्य्-आदौ तदीयता-भावेन घृत-स्नेहश् च आदर-मयो भावान्तर-मिश्रित एव सुरसो यथा घृतम् । श्री-राधादौ मदीयता-भावेन मधु-स्नेह आदर-शून्यः स्वत एव सुरसो यथा मधु ।


अथ मानः । स्नेहाधिक्येन भद्राभद्र-हेतुना वा रोषेण व हेतुना विनैव वा कौटिल्यं मानः । चन्द्रावल्यादौ दक्षिण्योदात्तः क्वचिद् वाम्य-गन्धोदात्तः श्री-राधादौ तु ललितः ।


अथ प्रणयः । मानो देहेन्द्रियैर् ऐक्य-भावना-मयो विश्रम्भः । प्रणयः सख्यं मैत्रं च ।


अथ रागः । चन्द्रावल्यादौ नील-रागः स्व-लग्न-भावावरणः । तत्रैव श्याम-रागोऽपि प्रायो भद्रादौ चिर-साध्य-रूपः । श्री-राधादौ तु मञ्जिष्ठा-रागोऽनन्यापेक्षो भावावरण-शून्यः । तथैव श्यामलादौ कुसुम्भ-रागः सुख-साध्यत्वात् किञ्चिद् अन्यापेक्षः । पत्रस्यद् गुण्यत् स्थितिः ।

+

अथ अनुरागः । श्री-कृष्णः सदानुभूयते अथच नव नवपूर्व इव बुद्धिर् यतो भवति सः अनुरागः । तत्र चप्रणिन्यपि जन्म-ललस प्रेम-वैचित्त्यं विच्छेदेऽपि स्फूर्तिर् इत्यादि क्रियः । अथ महाभावः । स एव रूढ अधिरूढ इति द्विविधः । कृष्णस्य सुखेऽपि पीडशङ्कया खिन्नत्वं निमिषस्यपि असहिष्णुतादिकं यत्र स रूढो महाभावः । कोटि ब्रह्मण्ड-गतं समस्त सुखं यस्य सुखस्य लेशोऽपि न भवति समस्त वृश्चिक सर्पादि दंश-कृत दुःकम् अपि यस्य दुःकस्य लेशो न भवति एवम्भूते कृष्ण संयोग वियोगयोः सुख दुःके यतो भवतः सोऽधिरूढो महाभावः । अधिरूढस्यैव मोदनो मदन इति द्वौ रूपौ भवतः । यस्य उदये कृष्णस्य तत् प्रेयसीनं मह-क्षोभश् चमत्करो भवेत्, सूद्दीप्त सत्त्विक विकर दर्शनत् स मोदनः । स तु राधिका यूथ एव भवति नन्यत्र । मोदनोऽयं प्रविश्लेषद शयं मोहनो भवेत् । यस्य उदये सति पट्टमहिषीगनलिङ्गितस्यपि श्री-कृष्णस्य मूर्च्छ भवति राधा विरह तपेन, ब्रह्मण्ड-क्षोभकरित्वं तिरश्चम् अपि रोदनं च । प्रयो वृन्दवनेश्वर्यं मोहनोऽयम् उदञ्चति । मोहनस्य एव वृत्ति-भेदो दिव्योमदः । यत्र उद्घूर्ण चित्र-जल्पदयः प्रेममयोऽवस्थः सन्ति । यत्रानन्त भावोद्गमः वनमलयम् अपि ईर्ष पुलिन्देष्वपि श्लघ, तमल स्पर्शिन्या मलत्या भग्य वर्णनं च । एष एव मदनः सर्व श्रेष्ठः श्री-राधायम् एव नन्यत्र ॥14॥


o)0(o—


(15)


अथैषाम् आश्रय-निर्णयः । कुब्जायां साधारणी रतिः प्रेम-पर्यन्ता । पट्ट-महिषीषु समञ्जसा-रतिः अनुराग-पर्यन्ता । तत्र सत्यभामा राधिकानुसारिणी लक्ष्मणा च । रुक्मिणी तु चन्द्रावली-भावानुसारिणी । अन्याश् च व्रजस्थ-प्रिय-नर्म-सखानां च अनुराग-पर्यन्ता । व्रज-सुन्दरीणं तु समर्था रतिः महाभाव-पर्यन्ता, सुबलादीनां च । तत्रापि अधिरूढः राधिका-यूथ एव नान्यत्र । तत्रापि मोहनः श्री-राधायआ एव, ललिता-विशाखयोर् अपि । मदनस् तु राधायाम् एव ॥15॥


o)0(o—


(16)


अथ शृङ्गार-भेदः । स एव विप्रलम्भः सम्भोगश् चेति द्विविधः । तत्र विप्रलम्भश् चतुर्-विधः—पूर्व-रागः मानः प्रेम-वैचित्त्यं प्रवासश् च । अङ्ग-सङ्गात् पूर्वं या उत्कण्ठामयी रतिः स पूर्व-रागः । तत्र दशा दश ।


लालसोद्वेग-जागर्या तानवं जडिमात्र तु ।

वैयाग्र्यं व्याधिर् उन्मादो मोहो मृत्युर् दशा दश ॥


मानो द्वि-विधः । स-हेतुर् निर्हेतुश् च । तत्र निर्हेतुकः स्वयम् एव शम्यति । स-हेतुकस्य मानस्य शान्तिः साम-भेद-क्रिया-दान-नत्य्-उपेक्षा-रसन्तरैः (u.né. 15.112) | प्रिय-वाक्यं साम । निजैश्वर्यं श्रावयित्वा तस्या अयोग्यत्व-ज्ञपनं भेदः । वयस्यादि-द्वारा भय-प्रदर्शनं च क्रिया । वस्त्र-माल्यादीनां प्रदानं दानम् । नतिर् नमस्कारः । उपेक्षा औदसीन्य-प्रकटनम् । रसान्तरं भय-कष्टादि-प्रदानादि-प्रस्तावः । मान-शन्ति-चिह्नानि अश्रु-स्मितादयः ।


अथ प्रेम-वैचित्त्यम् । कृष्ण-निकटेऽपि अनुरागाधिक्यात् विरहो यत्र भवति तद् एव तत् ।


अथ प्रवासः । स द्विविधः किञ्चिद् दूर-निष्ठः सुदूर-निष्ठश् च । नित्यम् एव गोचरणाद्यानुरोधात् किञ्चिद् दूरे, मथुरां गते सति सुदूरे । तत्र च दश-दशा अति-प्रबला भवन्ति ।


अथ सम्भोगः । स च चतुर्-विधः । पूर्व-रागान्ते चाधर-नख-क्षतादीनाम् अल्पत्वे सङ्क्षिप्तो, मानान्ते असूया-मात्सर्यादि-रोषाभास-मिश्रितः सङ्कीर्णः, किञ्चिद्-दूर-प्रवासान्ते सम्पूर्णः स्पष्टः, सुदूर-प्रवासान्ते समृद्धिमान् अतिस्पष्टः ।


अथ सम्भोग-प्रपञ्चः—दर्शन-स्पर्शन-कथन-वर्त्म-रोध-वन-विहार-जल-केलि-वंशी-चौर्य-नौका-खेला-दान-लील-लुक्कायन-लीला-मधु-पानादयः अनन्ता एव ॥16॥


o)0(o—


अनधीत-व्याकरणश् चरण-प्रवणो हरेर् जनो यः स्यत् ।

उज्ज्वल-नीलमणि-किरणस् तद्-आलोकाय भवतु ॥


इति महा-महोपाध्याय-श्री-विश्वनाथ-चक्रवर्ति-विरचितः

उज्ज्वल-नीलमणि-किरणः समाप्तः ॥


o)0(o—






Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





HINDUISMO (3270)SC | 1º Sri Garga-Samhita



Sri Garga-Samhita | Oraciones Selectas al Señor Supremo | Devotees Vaishnavas | Dandavat pranams - All glories to Srila Prabhupada | Dandavat pranams | Santos Católicos | El Mundo del ANTIGUO EGIPTO II | El Antiguo Egipto I |Archivo Cervantes | Neale Donald Walsch | Sivananda Yoga | SWAMIS | Hari Katha | Hinduismo | Biografías

No hay comentarios:

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog