domingo, 17 de enero de 2010

Sri Bhagavatamrita-kana - Visvanatha Cakravartin

Fotos
Devoción
harekrsna












Sri Anandamayi Ma


Sri Bhagavatamrita-kana

Visvanatha Cakravartin





Description

A condensed summary of Rupa Gosvamin's Laghu-bhagavatamrita, which describes the various forms of Krishna, avatars, etc., in their proper hierarchy according to the Gaudiya siddhanta.


श्री-राधा-मदन-मोहनौ विजयेताम् ।

श्री-श्री-कृष्ण-चैतन्य-नित्यानन्दौ विजयेताम् ॥


श्रील-विश्वनाथ-चक्रवर्ति-प्रणीता


श्री-भागवतामृत-कणा


श्रीमद्-भागवतामृत-निर्णीत-सर्व-प्राधान्यो योऽनन्यापेक्षि-महैश्वर्य-माधुर्यः स श्री-कृष्ण एव स्वयं-रूपः ॥1॥


तस्य प्रायस् तुल्य-शक्ति-धारी यः, स तस्य विलासः, यथा वैकुण्ठ-नाथः । तस्मान् न्यून-शक्ति-धारी यः, स तस्यांशः, यथा मत्स्य-कूर्मादिकः ॥2॥


यत्रैकैक-शक्ति-सञ्चार-मात्रं, स आवेशः, यथा व्यासादयः ॥3॥


अथावतारस् त्रिविधः । पुरुषावतारा गुणावतारा लीलावताराश् च ॥4॥


तत्र यः प्रथम-पुरुषो महत्-तत्त्वस्य स्रष्टा कारणार्णवशायी प्रकृत्य्-अन्तर्यामी, स सङ्कर्षणांशः । द्वितीय-पुरुषो यो गर्भोदशायी समष्टि-विराड्-अन्तर्यामी ब्रह्मणः स्रष्टा, स प्रद्य्म्नांशः । तृतीय-पुरुषो यः क्षीरोदशायी व्यष्टि-विराड्-अन्तर्यामी, सोऽनिरुद्धांशः ॥5॥


अथ गुणावताराः । सत्त्व-गुणेन विष्णुः पालन-कर्ता क्षीरोध-नाथ एव । रजो-गुणेन ब्रह्मा सृष्टि-कर्ता गर्भोदशायि-नाभि-पद्मोद्भवः । क्वचित् कल्पे तादृश-पुण्य-कारी जीव एव ब्रह्मा । तदा तत्र ईश्वरस्य शक्ति-सञ्चारेणावेशावतार एव । तदा तस्य रजो-गुण-योगाद् विष्णुना न साम्यम् । क्वचित् कल्पे स्वयम् एव विष्णुर् ब्रह्मा भवति, यथा कदाचित् स्वयम् एव इन्द्रो यज्ञः । तदा तस्य साम्यम् एव । पातालादि-सत्य-लोकान्त-समष्टि-विराट्-स्थूलो ब्रह्मण एव विग्रहः, प्राकृतः सोऽपि ब्रह्मा । तस्य जीवः सूक्ष्मो हिरण्यगर्भः, सोऽपि ब्रह्मा । तस्यान्तर्यामी गर्भोदकशायीश्वर एव ।


अथ तमो-गुणेन शिवः संहार-कर्ता । स्थूल-वैराज-संज्ञः सूक्ष्म-हिरण्यगर्भ-संज्ञः सृष्टि-कर्ता पद्मोद्भव ईश्वर एव, क्वचित् कल्पे जीवश् च क्वचित् कल्पे विष्णुर् अपि । किं च, सदा-शिवः स्वयं-रूपाङ्ग-विशेष-स्वरूपो निर्गुणः, स शिवस्यांशी । अत एवास्य ब्रह्मतोऽप्य् आधिक्यं, विष्णुना साम्यं च, जीवात् तु सगुणत्वेऽसाम्यं च ॥6॥


अथ लीलावताराः । चतुः-सन-नारद-वराह-मत्स्य-यज्ञ-नरनारायण-कपिल-दत्त-हयशीर्ष-हंस-पृश्निगर्भ-ऋषभ-पृथु-नृसिंह-कूर्म-धन्वन्तरि-मोहिनी-वामन-परशुराम-रघुनाथ-व्यास-बलभद्र-कृष्ण-बुद्ध-कल्कि-प्रभृतय एते प्रतिकल्पं प्रादुर्भवन्तीति ॥7॥


अथ मन्वन्तरावताराः । यज्ञ-विभु-सत्यसेन-हरि-वैकुण्ठ-अजित-वामन-सार्वभौम-ऋषभ-विष्वक्सेन-धर्मसेतु-सुदामा-योगेश्वर-बृहद्भानवाः ॥8॥


अथ युगावताराः । शुक्ल-रक्त-श्याम-कृष्णाः ॥9॥


एषां मध्ये केचिद् आवेशाः, केचित् प्राभवाः, केचिद् वैभवाः, केचित् परावस्थाः ॥10॥


चतुः-सन-नारद-पृथु-प्रभृतय आवेशाः । मोहिनी-धन्वन्तरि-हंस-ऋषभ-व्यास-दत्त-शुक्लादयः प्राभवाः । ततोऽप्य् अधिक-शक्ति-प्रकाशका वैभवा मत्स्य-कूर्म-नरनारायण-वराह-हयशीर्ष-पृश्निगर्भ-बलभद्र-यज्ञादयः । ततोऽप्य् अधिकाः परावस्था उत्तरोत्तरेषु श्रेष्ठास् त्रयो नृसिंह-राम-कृष्णाश् च । कृष्ण एव स्वयं भगवान् । तस्माद् अधिकः कोऽपि नास्ति ॥11॥


तस्य वास-स्थानानि पूर्व-पूर्व-मुख्यानि चत्वारि । व्रजे मधु-पुरे द्वारावत्यां गोलोके च । कृष्णोऽपि स-परिवारो बलदेव-सहितो व्रजे पूर्णतमः । मथुरायां पूर्णतरः । द्वारकायां प्रद्युम्नानिरुद्धाभ्यां परिवार-सहितः पूर्णः । गोलोके पूर्ण-कल्पोऽपि वृन्दावनीय-लीलात्वात् पूर्णतम-सजातीयः । पूर्व-पूर्वेषु माधुर्याधिक्य-तारतम्याद् ऐश्वर्यस्याच्छादन-तारतम्यम् उत्तरोत्तरेषु माधुर्य-ह्रास-तारतम्याद् ऐश्वर्यस्य प्रकाश-तारतम्यम् ॥12॥


यस्य जले कोटि-कोटि-ब्रह्माण्डानि महा-विष्णु-रोम-कूप-गतानि, तस्या विरजायाः परिखा-भूताया उपरि महा-वैकुण्ठ-लोकः । तस्योर्ध्व-भागे गोलोकः । तत्र गोलोक-नाथः श्री-कृष्णो देव-लीलः सपरिवारो वर्तते । तस्य विलासः परमात्मा पर-व्योम-नाथो ब्रह्म च निर्विशेष-स्वरूपम् । गोलोक-नाथस्य द्वितीय-व्यूहो यो बलदेवस् तस्य विलासो महा-वैकुण्ठे सङ्कर्षणः । तस्यांशः कारणार्णवशायी । तस्य विलासो गर्भोदशायी ब्रह्माण्डान्तर्यामी प्रद्युम्नांशः । तस्य विलासः क्षीरोदशायी अनिरुद्धांशः । मत्स्य-कूर्माद्य्-अवताराः गर्भोदक-शायि-विलासाः । अथ द्वारका-मथुरा-वृन्दावनाख्ये धाम-त्रये श्री-कृष्णस्य नर-लीलाधिक्य-तारतम्यात् क्रमेण माधुर्याधिक्य-तारतम्यम् ॥13॥


लीला द्विविधा प्रकटाप्रकटा च । या युगपद् बाल्य-पौगण्ड-कैशोर-विलास-मय्यः स-परिकरस्य कृष्णस्यानन्त-प्रकाशैः नित्यम् एवाप्रकट-लीला वर्तन्ते । ता एव एकेनैव प्रकाशेन स-परिवारेण श्री-कृष्णेन यदा प्रपञ्चे क्रमतः प्रकाश्यन्ते, तदा प्रकटेति । गमनागमने तु तत्-तद्-धामतः प्रकट-लीलायाम् एवेति विशेषः । प्रकटा लीला च जन्मादि-मौषलान्ता प्रत्येकं ब्रह्माण्ड-समूह-क्रमेण तत्र-तत्र-स्थैर् दृश्यते । एकम् एव वृन्दावनम्, एकैव मथुरा, एकैव द्वारवती च ब्रह्माण्ड-कोटि-समूह-मध्य-गत-भारत-भूमौ तद्-वासि-जनैर् दृश्यते । यथा ज्योतिश्-चक्र-स्थ-सूर्य-किरणावलीति । यथा ज्योतिश्-चक्र-स्थ एव सूर्य एकस्मिन् वर्षे पूर्वाह्नादिकं समाप्यान्यस्मिन् वर्षे प्रकाशयति, कुत्रचिन् न प्रकाशयति च । एवम् एव कृष्णो निज-धाम-स्थ एव प्रकट-प्रकाशे एकस्मिन् ब्रह्माण्ड-समूहे बाल्यादि-लीलां समाप्य, अन्यस्मिन् ब्रह्माण्ड-समूहे प्रकटयति, अन्यस्मिन् ब्रह्माण्ड-समूहे काम् अपि न प्रकटयतीति । प्रकटेऽपि बाल्यादि-लीला नित्यम् एव सच्-चिद्-आनन्द-रूपाः, किन्तु मौषलान्त-लीला, महिषी-हरण-लीला चेन्द्रजालवत् कृत्रिमैव लीलान्तरस्य नित्यत्व-सङ्गोपनार्थं ज्ञेया । तयोर् उपासकाभावात् ।


किं च, प्रकट-लीला-मध्ये वृन्दावनस्य मणिमय-वृक्ष-भूम्य्-आदित्वं तत्-परिवारेणापि केनचिद् दृश्यते, केनचिन् न दृश्यते च, तद्-इच्छा-वशात् । प्रकट-लीला-समाप्त्य्-अनन्तरं तु तत्रस्थ-जनेन भजनाधिक्यात्युत्कण्ठायां वर्तमानायाम् एव दृश्यते । तत्रापि स्व-वासना-तद्-इच्छानुसाराभ्याम् इति विवेकः । एवं च सर्व-स्वरूपेभ्यो व्रजेन्द्र-नन्दनस्य मुख्यत्वं, सर्व-धामतो गोकुलस्यैव मुख्यत्वम् । चतुर्धा माधुरी तस्य व्रज एव विराजते, प्रेम-क्रीडयोर् वेणोस् तथा श्री-विग्रहस्य च ॥14॥


अथ भागवतास् ते—


मार्कण्डेयोऽम्बरीषश् च वसुर् व्यासो विभीषणः ।

पुण्डरीको बलिः शम्भुः प्रह्लादो विदुरो ध्रुवः ॥


दाल्भ्यः पराशरो भीष्मो नारदाद्याश् च वैष्णवैः ।

सेव्या हरिं निषेव्यामी नो चेद् आगः परं भवेत् ॥


एषां मध्ये प्रह्लादः श्रेष्ठः । ततोऽपि पाण्डवाः श्रेष्ठाः । तेभ्योऽपि केचिद् यादवास्, तेभ्योऽपि उद्धवः । तस्माद् अपि व्रज-देव्यः । ताभ्योऽपि श्रीमद्-राधेति ॥15॥


अनधीत-व्याकरणश् चरण-प्रवणो हरेर् जनो यस्मात् ।

भागवतामृत-कणिका मणि-काञ्चनम् इवानुस्यूता ॥






Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





HINDUISMO (3270)SC | 1º Sri Garga-Samhita





No hay comentarios:

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog