domingo, 17 de enero de 2010

Raganuga vivrtti - Rupa Kaviraja




Jagadananda Das



Jagadananda Das

रागानुगा-विवृतिः


needs careful proofreading. difficult text with many errors in the original.


श्री-कृष्ण-चैतन्य-चन्द्राय नमः


आददानस् तृणं दन्तैर् इदं याचे पुनः पुनः ।

श्रीमद्-रूप-पदाम्भोज-धूलिः स्यां जन्म-जन्मनि ॥1॥


अथ साधन-चतुष्टये प्रथमं मुख-साधन-विवृतिः ।


इष्टे स्वारसिकी रागः परमाविष्टता भवेत् ।
तन्-मयी या भवेद् भक्तिः सात्र रागात्मिकोदिता ॥

सा कामरूपा सम्बन्ध-रूपा चेति भवेद् द्विधा ॥ [भ.र.सि. 1.2.272-3]


अत्रान्विष्टता राग-कार्य-रूपा तस्यास् तटस्थलक्षणेनानुवाद्वैचेष्टित-ग्रहणाय । तत् तु रागानुगायां चेष्टित-ग्रहणापेक्षया । सा तु तस्यां कायिकी-वाचिकीति भेद-द्वय-स्वीकाराय, सा तु सर्वदा व्रज-लोकानुसाराय, स श्री-व्रजेन्द्र-नन्दन-प्राप्तये, अन्यथा सा न स्यात् । अत आविष्टता त्रिधा—मनो-गता वाग्-गता काय-गतेति । अत्र मनो-गता स्व-गतादि-रूपा । अतो रागानुगायां तद्-अनुसारिणी साधक-रूपेण सिद्ध-रूपेण च सेवा प्रत्येकं त्रिधा मानसी वाचिकी कायिकीति ।


रागानुगा-लक्षणम्

विराजन्तीम् अभिव्यक्तां व्रज-वासी जनादिषु ।
रागात्मिकाम् अनुसृता या सा रागानुगोच्यते ॥
[भ.र.सि. 1.2.270]


रागात्मिका द्विधा । सम्बन्ध-रूपा काम-रूपेति । अत्र सम्बन्ध-रूपा-लक्षणम्—


सम्बन्ध-रूपा गोविन्दे पितृत्वाद्य्-आभिमानिता [भ.र.सि. 1.2.288] इति ।


अत्र पितृत्वाद्य्-अभिमानिता पितृत्वाद्य्-अभिमान-कार्य-रूपा स्वारसिकी परमा मनो-वाक्-कायाविष्टता । अतः सम्बन्धानुगायां तद्-अनुसारिणी साधक-रूपेण सिद्ध-रूपेण च सेवा प्रत्येकं त्रिधा मानसी वाचिकी कायिकीति ।


कामानुगा-लक्षणम्–

कामानुगा भवेत् तृष्णा काम-रूपानुगामिनी ॥

सम्भोगेच्छा-मयी तत्-तद्-भावेच्छात्मेति सा द्विधा ॥ [भ.र.सि. 1.2.297-8]


कृष्णं स्मरन् जनं चास्य प्रेष्ठं निज-समीहितम् ।
तत्-तत्-कथा-रतश् चासौ कुर्याद् वासं व्रजे सदा ॥
[भ.र.सि. 1.2.294]


रागानुगाधिकारिणो लक्षणम्—

रागात्मिकाइक-निष्ठा ये व्रज-वासि-जनादयः ।
तेषां भावाप्तये लुब्धो भवेद् अत्राधिकारवान् ॥
[भ.र.सि. 1.2.291]


अत्र भावोक्त-लक्षणा रागात्मिका । अस्या आश्रय-विशेषकत्वात् ।


लुब्धैर् वात्सल्य-सख्यादौ भक्तिः कार्यात्र साधकैः ।
व्रजेन्द्र-सुबलादीनां भाव-चेष्टित-मुद्रया ॥
[भ.र.सि. 1.2.306]


अत्र भाव-चेष्टित-मुद्रयेति सिद्ध-रूपेण मानसी वाचिकी कायिकी सेवा दर्शिता । साधक-रूपेण च मानसी सेवा दर्शिता । चेष्टित-मुद्रयेति साधक- रूपेण वाचिकी कायिकी सेवा दर्शिता ।


तत्-तद्-भावादि-माधुर्ये श्रुते धीर् यद् अपेक्षते ।
नात्र शास्त्रं न युक्तिं च तल्-लोभोत्पत्ति-लक्षणं ॥
[भ.र.सि. 1.2.292]


इत्य् अत्र तत्-तद्-भावादि-माधुर्य इत्य् अत्रादि-शब्दाच् चेष्टितम् । अतो भाव-चेष्टा-माधुर्ये श्रुते सति धीर् भाव-चेष्टा-माधुर्यं यद् अपेक्षते कदेदं भाव-माधुर्यं चेष्टा-माधुर्यं च मम भवेद् इति । किं च, तत्रापेक्षणे शास्त्र-युक्तिं च नापेक्षते तल्-लोभोत्पत्तेर् लक्षणं स्वरूपम् । अत्र भाव-चेष्टित-माधुर्य इति जात-लोभस्य श्री-कृष्ण-तद्-भक्त-कारुण्येन सर्वथा व्रज-लोकानुसारश् चेत् तदा तस्य सिद्ध-रूपेण मानसी वाचिकी कायिकी सेवा दर्शिता । साधक-रूपेण च मानसी सेवा दर्शिता । चेष्टित-माधुर्य इति पुनस् तस्य साधक-रूपेण वाचिकी कायिकी सेवा दर्शिता । साधक-रूपेण क्रियमाणयोर् वाचिक-कायिक-सेवयोः साधक-रूपेण मानस्याम् अपि सेवायां सद्-भावः स्व-गतम् इतिवत् मनसापरिष्वङ्गं कृतवान् इतिवच् च ॥


अत्र व्यतिरेक-प्रदर्शनम्—


यत्र रागानवाप्तत्वात् प्रवृत्तिर् उपजायते ।

शासनेनैव शास्त्रस्य सा वैधी भक्तिर् उच्यते ॥ [भ.र.सि. 1.2.6]


तृतीया व्याख्या ।


साधक-रूप-गतान्तर्-दशायां, यथा—


वीणा-वैणिक-तुल्यत्वं सिद्ध-साधक-रूपयोः ।

यथा तयोर् विभेदेऽपि गानयोर् एकतानता ॥


तुल्य-स्वरूपत्वं च तथा तद्-रूपयोर् द्वयोः ।

भेदेऽपि सेवयोः साम्यम् एक-कालत्वम् एव च ॥


यथा वैणिक-चित्तस्था गीतेर् वीणाभवा तथा ।

सेवा साधक-रूपस्था सिद्ध-रूपे प्रवर्तते ॥


भेदे यथा रसो न स्याद् वीणा-वैणिक-गानयोः ।

तथा तत् सेवयोर् भेदे व्रज-भावो न जायते ॥


वैणिके मानसी गीतिर् वीणायां कायिकी क्वचित् ।

एवं कालादि-साम्येऽपि मन आदेर् भिदा क्वचित् ॥


क्रमो न लाघवाल् लक्ष्यो वीणा-वैणिक-गाम्ययोः ।

क्रमो न लाघवाल् लक्ष्यः सेवयोर् उभयोर् अपि ॥


तटस्थतानन्तर्वान्तर्-दशा साधक-रूपगा ।

तस्या अतिशयाद् अन्तर्-दशा स्यात् सिद्ध-रूप-गा ॥



लाघवं विशेषः । केवला बहु-काल-व्यापित्वेऽस्यान्तर्-दशा स्थायि-गतत्वे कैवल्येन तत्रापि केवलानुलोम्य-गतत्वनैवैक-देश-व्यापित्वात्, किन्तु सामान्ये केवल-स्वरूपोत्कर्षानुलोम्य-गत-बहु-काल-व्यापित्वे स्वरूपोत्कर्ष-प्रतिलोम्य-गतौ सिद्ध-रूप-गतान्तर्-दशाया बहु-काल-व्यापित्वेन साधक-रूप-गतान्तर्-दशाया बहु-काल-व्यापित्वं सामान्यम् । वैणिक-स्थानीय-साधक-रूपस्यान्तर्-भूत-प्राप्त-श्री-कृष्णादि-सङ्ग-व्रज-जनानुकारि-भावना-मय-यथा-स्थित-रूपतयान्तर्-भूत-यथा-स्थित-रूपाप्राप्त-श्री-कृष्णादि-सङ्ग-व्रज-जनानुकारि-भावना-मयतया द्वैविध्यम् । अस्य भेद-द्वयस्यावान्तरत्वात् पूर्वं तन्त्रेण व्याख्या-त्रयम् इत्य् उक्तम् ।


अत्र पूर्वम् आसक्तौ परमासक्तौ भावे च । एतद् द्वैविध्यम् अन्तर्-दशायाम् अपि यथा-स्थित-रूपस्य लोक-प्रतीयमान-व्यापकत्व-भावाभावाख्याम् । व्यापकत्वे प्रतीतिः प्राप्त-श्री-कृष्णादि-सङ्ग-व्रज-जनानुकारि-भावना-मय-रूपस्य प्रथ्मारोपात् । लोकोऽत्रारोपक एव ।


अतः साधक-रूपस्य चातुर्विध्यम् । सिद्ध-रूपस्यैकविध्यम् एव । अत्र सदैवान्तर्दशा पूर्व-चातुर्विध्ये क्रमेण बाह्य-दशान्तर्-बाह्य-दशा-पूर्वान्तर्-दशा परान्तर्-दशा । अत्र पूर्वान्तर्-दशेति स्थायित्वात् बाह्य-दशायाः प्रातीतिकत्वाच् च । साधक-रूप-सिद्ध-रूप-गतान्तर्दशयोर् वैलक्षण्यं यथा-स्थित-रूप-योगायोगाभ्याम् । अतः साधक-रूपेऽन्तर्दशेति तत्-प्राचूर्यात् साधक-रूपेऽन्तर्-दशा-स्वीकारः । अन्तर्-दशां विना रागानुगानुपपत्तेः ।


अत्र प्रयोगः—साधक-रूपे रागानुगा-साधक-रूपेण व्रज-लोकानुसारित्वात् । साधक-रूपेण व्रज-जनानुकारि-भावना-मय-रूपस्यारोपः । साधक-रूपे रागानुगातः षधक-रूपेऽन्तर्-दशा साधक-रूपे व्रज-जनानुकारि-भावना-मय-रूपस्यारोपः । अतः प्रथम-साधक-रूपे बाह्य-दशा तत्-प्राचुर्याद् एव । सिद्ध-रूप-गतान्तर्-दशाया बहु-काल-व्यापित्व-स्वरूपोत्कर्षयोः सतोः साधक-रूप-गतान्तर्दशायास् तौ स्यातां तटस्थतायास् तु तौ ह्रासं प्राप्नुयातां पूर्वस्यास् तौ यथा यथा वर्धयतां परस्यास् तौ तथा तथा वर्धयताम् । तटस्थायास् तु तौ तथा तथा ह्रासं प्राप्नुयातां, तयोस् तथा तथा वैलक्षण्य-हानिः सालक्षण्य-प्राप्तिश् च भवेत् । अत एव प्रेम्णि तटस्थतायाः सम्यङ्-निवृत्तिः, तयोः सम्यग्-वैलक्षण्य-हानिः सम्यक्-सालक्षण्य-प्राप्तिश् च । अन्तर्-दशाया अदर्शनेऽपि तस्याः कार्यं तटस्थतायाम् एतस्या अबहु-काल-व्यापित्वे स्वरूपापकर्ष-रूपं तिष्ठति । एवं तटस्थताया अदर्शनेऽपि तस्याः कार्यम् अन्तर्दशायाम् एतस्या अबहु-काल-व्यापित्व-स्वरूपापकर्षत्वं तिष्ठति । प्रत्ययादर्शने प्रत्यय-कार्यम् इव । साधकत्व-हेतु-योग-तटस्थतायाम् अन्तर्-दशायास् तत्-स्वरूपापकर्षत्वम् एव कार्यम् । विशेषतः कामानुगाधिकारिणो लक्षणम्—


श्री-मूर्तेर् माधुरीं प्रेक्ष्य तत्-तल्-लीलां निशम्य वा ।
तद्-भावाकाण्क्षिणो ये स्युस् तेषु साधनतानयोः ।
[भ.र.सि. 1.2.300]

अत्र तत्-तल्-लीलाम् इति भावोपलक्षणं तद्-भावेति चेष्टितोपलक्षणम् । अत्रापि तत्-तद्-भावादि-माधुर्य इत्य् आदिवद् व्याख्यानुसन्धेया । सम्बन्धानुगायां कामानुगायाम् अधिकारे जाते सति ताव् अधिकारिणौ प्रति प्रत्येकम् उपदेशः ।


सेवा साधक-रूपेण सिद्ध-रूपेण चात्र हि ।
तद्-भाव-लिप्सुना कार्या व्रज-लोकानुसारतः ॥
[bha.ra.si. 1.2.295] iti |


तद्-भावेति चेष्टितोपलक्षणं षड्-विध-सेवायाम् अपेक्षितत्वात् । उपदिष्ट-साधक-रूप-सिद्ध-रूप-क्रियमाण-व्रज-जन-विशेषानुसारि-व्यतिरेक-प्रदर्शनम् । यत्र रागानवाप्तत्वाद् इत्य् आदि ।

रिरंसां सुष्ठु कुर्वन् यो विधि-मार्गेण सेवते ।
केवलेनैव स तदा महिषीत्वम् इयात् पुरे ॥
[bha.ra.si. 1.2.303] itivat |


सर्वथा व्रज-लोकानुसारः । श्री-नन्द-नन्दन- श्री-रूप-गोस्वामि-पादादि-करुणां विना न स्यात्, यथा—


कृष्ण-तद्-भक्त-कारुण्य-मात्र-लाभैक-हेतुका ।
पुष्टि-मार्गतया कैश्चिद् इयं रागानुगोच्यते ॥
[भ.र.सि. 1.2.309]


आविष्टता-त्रयाभावात् तटस्थं रूपम् उच्यते ॥


अत्राविष्टता-त्रयं स्वारसिक-परम-मनो-वाक्-कायाविष्टतानां मनो-वाक्-कायैर् अनुसार-त्रयम् ।


कायिकी वाचिकी चैव मानसी चेति या त्रिधा ।

सेवा तटस्थ-रूपेण प्रत्येकं सा पुनस् त्रिधा ॥


स्व-पुंस्त्व-भावना-युक्-श्री-कृष्णैश्य-भावना युता ।

भवना-द्वय-युक् चेति नैति कामानुगाङ्गताम् ॥


प्रथमा त्रिविधा पुंस्त्व-भावनेतर-साम्यतः ।

आनन्तर्यात् पोषणाच् च पतेत् कामानुगां प्रति ।

व्रज-भावेतरानर्थ-निवृत्त्य्-आदिकम् अन्यतः ॥


स्व-पुंस्त्व-भावना-युग् इत्य् अत्र पुंस्त्व-प्राधान्याद् एव किन्तु यथा-स्थित-देह-मात्रत्वं ज्ञेयम् । एवं सम्बन्धानुगाम् अपि ज्ञेयम् ।


यस्य साधक-रूपं तु न तटस्थात् पृथग् भवेत् ।

तस्य साधक-रूपं स्यात् तटस्थं रूपम् एव हि ॥


रसनायां यथा वस्तु विशेष-द्वय-मिश्रिता ।

एवम् एकार्थ-निष्पत्तेः सिद्ध-साधक-रूपयोः ॥


संश्लेषो हि यथा वस्तु विशेष-द्वय-पात्रयोः ।

एवं तटस्थ-रूपस्य सिद्ध-रूपस्य सम्मतः ॥


तटस्थेनापि रूपेण न कुर्यात् कर्म कुत्रचित् ।

मदिरासदृशं तद् धि सान्निध्यात् तस्य दोष-भाक् ॥


सिद्ध-रूपस्य भावनामयत्वात् तत्र रागानुगैव न तु रागात्मिका । साधक-रूपे तु रागानुगा तत्र भावनामय-रूपस्यारोपाद् एव । तटस्थ-रूपेण रागानुगा तत्र भावनामय-रूपस्यारोपाभावात् । तटस्थतायाम् अपि रागानुगा फल-रूपा निष्ठादयो न वियन्ति यथा साधन-विरामेऽपि तत्-फल-रूपः प्रेमा न व्येति । साधक-रूपे यदा निष्ठादय उदयं प्राप्नुवन्ति तदा सिद्ध-रूपे ते उदयं प्राप्नुवन्ति, तत् तु वीणा-वैणिक-दृष्टान्तेन दर्शितम् एव । साधक-रूपे प्रेम्णि जाते सति भावनामय-रूपम् एव जात-प्रेम सत् साक्षाद्-रूपं भवति । साधक-रूपम् अपि सिद्धं सत् साक्षाद्-रूपेण सहैक्यं प्राप्नोति तदा तत्र तत्र रागात्मिका । श्री-गुर्व्-आदीनां तु सिद्ध-रूपे साधकायमान-रूपे च रागात्मिकैव न तु रागानुगा, यथा श्री-रूप-गोस्वामि-पादादीनां तेषां साधक-रूपे साधकायमानत्वात् । स्वस्य सिद्ध-रूपे सिद्धायमानत्वात् ते सिद्धाः स्वयं साधकाः, अनेन भावना-मय-रूपस्य सत्यत्वम् आयातम् । न त्व् अन्यम् अनामयस्येव मिथ्यात्वम् । अन्यथा तत्-कृत-साधकस्य मिथ्यात्वापत्तेः । किन्तु व्यतिरेक-प्रदरन-गत-भावना-मयस्यासत्यत्वेऽपि फलान्तर-प्रापकत्वम् । भावना-मय-पक्षस्य मयट्-प्रत्ययार्थस्यावास्तवत्वेऽपि भावना-रुप-प्रकृत्य्-अर्थस्य सत्यत्वेन तत्-कृत-स्मरण-माहात्म्यात् । यदा श्री-कृष्ण-तद्-भक्त-कारुण्य-लाभेन मनो-वाक्-कायैः सर्वथा व्रज-लोकानुसारो जायते तदैव श्री-व्रजेन्द्र-नन्दनेन दिव्य-सर्गादि-कर्तृत्व-रूपाचित्न्य-शक्त्या सापेक्षणीय-भावना-मय-रूपं निर्मीयेतत् किन्तु भावना-मय-रूपेण श्री-व्रजे स्थितिः श्री-व्रज-लोक-सङ्गश् च श्री-व्रजेन्द्र-नन्दन-सेवा च श्री-नन्द-नन्दन-दुर्घट-घटन-रूपाचिन्त्य-शक्त्या सम्पद्येत । सापेक्षणीय-भावना-मय-जन- भावना-मय-रूपे साक्षाद्-रूपे जाते सति श्री-नन्द-नन्दन-व्रज-जनैः सहोत्पत्तिक-सम्बन्धोऽपि श्री-नन्द-नन्दन-दुर्घट-घटना-रूपाचिन्त्य-शक्ति-विलासः, भावना-मय-रूपस्य सत्यत्वं मानसेनोपचारेण [भ.र.सि. 1.2.182] इत्य् आदि-पद्यस्य टीकायां द्रष्टव्यम् । यथा, कदाचिन् मनसैव घृत-सहितं परमान्नं निर्माय सौवर्ण-पात्रेण तद्-भोजनार्थम् उत्थाप्य स्थितस् तप्ततया स्फुरिते तस्मिन् प्रविष्टम् अङ्गुष्ठ-युगलं दग्धं प्रतीयन् हन्त तद् इदं दुष्टं जातम् इति दुःखेन तद् धित्वा समाधि-भङ्गेऽपि जाते दग्धाङ्गुष्ठतया बहिर् अपि पीडितो बभूव इत्य् अत्र स्फुरित इति प्रतियन्न् इति गृहीत-स-घृत-परमान्न-पात्रस्य तद्-धृत-सौवर्ण-पात्र-स्थित-स-घृत-परमान्नस्य भावना-मयत्वम् आयातम् । दग्धाङ्गुष्ठतया बहिः पीडितो बभूवेति भावना-मयस्य तस्य सत्यत्वम् आयातम् । अन्यथा परमान्न-तत्प्ततयाङ्गुष्ठ-दग्धत्वस्यासम्भवात् । बहिर् दग्धाङ्गुष्ठतया पीडितत्वेन सिद्ध-साधक-देहयो रसनायां वस्तु-द्वयस्येव मिश्रिता याता । अत एव सिद्ध-रूपेण यत् करोति तत् साधक-रूपे प्रचरति साधक-रूपेण यत् करोति तत् सिद्ध-रूपे प्रचरति । तस्मात् सिद्ध-साधक-रूपाख्यो व्रज-लोकानुसार एव मनो वाक्-कायैः कर्तव्य इति । अत्र प्रयोगः—भावना-मयं तप्तं परमान्नं रूपं च सत्यं दग्धाङ्गुष्ठतया बहिः पीडायाः सत्यत्वात् । अतः सिद्ध-रूपस्य भावनामयत्वेऽपि व्यूहत्वं । अहन्तास्पदस्यात्मन ऐक्यविध्यात् । ममतास्पदस्य देह-रूपस्य साधक-रूपत्व-सिद्ध-रूपत्वाभ्यां द्वैविध्याच् च । तदा तटस्थ-रूपस्य न व्यूहत्वं तम्सिन् ममतास्पदत्वस्य बाधितत्वात् ।


हर्ष-निष्ठादिकं सर्वं सिद्ध-रूप-गतं हि तत् ।

पतेत् साधक-रूपेऽनुभवितेको यतस् तयोः ॥


वीणा-वैणिक-तुय्लत्वं नातः सर्वांशतस् तयोः ।

व्यूहत्वाभाव-भावाख्या महती सिद्ध-रूपयोः ॥


अत एव क्वचित् सिद्ध-रूप-गतान्तर्-दशानन्तरा साधक-रूप-गतान्तर्-दशा, साधक-रूप-गतान्तर्-दशानन्तरा साधक-रूप-गतान्तर्-दशा, साधक-रूप-गतान्तर्-दशानन्तरा तटस्थता क्वचित् सिद्ध-रूप-गतान्तर्-दशानन्तरा साधक-रूप-गतान्तर्-दशा, पुनस् तद्-अनन्तरा सिद्ध-रूप-गतान्तर्-दशा इति । व्रज-लोकाः श्रीमद्-रूप-गोस्वामि-पादादयः । तद्-अनुसारतः साधक-रूपेण सेवा कार्येति तन्त्रेण व्याख्यान्तरम् अन्यत् समम् । अतः श्री-गुर्व्-आदीनां साधकायमान-रूपस्यानुसारः साधक-रूपेण कर्तव्यो न तु तटस्थायमान-रूपस्य । श्री-रूप-मञ्जर्य्-आदिषु काम-रूपा भक्तिर् न तु सम्भ्रम-प्रीति-रूपा । यथा मुक्ता-चरितेःस्वाभिलषित-परिचरण-विशेष-लाभाय च रङ्गमाला-प्रभृतय एताः परम-प्रणयि-सख्योऽपि परिचारिका इव व्यवहरन्ति इत्य् अत्र रङ्गण-माला रङ्गण-वल्लीति श्री-रूप-मञर्या द्वे नामनी ज्ञेये । श्री-गोविन्द-लीलामृते


आश्चर्यां हरिणा राधा गाढम् आलिङ्गिता चिरम् ।

तद्-असङ्गति-युक्तापि निवृतासीत् सखी-ततिर् ॥ (ग्ल 10.


इति वृन्दा-प्रश्नानन्तरं नान्दिमुख्या उत्तरम्—

सख्यः श्री-राधिकाया व्रज-कुमुद-विधोर् ह्लादिनी-नाम-शक्तेः

सारांश-प्रेम-वल्ल्याः किशलय-दल-पुष्पादि-तुल्याः स्व-तुल्याः ।

सिक्तायां कृष्ण-लीलामृत-रस-निचयैर् उल्लसन्त्याम् अमुष्यां

जातोल्लासाः स्व-सेकाच् छत-गुणम् अधिकं सन्ति यत् तन् न चित्रम् ॥ (ग्ल 10.16)


श्री-रूप-मञ्जर्यायाः सदा भावोल्लासान्वयाः । मद्-ईशा-नाथत्वे व्रज-विपिन-चन्द्रं व्रज-वनेश्वरीं तन्-नाथत्वे इति वचनात् । भावोल्लासस्य लक्षणम्—


सञ्चारी स्यात् समानो वा कृष्ण-रत्याः सुहृद्-रतिः ।

अधिका पुष्यमाणा चेद् भावोल्लासा रतिः ॥ [भ.र.सि. 2.5.128]


सञ्चारीति श्री-कृष्ण-रति-मूलकत्वात्, तच् च श्री-कृष्ण-रतेः स्वपक्षत्वादि-हेतुत्वात् । अत्र भावोल्लासः स्थायी-विशेषः किन्तु श्री-कृष्ण-रतेः परार्थत्वाभावान् नाङ्गत्वं तद्-विषय-रसस्याङ्गित्वम् एव । अत एव भावोल्लास-स्थायिकः श्री-राधिका-विषय-रसोऽङ्गिम् एव न तु हास्यादिवद् अङ्गी । हास्यादौ रतेः परार्थत्वात् । अत्र प्रयोगः—श्री-कृष्ण-रत्याः पुष्यमाणात् ततोऽधिकापि सुहृद्-रतिस् ततो नाधिका श्री-कृष्ण-रतेः समाया अपि सुहृद्-रतेस् तस्या व्यभिचारित्वात् । अथोदाहरण-दिग्-दर्शनम्—


श्रीर् यत्-पदाम्बुज-रजश् चकमे तुलस्या

लब्ध्वापि वक्षसि पदं किल भृत्य-जुष्टम् ।

यस्याः स्व-वीक्षण-कृते ऽन्य-सुर-प्रयासस्

तद्वद् वयं च तव पाद-रजः प्रपन्नः ॥ [भा.पु. 10.29.37]


इत्य् अस्य पद्यस्य प्रेम-कृतोत्कर्ष-दृष्टि-प्राप्तार्थ-मात्रानुसन्धानेन, मनो-वाक्-कायैः मञ्जर्य्-आदि-पूर्वावस्थापरावस्थयोर् अनुसारेण साधक-रूपेण सिद्ध-रूपेण च कामानुगायां सेवा षड्-विधा भवति । प्रत्येकं ज्ञान-प्राप्तार्थ-मात्रानुसन्धानेन सा षड्-विधा, प्रतीयमाने मञ्जर्याद्य्-अनुसारेऽप्य् अजात-प्रेमतया साधकत्वे वैध्य् एव भवति ।


यथा वादका-चित्त-स्था गीतिस् तन्-मुख-निःसृता ।

तत्-कर्तृ-सङ्गता वीणा-सम्भवा युगपद् भवेत् ॥


एवं साधक-चित्त-स्था सेवा तन्-मुख-निःसृता ।

तत्-कर्तृ-सङ्गता सिद्ध-रूप-चित्तादि-सम्भवा ॥


तत्र ज्ञान-प्राप्तार्थः स्पष्टः प्रेमोत्कर्ष-दृष्टि-प्राप्तार्थो, यथा--यत्-पदाम्बुज-रजो यस्य नारायणस्य पदाम्बुज-रजः श्रीश् चकमे तद्वत् तवेति, तस्मान् नन्दात्मजोऽयं ते नारायण-समो गुणैः [भा.पु. 10.] इत्य् उक्तत्वात् स इव यस् त्वं तस्य तव पाद-रजो वयं प्रपन्ना इति ।


यथा-स्थित-देहेनार्थ-द्वयास्वादनं तटस्थ-रूपेण, तत् तु मानस-वाचिक-कायिकतया प्रत्येकं त्रिधा । स्त्री-पुंस्त्व-भावना-योगायोगाभ्यां पुनस् तत्-प्रत्येकं द्विधा । अत्र स्व-पुंस्त्व-भावनां विना यथा-स्थित-रूपेण मनो-वाक्-कायैस् त्रिविध-परार्थास्वादनं कैमुत्येन कामानुगां प्रत्यापतेद् इति । तत् त्रिविध-भेदास्वीकाराद् भेदानां द्वादशत्वेऽपि नवत्वम् इति । श्री-महाप्रभोर् भाव-वर्णौ श्री-राधिका-भाव-वर्णाभ्यां सहइकीकृत्य तस्य स्वरूपं श्री-नन्द-नन्दन-स्वरूपणैकीकृत्योक्त-लक्षण-साधक-रूपोपयुक्त-दशायां तत्-तद्-एकीकरणानुसन्धान-वलितं तस्य लीलास्वादनम् उक्त-लक्षण-साधक-रूपेण तस्मिन् आस्वादनेऽवेशातिशयाद् अन्तर्-दशायां सत्यां तत्-तद्-एकीकरणानुसन्धान-रहितं तत् श्री-कृष्ण-लीलास्वादन-गत-भावना-मय-सिद्ध-रूपेण । अत्र तटस्थ-स्वरूपं नास्त्य् एव । शचीसूनुं नन्दीश्वर-पति-सुतत्वे इति नन्द-नन्दनस्यैव विधेयत्वात् । यथा श्री-नन्द-नन्दनस्य प्रकाश-द्वैविध्याभावेऽपि श्री-गौर-विधुत्वम् । एवं श्री-रूप-मञ्जर्य्-आदीनां प्रकाश-द्वैविध्याभावेऽपि श्रीमद्-रूप-गोस्वाम्य्-आदित्वम् । एवम् अन्य-मञ्जर्य्-आदीनां प्रकाश-द्वैविध्याभावेऽपि श्रीमद्-रूप-गोस्वाम्य्-आद्य्-अनुगतत्वम् । अत एव श्री-गुर्व्-आदीनां प्रकाश-द्वैविध्याभावेऽपि श्रीमद्-रूप-गोस्वाम्य्-आदीनाम् अनुगततया सङ्गित्वम् । अत एव श्री-नन्द-नन्दनादीनां श्री-गौर-विध्व्-आदीनां च प्राप्तिः सम-काला सम-रूपा च । अत्र प्रकाश-द्वैविध्याभाव-स्वीकारः प्रकाश-परम-वैशिष्ठापेक्षया । सा च सर्वथा भेदाभावापेक्षया , प्रकाश-धाम-परिकर-समय-लीलादि-गत-भेदानां मध्ये भेदस्यैकतरस्य स्वीकारः । अत्र तु तेषां मध्ये तस्यैकतरस्याप्य् अस्वीकार इति । परम-वैशिष्ट्यं स च सर्वेषां तेषां युगपत् प्रकाश-स्वीकाराय प्रकाशस्याचिन्त्यत्वम् । पर्काश-द्वैविध्याभावेऽपि श्री-गौराङ्ग-विधुत्वादिकस्यैतस्याचिन्त्याचिन्त्यत्वं तच् च कलि-युग-पावनत्वादिना परम-कारुण्याधिक्येऽपि प्राकट्ये हेतु-त्रय-सद्-भावेन श्री-राधिका-भाव-वर्ण-स्वीकार-परम-सत्तायाम् अपि । अत एव तद्-उभय-मिश्रेण सिता-मिश्रणेन घनावर्त-पयस इव लीलाया माधुर्य-वैशिष्ट्येऽपि सिद्ध-रूप-साधक-रूप-गत-कामानुगायास् तद्-उभय-पृथग्-भावेसतिसाधक-रूप-गतायास् तस्यास् तद्-उभय-दीप्तत्वेऽपि समयादिभेदाभावाद् इति । वैधी-भक्त-साधक-रूपाचरणं तत्-सालक्षण्य-प्रतीयमान-रागानुगा-भक्त-तटस्थ-रूपाचरणयोर् वैलक्षण्यं व्रज-लोकानुसारं विना शास्त्र-शासनेन लोभेन वास्वाभीष्ट-साधकत्वेन तटस्थ-रूप-साहित्याभावेन च यत् क्रियते तत् पूर्वम्, व्रज-लोकानुसारं विना शास्त्र-शासन-लोभौ च विना स्वाभीष्टासाधकत्वेन साधक-रूप-साहित्याभाव्न च यत् क्रियते तत् परम् । शास्त्रस्य शासनेनैवेत्य् अवकारो व्रज-लोकानुसारं विना लोभस्य शास्त्र-शासने प्रवर्तकत्वात् । शास्त्र-शासन-व्रज-लोकानुसारानपेक्षाचरणस्यामार्गत्वाच् च । वैधी-रागानुगा च मार्गौ ।


लोभेन कर्माचरणेन तद्-भक्तिर् यथा भवेत् ।

लोभेन वैध्य्-आचरणे न सा रागानुगा तथेति ॥


आवेशं मानसं ब्रूते वाचिक-कायिको हि सः ।
यथा वैणिक-चित्त-स्थां गीतिं वीणाभवा हि सा ॥


अतो मानस आवेशे साधकत्वम् अबाधितम् ।

अयोगेऽपि हि सान्निध्यम् उत्तमाधमयोर् मिथः ॥


स्वकार्योत्पाद्य वशयं स्यात् सिद्ध-रूप-तटस्थयोः ॥


अत्र प्रयोगः । अयोगेऽपि तटस्थता स्व-कार्योत्पादिका सिद्ध-रूप-गतान्तर्-दशा परिच्छेद्


यत् योगात् साधकं रूपं ताटस्थ्यं सूक्ष्मम् एव तत् ।

लिङ्गं जीवम् इवाभावं तज् जहाति न तत् क्वचित् ।

वन्दे श्री-कृष्ण-प्रेमाणं यस्योद्दामन-मात्रतः ।

ताटस्थ्यं निधनं याति तमः सूर्योदये यथा ॥ इति ।


तन्त्रेण व्याख्यान्तरं—प्राप्त-श्री-कृष्णादि-सङ्ग-व्रज-जनानुकारि-भावना-मय-रूपस्य यथा-स्थित-देह-योगायोगाभ्यां साधक-रूपत्व-सिद्ध-रूपत्वे उभाभ्यां सेवा द्विधा पूर्वा परेति । साधक-रूप-गत-बाह्यान्तर्-बाह्यार्ध-बाह्य-दशयोः पूर्वा । साधक-रूप-गतान्तर्-दशायां परा । पूर्वा सम-रूपाप्य् असमकाला परा सम-काला च । पूर्वस्यां भावना-मय-रूपस्य यथा-स्थित-देहेऽन्तर्भूतत्वम् इति वैलक्षण्यम् अत्र साधक-रूप-सिद्ध-रूपगत-सेवयोः सम-रूपत्वात् झटिति सिद्ध-रूप-गत-सेवापातेन साधक-रूप-गत-सेवायाः प्राबल्य-भावेनार्ध-बाह्य-दशायाः स्थायित्वेऽप्य् आरोपे बाह्य-दश-सद्-भावात् । परस्यां यथा-स्थित-देहस्य भावना-मय-रूपेऽन्तर्भूतत्वम् । परस्याम् एव साधक-रूप–सिद्ध-रूपयोर् वैणिक्य-वीणा-तुल्यत्वम् इति ।


अत्र विवक्षित-साधनांशनोपादे तत् पूर्वं न दर्शितम् इति । अत्र सिद्ध-साधक-रूप-गत-रागानुगा त्रिधा दर्शिता । लोभम् आरभ्यारुचिं बाह्यार्ध-बाह्य-दशयोर् असम-रूपासम-काळा च । आसक्तिम् आरभ्याभावम् अन्तर्-दशायां सम-रूपा सम-काला चेत्य् अन्या । लोभम् आअर्भ्याभावं बाह्यार्ध-बाह्य-दशान्तर्-दशास्व् असम-काला सम-रूपा चेत्य् अन्या । सिद्ध-साधक-रूपयोर् अत्र वीणा-वैणिक-तुल्यत्वं नास्ति । लोभम् आरभ्य रुचिर् बाह्यार्ध-बाह्य-दशयोः सम-रूपाप्य् असम-काला चाशक्तिम् आरभ्याभावान्तर्-दशायां सम-रूपा सम-काला चेत्य् अन्येति । समञ्जसानुरागा वैधी-कामानुगातोऽभिन्नतया रागानवाप्तत्वेन पतिर् एव गुरुः स्त्रीणाम् इत्य् आदि समञ्जसागत-शास्त्र-शासन-प्रवृत्त्या—


यत्र रागानवाप्तत्वात् प्रवृत्तिर् उपजायते ।

शासनेनैव शास्त्रस्य सा वैधी भक्तिर् उच्यते ॥ [भ.र.सि. 1.2.6]


इत्य् उक्त-वैधी-लक्षण-व्याप्तेः समञ्जसानुगायाः कामानुगातोऽभिन्नता ।


सा कामरूपा सम्भोग-तृष्णां या नयति स्वताम् ।
यद् अस्यां कृष्ण-सौख्यार्थम् एव केवलम् उद्यमः ॥
[भ.र.सि. 1.2.283]


इत्य् उक्त-लक्षण-काम-रूपायाः समर्थापर-पर्यायत्वात् । तच् च


कंचिद् विशेषम् आयन्त्या सम्भोगेच्छा ययाभितः ।

रत्या तादात्म्यम् आपन्ना सा समर्थेति भण्यते ॥ [u.né. 14.52]

सर्वाद्भुत-विलासोर्मि-चमत्कार-कर-श्रियः ।

सम्भोगेच्छा-विशेषोऽस्या रतेर् जातु न भिद्यते ॥ [u.né. 14.55]


इत्य् उक्त-लक्षण-समर्था-सालक्षण्याद् इति ।


श्री-नरोत्तम-पादाब्जं स्फुरतां हृदि मे सदा ।

तच्-छीधु-मत्त-क्षुद्-भृङ्गैर् जनैः सङ्गोऽस्तु मेऽनिशम् ॥


इति रागानुगा-विवृतौ पूर्वार्धम् ।


--o)0(o--


द्वितीयार्धम्


मनो-वाक्-काय-सम्बन्धात् सेवैकैव त्रिधा भवेत् ।

मानसी वाचिकी चैव कायिकीति विचारतः ॥


यथा साधक-रूपेण मानसी वाचिकी कायिकीति त्रिधा सेवा (चाटु-पुष्पाञ्जलि 21)—


कदा बिम्बोष्ठि ताम्बूलं मया तव मुखाम्बुजे ।

अर्प्यमाणं व्रजाधीश-सूनुर् आच्छिद्य भोक्ष्यते ॥1॥


सिद्ध-रूपेण मानसी वाचिकी कायिकीति त्रिधा सेवा, यथा (वि.कु. 28)—


या ते कञ्चुलिर् अत्र सुन्दरि मया वक्षोजयोर् अर्पिता

श्यामाच्छादन-काम्यया किल न सासत्येति विज्ञायताम् ।

किन्तु स्वामिनि कृष्ण एव सहसा तत् ताम् अवाप्य स्वयं

प्राणेभ्योऽप्य् अधिकं स्वकं निधि-युगं संगोपयत्य् एव हि ॥2॥


तटस्थ-रूपेण स्व-पुंस्त्व-भावनाया योगेन मानसी वाचिकी कायिकीति त्रिधा सेवा, यथा—


विचित्र-पत्राङ्कुर-शालि-बाला-
स्तनान्तरं यामि वनान्तरं वा । अपास्य वृन्दावन-पाद-लास्यम् उपास्यम् अन्यत्र विलोकयामि ॥3॥


तटस्थ-रूपेण स्व-पुंस्त्व-भावनाया अयोगेन मानसी वाचिकी कायिकीति त्रिधा सेवा, यथा (कार्पण्य-पञ्जिका, 44)—


यथा वृन्दावने जन्तुर् अनर्होऽप्य् एष वास्यते ।

तयैव कृपया नाथौ सिद्धिं कुरुतम् ईप्सितम् ॥4॥


तटस्थ-रूपेण श्री-कृष्णे ऐश्य-भावनाया योगेन मानसी वाचिकी कायिकीति त्रिधा सेवा, यथा (व्रज-विलास 5)—


वैकुण्ठाद् अपि सोदरात्मज-वृता द्वारवती सा प्रिया

यत्र श्री-शत-निन्दि-पट्ट-महिषी-वृन्दैः प्रभुः खेलति ।

प्रेम-क्षेत्रम् असौ ततोऽपि मथुरा श्रेष्ठा हरेर् जन्मतो

यत्र श्री-व्रज एव राजतितरां ताम् एव नित्यं भजे ॥5॥


तटस्थ-रूपेण स्व-पुंस्त्व-भावना- श्री-कृष्णैश्य-भावनायोगेन मानसी वाचिकी कायिकीति त्रिधा सेवा, यथा (उत्कलिका-वल्लरी 66)—


प्रपद्य भवदीयतां कलित-निर्मल-प्रेमभिर्

महद्भिर् अपि काम्यते किम् अपि यत्र तार्णं जनुः ।

कृतात्र कुजनेर् अपि व्रज-वने स्थितिर् मे यया

कृपां कृपण-गामिनीं सदसि नौमि ताम् एव वाम् ॥6॥


ऐश्य-भावनया पूर्वा वैध्य-सेवा मता हि षट् ।

इष्ट-सम्पादकत्वेन कृता वैध्या द्विषट् पराः ॥7॥


आस्वष्ठादश-वैधीषु त्रिक-षट्कं विचार्यते ।

त्रिकाणां तृतीयादीनाम् एकेनापि मधोः पुरीम् ॥8॥


आख्या-द्वितीययोर् ऐकतरेण द्वारकाम् इयात् ।

त्रिकयोः शबलेनापि किं तृतीयादिभिः पुनः ॥9॥


मिश्रितेन त्रिकैः कृष्ण-वैकुण्ठं केवलात् तु तैः ।

किं पुनर् मिश्रितादौ तु द्वितीयाद्य-त्रिक-द्वयात् ॥10॥


लोकापेक्षा-कृतं यत् तच्-छास्त्र-शासन-मलकम् ।

यद्-अशास्त्रीय-कृद्-लोकापेक्षा नैव प्रजायते ॥11॥


अभावं साधकत्वेन व्यूहत्वं रूपयोर् द्वयोः ।

जाते प्रेम्नि प्रकाशत्वं सिद्धत्वेन तयोर् भवेत् ॥12॥


भावना-मय-रूपस्य द्विधा योगो निगद्यते ।

यथा-स्थितेन देहेन तत्-स्फूर्त्यारोप-युग्मतः ॥13॥


यथा-स्थितस्य देहस्य स्फूर्ताव् असम-रूपयोः ।

बाधितं साधकं रूपं नहि स्यात् सेवयोः क्वचित् ॥14॥


आरोपे चेद् बाह्य-दशा तदा स्फूर्तौ दशा-त्रयम् ।

आरोपेऽर्ध-बाह्य-दशा चेत् तद्-आदि-द्वयं तदा ॥15॥


स्फूर्तावन्तर्-दशारोपे चेत् स्फूर्तौ सैव स्यात् तदा ।

स्फूर्तिः स्यात् सिद्ध-रूपेण प्रवृत्ताव् अपि सेवने ॥16॥


आरोपे या दशा यस्य स्थायिनी तस्य सा दशा ।

प्रातिलोम्येन विज्ञेया हेतोः पातात् तटस्थता ॥17॥


स्थायि-दशा-तटस्थतयोर् मध्ये अन्य-दशा-सद्-भावेऽपि लाघवान् न तद्-विवक्षा । बाह्यार्ध-बाह्य-दशयोर् अवान्तर-भेद-सद्-भावेऽपि न तद्-विवक्षा प्रसिद्धाभावात् ।


सिद्ध-रूप-कृता सेवा मानस्यां तद्-अभावतः ।

आश्रयस्य विनाभावात् सेवायां साधके पतेत् ॥18॥


रूपे चन्द्रादिवद् दघ्नि द्वारकादि-पद-प्रदा ।

सर्वथा व्रज-लोकानुसारस्य व्यतिरेकतः ॥19॥ इति ।


अवस्था देहादिकं भावना-मयं सर्वं मिथ्या-भूतम् । जीवस्य तस्मिन्न् अध्यासो नास्ति यथान्यस्यावस्था देहादिके । अतोऽभिमानोऽपि तस्मिन् नास्ति यथान्यस्यावस्था देहादिके । यदि भावना-मयी अवस्था सत्या तदा भावना-मय-देहः कथं न सत्यः । यदि भावना-मय्याम् अवस्थायाम् अध्यासोऽभिमानश् च जायते तदा भावना-मये देहे स च कथं न जायते । यदि स्वप्न-मनोरथयोर् मनोमयेऽपि देह आवेशजाभिमान इव भावना-मय्याम् अवस्थायाम् आवेशजाभिमानो जायते, तदा स एव भावना-मय-देहे कथं न जायते ।


यदि भावना-मय्या अवस्थायाः सत्यत्वेनात्मान्वयस् तदा भावना-मय-देहस्यापि कथं न तेन तद्-अन्वयः इति । स्व-पुंस्त्व-भावना-योगायोगाभ्यां तटस्थ-रूपेण पूर्वायाः षड्-विधा सेवा, तया सिद्ध-रूपेऽभिमानस्योत्कर्षे साध्यते । तटस्थ-रूपेण परायाः षड्-विधा सेवा, तया यथा-स्थित-देहे बाधिताभिमानस्य नाशः साध्यते । पूर्वाभिमानश् चिच्-छक्ति-वृत्ति-रूपः परोऽभिमानो माया-वृत्ति-रूपः पूर्वस्य साधकत्वात् परस्य नाश्यत्वात् । अतश् च साधूक्तं पतेत् कामानुगां प्रतीति । व्रज-भावेतरानर्थ-निवृत्त्य्-आदिकम् अन्यत् इति च ।


अत्र प्रयोगः—सिद्ध-रूपम् आत्मवत् त्रिविध-सेवा सम्पादितत्वात् । सिद्ध-साधक-गत आत्मा एकः । सिद्ध-रूप-गत-हर्षादेः साधक-रूपे उदयात् । अभिमानः सिद्ध-साधक-रूप-गत एकः । आत्मनस् तद्-उभयान्वयात् ।


आरोपे साधके रूपे सिद्ध-रूप-गतस्य हि ।

अभिमानस्य विज्ञेयः प्रकाशो न भिदा ततः ॥20॥


चातुष्पादिकता तस्यान्यथात्वेन न सिध्यते ॥21॥


अथ तटस्थ-रूप-गत-विचारः—


आत्मा देहात् पृथग्-भूतो वृक्षात् पक्षी यथा भवेत् ।

अभावम् अभिमानोऽस्मिन् बाधितोऽप्य् आत्मनो भवेत् ॥22॥


योऽस्या स्फूर्तौ प्रलीनः स्यात् स्फूर्ताव् उद्बुद्धतां व्रजेत् ।

अभिमानोऽत्र यावत् स्याद् देहोऽयं तावद् आत्मनः ॥23॥


तस्माद् अनेन देहेन नान्यत् कुर्यात् कदाचन ।

रागानुगा पोषकाद् वै सिद्धान्त-कथनाद् इतः ॥24॥ इति ।


ताटस्थ्यं द्विधा स्थूलं सूक्ष्मम् इति । तद् द्विविधं, पुनः प्रत्येकं त्रिधा । बृहन्-मध्यम-लघ्व् इति । बाह्य-दशायां साधक-रूपे सूक्ष्मं ताटस्थ्यं बृहत् |तटस्थ-रूपे स्थूलं ताटस्थ्यं बृहत् । अन्तर्-बाह्य-दशायां साधक-रूपे सूक्ष्मं ताटस्थ्यं मध्यमं तटस्थ-रूपे स्थूलं ताटस्थ्यं मध्यमम् । अन्तर्-दशायां सूक्ष्मं साधक-रूपे तटस्थ-रूपे स्थूलं ताटस्थ्यं लघु ।


अभिमानस् त्रिधा बृहन् मध्यमो लघुर् इति । बाह्य-दशायां सत्यां सिद्ध-रूपेऽभिमानो लघुः । तटस्थ-रूपेऽभिमानो बृहत् । अर्ध-बाह्य-दशायां सिद्ध-रूपेऽभिमानो मध्यमः । तटस्थ-रूपेऽभिमानो मध्यमः, अन्तर्-दशायां सिद्ध-रूपेऽभिमानो बृहत्, तटस्थ-रूपेऽभिमानो लघुः । केवलान्तर्-दशायं सिद्ध-रूपेऽभिमानोऽतिबृहत् । एवं साधक-रूपेऽभिमानश् चिच्-छक्ति-वृत्ति-रूपः स च बाह्य-दशादिषु सिद्ध-रूप इव लघ्व्-आदि-रूपः । केवल-बाह्य-दशायां यथा-स्थित-देहेऽभिमानोऽतिबृहत् । स्थायिनी दशा चेत् कनिष्ठा तदान्या दशा कनिष्ठा स्थायिनी दशा चेन् मध्यमा तदान्या दशा मध्यमा, स्थायिनी चेद् उत्तमा तदान्या दशोत्तमा । अभिमानयोः प्राकृतत्वाप्राकृतत्वाभ्यां तटस्थ-रूपस्य साधक-रूपं नावस्था किन्तु देहान्तरम् ।


यथा काञ्चनतां याति कांस्यं रस विधानतः ।

तथा दीक्षा विधानेन द्विजत्वं जायते नृणाम् ॥26॥


इति वचनाद् वैष्णव-मन्त्र-ग्रहणेन देहान्तरं स्यान् न तु पूर्व-देहस्य मृदो घट इव देहस्य बाल्यादिर् इवावस्था । अन्यथा वर्णाश्रम-सत्त्वेन तत्-तद्-धर्माधिकाराद् अत एव तद्-अकरणे प्रत्यवायापाताच् च । यथा साधक-रूपेण क्रियमाणा सेवा अन्यैर् जनैर् यथा-स्थित-देहेन क्रियमाणा प्रतीयते तथा वर्णाश्रम-रहितेन देहेन क्रियमाणा सेवा अन्यैर् जनैर् वर्णाश्रमवता देहेन क्रियमाणा प्रतीयत इति साधक-रूप-यथा-स्थित-देहयोर् द्वयोर् अप्य् अन्वय-सिद्धत्वम् । यथा लोभ-सद्-भावेनाधिकारित्व-सत्त्वेऽपि भावना-मय-देहारोपापगमात् साधक-रूपं पुनस् तटस्थतया पुनर् देहान्तरतां प्राप्नोति । तथा श्रद्धा सद्-भावेनाधिकारित्व-सत्त्वेऽपि पुनर् वर्णाश्रम-धर्माचरणाद् गृहीत-भगवन्-मन्त्रादिर् अपि देहः पुनर् देहान्तरतां प्राप्नोति अत एव साधक-रूप#त-चित्तादि पृथक् यथैकादशे—


गुणेष्व् आविशते चेतो गुणाश् चेतसि च प्रजाः ।

जीवस्य देह उभयं गुणाश् चेतो मद्-आत्मनः ॥27॥

गुणेषु चाविशच् चित्तम् अभीक्ष्णं गुण-सेवया ।

गुणाश् च चित्त-प्रभवा मद्-रूप उभयं त्यजेत् ॥28॥ [भा.पु. 11.13.25-6]


इत्य् अत्र चित्तादेशस् त्याज्यत्वेन वर्णितत्वाच् च ।


शास्त्रीयं कर्म शास्त्रीया वैधी रागानुगा तथा ।

कर्माधिकारी शास्त्रीय-कर्ता तत्-करणे यथा ॥29॥


वैध-भक्त्य्-अधिकारी तत् कृतौ शास्त्रीय-कृद् यथा ।

रागानुगाधिकारी तत् कृतौ शास्त्रीयकृत् तथा ॥30॥


रागानुगायाः प्रभेद-रूपत्वात् सम्बन्धानुगा-कामानुगे शास्त्रीये । यथा सम्बन्धानुगा अकरणे कामानुगा-भक्तोऽशास्त्रीय-कृन् न भवति, यथा कामानुगाया अकरणे सम्बन्धानुगा-भक्तोऽशास्त्रीय-कृन् भवति, तथा वैध-भक्त्य्-अकरणे रागानुगा-भक्तोऽशास्त्रीय-कृन् न भवति । अत एव अपि त्यक्त्वा लक्ष्मी-पति-रतिम् इतो व्योम-नयनीम् इति ।


अधिकारी न लुब्धश् चेद् भक्तिर् रागानुगा भवेत् ।

भक्ती रागानुगा न स्यात् लुब्धश् चेद् अधिकारवान् ।

व्रज-भावस् तदा न स्यात् तद्-द्वये सति स्यात् स हि ॥31॥


अत एव स्वे स्वेऽधिकार इत्य् आदि रागानुगायाः शास्त्रीयत्वम् । शास्त्रीयायास् त्रिविधाया भक्तेः प्रभेद-रूपायाः साधन-भक्तेः प्रभेद-रूपत्वात् ।


लक्षण-व्यतिरेकेण वैध-भक्त्य्-अधिकार्णः ।

लोभः साधन-गो रागानुगाधिकारिणो भवेत् ॥32॥


भावना-मय-रूपस्यारोपेणाक्षिप्यते बलात् ।

देश-कालादिगारोपः स्व-सिद्ध्य्-अर्थं सुनिश्चितम् ॥33॥


भावना-मय-रूपेणारोप्यमाणेन मानसी ।

सेवायां क्रियते तस्यां कुण्ड-वासादि सिद्ध्यति ॥34॥


प्रेम-बाह्य-दशा सिद्ध-रूपे या स्थायिनी नहि ।

जाते प्रेम्नि स्थायिनी सा केवलान्तर्-दशा मता ॥35॥


यथा प्रीतादि-रसेऽन्य-रसानुभाव-साधारणा अनुभावाः स्थायि-वैशिष्ट्यं ज्ञापिकाः सन्तः स्व-वैशिष्ट्यं ज्ञापयन्ति अन्यथा तेषाम् अनुभावत्वं न सिध्यति । एवं—


श्रवणोत्कीर्तनादीनि वैध-भक्त्य्-उदितानि तु ।
यान्य् अङ्गानि च तान्य् अत्र विज्ञेयानि मनीषिभिः ॥36॥
[भ.र.सि. 1.2.296]


इत्य् अत्र श्रवणोत्कीर्तनादीनि रागानुगात्व-रूप-वैशिष्ट्यं रागानुगात्व-रूप-वैशिष्ट्यं ज्ञापकानि सन्ति स्व-वैशिष्ट्यं ज्ञापयन्ति । अन्यथा तेषां रागानुगाङ्गिता न सिध्यति । रागानुगा-गत-श्रवणोत्कीर्तनादिषु तेषां वैध-भक्ति-गत-श्रवणोत्कीर्तनादीनां साधारण्यं यान्य् अधिकारिणोऽलुब्धत्वेन वैध-भक्त्य्-उदितानि तु । कर्म-वैध-भक्ति-व्यतिरेक-सिद्धं न । यथा मन्त्रतस् तन्त्रत इत्य् आदि । वैध-भक्तिः व्यतिरेक-सिद्धा यथा तावत् कर्माणीत्य् आदि । वैध-भक्तिर् न रागानुगा-व्यतिरेक-सिद्धा, यथा श्रवणोत्कीर्तनादीनि वैध-भक्त्य्-उदितानि तु इत्य् आदि । एतत् तु यत्र रागानुअवाप्तत्वाद् इत्य् आदेः । अत्र यत्रेति सामान्यतया निर्देशो वैध-भक्तेः रागानुगा-व्यतिरेकासिद्धत्वात् । रागानुगा-व्यतिरेक-सिद्धा यथा सेवा-साधक-रूपेणेत्य् आदि । एतत् तु रागात्मिकाम् अनुसृता इत्य् आदेः । अत्र रागात्मिकाम् अनुसृतेति विशेषतया निर्देशो रागानुगाया वैधी-भक्ति-व्यतिरेक-सिद्धत्वात् । तच् च सामान्य-निर्देशतो विशेष-निर्देशस्य बलवत्त्वात् । रागानुगायाः यत्र प्रवृत्तिर् लोभेन भक्ती रागानुगा-लक्षणा चेद् अभविष्यत् तदा वैध-भक्ति-व्यतिरेक-सिद्धा हि सा इत्य् एवं नाभविष्यद् इति ।


श्रुत्या चात्रानुमानेन यत् प्रत्यक्षं विरुध्यते ।

ऐतिह्यं च क्वचित् तत्र भावो ज्ञेयः सुबुद्धिभिः ॥37॥


पुराणे श्रूयते पाद्मे कश्चित् कुरु-पुरी-स्थितः ।

नन्द-सूनोर् अधिष्ठानं तत्र पुत्रतया भजन् ॥38॥


नारदस्योपदेशेन सिद्धोऽभूद् वृद्ध-वर्धकिर् ॥39॥ इत्य् अत्र ।


तत्रेति नन्द-सूनोर् अधिष्ठानम् इति च साधक-रूपम् आयातम् । पुत्रतयेति तत्र वर्धकौ श्री-व्रजेश्वर्या भावानुकरणम् आयातम् । भजन्न् इति तत्र व्रजेश्वर्याश् चेष्टानुकरणम् आयातम् । आद्यां तत्र वर्धकित्वानुपयुक्तत्वाद् गोप-जातित्वारोप आक्षिप्यते । अनेन पूर्वस्यां च तत्र भावना-मय्याः श्री-व्रजेश्वर्या अनुरागायागुणादेहारोप आक्षिप्यते । भाव-क्रिया-जाति-गुण-द्रव्यानुकरणानां परस्पर-सापेक्षत्वात् । नारदस्योपदेशेनेति अस्य नारदस्य सिद्धत्वाद् एव वर्धको लोभो जातः । तेनाधिकारित्वम् आयातम् ।


अवीक्ष्यात्मेश्वरीं काचिद् वृन्दावन-महेश्वरीम् ।

तत्-पदाम्भोज-मात्रैक-गतिर् दास्यति कातरा ॥40॥


पतिता तत्-सरस्-तीरे रुदत्य् आर-रवाकुलम् ।

तच्-छ्री-वक्त्रेक्षणावाप्त्यै नामान्य् एतानि संजगौ ॥41॥ इत्य् अत्र ।


पतिता तत्-सरस्-तीरे इति दासीति च साधकायमानत्वेन साधक-रूपम् आयातम् । याते कञ्चुलिर् इत्य् अत्र या केवलान्तर्-दशा तस्या अभावात् परित्यक्तः प्रेयो-जन-समुदयैर् इत्य् अत्र या केवल-बाह्य-दशा तस्या अभावाच् च । केवल-बाह्य-दशानां प्रेम-सान्निध्य-केवलान्तर्-दशा-सान्निध्य-स्वरूपापकर्ष-काल-स्वल्पत्वाधिक्यादिनोत्तमत्वादि । केवलान्तर्-दशानां प्रेम-सान्निध्य-प्रातिलोम्य-गत-केवल-बाह्य-दशा दूरत्व-स्वरूपोत्कर्ष-बहु-काल-व्यापित्वाधिक्यादिनोत्तमत्वादि । आरोपित-बाह्य-दशार्ध-बाह्य-दशान्तर्-दशा-गतान्तर्-दशानां प्रेम-सान्निध्य-केवलान्तर्-दशा-सान्निध्य-स्वरूपोत्कर्ष-बहु-काल-व्यापित्वाधिक्यादिनोत्तमत्वादि । स्फूर्ति-गत-बाह्यार्ध-बाह्य-दशान्तर्दशा-गतान्तर्-दशानां प्रेम-सान्निध्य-केवलान्तर्-दशा-सान्निध्य-कालाल्पत्वादिनोत्तमत्वादि ।


व्याख्या रिरंसाम् इत्य् आदि पद्यस्यात्र सुबुद्धिभिः ।

सन्देहोच्छित्तये दृश्या श्री-मुकुन्द-विनिर्मिता ॥42॥


सा व्याख्या, यथा— रिरंसां श्री-नन्दनन्दन-सुखार्थं रमणेच्छां सुष्ठु कुर्वन्न् इत्य् अनेन सिद्ध-रूपेण रागानुगया व्रजे सेवा सुष्ठु दर्शिता । विधि-मार्गेणेति—साधक-रूपेण वैध-भक्त्येति । केवलेनेति—रागानुगा-मिश्रेण चेत् तदा मथुरायां महिषीत्वम् इति भावः । अभिलाषे सत्य् अपि यथोचित-साधनेन्नैव तत्-प्राप्तिर् इति दर्शितम् । यद्-वाञ्छया श्रीर् ललनाचरत् तपो विहाय कामान् सुचिरं धृत-व्रता [भा.पु. 10.16.36] इति । वाञ्छन्ति यद् भव-भियो मुनयो वयं च [भा.पु. 10.47.58] इत्य् आदिभिस् तद्-वाञ्छायां सत्याम् अपि तद्-अप्राप्तिः साधन-वैषम्याद् एव ॥ इति ।


अत्र रिरंसां कुर्वन्न् इत्य् अधिकारिणो लुब्धत्वम् आयातम् । सुष्ठु व्रज-लोकानुसारं यथा स्याद् इति । वैध-भक्त्येत्य् अत्र वैध-भक्त्या सेवा दर्शितेव पूर्वेणान्वयः । मथुरायां महिषीत्वम् इत्य् अस्य याद् इति श्लोक-गत-क्रिययान्वयः । केवलेन विधि-मार्गेणेति रागानुगा-मिश्रेण विधि-मार्गेणेति व्यतिरेकौ विना श्री-व्रज-प्राप्तिर् दर्शिता । एताभ्यां व्यतिरेकाभ्यां सुष्ठ्व् इत्य् अस्य व्यतिरेकेण चगोलोक-प्राप्तिः सूचिता पूर्वं लिखितत्वात् पुनर्-उक्ति-भिया न दर्शिता । अत्राधिआर-गत-व्यतिरेकस्याविवक्षेति स न दर्शित इति ।


रागानुगा-विवृतिर् या कृता पूर्वं पुनर् मया ।

तस्याः प्रवक्तये किंचित् तद्-व्याख्यानम् अनुष्ठितम् इति ॥43॥


श्री-मुकुन्द-कृते श्रीमद्-रूप-ग्रन्थार्थ-निश्चये ।

मतिर् यत् कृपया मे स श्री-कृष्ण-चरणौ गतिः ॥44॥


तटस्थ-रूपेऽभिमानोऽप्राकृतो न व्यतिरेक-सिद्धः, बाधित-प्राकृताभिमानान्वयात् । साधक-रूपेऽभिमानोऽप्राकृतोऽपि न व्यतिरेक-सिद्धः, बाधिताप्राकृताभिमानान्वयात् । अभिमानस्य बाधितत्वादि विषयस्य बाधितत्वादेः । सिद्ध-रूपेऽभिमानोऽप्राकृतो व्यतिरेक-सिद्धः, बाधिताप्राकृताभिमानान्वयाभावात् । केवल-बाह्य-दशायां , बाधित-प्राकृत-बाधिताप्राकृत-रूपावान्तर-भेद-द्वय-विशिष्ट-यथा-स्थित-रूप-गताभिमानश् चातुष्पादिकः । बाधित-प्राकृताभिमान-विषयास्फूर्तेः ।


बाह्य-दशायां बाधित-प्राकृताभिमान-विषयास्फूरणाद् बाधिताप्राकृताभिमानास् त्रिपादात्मा । अर्ध- बाह्य-दशायां तस्माद् एवं पूर्वतः स्वल्पत्वाच् च बाधिताप्राकृताभिमानो द्विपादात्मा । अन्तर्-दशायां तस्माद् एवं पूर्वतः स्वल्पत्वाच् च बाधित-प्राकृताप्राकृताभिमानः पादात्मा ।


बाह्य-दशायां बाधिताप्राकृताभिमानस्य बाहुल्याद् अबाधिताप्राकृताभिमान-विशेषस्याल्पत्वम् । अर्ध-बाह्य-दशायां बाधिताप्राकृताभिमानस्य मध्यमत्वाद् अबाधिताप्राकृताभिमान-विशेषस्य बाहुल्यम् ।


सत्त्वस्य बाधितत्वे शुद्ध-सत्त्वस्य प्राधान्यम् । शुद्ध-सत्त्वस्य बाधितत्वे शुद्ध-सत्त्व-विशेषस्य प्राधान्यम् । अतएव शुद्ध-सत्त्व-प्राधान्येन तटस्थ-स्वरूपम् । शुद्ध-सत्त्व-विशेषस्य प्राधान्ये साधकत्वम् । केवल-शुद्ध-सत्त्व-विशेष-रूपत्वेन सिद्ध-रूपम् । अत एव स्थूलं तटस्थं बाधितं प्राकृतं सूक्ष्मं ताटस्थ्यं यथा साधक-रूपं क्वचिन् न जहाति तथा बाधि-स्थूलं ताटस्थ्यं तटस्थ-रूपं क्वचिन् न जहाति ।


अत एव तटस्थ-रूपेऽभिमानस्य प्राकृतत्वम् अप्राकृतताबाधितभिमानांशा विवक्षया । किन्तु तटस्थ-रूपं स्वर्ण-स्थानीयम् स्पर्श-मणि-स्थानीयाबाधिताप्राकृताभिमान-योगात् साधक-रूपं रत्न-स्थानीयम् । ततोऽप्य् अधिकाबाधिता प्राकृताभिमान-विशेष-योगात् । तटस्थ-रूपे बाधिताभिमानांश-सद्-भवान् न सदा स्वरूप-सम्प्राप्तत्व-रूप-गुणांशः, यथा—


ये सत्य-वाक्य इत्य् आद्या ह्रीमान् इत्य् अन्तिमा गुणाः ।

प्रोक्ताः कृष्णेऽस्य भक्तेषु ते विज्ञेया मनीषिभिः ॥45॥


साधक-रूपे तत्-तद्-अंशाभावात् तद्-अंश-सद्-भावः । यथा बुद्धिस् तद् आश्रयेत्य् अत्र बुद्धेस् तद्-आश्रयत्वम् । बाधित-प्राकृताभिमान-विषयास्फूर्तेः । अभिमानस्य बाधित्वेनैव ताटस्थस्य बाधितत्वम् । अभिमानस्य प्राकृतत्वेनैव ताटस्थ्यस्य बाधितत्वम् ।


अभिमानस्य प्राकृतत्वेनैव ताटस्थस्य प्राकृतत्वम् । अबाधित-सूक्ष्म-ताटस्थ्य-बाधित-स्थूल- ताटस्थ्य-सम्पर्केणेव स्थूल-शब्द-वाच्यम् । दशा चतुष्टयं चेत् स्यात् स्फूर्त्यारोपौ विना क्वचित् । बाह्यादि-बाधित-रूपं तटस्थं न तदा भवेत् । रागानुगा-तटस्थ-लक्षणं रागानुगाधिकारि-लक्षण-गतम् । रागानुगा-स्वरूप-लक्षणं रागानुगा-लक्षण-गतम् ।


वैध-भक्तः स्वरूप-लक्षणं सामान्य-साधन-भक्ति-गतम् । वैध-भक्तेः तटस्थ-लक्षणं वैध-भक्त्य्-अधिकारि-लक्षण-गतम् । वैध-भक्ति-लक्षणे तु तत्-तद्-अनुवाद-मात्रम् । स्वरूप-लक्षण-तटस्थ-लक्षणे मिथः सापेक्षे । यथान्याभिलाषितेत्य् अत्र सामान्योत्तम-भक्तेर् विधेयत्वात् । स्वरूप-लक्षण-तटस्थ-लक्षणे मिथः सापेक्षे ।


वैधी-रागानुगे विधेये । वैधी-रागानुगयोस् तटस्थ-लक्षण-विपर्यये वैधी स्वरूपं न त्यजति अन्वय-सिद्धत्वात् । रागानुगा च रागानुगा नहीति स्वरूपं हित्वा आभासत्वं प्राप्नोति व्यतिरेक-सिद्धत्वात् । यथा सामान्योत्तम-भक्तेस् तटस्थ-लक्षणान्यथात्वे भक्तिर् नहीति स्वरूपं विहाय आभासत्वं प्राप्नोति व्यतिरेक-सिद्धत्वात् । यथा सामान्योत्तम-भक्तेर् व्यतिरेक-सिद्धत्वात् । सामान्योत्तम-भक्तेः स्वरूप-लक्षण-सद्-भावेऽपि तटस्थ-लक्षणाभावेन तत् प्रभेद-रूपस्य भावस्य—मुमुक्षु-प्रभृतीनां चेद् भवेद् एषा रतिर् नहि इति स्वरूप-त्यागेनाभासत्वम् । एवं सामान्योत्तम-भक्तेर् व्यतिरेक-सिद्धत्वात् । सामान्योत्तम-भक्तेः स्वरूप-लक्षण-सद्-भावेऽपि तटस्थ-लक्षणाभावेन तत्-प्रभेद-रूपायाः साधन-भक्तेर् मुमुक्षु-प्रभृतीनां चेद् भवेद् एषा साधन-भक्तिर् नहीति स्वरूप-त्यागेनाभासत्वं न्याय्यम् । अत एव सामान्य-भक्तेर् उत्तमेति विशेषणोपादानं तटस्थ-लक्षणाभाव-प्राप्ताभासत्वापेक्षया । भक्तिर् उत्तमा भक्त्याभासोऽनुत्तम इति । अन्यथा सर्वोपाधीति पद्य-गत-विधेयार्थ-तुल्यताभावेनास्य पदस्याप्रामाण्यापत्तेः पूर्वं रागानुगा-लक्षणं स्फुटत्वातिशयार्तह्ं वैध-भक्तेर् एक-देश-प्रदर्शनेन व्यतिरेक-सिद्धत्वम् अङ्गीकृत्य – यत्र रागानवाप्तत्वात् [भ.र.सि. 1.2.6] इत्य् अत्र राग-शब्दस्य व्याख्या-विशेषो दर्शितः । पश्चाद् रागानुगा-व्यातिरेक-सिद्धत्व-निष्पत्तये वैध-भक्तेः सम्यक्तया प्रदर्शनेन तस्यान्वय-सिद्धत्वं प्रदर्श्य व्याख्या-विशेषो दर्शितः स च रागाल् लोभाद् इति । यदा वैधी रागानुगातः स्वरूप-लक्षण-तटस्थ-लक्षणाभ्यां भिन्नः, तदा व्यतिरेक-सिद्धा । यदा स्वरूप-लक्षणेन वा तटस्थ-लक्षणेन वाभिन्ना तदान्वय-सिद्धा । अत एव वैध-भकेः पृथक्त्वं साङ्घातिकं चायातम् । सर्वोपाधि इत्य् आदौ वैध-भक्तेः किम् उत रागानुगा-भक्तेर् ज्ञान-कर्म-व्यतिरेक-सिद्धत्वम् । कृष्णं स्मरन् इत्य् आदौ निज-समीहितम् कृष्ण-प्रेष्ठ-जनान्य-स्मरण-कीर्तन-श्रवणानि श्री-व्रजेतर-स्थान-वासश् च तटस्थ-रूपेणेत्य् आयातः । तेन रागानुगाया वैधी-व्यतिरेक-सिद्धत्वम् आयातम् । या ते कञ्चुलिर् इत्य् आदौ केवलान्तर्-दशायां यथा-स्थित-देह-स्फूर्त्याभावेन सिद्ध-रूपस्य तद्-व्यतिरेक-सिद्धत्वम् । किं च, ईश्वरे तद्-अधीनेष्व् इत्य् आदौ तटस्थ-रूप-गत-बाधिताभिमानांश-साधक-रूप-गत-बाधिताभिमानांश-सद्-भावेनान्व्य-सिद्धत्वात् साधक-भक्तत्वम् । सर्व-भूतेष्व् इत्य् आदौ तत्-तद्-अंशाभावेन व्यतिरेक-सिद्धत्वात् सिद्ध-भक्तत्वं पूर्वत्र तद्-अधीनेषु मैत्री साधक-रूपेअ-गत-बाधिताम् इमानांश-सद्-भावात् । बालिशेषु कृपा द्विषत्सूपेक्षा तटस्थ-रूप-गत-बाधिताभिमानांश-सद्-भावात् । परत्र सर्व-भूतेषु भगवद्-भावम् इति तत्-तद्-अंशाभावात् । तद्-अधीनेषु भगवद्-भाव-लोकनं तत्र प्रेमोत्पत्तेः सा च श्री-कृष्णे प्रेमोत्पत्तेः । प्रेम-मैत्रीत्य् अत्र प्रेम-शब्देन भाव उच्येत । बालिशेषु द्विषत्सु च भगवद्-भावावलोकनं, भगवद्-भगवत्-परिकरान्याननुसन्धानात् । तच् च जात-प्रेमत्वेन सदा केवलान्तर्-दशा-सद्-भावात् । अत एव भगवद्-भावोऽत्र भगवत्-प्रेमा तद्-अवलोकनम् । तज्-जात-केवलान्तर्-दशानुरूप-विलोकनात् । अत एव भूतानि भगवति इत्य् आदि । अनिर्वचनीय-भाग्यातिशयाज् जात-श्रद्धा-हेतुक-वैध-भक्ति-चन्द्र-कान्त्य्-उदय-पूर्व-कृत-धर्मादि-तिमिर-पराभव-हेतुक-तद्-अपगमांशेनापि वैध-भक्तेः कर्म-ज्ञानादि-व्यतिरेक-सिद्धत्वम् । यथा कृष्ण-तद्-भक्त-कारुण्य-लाभ-मात्रैक-हेतुक-रागानुगा-सूर्य-कान्त्य्-उदय-हेतुक-पूर्व-कृत-वैध-भक्ति-रजन्य्-अपगमांशेनापि रागानुगाया वैध-भक्ति-व्यतिरेक-सिद्धत्वम् । तथा श्रद्धा-हेतुक-गुरु-पादाश्रयस्य रजनी-स्थानीयत्वम् । कृष्ण-तद्-भक्त-कारुण्य-लाभ-मात्रैक-हेतुक-गुरु-पादाश्रयस्य सूर्य-कान्ति-स्थानीयत्वम् । प्रारब्ध-कृतं स्थूल-शरीरम् अनाद्य्-अविद्या-कृतम् लिङ्ग-शरीरं श्रद्धा-लाभैकतर-हेतुक-श्री-गुरु-पादाश्रय-मात्रेण पूर्वं नश्यति परं प्रेमोत्पत्त्या सम्यङ् नश्यति । तत् पूर्वत्र क्रमेण ह्रासं प्राप्नोति । पूर्व-नाशे देहान्तरं पर-नाशे पुनर् देहान्तरं रागानुगायां सिद्ध-रूपायाजात-प्रेमत्वेन सिद्धायमानत्वात् ।


तटस्थ-रूपस्य च पोषकत्वेऽपि साक्षाद् इष्ट-प्रापकत्वाभावात् । तयोर् अविवक्षया पूर्वं देहान्तरम् एकम् । अत एवास्य साधकत्वेन भक्तानां साधकाः सिद्धा इति भेद-द्वयम् । श्री-कृष्ण-तद्-भक्त-कारुण्य-लाभ-मात्रैक-हेतुक-श्री-गुरु-पदाश्रयस्य पूर्व-कृत-वैध-भक्त्य्-अपगमकत्वेऽपि यद् अविद्या अनिर्वर्तत्वं तत्-फल-रूप-प्रेमोत्कर्ष-ख्यापनार्थम् । अविद्या-नाशया प्रेम्नैव सम्यग् जायते न तु साधनेनेति किन्तु अविद्याया बाधितत्वेन तटस्थ-रूप-गतया रागानुगाया तद्-व्यतिरेक-सिद्धत्वं दर्शितम् एव ।


प्रयोगः—जात-भावोऽपि भक्तः साधकः सूक्ष्म-ताटस्थ्यांश-सद्-भावात् । एवं जातान्तर्-दशम् अपि रूपं साधकं सूक्ष्म-ताटस्थ्यांश-सद्-भावात् । केवलान्तर्-दशायाम् अन्तर्-दशा-गत-भावनायास् तिरोधानात् भावना-मय-सिद्ध-रूपस्य तद्-व्यतिकर-सिद्धत्वम् । यथा ज्ञानमय-कैवल्यस्य ज्ञान्-नाशान् निर्गुणत्वं स्फूर्तौ भावनाया उपादानत्वम् । केवलान्तर्-दशायां भावनाया उपादानत्वं निमित्तत्वं च । पूर्वत्र तत्-प्रकृत-वचेन मयट् । मयड्-अर्थस्यामूर्तत्वं परत्र तद्-विकारे तत्-प्राधान्ये च मयट् तद्-विकारस्यामूर्तत्वेन तत् तु श्री-नन्द-नन्दनाचिन्त्य-शक्त्या । तत्-प्राधान्यं तन्-निमित्ताभावे नैमित्तिकस्याभाव इति न्याय-प्राप्तेर् अन्तर्-दशा-गत-भावनाया अनुदयेन सिद्ध-रूप-गत-चेष्टादेर् अनुदयात् सिद्ध-रूपस्य मूर्तत्वेऽपि असाक्षाद्-रूपत्वम् । सिद्ध-रूपस्य व्यतिरेक-सिद्धत्वेऽपि रसालायां वस्तु-द्वयस्येव साधक-रूपेण सह समवेतत्वं नन्द-नन्दनाचिन्त्य-शक्त्या ।


अमुकस्य सुतोऽहं स्यां भ्राताहम् अमुकस्य च ।

सुतो मेऽमुक इत्य् आद्य्-अभिमानः प्राकृतः स्मृतः ॥


अमुकस्य सेवकोऽहं सतीर्थो मेऽमुकः किल ।

शिष्यो मेऽमुक इत्य् आद्योऽभिमानोऽप्राकृतः स्मृतः ॥


मञ्जर्या अनुगामुष्या अहं मे मञ्जरी त्व् असौ ।

सखी ममानुगा चासाव् इत्य् आदि प्राकृतेतरः ॥


अभिमान-विशेषोऽयं साध्यः पूर्वौ हि बाधितौ ॥


श्री-चन्द्रकान्तिः कामानुगीय-भाव-प्रेम्णोरु-दाहता न तु कामानुगायाम् । सम्भोगेच्छामय्याः कामानुगायाः प्रदर्शिकायास् तस्याः कामानुगा-मुख्य-प्रभेद-रूपायां तत्-तद्-भावेच्छात्मिकायाम् अनुसारस्या विवक्षितत्वात् । तस्याः कामानुगीय-भावे उदाहरणम्, यथा द्वितीयो, यथा पाद्मे


इत्थं मनोरथं बाला कुर्वती नृत्य उत्सुका ।

हरि-प्रीत्या च तां सर्वां रात्रिम् एवात्यवाहयत् ॥14 ॥


तस्या कामानुगीय-प्रेम्णि उदाहरणम्, यथा रागानुगीय-भावोत्था, यथा पाद्मे


­na पतिं कामयेत् कञ्चिद् ब्रह्मचर्य-स्थिता सदा ।

तम्-एव मूर्तिं ध्यायन्ती चन्द्रकन्तिर्-वरानना ॥7॥


श्री-कृष्ण-गाथां गायन्ती रोमाण्चोद्भेद-लक्षणा ।

अस्मिन्-मन्वन्तरे स्निग्धा श्री-कृष्ण-प्रिय-वर्तया ॥8॥


(page 28)


(page 31)


अत्र व्यतिरेक-प्रदर्शनम् इत्य् आन्तर-स्फोटः—


यथा वैणिक-चित्तस्था गीतिर् इति प्रयायकः ।

प्रेमा यथा सतो दोषान् निराकृत्य सतो गुणान् ॥


विषये स्फोरयत्य् एवं सतोऽपि गुण-संचयान् ।

आरोपं च निराकृत्य स्वाश्रये दोष-सञ्चयान् ॥


दैन्यं स्फोरयति क्वापि तदा ताटस्थ्यम् एव हि ।

या ते इत्य् अस्य पद्यस्यास्वादनं पञ्चसु क्वचित् ॥


दशासु स्यात् कदेत्य् अस्य पद्यस्यात्र न संशयः ।

पूर्वम् आरोप-स्फूर्तिभ्यां द्विविधं स्याद् विचारतः ॥


लोभस्य साधु-सङ्गस्य सद्-भावाद् भजनेऽपि हि ।

तयोर् दशयोर् आद्याया स्थायितां न विवक्षितम् ॥


सिद्ध-रूपस्य सम्भूतिः केवलान्तर्-दशां विना ।

नानुमेया विना तां तु केवलो नहि सम्भवेत् ॥


व्रज-लोकानुसारस् तं विना रूप-कृपा कुतः ।

प्रातोलोम्येन विज्ञेयः प्रयोगोऽत्र मनीषिभिः ॥


दशा-चतुष्टयं ह्य् अस्या बाह्यादि-फलम् उच्यते ।
रागानुगा-विवृतेस् तद् विना नैषा प्रयोजिका ॥


सिद्धान्त-कथनादौ यत् कृष्णैश्वर्यं प्रकाशयेत् ।

व्रजेन्द्र-रति-मूलं तज् ज्ञानं भक्तौ तद्-उत्थितम् ॥


रसो द्विधा प्राकृतश् चाप्राकृतश् चेति तत्र हि ।

प्राकृते वत्सलत्वादिः स्व-देह-रति-मूलकम् ।

अप्राकृते देह-रतिर् वत्सलत्वादि-मूलका ॥


समञ्जसा देह-रति-समाधान-करैर् जनैः ।

समाधेया देह-रतिर् द्विईत्यादि-दशा-त्रये ॥


पाद्मोत्तर-खण्डे

यथा धृत्वा शुनः पुच्छं तर्तुम् इच्छेत् सरित्-पतिम् ।

तथा त्यक्त्वा हरिं देवम् अन्योपासनया भवेत् ॥


इति श्री-रूप-कविराज-गोस्वामि-विरचितं

श्री-रागानुगा-विवृतौ परार्धम्


समाप्ता चेयं रागानुगा-विवृतिः


--o)0(o--


ऐश-बुद्धि-वासितात्म-लोक-वृन्द-दुर्लभा

व्यक्त-राग-वर्त्म-रत्न-दान-विज्ञ-वल्लभा ।

स-प्रियालि-गोष्ठ-पालि-केलि-कीर-पञ्जरी

माम् उरीकरोतु नित्य-देह-रूप-मञ्जरी ॥







Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





HINDUISMO (3270)SC | 1º Sri Garga-Samhita





No hay comentarios:

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog