domingo, 17 de enero de 2010

Ujjvala-nilamani 06 - Yuthesvari - (Three commentaries) - Rupa Gosvamin

Fotos
Devoción
harekrsna





Ujjvala-nilamani 06 - Yuthesvari - (Three commentaries) - Rupa Gosvamin



Category Ujjvala Nilamani - With commentaries

Ujjvala-nilamani 01 - Nayaka-bheda-prakaranam - (Three commentaries) - Rupa Gosvamin
Ujjvala-nilamani 02 - Nayaka-sahaya - (Three commentaries) - Rupa Gosvamin
Ujjvala-nilamani 03 - Hari-priya - (Three commentaries) - Rupa Gosvamin
Ujjvala-nilamani 04 - Radha - (Three commentaries) - Rupa Gosvamin
Ujjvala-nilamani 05 - Nayika - (Three commentaries) - Rupa Gosvamin
Ujjvala-nilamani 06 - Yuthesvari - (Three commentaries) - Rupa Gosvamin
Ujjvala-nilamani 07 - Duti - (Three commentaries) - Rupa Gosvamin
Ujjvala-nilamani 08 - Sakhi - (Three commentaries) - Rupa Gosvamin
Ujjvala-nilamani 10 - Uddipana - (Three commentaries) - Rupa Gosvamin
Ujjvala-nilamani 11 - Anubhava - (Three commentaries) - Rupa Gosvamin
Ujjvala-nilamani 12 - Sattvika - (Three commentaries) - Rupa Gosvamin
Ujjvala-nilamani 13 - Vyabhicari - (Three commentaries) - Rupa Gosvamin
Ujjvala-nilamani 14 - Sthayi-bhava - Author: Rupa Gosvamin
Ujjvala-nilamani 15 - Sringara-bheda - (Three commentaries) - Rupa Gosvamin
Ujjvala-nilamani-mula-matram - Rupa Gosvamin


(6)

अथ यूथेश्वरी-भेद-प्रकरणम्


|| 6.1-4 ||


एतासां यूथ-मुख्यानां विशेषो वर्णितोऽप्य् असौ ।

सुहृद्-आदौ व्यवहृति-व्यक्तये वर्ण्यते पुनः ॥1॥


सौभाग्यादेर् इहाधिक्याद् अधिका साम्यतः समा ।

लघुत्वाल् लघुर् इत्य् उक्तास् त्रिधा गोकुल-सुभ्रुवः ॥2॥


प्रत्येकं प्रखरा मध्या मृद्वी चेति पुनस् त्रिधा ॥3॥


प्रगल्भ-वाक्या प्रखरा ख्याता दुर्लङ्घ्य-भाषिता ।

तद्-ऊनत्वे भवेन् मृद्वी मध्या तत्-साम्यम् आगता ॥4॥


श्री-जीवः : सौभाग्यं नायक-प्रेम्णा लब्धादरत्वम् । आदि-ग्रहणाद् गुण-रूपादि तद्-आधिक्यम् । वाक्यस्य दुर्लङ्घ्यत्वं चेष्टादीनाम् उपलक्षणम् । दुर्लङ्घ्यम् अन्याभिर् अपरिहरणीयम् भावितं यस्या सेति । केवल-प्रगल्भा-वाक्यत्वे वैरूप्यम् एव स्यान् न तु रसोपयोगित्वम् इति भावः । तद्-ऊनत्वे इत्य् अत्रोनत्वं रिक्तत्वं विंशत्य्-आदिना रिक्ता ह्य् ऊनविंशत्य् आदय उच्यन्ते । ततश् च सत्स्व् अपि गुणान्तरेषु तेन प्राखर्येणैव रिक्तत्वे मृद्वी भवेद् इत्य् अर्थः । मध्येति । साम्यम् अत्रैकत्वम् । रषाभ्यां नो णः समान-पदे इत्य् अत्र समानत्ववत् । तत c च तत्-साम्यं तयोः प्राखर्य-मार्दवयोः साम्यं समयोः शीतोष्णयोर् इति मिलितयोः परस्परोपमर्देन परस्पर-सात्सम्पत्या द्वयोर् एकत्व-प्राप्तत्वान् मन्द-प्राखर्यम् इत्य् अर्थः । तदागता प्राप्ता मध्या भवेत् । मध्यावस्थत्वात् मध्या भण्यत इत्य् अर्थः ॥1-3॥


विश्वनाथः : सुहृद्-आदौ सुहृत्-तटस्थ-स्वपक्षेषु सौभाग्यं नाय-प्रेम-व्य्षकी-भूतत्वम् । आदि-ग्रहणं रूप-गुणादि । दुर्लङ्घ्यम् अन्याभिः खण्डयितुम् अशक्यं भाषितं यस्याः सा । अत्र वाक्य-पदोपादानात् व्याख्यायां च भाषित-शब्द-प्रयोगाद् अत्र लक्षणे आकृति-चेष्टादेः प्रागल्भ्यं नोपलक्षणीयम् । अतः पूर्व-लक्षिताभ्यः प्रगल्भा-मध्य-मुग्धाभ्य एताः प्रायेण भिद्यन्ते । तद्-ऊनत्वे प्राखर्यस्याल्पते मृद्वी न तु तस्या भाव एवेति व्याख्येयम् । न-पदस्य तद्-अर्थत्वेऽनभिधानात् । प्राखर्यं मार्दवं चापि यद्यप्य् आपेक्षिकं भवेत् [u.né. 8.91] इत्य् अग्रेतन-वाक्यान् मृद्व्याः किञ्चित् प्राखर्यस्य प्राप्तेश् च तत्-साम्यं प्राखर्यस्य तुल्यत्वम् ईषद् अल्पत्वं आगता प्राप्ता मध्योच्यते । चन्द्र-समं मुखम् इत्य् उक्ते चन्द्राद् ईषद्-अल्पत्वं मुखम् इति प्रतीयते । ईषद् असमाप्तौ कल्प-देश्य-देशीयरः [पा. 5.3.67] इति सूत्रे व्याख्यानात् । त्रिकम् इति सङ्ख्यायाः संज्ञा-सङ्घ इत्य् आदिना सङ्घे कन् ॥1-3॥


विष्णुदासः : एतासाम् इति । यूथ-मुख्यानां यूथेश्वरीणां विशेषस् तत्-तत्-स्वभावादि-भेदात् परम्पर-साधारण्यं वर्णितोऽपि सङ्क्षेपेण दिग्-दर्शनत्वेन कथितोऽपि सुहृद्-आदाव् इति आदि-शब्दात् तट-स्थ-पक्ष-विपक्षौ गृहीतौ । व्यवहृतिर् व्यवहारस् तस्या व्यक्तये तां व्यथितुं तुम्-अर्थाच् च भाव-वचनात् [पा. 2.3.15] इति तुम्-अर्थे चतुर्थी । पुनर् वर्ण्यते विस्तार्य कथ्यते इत्य् अर्थः ॥1॥


सौभाग्यादेर् इत्य् अत्रादि-शब्देन तत्-कारण-भूत-प्रेम-सौन्दर्य-माधुर्य-वैदग्ध्यादीनि गृहीतानि । तद्-ऊनत्वे तस्य प्राखर्यस्य न्यूनत्वे सति, तत्-सामान्य-गता मध्येत्य् अत्र तन्त्रेणार्थ-द्वयम् । तयोः प्राखर्य-मार्दवयोः साम्यम् अन्यूनातिरिक्तत्वम् आगता मध्या । तथा तेन प्राखर्येण मार्दवेन चान्यस्याः सख्याः साम्यम् आगता मध्या । मदनयोः प्रखरयोर् मृद्व्योश् च मिथः साम्येन व्यवहारात् प्राखर्यस्य मार्दवस्य च तुल्यतावगमः । प्राख्यरादीनां सङ्क्षेपत्वाच् च ॥2-4॥


--o)0(o--


|| 6.5-6 ||


तत्र अधिका-त्रिकम्—


आत्यन्तिकी तथैवापेक्षिकी चेत्य् अधिका त्रिधा ॥5॥


सर्वथैवासमोर्धा या सा स्याद् आत्यन्तिकाधिका ।

सा राधा स तु मध्यैव यन् नान्या सदृशी व्रजे ॥6॥


श्री-जीवः : आत्यन्तिकाधिकेति । आत्यन्तिकश् चासाव् अधिकश् चेति कर्म-धारये कृते पश्चात् स्त्रीत्वे विवक्षिते च टाप्-प्रत्ययात् कोपधत्वेऽपि पूर्ववद् अस्य पुंस्त्वं सिद्ध्यति । एवम् उत्तरेष्व् अपि सा राधेत्य् अत्र सा तु मधैवेत्य् अत्र च हेतुर् यद् इति तत्र पूर्वत्र पुराणादिकं तु प्रमाणितम् एव । उत्तरत्र च तद् एव प्रमाणम् । मध्यात्वस्यैव रसातिशयाधायकत्वात् तस्यास् तत्रोक्तम् असाधारणत्वम् उपपद्यत इति ॥5-6॥


विश्वनाथः : आत्यन्तिकीत्य् अत्राधिकेति पदस्य धर्मि-वाचकत्वाद् आत्यन्तिक्योपेक्षिईत्य् एतयोस् तद्-विशेषणत्व आधिक्यस्यात्यन्तिकत्वम् आपेक्षिकत्वं न लभत इत्य् अभवन् मत-योगः स्यात् । मैवम् । इयम् अधिकात्यन्तम् अन्त-सीमातिक्रमं तथापेक्षां गच्छन्तीत्य् उक्ते केनाप्य् अंशेनेत्य् अपेक्षायां प्रत्यासत्ति-न्यायेनाधिक्येनेति लब्धे सति न किञ्चिद् असामञ्जस्यम् । गच्छतौ पर-दारादिभ्यः इति ठक् । सा तु मध्यैवेति । मुग्धादि-भेदे प्रखरादि-भेदे च सा मध्यैवेत्य् अर्थः । राधैवात्यन्ताधिकेत्य् अत्र हेतुर् यस्माद् व्रजे सान्या सदृश्य् अन्यस्याः सदृशी न भवति, किं तु स्व-सदृश्येवेत्य् अर्थः । यद् वास्याः सदृशी ईषद् अल्पापि नान्या कापीति सर्वा एवात्यन्त-न्यूना इत्य् अर्थः ॥5-6॥


विष्णुदासः : तत्राधिका-त्रिकम् इति । ताव् अतिथं ग्रहणम् इति लुग् वा [पा. 5.2.77] इति पूरणार्थे कन्-प्रत्ययः ॥5॥ सर्वथैवेति । न विद्यते समा ऊर्ध्वा अधिका च यस्याः सा असमोर्ध्वा । मध्यैवेति मुग्धादि-भेदे प्रखरादि-भेदे च सा राधा मध्यैव यन् नान्या सदृशीत्य् अत्र यच्-छब्दोऽव्ययः । यस्याः सदृशी अन्या नेत्य् अर्थः ॥6॥


--o)0(o--


|| 6.7 ||


तत्र आत्यन्ताधिका, यथा—


तावद् भद्रा वदति चटुलं फुल्लताम् एति पाली

शालीनत्वं त्यजति विमला श्यामलाहङ्करोति ।

स्वैरं चन्द्रावलिर् अपि चलत्य् उन्नमय्योत्तमाङ्गं

यावत् कर्णे न हि निविशते हन्त राधेति मन्त्रः ॥7॥


श्री-जीवः : तत्रोभयत्राप्य् उदाहरणम्—तावद् भद्रेति । अत्र राधेति नाम्नो प्रभावो दर्शितः । साक्षाद् औद्धत्यं तु न दर्शितम् इति मध्यात्वं च । शालीनत्वम् अधृष्टत्वम् ॥7॥


विश्वनाथः : कदाचित् समाज-मिलितासु गोपीष्व् आरभ्यमाण-पारम्परिक-संवादासु व्याजस्तुत्य्-आदिभिः प्रति स्व-यूथ-सौभाग्यम् भिव्यञ्जयन्तीषु—भो व्रज-देव्यः ! परमार्थं तु शृणुत” इति श्यामलां प्राह—तावद् इति । शालीनत्वम् अधृष्टत्वं त्यजति किं तु धार्ष्ट्यं प्रागल्भ्यम् एव करोतीत्य् अर्थः । उत्तमाङ्गं शिरः । अत्र श्याम्लाहङ्करोतीति स्व-नामोल्लेखतः स्वस्याप्य् अपकर्ष-कथनेन तासु सर्वासु स्वस्य सत्य-वादित्वं व्यञ्जितम् । तत्राप्य् अहं करोमीति मम राधा-सुहृत्त्वेऽपि पृथग् यूथेश्वरीत्वाद् अन्याभ्यश् चोत्कर्षाद् गूढोऽहङ्कारः स्थातुम् उचित एव स चापि न तिष्ठतीति प्रत्यायितं च । राधेति मन्त्र इति । राधेति-शब्दस्य श्रूयमाणत्व एवान्य-जन-पराभावकत्व-लिङ्ग-दर्शनेन मन्ये मन्त्रत्वम् अस्तीत्य् उत्प्रेक्षा । अथ वा, नाम न भवतीदं, किं तु मन्त्र एवेत्य् अपह्नुतिः । एतत्-पद्यस्य सखी-जन-वक्तृकत्वे वृन्दादि-वक्तृकत्वे वा श्यामलाहङ्करोतीत्य् अनुपपत्तेः श्यामला-वक्तृकत्वम् एव सुरसम् ॥7॥


विष्णुदासः : तावद् भद्रेति । कदाचित् समाज-मिलितानां सखीनां परस्पर-संवादे पद्मायाः पक्ष-सौभाग्य-सूचकं किम् अपि सोत्प्रास-वचनं श्रुत्वा प्रोद्यद्-अमर्षां ललितां निर्वर्ण्य वृन्दा स-प्रौढि प्राह—शालीनत्वम् अधृष्टताम् । स्याद् अधृष्टे तु शालीनः इत्य् अमर-कोषः । उन्नमय्य उत्थाप्य उत्तमाङ्गं मस्तकम् । निविशत इत्य् अनेन नेर् विशः [पा. 1.3.17] इति नि-पूर्व-विशतेर् आत्मनेपद-विधानम् । हन्त आश्चर्ये ॥7॥


--o)0(o--


|| 6.8 ||


अथ आपेक्षिकाधिका—


मध्ये यूथाधिनाथानाम् अपेक्ष्यैकतमाम् इह ।

या स्याद् अन्यतमा श्रेष्ठा सा प्रोक्तापेक्षिकाधिका ॥


श्री-जीवः : आपेक्षिकाधिकादिषु यस्या वाक्यं सैव ज्ञेया ॥8॥


विश्वनाथः : न व्याख्यातम् ।


विष्णुदासः : न व्याख्यातम् ।

--o)0(o--


|| 6.9 ||


अथ अधिक-प्रखरा, यथा—


पश्य क्षौणी-धराद् उपैति पुरतः कृष्णो भुजङ्गाग्रणीस्

तूर्णं भीरुभिर् आलिभिः समम् इतस् त्वं याहि मन्त्रोज्झिते ।

आचार्याहम् अटामि भोगि-रमणी-वृन्दस्य वृन्दाटवीं

किं नः कामिनि कार्मणेन वशतां नीतः करिष्यत्य् असौ ॥


श्री-जीवः : कार्मणेन तत्-पराभावक-मूल-कर्मणा । मूलम् औषधं तेन ॥9॥


विश्वनाथः : अत्र प्रकारेण दूष्येश्वरीणाम् एव परम्परोक्तिः । तासां च काचित् काञ्चिद् आहेति सर्वत्रावतारिका ज्ञेया । पश्येति । भुजङ्गः सर्पः कामुकश् चेति । त्वम् इतो याह्य् अन्यथा त्वाम् असौ दङ्क्ष्यते । हे मन्त्रोज्झिते ! त्वं मन्त्रं मन्त्रणां च न जानासीत्य् अर्थः । भोगी सर्पः कृष्णश् च । आचार्या सर्प-मोहन-शास्त्र-विदुषी आहितुण्डिक्य् अस्मि । गोपीनां रस-वैदग्ध्यादेर् अध्यापिका चास्मि । कार्मणेन वशीकरौषधेन कर्म-समूहेन दैहिक-वाचिक-चेष्टा-वृन्देन च वशतां नीत इति । सौभाग्याधिक्यं प्राखर्यं च स्पष्टम् इत्य् अधिक-प्रखरेयं दुर्हृत् ॥9॥


विष्णुदासः : पश्य क्षौणी-धराद् इति । कदाचिन् मृद्वी-प्रखरे द्वे यूथेश्वर्यौ मिथः सुष्ठु सौहृदेन पुष्पावचादि-मिषात् सहैव वृन्दावनम् आगते, तत्राभिमुखम् आयान्तं श्री-कृष्णं दृष्ट्वा साध्वस-वित्रस्तां मृद्वीं प्रति प्रखरोवाच—भुजङ्गाग्रणीः सर्प-मुख्यः शिड्ग-श्रेष्ठश् च । मन्त्रोज्झिते मन्त्रोऽत्र सर्प-वशीकारः, कृष्ण-वशीकारश् च तेनोज्झिते हे मन्त्र-रहिते ! ननु त्वम् अपि गृहम् आगच्छ । किम् अनेन दुर्लील-शेखर-लब्ध-कदर्थनेन ? तत्राह—आचार्याहम् इति आचार्या उपाध्याया । भोगि-रमणी-वृन्दस्य सर्प-स्त्री-कदम्बस्य, पक्षे भोगिन्यः सम्भोगवत्यो या रमण्यस् तासां वर्गस्य । कार्मणेन मूल-कर्मणा वशीकरौषध-विशेषेणेत्य् अर्थः । न इति बहु-वचनेन निज-सहचरीणाम् अपि तत्-स्वभावत्वं सूचितम् ॥9॥


--o)0(o--


|| 6.10 ||


अथ अधिक-मध्या—


आलीभिर् मे त्वम् असि विदिता पूर्णिमाया प्रदोषे

रोषेणासौ प्रथयसि कथं पाटवेनावहित्थाम् ।

धृत्वा धूर्ते सह-परिजनां मद्-गृहे त्वां निरुन्ध्यां

वर्त्म-प्रेक्षी गुणयतु स ते जागरं कुञ्ज-राजः ॥


श्री-जीवः: आलीभिर् इति । पूर्वं खल्व् आगच्छन्तम् अपि कृष्णं दृष्ट्वा सङ्कोचम् अविधायान्यां परावर्तयितुं प्रौढम् उक्तवती, एषा तु कृष्णाद् डुरत एवान्यां परिहसितवतीति मध्या । परिहासश् च गृहे नीत्वा तस्या बन्धनं न सम्भवतीति व्यक्त एव ॥9॥


विश्वनाथः : आलीभिर् इत्य् अत्र वक्तव्या या गोपी सैवोदाहरणम् । ते तव वर्त्म-प्रेक्षी कुञ्जराजो जागरम् अभ्यस्यत्व् इत्य् अनेन तस्या एव सौभाग्याधिक्यम् । अवहित्थां प्रथयसीत्य् अनेन सङ्कोच-प्राप्त्या प्राखर्याभावः । पाटवेत्य् अनेन मृदुत्वस्याप्य् अभावोऽतो मध्यात्वं च । वक्त्र्यासु त्वां निरुध्याम् इत्य् अनेन प्राखर्यम् । तथा सौभाग्याधिक्य-व्यजक-पदाभावाल् लघु-प्रखरेयं दुर्हृत् ॥9॥


विष्णुदासः : आलीभिर् मे इति । दूतिका-द्वारा श्री-कृष्णं सङ्केतस्थं निश्चित्य तत्राभिसरन्तीं काञ्चिद् व्रज-देवीं पथि-वेशादिना ज्ञात-रहस्याम् अपि लज्जा-जैह्माभ्यां चातुरीम् उईकुर्वाणां प्रति काचिद् अधिक-मध्या प्राह—आलीभिः सह त्वं मे मम विदितासि ज्ञातासि । वेशेन शुक्ल-निचोल-युक्त-स्रक्-चन्दनादि-रचितेन पूर्णिमायां शुक्ल-परिच्छदस्यैवोपयोग्यत्वात् । असौ त्वं प्रथयसि ख्यापयसि पाटवेन कौशलेन । अवहित्ताम् आकार-गुप्तिम् ।


ननु भवत्व् एवं, तेन तव किम् ? तत्राह—धृत्वेति । निरुद्ध्याम् इति वचसैव विभीषिकया मध्यात्वम् अस्याः स्पष्टम् एव । वर्त्म-प्रेक्षी त्वत्-पथ-निरीक्षकः सन् । गुणयतु अभ्यस्यतु शिक्षतां इत्य् अर्थः । सह-परिजनाम् इति तस्या विशेषणाज् जागर एव तस्य निश्चितः । अत्र सर्वासु रुद्धासु वर्त्म-मध्य एवास्या अवरोधन-वार्ताया अपि कृष्णेनाविदितत्वात् । कुञ्ज-राज इति त्वय्य् अत्र निरुद्धायां सत्यां तस्य कुञ्ज-राजत्वं सुतरां सेत्स्यतीति विरोधि-लक्षणया सोल्लुण्ठोक्तिः ॥10॥


--o)0(o--


|| 6.11 ||


अथ अधिक-मृद्वी—


न्यञ्चन्-मूर्धा सह परिजनैर् दूरतो मा प्रयासी-

र्माम् आलोक्य प्रिय-सखि यतः प्रेम-पात्री ममासि ।

माला मौलौ तव परिचिता मत्-कला-कौशलाढ्या

द्यूते जित्वा दनुज-दमनं या त्वया स्वीकृतास्ति ॥


श्री-जीवः: श्लेषे बाहुदा नदी-विशेषः ॥11॥


विश्वनाथः : न्यञ्चद् इत्य् अत्रापि या वक्तव्या सैवोदाहरणम् । न्यञ्चद् इत्य् अनेन मृदुत्वान् माला । मौलाव् इत्य् आदिना सौभाग्याधिक्याच् च । वक्त्री तु लघु-मध्यैवेयं सुहृत् ॥11॥


विष्णुदासः : न्यञ्चन्-मूर्धेति । श्री-कृष्णेन सह क्रीडित्वा स्व-गेहम् आगच्छन्तीं स-परिजनां काञ्चिद् व्रज-सुन्दरीं पथि स्वावलोकन-जातया लज्जया दूरत एव स-शङ्कम् अञ्चन्तीं प्रति कापि अधिक-मृद्वी स-स्नेहम् आह । न्यञ्चन् नीचैर् गच्छन् मूर्धा मस्तकं यस्याः सा । यद्यपि श्री-कृष्णेन तत्-केलि-वैदग्ध्यादि-तुष्ट-मनसा तस्यै स्व-कण्ठ-माला दत्तास्ति, तथापि यद् द्यूते जित्वेत्य् एतस्या आनुमानिकोक्तिस् तत् तु तस्यां सेर्ष्यम् आदर-स्फुरणात् । यद्यपि मृद्व्-स्वभावा स-स्नेहापि तस्यां तथापि प्रणयस्य स्वभावत एव वक्र-गतित्वाद् ईऋष्येव स्फुरतीति भावः । अस्मिन् रसे तु सुतराम् एव ॥10॥


--o)0(o--


|| 6.12-13 ||


अथ समा-त्रिकम्—


साम्यं भवेद् अधिकयोस् तथा लघु-युगस्य च ॥


तत्र सम-प्रखरा—


न भवति तव पार्श्वे चेत् सखी कापि माभूत्

परिहर हृदि कम्पं किं हरिस् ते विधाता ।

अहम् अतिचतुराभिर् वेष्टिताली-घटाभिः

प्रिय-सखि पुरतस् ते दुस्तरा बाहुदास्मि ॥


श्री-जीवः: श्लेषेण बाहुदा नदी-विशेषः ॥13॥


विश्वनाथः : न भवतीति । केयं ममोद्यानस्य पुष्पाणि त्रोटयतीति दूराद् धावन्न् अपि हरिस् ते किं विधाता किं करिष्यति यतोऽहम् इत्य् आदि । श्लेषेण बाहुदा नदी-विशेषः । अत्रागच्छतो हरेर् द्वयोर् एव साक्षाल् लक्ष्यत्वाद् द्वयोर् एवाधिक्येन साम्यम् । अहम् इत्य् आदिना वक्त्र्याः प्राखर्याद् इयम् एवोदाहरणं सुहृत् ॥13॥


विष्णुदासः : साम्यं भवेद् इति । अधिकयोः आत्यन्तिकापेक्षिक-रूपयोः । लघु-युगस्य आपेक्षिकात्यन्तिक-रूपस्य ॥12॥


न भवतीति । कदाचित् सौहृदातिरेकेण प्रखरा-मृद्व्यौ द्वे यूथेश्वर्यौ कुसुम-चयन-देव-पूजादि-व्याजाद् वृन्दावनम् उपविविशितुः । तद् अनु दैव-योगतस् तत्र कृष्णं विलोक्य निज-परिजन-शून्य-पार्श्वत्वात् साध्वस-विक्लव-स्वान्तां मृद्वीं प्रति सम-प्रखरायाः साश्वास-वचनम्—मा भूत् मा भवतु । माङि लुङ् [पा. 3.3.175] इति माङ्-योगे सर्व-ल-कारापवादो लुङ् । विधाता करिष्यति । बाहुदा हस्तालम्बन-दात्री, श्लेषेण नदी-विशेषः । दुःखेन तीर्यत इति दुस्तरा उभयत्र समानार्थः ॥13॥


--o)0(o--


|| 6.14 ||


अथ सम-मध्या—


लोले न स्पृश मां तवालिक-तटे धातुर् यद् आलक्ष्यते

त्वं स्पृश्यासि कथं भुजङ्ग-रमणी दूराद् अतस् त्यज्यसे ।

धिग् वामं वदसि त्वम् एव कुहक-प्रेष्ठासि भोगाङ्किते

येनाद्य च्युत-कञ्चुकाः शुषिर् अतःसख्योऽपि सर्पन्ति ते ॥


श्री-जीवः: लोल इति । वाकोवाक्यम् । कुहको मायावी, पक्षे नाग-विशेषः । शुषिरतः शुषिर-वंशी—हेतोः, पक्षे बिलात् । सर्पन्त्य् अभिसरन्ति, पक्षे सर्पायन्ते । किं त्व् अत्र वक्तृ-श्रोतृ-भेदेन व्यङ्ग्य-भेद-सम्प्रतिपत्तेर् वक्तुः श्रोतुश् चात्र श्री-कृष्ण-प्रेयसी-जनत्वाद् धातुर् आगादीनां तद्-विशेष-पर्यवसानम् एवावगन्तव्यम् । एवम् अन्यत्रापि ॥14॥


विश्वनाथः : लोल इति । सम्भुक्तानुभुक्तयोः परस्पर-सुहृदोर् उक्ति-प्रत्युक्ती । प्रथमा प्राह—तव ललाट-तटे धातुर् गैरिक-रागोऽतस् त्वं कृष्णोच्छिष्टा अपवित्रासीत्य् अर्थः । द्वितीया प्राह—त्वं भुजङ्ग-रमणी सर्पी, पक्षे भुजङ्गं कामुकं कृष्णं रमयसीति प्रसिद्धा त्वदीय-रमणस्य प्रयोजिका । अहं तु तेन बलाद् अद्यैवानिच्छन्त्य् एव सम्भुक्तातस् त्वं मत्तोऽप्य् अपवित्रेति भावः । पुनः प्रथमाह—धिग् इति । कुहकस्य नाग-विशेषस्य, पक्षे मायाविनः कृष्णस्य प्रेष्ठासि । अत्र प्रिय-शब्दस्य इगुपध-ज्ञा-प्री-किरः कः इति कर्तृ-वाचक-क-प्रत्ययान्तत्वात् तत्रापीष्ठना चातिशय-रमणेच्छावतीत्य् अर्थः । भोगोऽहि-फणः सम्भोगश् च । शुषिरतो बिलात्, पक्षे शुषिर-विशेष-वंशी-हेतोः । च्युत-कञ्चुका त्यक्त-निर्मोकाः सर्पन्ति सर्पा इवाचरन्ति । पक्षे स्पष्टम् । अत्र प्रथमायां मा स्पृशेति तिरस्कार-रूपात् प्रकट-हास्यात् सौभाग्यम् ऊहनीयम् । द्वितीयायां तु सम्भोग-चिह्नेन व्यञ्जितं सौभाग्यं स्पष्टम् एव, मध्यात्वं च द्वयोर् एव श्लिष्टोक्तेः ॥14॥


विष्णुदासः : लोले न स्पृशेति । एकदा कृष्णेन सह रहः-केलिं निर्वाह्य स्व-गृहम् आगच्छन्त्या प्रव्यक्त-सम्भोग-लक्ष्माङ्कितया कयापि यूथेश्वर्या सार्धं कस्याश्चित् तत्-समानायाः पथि स-नर्म-संलाप-केलिः । लोले हे चञ्चले ! अलिक-तटे ललाट-सीमनि, यद् यस्मात्, आलक्ष्यते प्रेक्ष्यते । अथान्या वदति—त्वं स्पृश्यासि कथम् इत्य् आदि । भुजङ्ग-रमणी सर्प-भार्या, पक्षे षिड्ग-कान्ता । पुनः प्रथमा वदति—धिग् वामम् इत्य् आदि । कुहकः सर्प-विशेषः, पक्षे कपटः कृष्णः । भोगोऽहि-फणः, पक्षे सम्भोगः । कञ्चुकः सर्पस्य निर्मोकः । वक्षः-स्थलावरक-चित्र-स्यूत-वस्त्र-विशेषश् च । शुषिरतः गोवर्धन-कन्दराद् बिलात्, पक्षे वेणोर् हेतोः । सर्पन्ति सर्प इवाचरन्ति पक्षे इतस् ततो गच्छन्ति ॥14॥


--o)0(o--


|| 6.15 ||


अथ सम-मृद्वी—


प्रत्याख्यातु सुहृज्-जनः कथम् अयं ताराभिधत्ते गिरं

प्राणास् त्वं हि ममोच्चकैर् उरसि शपे धर्माय लीलावति ।

किन्तु ताम् अहम् अर्थये परम् इदं कल्याणि तं वल्लभं

स्वीयं शाधि यथा स गौरि सरले कुर्याज् जने न च्छलम् ॥


श्री-जीवः : प्रत्याख्यातु परिहरतु । ताराभिध इति । स्वयम् एव स्व-नाम गृह्णाति प्रतिज्ञाद् आर्ढ्य-बोधनाय । सरले मद्-विधे जने छलं न कुर्यात् ॥15॥


विश्वनाथः : प्रत्याख्यात्व् इति । ताराभिधो मल्-लक्षणो जनस् ते गिरं मानं मुञ्चेति वाचं कथं प्रत्याख्यातु । स्वीयं वल्लभं कृष्णं शाधि शिक्षा-दानेन बोधय । अत्र मानवत्यास् ताराया मान-भङ्गार्थं कृष्णेनैव तत्-सुहृदो लीलावत्याः प्रेषणात् तारायाः सौभाग्याधिक्यं तथा स्वीयं शाधीति पदाभ्यां लीलावत्याश् च तत् । ताराया मृदुत्वं स्पष्टम् । लीलावत्यास् तु शाधीति शासन-योग्यताया हेतोः प्राखर्यम् ॥15॥


विष्णुदासः : प्रत्याख्यात्व् इति । कदाचित् तारा-नाम्न्यां यूथेश्वर्यां कृष्ण-कृत-वञ्चन-जात-मानायां सत्यां सर्व-नीति-विधान-कला-कुशलेन श्री-कृष्णेनान्योपायांस् त्यक्त्वा तन्-मानोपशमाय तस्याः सुहृल्-लीलावती-नाम्नी काचित् प्रेषिता । तद् अनु तस्या नानानुनयादिना सान्त्विता तारा तां प्रत्युत्तरं ददाति । प्रत्याख्यातु निराकरोतु परिहरत्व् इति यावत् । शप इति शप उपालम्भने [पा. वार्तिक 620] इत्य् आत्मनेपदम् । धर्मायेति श्लाघ-ह्नुङ्-स्था-शपां ज्ञीप्-समानः [पा. 1.4.34] इति चतुर्थी । शाधि शिक्षय । कल्याणि हे मङ्गल-स्वरूपे ! परम-निपुणे इति वेति शिक्षा-दाने योग्यतोक्ता । स्वीयं वल्लभम् इत्य् अनेन तत् शिक्षायास् तेनापरिहार्यत्वं च ध्वनितम् ॥15॥


--o)0(o--


|| 6.16 ||


यथा वा—

प्रहित्य कठिने निजं परिजनं मदार्या त्वया

निकामम् उपजप्यतां किम् उ विभीषिकाडम्बरैः ।

व्रजामि रविजा-तटे गुरु-गिरा मृषा-शङ्किनि

प्रदोष-समये समं सवयसा शिवां सेवितुम् ॥


श्री-जीवः : प्रहित्य प्रस्थाप्य । मद्-आर्या मम श्वश्रूः । उपजप्यतां भेद्यताम् । गुरु-गिरा व्रजामि ॥16॥


विश्वनाथः : साम्यं भवेद् अधिकयोस् तथा लघु-युगस्य च इत्य् अधिकयोः साम्यं श्लोक-त्रयेणोक्तम् । लघु-युगलस्य साम्यं वक्तुम् आह—यथा वेति । सुन्दरि, किं त्वं गुरु-जनान् न बिभेषि । यतः सायं स्पष्टम् एव वनं गच्छसीति वदन्तीं काञ्चिद् अपि मृद्वीं काचिद् अपि प्रखरा दुर्हृत् प्रतिवदति—प्रहित्येति । प्रहित्य प्रस्थाप्य । मद्-आर्या मम श्वश्रूः । उपजप्यतां भेद्यताम् । गुरु-गिरा गुरोस् तस्या एव गिरेत्य् अर्थः । ततश् चाहं prçchaài मात्रं किम् इति कुप्यसि । प्रसीदेति पुनस् तस्याः प्रतिवचन-जातम् इति ज्ञेयम् । अत्र द्वयोर् एव सौभाग्याधिक्य-द्योतक-पदाभावाल् लघुत्वे साम्यम् ॥16॥


विष्णुदासः : [...m]1 उदाहृत्य सम्प्रति किञ्चिन् मध्यांश-मिश्र-सम-मृद्वीं प्रकारान्तरेणोदाहरति यथा वेति । प्रहित्येति । काचित् सम-मृद्वी सङ्केतस्थं श्री-कृष्णम् अभिसरन्ती पथि कयाचिद् अन्यया वेशादिनानुमित-तद्-रहस्यया स-नर्म-तर्जनम् उक्ता सती तां प्रत्युत्तरयति । प्रहित्य प्रस्थाप्य कठिने हे अनार्द्रे ! मदार्या मम श्वश्रूः । उपजप्यतां भिद्यताम् । विभीषिका भयोत्पादनेच्छा तस्याडम्बरैः अतिशयैः । व्रजामीत्य् आदि-पद्यार्धेनास्या मार्दवांशो व्यक्त एव ॥16॥


--o)0(o--


|| 6.17-18 ||


अथ लघु-त्रिकम्—


लघुर् आपेक्षिकी चात्यन्तिकी चेति द्विधोदिता ॥


तत्र आपेक्षिकी लघुः—


मध्ये यूथाधिनाथानाम् अपेक्ष्यैकतमाम् इह ।

या स्याद् अन्यतमा न्यूना सा प्रोक्तापेक्षिकी लघुः ॥


श्री-जीवः : न व्याख्यातम् ।


विश्वनाथः : लघुर् इति । अपेक्षां गच्छति । तथान्तं सीमातिक्रमं गच्छति । केनांशेनेत्य् अपेक्षायाम् प्रत्यासत्त्या लाघवेनेति व्याख्येयं पूर्ववत् । अन्यथा अभवन् मत-योगो नाम दोषो दुर्वारः स्यात् ॥17-18॥


विष्णुदासः : न व्याख्यातम् ।


--o)0(o--


|| 6.19 ||


तत्र लघु-प्रखरा—


त्वं मिथ्या-गुण-कीर्तनेन चटुले वृन्दाटवी-तस्करे

गाढं देवि निबध्य मां किम् अधुना तुष्टा तटस्थायसे ।

हृत्वा धैर्य-धनानि हन्त रभसाद् आच्छिद्य ह्री-वैभवं

येनायं सखि वञ्चितोऽपि बहुधा दुःखी जनो वञ्च्यते ॥


श्री-जीवः : न व्याख्यातम् ।


विश्वनाथः : काचिन् मानवती स्व-सुहृदम् उपलभते—त्वम् इति । अस्या धैर्य-धनानीति धैर्यस्य धनत्वेन बहुत्वेन च । ह्री-वैभवम् इति । ह्रियोऽप्य् आपेक्षिक्याधिक्येन परम-धैर्य-लज्जावत्त्वम् । तथाभूतयोर् धैर्य-लज्जयोः सामस्त्येन हरणाद् अभिव्यञ्जितेन प्रेमाधिक्येन सौभाग्याधिक्यम् । वञ्चितोऽपि वञ्च्यत इति मानिन्याः स्वाभाविकं वचनं तु न लघुत्व-व्यञ्जकम् । वक्तव्यायास् तु मिथ्या-गुण-कीर्तनेनेति चटुले इति पदाभ्यां प्राखर्यम् । सौभाग्याधिक्य-व्यञ्जक-पदाभावाल् लघुत्वम् इति वक्तव्यैवोदाहरणम् । अस्याः पुनः पुनर् वञ्चनात् सौभाग्यस्याल्पत्वं चटुले इत्य् आदि-पदैः प्राखर्यम् इति वक्त्र्या एवोदाहरणत्वम् ॥19॥


विष्णुदासः : त्वं मिथ्येति । प्राक्-कृष्ण-सङ्गा काचिद् यूथेश्वरी काञ्चित् स्व-सुहृत्-पक्ष-यूथेश्वरीं कृष्णस्य निरुपम-गुणादि-कथनेन तस्मिन्न् आसज्जिता, ततस् तेन कदाचिद् विप्रलब्धा सा ताम् एव निज-सुहृद्-यूथेश्वरीं श्री-कृष्णेऽनुराग-कारिणीं प्रति साक्षेपम् उपालभते । मिथ्या-गुण-कीर्तनेन अयं कृष्णः परम-सुशीलः प्रेयसी-वशः विनयीत्य् आदीनां गुणानां कथनेन मां निबद्ध्य तस्मिन्न् आसक्तां कृत्वा सम्प्रति तटस्थायसे तटस्था इवाचरसि । ननु तेन तव किम् अपकृतम् ? तत्राह—हृत्वेत्य् आदि येन वृन्दाटवी-तस्करेण । तन्-नामाग्रहणम् ईर्ष्यया ॥19॥


--o)0(o--


|| 6.20 ||


अथ लघु-मध्या—


गोष्ठाधीश-सुतस्य सा नव-नव-प्रेष्ठस्य यावद्-दृशोः

पन्थानं वृषभानुजा सखि वशीकारौषधिज्ञा ययौ ।

तावत् त्वय्य् अपि कूर्क्षम् अस्य बलवद्-दाक्षिण्यम् एवेक्ष्यते

का चन्द्रावलि एवि दुर्भगतया दूनात्मनां नः कथा ॥


श्री-जीवः : न व्याख्यातम् ।


विश्वनाथः : गोष्ठेति । श्लोक-त्रयं स्पष्टम् ॥20॥


विष्णुदासः : गोष्ठाधीश-सुतस्येति—कदाचिच् चन्द्रावली सुहृत्-पक्ष-यूथेश्वरी-स्नेहात् तया श्री-कृष्ण-सम्बन्ध-प्रेम-सौभाग्यादि-मङ्गल-वार्तायां पृष्टायां सत्यां सा स-निःश्वासाक्षेपं चन्द्रावलीं प्रति कैमुतिक-न्यायेन स्वावस्थां निवेदयति । वशीकारौषधिज्ञेति विशेषणम् ईर्ष्यया तद्-अतुल-प्रेमादि-गुण-गणास्फुरणात् । एवं कृष्ण-विशेषणेऽपि नव-नव-प्रेष्ठस्येत्य् अत्र केवलं नव-नव-प्रेष्ठत्वाद् एवास्य तस्याम् अनुरागः, न तु प्रेमादि-हेतोर् इति । दाक्षिण्यम् एवेत्य् एव-कारेण रक्षम् इति विशेषणेन च स्नेह-लवस्याप्य् अभावः सूचितः । दूनात्मनां परितप्त-मानसानाम् ॥20॥


--o)0(o--


|| 6.21 ||


अथ लघु-मृद्वी—


अपसरणम् इतो नः साम्प्रतं स्याद्

यद् अपि हरि-चकोरं चित्रम् आलोचयामः ।

कलयत सहचर्यः पर्यटद्-गौर-दीप्तिस्

तट-भुवि नव-शोभां सौति चन्द्रावलीयम् ॥


श्री-जीवः : सौति जनयति । प्रातीति पाठे प्रा पूरणे ॥21॥


विश्वनाथः : सौति जनयति । प्रातीति पाठे प्रा पूरणे ॥21॥


विष्णुदासः : अपसरणम् इति । काचिद् व्रज-देवी स-निज-परिजना श्री-कृष्ण-दिदृक्षया केनापि व्याजेन यमुना-पुलिनारण्यम् आसाद्य श्री-कृष्णं पश्यन्ती तद्-अनतिदूरे चन्द्रावलीं च निर्वर्ण्य स्व-सखीः प्रति स-शङ्कम् आह—अपसरणं पलायनं नः अस्माकम् । इतः स्थानात् । साम्प्रतं सम्प्रति । साम्प्रतं योग्यम् । अपसरणे हेतुः कलयतेत्य् आदि । कलयत पश्यत । पर्यटद्-गौर-दीप्तिः सर्वतः प्रसर्पन्ती गौरी पीता दीप्तिर् यस्याः सा । सौति जनयति । हरि-चकोरम् इति हरेश् चकोर-रूपकेण तस्य चन्द्रावली-सौन्दर्य-सुधा-पानेऽत्यासक्तिः सूचिता । इयम् अप्य् अपसरणे हेतुः ॥21॥


--o)0(o--


|| 6.22 ||


अथ आत्यन्तिकी लघुः—


अन्या यतोऽस्ति न न्यूना सा स्याद् आत्यन्तिकी लघुः ।

त्रैविध्य-सम्भवेऽप्य् अस्या मृदुतैवोचिता भवेत् ॥


नान्यतरेणापि व्याख्यातम् ।


--o)0(o--


|| 6.23 ||


यथा—

निज-निखिल-सखीनाम् आग्रहेणाघ-वैरी

कथम् अपि स मयाद्य व्यक्तम् आमन्त्रितोऽस्ति ।

क्षणम् उरु-करुणाभिः संवरीतुं त्रपां मे

मद्-उदवसित-लक्ष्मीं गोष्ठ-देव्यस् तनुध्वम् ॥


श्री-जीवः : उदवसितं गृहम् ॥23॥


विश्वनाथः : निजेति । स अघवैरी आमन्त्रितोऽद्य मज्-जन्म-तिथौ मत्-पितृभ्यां कृत-महोत्सवाहूत-भोजितोऽपि सायं मदीय-कुञ्जे आगत्य किञ्चित् भुङ्क्ष्वेति निवेदितः । किं तु तस्य युष्मद् अधीनत्वात् युष्मत्-साहाय्यं विना स मे मनोरथो न स्याद् इत्य् आह—क्षणम् इति । उअदवसित-लक्ष्मीं गृह-शोभाम् । गृहं गेहोदवसितम् इत्य् अमरः । यूयम् अप्य् आगत्य किञ्चिद् उक्त्वा मां कृतार्थीकुरुतेति भावः । अत्र सखीनामाग्रहेणेति स्वस्यायोग्यता-व्यञ्जनया तथा सखी-जन-प्रेक्षणं विना सर्व-यूथेश्वरी-संसदि स्वयम् आगमनेन क्षणम् इत्य् आदिभिर् विनयैश् च ताः सर्वा एव प्रसन्नास् तस्या दूत्यं तद्-दिने चक्रुर् इति ज्ञेयम् ॥23॥


विष्णुदासः : निज-निखिल-सखीनाम् इति । व्रज-मध्ये निज-जन्म-तिथि-पूजन-व्रतोद्यापनादि-महोत्सव-लक्ष्यम् आश्रितानां सर्वासाम् एव व्रज-देवीनां तत्-तद्-अवसरे श्री-कृष्ण-निमन्त्रण-मुदोल्लासम् आकलय्य काय्प् आत्यन्तिक-लघु-यूथेश्वरी निजायोग्यता मननेन तत्र नात्युत्सुकापि निज-परिजनैः सनिर्बन्धम् आम्रेडिता सती एकदा साहसिकतया श्री-कृष्णं निमन्त्र्य दैवाद् एकत्र सङ्गतानां श्री-कृष्ण-प्रेयसीनां सन्निधिम् आगत्य स्व-चिकीर्षित-विज्ञप्ति-पूर्वकं प्रार्थयते । निज-निखिल-सखीनाम् इत्य् अत्र निज-शब्देन च तासां प्रार्थितस्यानतिक्रमनीयता ध्वनिता । स प्रसिद्धः । व्यक्तं साक्षाद् एव, न तु सख्यादि-द्वारा । संवरीतुम् आच्छादयितुं । मद्-उदवसित-लक्ष्मीं मम गृह-शोभां तनुध्वं विस्तारयत ॥23॥


--o)0(o--


|| 6.24-26 ||


न समा न लघुश् चाद्या भवेन् नैवाधिकान्तिमा ।

अन्यास् त्रिधाधिकाश् च स्युः समाश् च लघवश् च ताः ॥


विनात्यन्ताधिकां तेन सर्वासु लघुता भवेत् ।

सर्वास्व् अधिकता च स्याद् विनैवात्यन्तिकीं लघुम् ॥


आद्यैकैवान्तिमा द्वेधा मध्यस्था नवधोदिताः ।

इत्य् असौ यूथ-नाथानां भिदा द्वादशधोदिता ॥


श्री-जीवः : न समेत्य् उक्तम् एव विशदयति विनेति ॥24-26॥


विश्वनाथः : आद्या अत्यन्ताधिका एक-विधा एव । अन्तिमा आत्यन्तिकी लघुः नाधिका न कस्या अप्य् अधिका तेन सा लघुर् एव । किं तु तत्-सदृश्योऽन्या अपि बह्व्यो वर्तन्त इति ताभिः समा चेति द्विविधा । अन्या मध्य-स्थिता आपेक्षिकाधिका समा आपेक्षिक-लघुश् चेति यैव स्व-लघुम् अपेक्ष्याधिका सैव तत्-क्षण एव स्वाधिकाम् अपेक्ष्य लघुः । स्व-सदृशाव् अपेक्ष्य समेत्य् एवं मध्यस्थानां त्रैविध्यं स्पष्टयति—विनेति ॥24-26॥


विष्णुदासः : न समेति—श्लोक-त्रय्या यूथ-नाथानां भेदान् गणयति । आद्या आत्यन्तिकाधिका । अन्तिमा द्वेधा समा लघुश् च । मध्यस्थस् तिस्रः प्रत्येकम् अधिक-सम-लघु-भेदेन नवधा । इत्य् एवं प्रकारेण भिदा भेदः ॥24-26॥


--o)0(o--


इति श्री-श्री-उज्ज्वल-नीलमणौ

यूथेश्वरी-भेद-प्रकरणम्

||6||


1 Some text has been lost here.





Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





HINDUISMO (3270)SC | 1º Sri Garga-Samhita





Sri Garga-Samhita | Oraciones Selectas al Señor Supremo | Devotees Vaishnavas | Dandavat pranams - All glories to Srila Prabhupada | Dandavat pranams | Santos Católicos | El Mundo del ANTIGUO EGIPTO II | El Antiguo Egipto I |Archivo Cervantes | Neale Donald Walsch | Sivananda Yoga | SWAMIS | Hari Katha | Hinduismo | Biografías

No hay comentarios:

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog