lunes, 18 de enero de 2010

Sarva Siddhanta Sangrahah - Sankara

Fotos

Devoción

harekrsna







Description


This book is ascribed to Shankaracharya, but is clearly not the Adi Shankara's work. It contains 15 chapters, on Lokayatika, Arhata, Bauddha (including four subgroups), Nyaya, Prabhakara, Vaisesika, Bhatta-mata, Sankhya, Yoga, Veda-vyasa-mata, and Vedanta.

The RTF file is in Devanagari font, using Sanskrit 2003, an ITRANS font.

Gaudiya Grantha Mandira - A Sanskrit Text Repository

सर्व-सिद्धान्त-सङ्ग्रहः





Edition used: (ed) Prem Sundar Bose. Calcutta, 1929.
Version 1.00
Entered by Jagat. Feb. 16, 2008

सर्व-सिद्धान्त-सङ्ग्रहः

">

शङ्कराचार्य-विरचितः1


(1)

अथ उपोद्घात-प्रकरणं


वादिभिर् दर्शनैः सर्वैर् दृश्यते यत् त्व् अनेकधा ।

वेदान्त-वेद्यं ब्रह्मेदम् एक-रूपम् उपास्महे ॥1॥


अङ्गोपाङ्गोपवेदाः स्युर् वेदस्यैवोपकारकाः ।

धर्मार्थ-काम-मोक्षाणाम् आश्रयाः स्युश् चतुर्दश ॥2॥


वेदाङ्गानि षड् एतानि शिक्षा व्याकरणं तथा ।

निरुक्तं ज्योतिषं कल्पश् छन्दो-विचितिर् इत्य् अपि ॥3॥


मीमांसा न्याय-शास्त्रं च पुराणं स्मृतिर् इत्य् अपि ।

चत्वार्य् एतान्य् उपाङ्गानि बहिरङ्गानि तानि वै ॥4॥


आयुर्-वेदोऽर्थ-वेदश् च धनुर्-वेदस् तथैव च ।

गान्धर्व-वेदश् चेत्य् एवम् उपवेदाश् चतुर्विधाः ॥5॥


शिक्षा शिक्षयति व्यक्तं वेदोच्चारण-लक्षणम् ।

वक्ति व्याकरणं तस्य संहिता-पद-लक्षणम् ॥6॥


वक्ति तस्य निरुक्तं तु पद-निर्वचनं स्फुटम् ।

ज्योतिः-शास्त्रं वदत्य् अत्र कालं वैदिक-कर्मणाम् ॥7॥


क्रमं कर्म-प्रयोगाणां कल्प-सूत्रं प्रभाषते ।

मात्राक्षराणां सङ्ख्योक्ता छन्दो-विचितिभिस् तथा ॥8॥


मीमांसा सर्व-वेदार्थ-प्रविचार-परायणा ।

न्याय-शास्त्रं प्रमाणादि-सर्व-लक्षण-तत्परम् ॥9॥


पुराणं नष्ट-शाखस्य वेदार्थस्योपबृंहणम् ।

कथा-रूपेण महतां पुरुषार्थ-प्रवर्तकम् ॥10॥


वर्णाश्रमानुरूपेण धर्माधर्म-विभागतः ।

धर्म-शास्त्रम् अनुष्ठेय-धर्माणां तु नियामकम् ॥11॥


हेतु-लिङ्गौषध-स्कन्धैर् आयुर् आरोग्य-दर्शकः ।

आयुर्वेदो ह्य् अनुष्ठेयः सर्वेषां तेन बोध्यते ॥12॥


अर्थ-वेदोऽन्न-पानादि-प्रदान-सुख-तत्परः ।

दक्षिणाज्य-पुरोडाश-चरु-सम्पादनादिभिः ॥13॥


तत्-पालनाच् चतुर्-वर्ग-पुरुषार्थ-प्रसाधकः ।

धनुर्-वेदो भवत्य् अत्र परिपन्थि-निरासकः ॥14॥


सप्त-स्वर-प्रयोगो हि साम-गान्धर्व-वेदयोः ।

समेतो लौकिको योगो वैदिकस्योपकारकः ॥15॥


अङ्गोपाङ्गोपवेदानाम् एवं वेदैक-शेषता ।

चतुर्दशसु विद्यासु मीमांसैव गरीयसी ॥16॥


विंशत्य्-अध्याय-युक्ता सा प्रतिपाद्यार्थतो द्विधा ।

कर्मार्था पूर्व-मीमांसा द्वादशाध्याय-विस्तृता ॥17॥


अस्यां सूत्रं जैमिनीयं शावरं भाष्यम् अस्य तु ।

मीमांसा-वार्तिकं भाट्टं भट्टाचार्य-कृतं हि तत् ॥18॥


तच्-छिष्योऽप्य् अल्प-भेदेन शवरस्य मतान्तरम् ।

प्रभाकर-गुरुश् चक्रे तद् धि प्राभाकरं मतम् ॥19॥


भवत्य् उत्तर-मीमांसा त्व् अष्टाध्यायी द्विधा च सा ।

देवताज्ञान-काण्डाभ्यां व्यास-सूत्रं द्वयोः समम् ॥20॥


पूर्वाध्याय-चतुष्केण मन्त्र-वाच्या च देवता ।

सङ्कर्षणोदिता तद् धि देवताकाङ्क्षम् उच्यते ॥21॥


भाष्यं चतुर्भिर् अध्यायैर् भगवत्-पाद-निर्मितम् ।

चक्रे विवरणं तस्य तद् वेदान्तं प्रचक्षते ॥22॥


अक्षपादः कणादश् च कपिलो जैमिनिस् तथा ।

व्यासः पतञ्जलिश् चैते वैदिकाः सूत्र-कारकाः ॥23॥


बृहस्पत्यार्हतौ बुद्धो वेद-मार्ग-विरोधिनः ।

एतेष्व् अधिकृतान् वक्ष्ये सर्वे शास्त्र-प्रवर्तकाः ॥24॥


वेदाप्रामाण्य-सिद्धान्ता बौद्ध-लोकायतार्हताः ।

युक्त्या निरसनीयास् ते वेद-प्रामाण्य-वादिभिः ॥25॥


—o)0(o—

(2)

अथ लोकायतिक-पक्ष-प्रकरणं




लोकायतिक-पक्षे तु तत्त्वं भूत-चतुष्टयम् ।

पृथिव्य्-आपस् तथा तेजो वायुर् इत्य् एव नापरम् ॥1॥


प्रत्यक्ष-गम्यम् एवास्ति नास्त्य् अदृष्टम् अदृष्टतः ।

अदृष्ट-वादिभिश् चापि नादृष्टं दृष्टम् उच्यते ॥2॥


क्वापि दृष्टम् अदृष्टं चेद् अदृष्टं ब्रुवते कथम् ।

नित्यादृष्टं k? मत्स्यात् शश-शृङ्गादिभिः समम् ॥3॥


न कल्प्यो सुख-दुःखाभ्यां धर्माधर्मौ परैर् इह ।

स्वभावेन सुखी दुःखी जनोऽन्यत्रैव कारणम् ॥4॥


शिखिनश् चित्रयेत् को वा कोकिलान् कः प्रकूजयेत् ।

स्वभाव-व्यतिरेकेण विद्यते नात्र कारणम् ॥5॥


स्थूलोऽहं तरुणो वृद्धो युवेत्य् आदि-विशेषणैः ।

विशिष्टो देह एवात्मा न ततोऽन्यो विलक्षणः ॥6॥


जड-भूत-विकारेषु चैतन्यं यत् तु दृश्यते ।

ताम्बूल-पूग-चूर्णानां योगाद् राग इवोत्थितम् ॥7॥


इह-लोकात् परो नान्यः स्वर्गोऽस्ति नरको न वा ।

शिव-लोकादयो मूढैः कल्प्यन्तेऽन्यैः प्रतारकैः ॥8॥


स्वर्गानुभूतिर् मृष्टाष्टिर् द्व्यष्ट-वर्ष-वधू-गमः ।

सूक्ष्म-वस्त्र-सुगन्ध-स्रक्-चन्दनादि-निषेवणम् ॥9॥


नरकानुभवो वैरि-शस्त्र-व्याध्य्-आद्य्-उपद्रवः ।

मोक्षस् तु मरणं तच् च प्राण-वायु-निवर्तनम् ॥10॥


अतस् तद्-अर्थं नायासं कर्तुम् अर्हति पण्डितः ।

तपोभिर् उपवासाद्यैर् मूढ एव प्रशुष्यति ॥11॥


पातिव्रत्यादि-सङ्केतो बुद्धिमद्-दुर्बलैः कृतः ।

सुवर्ण-भूमि-दानादि मृष्टामन्त्रण-भोजनम् ।

क्षुत्-क्षाम-कुक्षिभिर् लोकैर् दरिद्रैर् उपकल्पितम् ॥12॥


देवालय-प्रया-सत्र-कूपारामादि-कर्मणाम् ।

प्रशंसा कुर्वते नित्यं पान्था एव न चापरे ॥13॥


अग्निहोत्रं त्रयो वेदास् त्रिदण्डं भस्म-गुण्ठनम् ।

बुद्धि-पौरुष-हीनानां जीविकेति बृहस्पतिः ॥14॥


कृषि-गोरक्ष-वाणिज्य-दण्ड-नीत्य्-आदिभिर् बुधः ।

दृष्टैर् एव सदोपायैर् भोगान् अनुभवेद् भुवि ॥15॥


—o)0(o—

(3)

अथ आर्हत-पक्ष-प्रकरणं




लोकायतिक-पक्षोऽयम् आक्षेप्यः सर्व-वादिनाम् ।

स्व-पक्षेण क्षिपत्य् एष तत्-पक्षं क्षपणो2’धुना ॥1॥


अग्नेर् औष्ण्यम् अपां शैत्यं कोकिले मधुरः स्वरः ।

इत्य् आद्य् एक-प्रकारः स्यात् स्वभावो नापरः क्वचित् ॥2॥


कादाचित्कं सुखं दुःखं स्वभावो नात्मनो मतः ।

धर्माधर्माव् अतस् ताभ्याम् अदृष्टाव् इति निश्चितौ ॥3॥


अदृष्टस्यात्र दृष्टत्वं नादृष्टत्वं भवेद् इति ।

त्वयोक्त-दोषो न स्यान् मे तत् सिध्यत्य् आगमाद्यतः ॥4॥


अदृष्टम् अग्निम् आदातुं धूमं दृष्ट्वोपधावता ।

धूमेनाग्न्य्-अनुमानं तु त्वयाप्य् अङ्गीकृतं ननु ॥5॥


प्रत्यक्षेणानुमानेन पश्यन्त्य् अत्रागमेन च ।

दृष्टादृष्टं जनाः स्पष्टम् आहतागम-संस्थिताः ॥6॥


सिद्धा बद्धा नारकीया इति स्युः पुरुषास् त्रिधा ।

केचित् परम-सिद्धाः स्युः केचिन् मन्त्रैर् महौषधैः ॥7॥


गुरूपदिष्ट-मार्गेण ज्ञान-कर्म-समुच्चयात् ।

मोक्षो बन्धाद् विरक्तस्य जायते भुवि कस्यचित् ॥8॥


अर्हताम् अखिलं ज्ञातुं कर्मार्जित-कलेवरैः ।

आवृतिर् बन्धनं मुक्तिः निरावरणतात्मनाम् ॥9॥


पुद्गलापर-संज्ञैस् तु धर्माधर्मानुगामिभिः ।

परमाणुभिर् आबद्धाः सर्व-देहाः सहेन्द्रियैः ॥10॥


स्व-देहमाना ह्य् आत्मानो मोहाद् देहाभिमानिनः ।

क्रिमि-कीटादि-हस्त्य्-अन्त-देह-पञ्जर-वर्तिनः ॥11॥


आत्मावरण-देहस्य वस्त्राद्य्-आवरणान्तरम् ।

न त्व् अयं यदि गृह्णाति तस्यापीत्य् अनवस्थितिः ॥12॥


प्राणि-जातम् अहिंसन्तो मनो-वाक्-काय-कर्मभिः ।

दिग्-अम्बराश् चरन्त्य् एव योगिनो ब्रह्म-चारिणः ॥13॥


मयूर-पिच्छ-हस्तास् ते कृत-वीरासनादिकाः ।

पाणि-पात्रेण भुञ्जाना लून-केशाश् च मौनिनः ॥14॥


मुनयो निर्मलाः शुद्धाः प्रणताघौघ-भेदिनः ।

पूजा-जप-परा नित्यम् आचार्यानुगतास् तदा ॥15॥


निरावरण एवैषाम् ईश्वरोऽनन्त-शक्तिमान् ।

तदीय-मन्त्र-फलदो मोक्ष-मार्गोऽपि तत्-कृतः ।

सर्वैर् विश्वसनीयः स्यात् स सर्वज्ञो जगद्-गुरुः ॥16॥




—o)0(o—

(4)

अथ बौद्ध-पक्ष-प्रकरणं,

माध्यमिक-मतम्




बौद्धाः क्षपणकाचार्य-प्रणीतम् अपि साम्प्रतम् ।

पक्षं प्रतिक्षिपन्त्य् अत्र लोकायित-मतं यथा ॥1॥


चतुर्णां मत-भेदेन बौद्ध-शास्त्रं चतुर्विधम् ।

अधिकारानुरूपेण तत्र तत्र प्रवर्तकम् ॥2॥


ज्ञानम् एव हि सा बुद्धिर् न चान्तःकरणं मतम् ।

जानाति बुध्यते चेति पर्यायत्व-प्रयोगतः ॥3॥


त्रयाणां बौद्धानां बुद्धिर् अस्त्य् अविवादतः ।

बौद्धार्थोऽस्ति द्वयोर् एव विवादोऽन्यत्र तद् यथा ॥4॥


प्रत्यक्ष-सिद्धं बाह्यार्थम् असौ वैभाषिकोऽब्रवीत् ।

बुद्ध्य्-आकारानुमेयोऽर्थो बाह्यः सौत्रान्तिकोदितः ॥5॥


बुद्धि-मात्रं वदत्य् अत्र योगाचारो न चापरम् ।

नास्ति बुद्धिर् अपीत्य् आह वादी माध्यमिकः किल ॥6॥


न सन् नासन् न सद्-असन् न चोभयाभ्यां विलक्षणम् ।

चतुष्कोटि-विनिर्मुक्तं तत्त्वं माध्यमिका विदुः ॥7॥


यद् असत्-कारणैस् तन् न जायते शश-शृङ्गवत् ।

सतश् चोत्पत्तिर् इष्टा चेज् जनितं जनयेद् अयम् ॥8॥


एकस्य सद्-असद्-भावो वस्तुनो नोपपद्यते ।

एकस्य सद्-असद्भ्योऽपि वैलक्षण्यं न युक्तिमत् ।

चतुष्कोटि-विनिर्मुक्तं शून्यं तत्त्वम् इति स्थितम् ॥9॥


जातिर् जातिमती भिन्ना न वेत्य् अत्र विचार्यते ।

भिन्ना चेत् सा च गृह्येत व्यक्तिभ्योऽङ्गुलवत् पृथक् ॥10॥


अविचारित-संसिद्धा व्यक्तिः सा पारमाणुकी ।

स्वरूपं परमाणूनां वाच्यं वैशेषिकादिभिः ॥11॥


षट्केन युगपद् योगात् परमाणोः षड्-अंशता ।

षण्णां समान-देशत्वात् पिण्डः स्याद् अणु-मात्रकः ॥12॥


ब्राह्मणत्वादि-जातिः किं वेद-पाठेन जन्यते ।

संस्कारैर् वा द्वयेनाथ तत् सर्वं नोपपद्यते ॥13॥


वेद-पाठेन चेत् कश्चित् शूद्रो देशान्तरं गतः ।

सम्यक् पठित-वेदोपि ब्राह्मणत्वम् अवाप्नुयात् ॥14॥


सर्व-संस्कार-युक्तोऽत्र विप्रो लोके न दृश्यते ।

चत्वारिंशत् तु संस्कारा विप्रस्य विहिता यतः ॥15॥


एक-संस्कार-युक्तश् चेद् विप्रः स्याद् अखिलो जनः ।

जाति-व्यक्त्यात्मकोऽर्थोऽत्र नास्त्य् एवातो निरूप्यते ॥16॥


विज्ञानम् अपि नास्त्य् अत्र ज्ञेयाभावे समुत्थिते ।

अतो माध्यमिको वक्ति सर्व-शून्यं विचारितम् ॥17॥



—o)0(o—

(5)

अथ योगाचार-मतम्


अत्र माध्यमिकेनोक्तं शून्यत्वं शून्य-वादिना ।

निरालम्बन-वादी तु योगाचारो निरस्यति ॥1॥


त्वयोक्त-सर्व-शून्यत्वे प्रमाणं शून्यम् एव ते ।

अतो वादेऽधिकारस् ते न परेणोपपद्यते ॥2॥


स्व-पक्ष-स्थापनं तद्वत् पर-पक्षस्य दूषणम् ।

कथं करोत्य् अत्र भवान् विपरीतं वदेन् न किम् ॥3॥


अविभागो हि बुद्ध्यात्मा विपर्यासित-दर्शनैः ।

ग्राह्य-ग्राहक-संवित्ति-भेदवान् इव लक्ष्यते ॥4॥


मान-मेय-फलाद्य्-उक्तं ज्ञान-दृष्ट्य्-अनुसारतः ।

अधिकारिषु जातेषु तत्त्वम् अप्य् उपदेक्ष्यति ॥5॥


बुद्धि-स्वरूपम् एकं हि वस्त्व् अस्ति परमार्थतः ।

प्रतिमानस्य नानात्वान् न चैकत्वं विहन्यते ॥6॥


परिव्राट्-कामुक-शुनाम् एकस्यां प्रमदा-तनौ

कुणपं कामिनी भक्ष्यम् इति तिस्रो विकल्पना ॥7॥


अथाप्य् एकैव सा बाला बुद्धि-तत्त्वं तथैव नः ।

तद् अन्यद् यत् तु जात्यादि तन्-निराक्रियतां त्वया ॥8॥


क्षणिका बुद्धिर् एका तु त्रिधा भ्रान्तैर् विकल्पिता ।

स्वयं-प्रकाश-तत्त्व-ज्ञैर् मुमुक्षुभिर् उपास्यते ॥9॥



—o)0(o—



(6)

अथ सौत्रान्तिक-मतम्




विज्ञान-मात्रम् अत्रोक्तं योगाचारेण धीमता ।

ज्ञानं ज्ञेयं विना नास्ति बाह्यार्थोऽप्य् अस्ति तेन नः ॥1॥


नील-पीतादिभिश् चित्रैर् बुद्ध्य्-आकारैर् इहान्तरैः ।

सौत्रान्तिक-मते नित्यं बाह्यार्थस् त्व् अनुमीयते ॥2॥


क्षीणानि चक्षुर्-आदीनि रूपादिष्व् एव पञ्चसु ।

न षष्ठम् इन्द्रियं तस्य ग्राहकं विद्यते बहिः ॥3॥


षड्-अंशत्वं त्वयापाद्य परमाणोर् निराकृतिः ।

युक्तस् तेनापि बाह्यार्थो न चेद् ज्ञानं न सम्भवेत् ॥4॥


आकाश-धातुर् अस्माभिः परमाणुर् इतीरितः ।

स च प्रज्ञाप्ति-मात्रं स्यान् न च वस्त्व्-अन्तरं मतम् ॥5॥


सर्वे पदार्थाः क्षणिका बुद्ध्य्-आकार-विजृम्भिता ।

इदम् इत्य् एव भावास् तेऽप्य् आकारानुमिताः सदा ॥6॥


विषयत्व-विरोधस् तु क्षणिकत्वेऽपि नास्ति नः ।

विषयत्वं हि हेतुत्वं ज्ञानाकारार्पण-क्षमम् ॥7॥



—o)0(o—


(7)

अथ वैभाषिक-मतम्




सौत्रान्तिक-मताद् अल्प-भेदो वैभाषिके मते ।

प्रत्यक्षत्वं तु बाह्यस्य क्वचिद् एवानुमेयता ॥1॥


पूर्वापरानुभावेन पुञ्जीभूताः सहस्रशः ।

परमाणव एवात्र बाह्यार्थ-घनवत् स्थिताः ॥2॥


दूराद् एव वनं पश्यन् गत्वा तस्यान्तिकं पुनः ।

न वनं पश्यति क्वापि वल्ली-वृक्षातिरेकतः ॥3॥


मृदो घटत्वम् आयान्ति कपालत्वं तु ते घटाः ।

कपालानि च चूर्णत्वं ते पुनः परमाणुताम् ॥4॥


चतुर्णाम् अपि बौद्धानाम् ऐक्यम् अध्यात्म-निर्णये ।

व्यावहारिक-भेदेन विवदन्ते परस्परम् ॥5॥


बुद्धि-तत्त्वे स्थिता बौद्धा बुद्धि-वृत्तिर् द्विधा मता ।

ज्ञानाज्ञानात्मिका चेति तत्र ज्ञानात्मिका निजा ॥6॥


मूलाज्ञान-निमित्तान्या स्कन्धायतन-धातुजा ।

प्रपञ्च-जातम् अखिलं शरीरं भुवनात्मकम् ॥7॥


पञ्च-स्कन्धा भवन्त्य् अत्र द्वादशायतनानि च ।

सर्वेषाम् अपि बौद्धानां तथाष्टादश धातवः ॥8॥


ज्ञान-संस्कार-संज्ञानां वेदना-रूपयोर् अपि ।

समूहः स्कन्ध-शब्दार्थः तत्-तत्-सन्तति-वाचकः ॥9॥


ज्ञान-सन्ततिर् एवात्र विज्ञान-स्कन्ध उच्यते ।

संस्कार-स्कन्ध इत्य् उक्तो वासनानां तु संहतिः ॥10॥


सुख-दुःखात्मिका बुद्धिस् तथापेक्षात्मिका च सा ।

वेदना-स्कन्ध इत्य् उक्तः संज्ञा-स्कन्धस् तु नाम यत् ॥11॥


रूप-स्कन्धो भवत्य् अत्र मूर्ति-भूतस्य संहतिः ।

रूपस्योपचयः स्तम्भ-कुम्भादिर् अणु-कल्पितः ॥12॥


पृथिव्याः स्थैर्य-रूपादि द्रवत्वादि भवेद् अपाम् ।

उष्णत्वं तेजसो धातोर् वायु-धातोस् तु शीतता ॥13॥


एषां चतुर्णां धातूनां वर्ण-गन्ध-रसौजसाम् ।

पिण्डाज् जाताः पृथिव्य्-आद्याः परमाणु-चया अमी ॥14॥


श्रोत्रं त्वक् चक्षुषी जिह्वा घ्राणं प्रत्यय-पञ्चकम् ।

वाक्-पाद-पाणि-पाय्व्-आदि ज्ञेयं कारक-पञ्चकम् ॥15॥


सामुदायिक-चैतन्यं बुद्धिः स्यात् करणं मनः ।

कल्पितं भ्रान्त-दृष्ट्यैव शरीर-भुवनात्मकम् ॥16॥


बौद्ध-शास्त्र-प्रमेयं तु प्रमाणं द्विविधं मतम् ।

कल्पनापोढम् अभ्रान्तं प्रत्यक्षं कल्पना पुनः ॥17॥


नाम-जाति-गुण-द्रव्य-क्रिया-रूपेण पञ्चधा ।

लिङ्ग-दर्शनतो ज्ञानं लिङ्गिन्य् अत्रानुमानता ॥18॥


चतुर्विधं यद् अज्ञानं प्रमाणाभ्यां निवर्तते ।

नष्टे चतुर्विधेऽज्ञाने मूलाज्ञानं निवर्तते ॥19॥


मूलाज्ञान-निवृत्तौ च विशुद्ध-ज्ञान-सन्ततिः ।

शुद्ध-बुद्ध्य्-अविशेषो हि मोक्षो बुद्ध-मुनीरितः ॥20॥


उत्पत्ति-स्थिति-भङ्ग-दोष-रहितां सर्वाशयोन्मूलिनीं

ग्राहोत्सर्ग-वियोग-योग-जनितां नाभाव-भावान्विताम् ।

ताम् अन्त-द्वय-वर्जितां निरुपमाम् आकाशवन् निर्मलां

प्रज्ञां पारमितां धनस्य जननीं शृण्वन्तु बुद्ध्य्-अर्थिनः ॥21॥


अतिस्तुति-परैर् उक्तो यस् तु वैशेषिकादिभिः ।

ईश्वरो नेष्यतेऽस्माभिः स निराक्रियतेऽधुना ॥22॥


हेयोपादेयम् अर्थं च मोक्षोपायं च वेत्ति यः ।

स एव नः प्रमाणं स्यान् न सर्वज्ञस् त्वयेरितः ॥23॥


दूरं पश्यतु वा मा वा तत्त्वम् इष्टं प्रपश्यतु ।

प्रमाणं दूर-दर्शी चेद् वयं गृध्नान् उपास्महे ॥24॥


देशे पिपीलिकादीनां सङ्ख्याज्ञः कश्चिद् अस्ति किम् ।

सर्व-कर्तृत्वम् ईशस्य कथितं नोपपद्यते ॥25॥


यदि स्यात् सर्व-कर्तासाव् अधर्मेऽपि प्रवर्तयेत् ।

अयुक्तं कारयन् लोकान् कथं युक्ते प्रवर्तयेत् ॥26॥


उपेक्षैव च साधूनां युक्तासाधौ क्रिया भवेत् ।

न क्षत-क्षार-विक्षेपः साधूनां साधु-चेष्टितम् ॥27॥


ईश्वरेणैव शास्त्राणि सर्वाण्य् अधिकृतानि चेत् ।

कथं प्रमाणं तद् वाक्यं पूर्वापर-पराहतम् ॥28॥


कारयेद् धर्म-मात्रं चेद् एक-शास्त्र-प्रवर्तकः ।

कथं प्रादेशिकस्यास्य सर्व-कर्तृत्वम् उच्यते ॥29॥


ईशः प्रयोजनाकाङ्क्षी जगत् सृजति वा न वा ।

काङ्क्षते चेद् असम्पूर्णो नो चेन् नैव प्रवर्तते ॥30॥


प्रवर्तते किम् ईशस् ते भ्रान्तवन् निष्प्रयोजने ।

छागादीनां पुरीषादेर् वर्तुलीकरणेन किम् ॥31॥


क्रीडार्थेयं प्रवृत्तिश् चेत् क्रीडते किं नु बालवत् ।

अजस्रं क्रीडतस् तस्य दुःखम् एव भवत्य् अलम् ॥32॥


अज्ञो जन्तुर् अनीशोऽयम् आत्मनः सुख-दुःखयोः ।

ईश्वर-प्रेरितो गच्छेत् स्वर्गं वा श्वभ्रम्3 एव वा ॥33॥


तप्त-लौहाभितापाद्यैर् ईशेनाल्प-सुखेच्छुना ।

प्राणिनो नरके कष्टे बत प्राणैर् वियोजिता ॥34॥


वर-प्रदाने शक्तश् चेत् ब्रह्म-हत्यादि-कारिणे ।

स्वर्गं दद्यात् स्वतन्त्रः स्यान् नरकं सोम-याजिने ॥35॥


कर्मानुगुण-दाता चेद् ईशः स्याद् अखिलो जनः ।

दाने स्वान्तन्त्र्य-हीनः सन् सर्वेशः कथम् उच्यते ॥36॥


एवं नैयायिकाद्य्-उक्त-सर्वज्ञेश-निराक्रिया ।

हेयोपादेय-मात्रज्ञो ग्राह्यो बुद्ध-मुनिस् ततः ॥37॥


चैत्यं वन्देत चैत्याद्या धर्मा बुद्धागमोदिताः ।


अनुष्ठेया न यागाद्या वेदाद्य्-आगम-चोदिताः ॥38॥


क्रियायां देवतायां च योगे शून्य-पदे क्रमात् ।

वैभाषिकादयो बौद्धाः स्थिताश् चत्वार एव ते ॥39॥


—o)0(o—

(8)

अथ वैशेषिक-पक्षः


नास्तिकान् वेद-बाह्यांस् तु बौद्ध-लोकायतार्हतान् ।

निराकरोति वेदार्थ-वादी वैशेषिकोऽधुना ॥1॥


वेद-मार्ग-परिभ्रष्टा विशिष्टाः पर-दर्शने ।

बौद्धादयो विशिष्टास् ते न भवन्ति द्विजाः पुनः ॥2॥


अतो बुद्धादिभिर् नित्यं वेद-ब्राह्मण-निन्दया ।

आत्म-वञ्चकता कष्टा सर्वत्राघोषिता भुवि ॥3॥


प्रमाणम् एव वेदाः स्युः सर्वेश्वर-कृतत्वतः ।

स एव कर्म-फलदो जीवानां पारिशेष्यतः ॥4॥


जीवा वा जीव-कर्माणि प्रकृतिः परमाणवः ।

नेशते ह्य् अत्र जीवानां तत्-तत्-कर्म-फलार्पणे ॥5॥


जीवाः कर्म-फलावाप्तौ शक्ताश् चेत् स्व-सुखे रताः ।

अप्रार्थैतानि दुःखानि वारयन्तु प्रयत्नतः ॥6॥


अशक्तान्यत्र कर्माणि जीवानां स्व-फलार्पणे ।

अचेतनत्वाद् अगतेः स्वर्गादि-फल-भूमिषु ॥7॥


नाचेतनत्वात् प्रकृतेः फल-दातृत्व-सम्भवः ।

अचेतनाः फलं दातुम् अशक्ताः परमाणवः ॥8॥


कालोऽप्य् अचेतनस् तेषां न हि कर्म-फल-प्रदः ।

अतोऽन्यः फलदो लोके भवत्य् एभ्यो विलक्षणः ॥9॥


स तु प्राणि-विशेषांश् च देशान् अपि तद्-आश्रयान् ।

जानन् सर्वज्ञ एवेष्टो नान्ये बौद्धादि-संमताः ॥10॥


अजानन् प्राणिनो लोके हेयोपादेय-मात्रवित् ।

प्रादेशिको न सर्वज्ञो नास्मद्-आदि-विलक्षणः ॥11॥
वेदैक-देशं दृष्ट्वा तु कारीरी4-वृष्टि-बोधकम् ।

अदृष्टयोश् च विश्वासः कार्यः स्वर्गापवर्गयोः ॥12॥


कारीरीष्ट्य्-उक्त-वृष्टिश् च द्रष्ट-व्यादृष्ट-निर्णये ।

ज्योतिः-शास्त्रोक्त-कालस्य ग्रहणं तन्-निदर्शनम् ॥13॥

दृष्टैक-देश-प्रामाण्यं यत् तूक्तं सौगतादिभिः ।

तच् च वेदाद् अपहृतं सर्व-लोक-प्रतारकैः ॥14॥


मन्त्र-व्याकरणं दृष्ट्वा मन्त्रा विरचिताः पुनः ।

लिपि-संमिश्र-जातास् ते सिद्ध-मन्त्रास् तथा कृताः ॥15॥


बौद्धागमेभ्यो दृष्टार्था न हृता वैदिकैः क्वचित् ।

वेदस्यैव षड्-अङ्गानि यतः शिक्षादिकानि वै ॥16॥


नान्यागमाङ्गता तेषां न क्वाप्य् उक्ता परैर् अपि ।

अतो वेद-बलीयस्त्वं नास्तिकागम-सञ्चयात् ॥17॥


षट्-पदार्थ-परिज्ञानान् मोक्षं वैशेषिका विदुः ।

तद्-अन्तर्-गत एवेशो जीवाः सर्वम् इदं जगत् ॥18॥


द्रव्यं गुणस् तथा कर्म सामान्यं यत् परापरम् ।

विशेषः समवायश् च षट्-पदार्था इहेरिताः ॥19॥


पृथिव्य्-आपस् तथा तेजो वायुर् आकाशम् एव च ।

दिक्-कालात्म-मनांसीति नव द्रव्याणि तन्-मते ॥20॥


पृथिवी गन्धवत्य् आपः सरसास् तेजसः प्रभा ।

अनुष्णाशीत-संस्पर्शो वायुः शब्द-गुणं नभः ॥21॥


दिक् पूर्वापर-धी-लिङ्गा कालः क्षिप्र-चिरागतः ।

आत्माहं-प्रत्ययात् सिद्धो मनोऽन्तःकरणं मतम् ॥22॥


अयोगम् अन्य-योगं च मुक्ता द्रव्याश्रिता गुणाः ।

चतुर्विम्शतिधा भिन्ना गुणास् तेऽपि यथा-क्रमात् ॥23॥


शब्दः स्पर्शो रसो रूपं गन्ध-संयोग-वेगताः ।

सङ्ख्या-द्रवत्व-संस्कार-परिमाण-विभागताः ॥24॥


प्रयत्न-सुख-दुःखेच्छा-बुद्धि-द्वेष-पृथक्-कृताः ।

परत्वं चापरत्वं च धर्माधर्मौ च गौरवम् ॥25॥


इमे गुणाश् चतुर्विम्शत्य् अथ कर्म च पञ्चधा ।

प्रसाराकुञ्चनोत्क्षेपा गत्य्-अवक्षेपणे इति ॥26॥


परं चापरम् इत्य् अत्र सामान्यं द्विविधं मतम् ।

परं सत्तादि सामान्यं द्रव्यत्वाद्य्-अपरं मतम् ॥27॥


परस्पर-विवेकोऽत्र द्रव्याणां यैस् तु गम्यते ।

विशेषा इति ते ज्ञेया द्रव्यम् एव समाश्रिताः ॥28॥


सम्बन्धः समवायः स्यात् द्रव्याणां तु गुणादिभिः ।

षट् पदार्था इमे ज्ञेयास् तन्-मयं सकलं जगत् ॥29॥


तेषां साधर्म्य-वैधर्म्य-ज्ञानं मोक्षस्य साधनम् ।

द्रव्यान्तर्गत एवात्मा भिन्नो जीव-परत्वतः ॥30॥


देवा मनुष्यास् तिर्यञ्चो जीवास् त्व् अन्यो महेश्वरः ।

तदाज्ञप्त-क्रियां कुर्वन् मुच्यतेऽन्यस् तु बध्यते ॥31॥


श्रुति-स्मृतीतिहासाद्यं पुराणं भारतादिकम् ।

ईश्वराज्ञेति विज्ञेया न लङ्घ्या वैदिकैः क्वचित् ॥32॥


त्रिधा प्रमाणं प्रत्यक्षम् अनुमानागमाव् इति ।

त्रिभिर् एतैः प्रमाणैस् तु जगत्-कर्तावगम्यते ॥33॥


तस्मात् तद्-उक्त-कर्माणि कुर्यात् तस्यैव तृप्तये ।

भक्त्यैवावर्जनीयोऽसौ भगवान् परमेश्वरः ॥34॥


तत्-प्रसादेन मोक्षः स्यात् करणोपरमात्मकः ।

करणोपरमे त्व् आत्मा पाषाणवद् अवस्थितः ॥35॥


दुःख-साध्यः सुखोच्छेदी दुःखोच्छेदवद् एव नः ।

अतः संसार-निर्विण्णो मुमुक्षुर् मुच्यते जनः ॥36॥


पश्चान् नैयायिकस् तर्कैः साधयिष्यति नः शिवम् ।

नातिभिन्नं मतं यस्माद् आवयोर् वेद-वादिनोः ॥37॥



—o)0(o—

(9)

अथ नैयायिक-पक्षः




नैयायिकस्य पक्षोऽथ सङ्क्षेपात् प्रतिपाद्यते ।

यत् तर्क-रक्षितो वेदो ग्रस्तः पाषण्ड-दुर्जनैः ॥1॥


अक्षपादः प्रामाणादि-षोडशार्थ-प्रबोधनात् ।

जीवानां मुक्तिम् आचष्टे प्रमाणं च प्रमेयता ॥2॥


निर्णयः संशयोऽन्यश् च प्रयोजन-निदर्शने ।

सिद्धान्तावयवौ तर्को वादो जल्पो वितण्डता ॥3॥


हेत्व्-आभासं छलं जातिर् निग्रह-स्थानम् इत्य् अपि ।

प्रत्य्क्षम् अनुमानाख्यम् उपमानागमाव् इति ॥4॥


चत्वार्य् अत्र प्रमाणानि नोपमानं तु कस्यचित् ।

प्रत्यक्षम् अस्मद्-आदीनाम् अस्त्य् अन्यद् योगिनाम् अपि ॥5॥


पश्यन्ति योगिनः सर्वम् ईश्वरस्य प्रसादतः ।

स्वभावेनेश्वरः सर्वं पश्यति ज्ञान-चक्षुषा ॥6॥


यत्नेनापि न जानन्ति सर्वेशं मांस-चक्षुषः ।

ईश्वरं साधयत्य् एतद् अनुमानम् इति स्फुटम् ॥7॥


भूर् भूधरादिकं सर्वं सर्ववित् कर्तृ-पूर्वकम् ।

कार्यत्वाद् वटवच् चेति जगत्-कर्तानुमीयते ॥8॥


कार्यत्वम् अप्य् असिद्धं चेत् क्ष्मादेः सावयवत्वतः ।

घट-कुड्यादिवच् चेति कार्यत्वम् अपि साध्यते ॥9॥


दृष्टान्त-सिद्ध-देहादेर् धर्माधर्म-प्रसङ्गतः ।

न विशेष-विरोधोऽत्र वाच्यो भट्टादिभिः क्वचित् ॥10॥


उत्कर्ष-सम-जातित्वात् सम्यग्-दोषो न तादृशः ।

कार्यत्व-मात्रात् कर्तृत्व-मात्रम् एवान्मीयते ॥11॥


दृष्टान्त-स्थ-विशेषैस् त्वं विरोधं यदि भाषसे ।

धूमेनाग्न्य्-अनुमानस्य ह्य् अभावोऽपि प्रसज्यते ॥12॥


अशरीरोऽपि कुरुते शिवः कार्यम् इहेच्छया ।

देहानपेक्षो देहं स्वं यथा चेष्टयते जनः ॥13॥


इच्छा-ज्ञान-प्रयत्नाख्या महेश्वर-गुणास् त्रयः ।

शरीर-रहितेऽपि स्युः परमाणु-स्वरूपवत् ॥14॥


कार्यं क्रियां विना नात्र सा क्रिया यत्न-पूर्विका ।

क्रियात्वात् साध्यतेऽस्माभिर् अस्मद्-आदि-क्रिया यथा ॥15॥


सर्वज्ञीय-क्रियोद्भूत-क्ष्मादि-कार्योपपत्तिभिः ।

ईश्वरासत्त्वम् उक्तं यन् निरस्तं पारिशेष्यतः ॥16॥


यथा वैशेषिकेणेशः पारिशेष्येण साधितः ।

तत्-तर्कोऽत्रानुसन्धेयः समानं शास्त्रम् आवयोः ॥17॥


काल-कर्म-प्रधानादेर् अचैतन्यात् शिवोऽपरः ।

अल्पज्ञत्वात् तु जीवानां ग्राह्यः सर्वज्ञ एव सः ॥18॥


सर्वज्ञेश-प्रणीतत्वाद् वेद-प्रामाण्यम् इष्यते ।

स्मृत्य्-आदीनां प्रमाणत्वं तन्-मूलत्वेन सिध्यति ॥19॥


श्रौतं स्मार्तं च यत् कर्म यथावद् इह कुर्वताम् ।

स्वर्गापवर्गौ स्यातां हि नैव पाषण्डिनां क्वचित् ॥20॥


त्रैयम्बकादिभिर् मन्त्रैर् अपि देवो महेश्वरः ।

अनुष्ठानोपयुक्तार्थ-स्मारकैः प्रतिपाद्यते ॥21॥


कारीरीष्ट्य्-अर्थ-वृष्ट्य्-आदि दृष्ट्वा स्वर्गापवर्गयोः ।

विश्वासोऽदृष्टयोः कार्यः करणाद्यैः अञ्चितः ॥22॥


अप्रमाणम् अशेषं च शास्त्रं बुद्धादि-कल्पितम् ।

स्याद् अनाप्त-प्रणीतत्वाद् उन्मत्तानां यथा वचः ॥23॥


बीज-प्ररोह-रक्षायै वृतिः कण्टकिनी यथा ।

वेदार्थ-तत्त्व-रक्षार्थं कृता तर्क-मयी वृतिः ॥24॥


प्रमाणानुग्राहकस् तर्कः स कथा-त्रय-संयुतः ।

वादो जल्पो वितण्डेति तिस्र एव कथा मताः ॥25॥


आचार्येण तु शिष्यस्य वादस् तत्त्व-बुभुत्सया ।

जयः पराजयो नात्र तौ तु जल्प-वितण्डयोः ॥26॥


वादो तु प्रतिवादी च प्राश्निकस्य सभापतिः ।

चत्वार्य् अङ्गानि जल्पस्य वितण्डायास् तथैव च ॥27॥


सद्-उत्तरापरिज्ञानात् पराजय-भये सति ।

जयेच् छलेन जात्या वा प्रतिवादो तु वादिनाम् ॥28॥


छलं जातिं ब्रुवाणस्य निग्रह-स्थानम् ईरयेत् ।

निग्रह-स्थानम् इत्य् उक्तं कथा-विच्छेद-कारकम् ॥29॥


तत्रोपचार-सामान्य-वाक्-पूर्वं त्रिविधं छलम् ।

चतुर्वेद-विद् इत्य् उक्ते कस्मिंश्चिद् वादिना द्विजे ।

किम् अत्र चित्रं ब्राह्मण्ये चतुर्वेद-ज्ञतोचिता ॥30॥


एवं सामान्य-दृष्ट्या तु दूषिते प्रतिवादिना ।

वेद-वाक्यैर् अनेकान्तं निग्रह-स्थानम् अप्य् अथ ॥31॥


नव-वस्त्रो बटुश् चेति वाद्य्-उक्ते तत्र वाक्-छलम् ।

कुतोऽस्य नव वासांसीत्य् आचक्षाणस्य निग्रहः ॥32॥


तात्पर्य-वैपरीत्येन कल्पितार्थस्य बाधनम् ।

स्वस्य व्याघातकं वाक्यं दूषण-क्षमम् एव वा ।

उत्तरं जातिर् इत्य् आहुः चतुर्विंशति-भेद-भाक् ॥33॥


चतुर्विंशति-जातीनां प्रयोक्तुः प्रतिवादिनः ।

वक्तव्यं निग्रह-स्थानम् असद्-उत्तर-वादिनः ॥34॥


यथा साधर्म्य-वैधर्म्यात् समोतकर्षापकर्षतः ।

वर्ण्यावर्ण्य-विकल्पाश् च प्राप्त्य्-अप्राप्तीति साध्यताः ॥35॥


प्रसङ्ग-प्रतिदर्शनानुपपत्तिश् च संशयः ।

अर्थापत्त्य्-अविशेषौ च हेतु-प्रकरणाह्वयौ ॥36॥


कार्योपलब्ध्य्-अनुपलब्धि-नित्यानित्याश् च जातयः ।

साम्यापादक-हेतुत्वात् समता-जातयो मताः ।

सद्-उत्तरापरिज्ञाने स्याद् एकान्त-पराजयः ॥37॥


एवं जल्प-वितण्डाभ्यां वेद-बाह्यान् निरस्य तु ।

वेदैक-विहितं कर्म कुर्याद् ईश्वर-तृप्तये ॥38॥


तत्-प्रसादाप्त-योगेन मुमुक्षुर् मोक्षम् आप्नुयात् ।

नित्यानन्दानुभूतिः स्यान् मोक्षे तु विषयाद् ऋते ॥39॥


वरं वृन्दावने रम्ये शृगालत्वं वृणोम्य् अहम् ।

वैशेषिकोक्त-मोक्षात् तु सुख-लेश-विवर्जितात् ॥40॥


यो वेद-विहितैर् यज्ञैर् ईश्वरस्य प्रसादतः ।

मूर्च्छाम् इच्छति यत्नेन पाषाणवद् अवस्थितिम् ॥41॥


मोक्षो हि हरि-भक्त्याप्त-योगेनेति पुरोदितः ।

अष्टाव् अङ्गानि योगस्य यमोऽथ नियमस् तथा ॥42॥


आसनं पवनायामः प्रत्याहारोऽथ धारणम् ।

ध्यानं समाधिर् इत्य् एवं तत् साङ्ख्यो विस्तरिष्यति ॥43॥


—o)0(o—



(10)

अथ प्रभाकर-पक्षः




प्रभाकर-गुरोः पक्षः सङ्क्षेपाद् अथ कथ्यते ।

तुष्टाव पूर्व-मीमांसाम् आचार्य-स्पर्धयापि यः ॥1॥


वेदैक-विहितं कर्म मोक्षदं नापरं गुरोः ।

बध्यते स हि लोकस् तु यः काम्य-प्रतिषिद्धकृत् ॥2॥


विध्य्-अर्थ-वाद-मन्त्रैश् च नामधेयैश् चतुर्विधः ।

वेदो विधि-प्रधानोऽयं धर्माधर्मावबोधकः ॥3॥


आत्मा ज्ञातव्य इत्य्-आदि-विधयस् त्व् आरुणे5 स्थिताः ।

यथावद् आत्मनां तत्र बोधं विदधते स्फुटम् ॥4॥


बुद्धीन्द्रिय-शरीरेभ्यो भिन्न आत्मा विभुर् ध्रुवः ।

नाना-भूतः प्रतिक्षेप्त्रम् अर्थ-ज्ञानेषु भासते ॥5॥


घटं जानाम्य् अहं स्पष्टम् इत्य् अत्र युगपत् त्रयम् ।

घटो विषय-रूपेण कर्ताहं-प्रत्ययागतः ।

स्वयं-प्रकाश-रूपेण ज्ञानं भाति जनस्य हि ॥6॥


करणोपरमान् मुक्तिम् आह वैशेषिको यथा ।

दुःसहासार-संसार-सागरोत्तरणोत्सुकः ॥7॥


प्रयत्न-सुख-दुःखेच्छा-धर्माधर्मादि-नाशतः ।

पाषाणवद् अवस्थानम् आत्मनो मुक्तिम् इच्छति ॥8॥


दुःख-साध्य-सुखोच्छेदो दुःखोच्छेदवद् इष्यते ।

नित्यानन्दानुभूतिश् च निर्गुणस्य न चेष्यते ॥9॥


न बुद्धि-भेदं जनयेद् अज्ञानां कर्म-सङ्गिनाम् ।
6
अन्यः सन्न्यासिनां मार्गो जाघटीति न कर्मिणाम् ॥10॥


तस्मात् यागादयो धर्माः कर्तव्या विहिता यतः ।

अन्यथा प्रत्यवायः स्यात् कर्मण्य् एवाधिकारिणाम् ॥11॥


कर्म-मात्रैक-शरणाः श्रेयः प्राप्स्यन्त्य् अनुत्तमम् ।

न देवता चतुर्थ्य्-अन्त-विनियोगाद् ऋते परा ॥12॥


वेद-बाह्यान् निराकृत्य भट्ट्.एणैर् गते पथि ।

चक्रे प्रभाकरः शास्त्रं गुरुः कर्माधिकारिणाम् ॥13॥

—o)0(o—

(11)

अथ भट्टाचार्य-पक्षः


बौद्धादि-नास्तिक-ध्वस्त-वेद-मार्गं पुरा किल ।

भट्टाचार्यः कुमारांशः स्थापयामास भू-तले ॥1॥


त्यक्त्वा काम्य-निषिद्धे द्वे विहिताचरणान् नरः ।

शुद्धान्तःकरणो ज्ञानी परं निर्वाणम् ऋच्छति ॥2॥


काम्य-कर्माणि कुर्वाणैः काम्य-कर्मानुरूपतः ।

जनित्वैवोपभोक्तव्यं भूयः काम्य-फलं नरैः ॥3॥


कृमि-कीटादि-रूपेण जनित्वा तु निषिद्ध-कृत् ।

निषिद्ध-फल-भोगौ स्याद् अधोऽधो नरकं व्रजेत् ॥4॥


अतो विचार्य विज्ञेयौ धर्माधर्मौ विपश्चिता ।

चोदनैक-प्रमाणौ तौ न प्रत्यक्षादि-गोचरौ ॥5॥


विध्य्-अर्थ-वाद-मन्त्रैश् च नाम-धेयैश् चतुर्विधः ।

वेदो विधि-प्रधानोऽयं धर्माधर्मावबोधकः ॥6॥


निवर्तकं निषिद्धाद् यत् पुंसां धर्म-प्रवर्तकम् ।

वाक्यं तच्-चोदना वेदे लिड्-लोट्-तव्यादि-लाञ्छितम् ॥7॥


निषिद्ध-निन्दकं यत् तु विहितार्थ-प्रशंसकम् ।

वाक्यम् अत्रार्थ-वादः स्याद् विध्य्-अंशत्वात् प्रमाणकम् ॥8॥


कर्माङ्ग-भूता मन्त्राः स्युर् अनुष्ठेय-प्रकाशकाः ।

यागादेर् नाम-भूतानि नामधेयानि हि श्रुतौ ॥9॥


आत्मा ज्ञातव्य इत्य्-आदि-विधयस् त्व् आरुणेषु ये ।

बोधं विदधते ब्रह्मण्यात्मनां परमात्मनि ॥10॥


दूषयन्त्य् अनुमानाभ्यां बौद्धा वेदम् अपि स्फुटम् ।

तन्-मूल-लब्ध-धर्मादेर् अपलापस् तु सिध्यति ॥11॥


वेदोऽप्रमाणं वाक्यत्वाद् रथ्या-पुरुष-वाक्यवत् ।

अथानाप्त-प्रणीतत्वाद् उन्मत्तानां यथा वचः ॥12॥


तद् अयुक्तम् इमौ हेतू भवेताम् अप्रयोजकौ ।

वाक्यत्व-मात्राद् वेदस्य न भवत्य् अप्रमाणता ॥13॥


अनाप्त-पुरुषोक्तत्वं हेतुस् ते न प्रयोजकः ।

स्याद् अनाप्तोक्तता-मात्राद् अप्रामाण्यं न च श्रुतेः ॥14॥


नित्य-वेदस्य चानाप्त-प्रणीतत्वं न दुष्यति ।

विप्रलम्भादयो दोषा विद्यन्ते पुं-गिरां सदा ॥15॥


वेदस्यापौरुषेयत्वाद् दोषाशङ्कैव नास्ति नः ।

वेदस्यापौरुषेयत्वं केचिन् नैयायिकादयः ॥16॥


दूषयन्तीश्वरोक्त्|अत्वान् मन्यमानाः प्रमाणताम् ।

पौरुषेयो भवेद् वेदो वाक्यत्वाद् भारतादिवत् ॥17॥


सर्वेश्वर-प्रणीतत्वे प्रामाण्यम् अपि सुस्थितम् ।

प्रामाण्यं विद्यते नेति पौरुषेयेषु युज्यते ॥18॥


वेदे वक्तुर् अभावाच् च तद् वार्तापि सुदुर्लभा ।

वेदस्य नित्यता प्रोक्ता प्रामाण्येनोपयुज्यते ॥19॥


सर्वेश्वर-प्रणीतत्वं प्रामाण्यस्यैव कारणम् ।

तद् अयुक्तं प्रमाणेन केनात्रेश्वर-कल्पना ॥20॥


स यद्य् आगम-कल्पः स्यान् नित्योऽनित्यः किम् आगमः ।

नित्यश् चेत् तं प्रतीशस्य केयं कर्तृत्व-कल्पना ॥21॥


अनित्यागम-पक्षे स्याद् अन्योऽन्याश्रय-दूषणम् ।

आगमस्य प्रमाणत्वम् ईश्वरोक्त्येश्वरस् ततः ॥22॥


आगमात् सिध्यतीत्य् एवम् अन्योऽन्याश्रय-दूषणम् ।

स्वत एव प्रमाणत्वम् अतो वेदस्य सुस्थिरम् ॥23॥


धर्माधर्मौ च वेदैक-गोचराव् इत्य् अपि स्थितम् ।

ननु वेदं विना साक्षात्कारामलकवत् स्फुटम् ॥24॥


पश्यन्ति योगिनो धर्मं कथं वेदैक-मानता ।

तद् अयुक्तं न योगी स्याद् अस्मद्-आदि-विलक्षणः ॥25॥


सोऽपि पञ्चेन्द्रियैः पश्यन् विषयं नातिरिच्यते ।

प्रत्यक्षम् अनुमानाख्यम् उपमानम् अनन्तरम् ॥26॥


अर्थापत्तिर् अभावश् च न धर्मं बोधयन्ति वै ।

तत्-तद्-इन्द्रिय-योगेन वर्तमानार्थ-बोधकम् ॥27॥


प्रत्यक्षं न हि गृह्णाति सोऽप्य् अतीतम् अनागतम् ।

धर्मेण नित्य-सम्बन्धि-रूपस्याभावतः क्वचित् ॥28॥


नानुमानम् अपि व्यक्तं धर्माधर्मावबोधकम् ।

धर्मादि-सदृशाभावाद् उपमानम् अपि क्वचित् ॥29॥


सादृश्य-ग्राहकं नैव धर्माधर्मावबोधकं

सुखस्य कारणं धर्मो दुःखस्याधर्म इत्य् अपि ॥30॥


अर्थापत्त्यात्र सामान्य-मात्रे ज्ञाने न दुष्यति ।

सामान्यम् अननुष्ठेयं किं चातीतं तदा भवेत् ॥31॥


यागादयो ह्य् अनुष्ठेया विशेषा विधि-चोदिताः ।

अभावाख्यं प्रमाणं न पुण्यापुण्य-प्रकाशकम् ॥32॥


प्रमाण-पञ्चकाभावे तत् सदा वर्तते यतः ।

वेदैक-गोचरौ तस्माद् धर्माधर्माव् इति स्थितम् ॥33॥


वेदैक-विहितं कर्म मोक्षदं नापरं ततः ।

मोक्षार्थी न प्रवर्तेत तत्र काम्य-निषिद्धयोः ॥34॥


नित्य-नैमित्तिके कुर्यात् प्रत्यवाय-जिहासया ।

आत्मा ज्ञातव्य इत्य्-आदि-विधिभिः प्रतिपादिते ॥35॥


जीवात्मनां प्रबोधस् तु जायते परमात्मनि ।

प्रत्याहारादिकं योगम् अभ्यस्यन् विहित-क्रियः ॥36॥


मनः करणकेनात्मा प्रत्यक्षेणावसीयते ।

भिन्नाभिन्नात्मकस् त्व् आत्मा गोवत् सद्-असद्-आत्मनः ॥37॥


जीव-रूपेण भिन्नोऽपि त्व् अभिन्नः पर-रूपतः ।

असत् स्यात् जीव-रूपेण सद्-रूपः पर-रूपतः ॥38॥


शावलेयादि-गोष्व् एव यथा गोत्वं प्रतीयते ।

परमात्म त्व् अनुस्यूत-वृत्तिर् जीवेऽपि बुध्यताम् ॥39॥


त्रैयाम्बिकादिभिर् मन्त्रैः पूज्यो ध्येयो मुमुक्षुभिः ।

ध्यात्वैवारोपिताकारं कैवल्यं सोऽधिगच्छति ॥40॥


परानन्दानुभूतिः स्यान् मोक्षे तु विषयाद् ऋते ।

विषयेषु विरक्ताः स्युर् नित्यानन्दानुभूतितः ।

गच्छन्त्य् अपुनर् आवृत्तिं मोक्षम् एव मुमुक्षवः ॥41॥

o)0(o—

(12)

अथ साङ्ख्य-पक्षः


साङ्ख्य-दर्शन-सिद्धान्तः सङ्क्षेपाद् अथ कथ्यते ।

साङ्ख्य-शास्त्रं द्विधा-भूतं सेश्वरं च निरीश्वरम् ॥1॥


चक्रे निरीश्वरं साङ्ख्यं कपिलोऽन्यत् पतञ्जलिः ।

कपिलो वासुदेवः स्याद् अनन्तः स्यात् पतञ्जलिः ॥2॥


ज्ञानेन मुक्तिं कपिलो योगेनाह पतञ्जलिः ।

योगी कपिल-पक्षोक्तं तत्त्व-ज्ञानम् अपेक्षते ॥3॥


श्रुति-स्मृतीतिहासेषु पुराणे भारतादिके ।

साङ्ख्योक्तं दृश्यते स्पष्टं तथा शैवागमादिषु ॥4॥


व्यक्ताव्यक्त-विवेकेन पुरुषस्यैव वेदनात् ।

दुःख-त्रय-निवृत्तिः स्याद् एकान्तात्यन्ततो नॄणम् ॥5॥


दुःखम् आध्यात्मिकं चाधिभौतिकं चाधिदैविकम् ।

आध्यात्मिकं मनो-दुःखं व्याधयः पिटकादयः7 ॥6॥


आधिभौतिकं दुःखं स्यात् कीतादि-प्राणि-सम्भवम् ।

वर्षातपादि-सम्भूतं दुःखं स्याद् आधिदैविकम् ॥7॥


एकान्तात्यन्ततो दुःखं निवर्तेतात्म-वेदनात् ।

उपायान्तरतो मोक्षः क्षयातिशय-संयुतः ॥8॥


न चौषधैर् न यागाद्यैः स्वर्गादि-फल-हेतुभिः ।

त्रैगुण्य-विषयैर् मोक्षः तत्त्व-ज्ञानाद् ऋते परैः ॥9॥


पञ्चविंशति-तत्त्वानि व्यक्ताव्यक्तादिकानि यः ।

वेत्ति तस्यैव विस्पष्टम् आत्म-ज्ञानं भविष्यति ॥10॥


पञ्चविंशति-तत्त्वज्ञो यत्र कुत्राश्रमे वसेत् ।

जटी मुण्डी शिखी वापि मुच्यते नात्र संशयः ॥11॥


पञ्चविंशति-तत्त्वानि पुरुषः प्रकृतिर् महान् ।

अहङ्कारश् च शब्दश् च स्पर्श-रूप-रसास् तथा ॥12॥


गन्धः श्रोत्रं त्वक् च चक्षुर् जिह्वा घ्राणं च वाग् अपि ।

पाणिः पादस् तथा पायुर् उपस्थश् च मनस् तथा ॥13॥


पृथिव्य्-आपस् तथा तेजो वायुर् आकाशम् इत्य् अपि ।

सर्वं हि प्रकृतेः कार्यं नित्यैका प्रकृतिर् जडा ॥14॥


प्रकृतेस् त्रिगुणावेशाद् उदासीनोऽपि कर्तृवत् ।

स चेतनावत् तद्-योगात् सर्गः पङ्ग्व्-अन्ध-योगवत् ॥15॥


प्रकृतिर् गुण-साम्यं स्याद् गुणाः सत्त्वं रजस् तमः ।

सत्त्वोदये सुखं प्रीतिः शान्तिर् लज्जाङ्ग-लाघवम् ।

क्षमा धृतिर् अकार्पण्यं दमो ज्ञान-प्रकाशनम् ॥16॥


रजो-गुणोदये लोभः सन्तापः कोप-विग्रहौ ।

अभिमानो मृषा-वादः प्रवृत्तिर् दम्भ इत्य् अपि ॥17॥


तमो-गुणोदये तन्द्रो मोहो निद्राङ्ग-गौरवम् ।

आलस्यम् अप्रबोधश् च प्रमादश् चैवम्-आदयः ॥18॥


व्यासाभिप्रेत-सिद्धान्ते वक्ष्येऽहं भारते स्फुटम् ।

त्रैगुण्य-विततिं सम्यग् विस्तरेण यथा-तथम् ॥19॥


प्रकृतेः स्यान् महांस् तस्माद् अहङ्कारस् ततोऽप्य् अभूत् ।

तन्-मात्राख्यानि पञ्च स्युः सूक्ष्म-भूतानि तानि हि ॥20॥


शब्दः स्पर्शस् तथा रूपं रसो गन्ध इतीरिताः ।

ख-वाय्व्-अग्न्य्-अम्बु-पृथ्व्यः स्युः सूक्ष्मा एव न चापरे ॥21॥


पटः स्याच् छुक्ल-तन्तुभ्यः शुक्ल एव यथा तथा ।

त्रिगुणानुगुणं तस्मात् तत्त्व-सृष्टिर् अपि त्रिधा ॥22॥


सत्त्वात्मकानि सृष्टानि तेभ्यो ज्ञानेन्द्रियाण्य् अथ ।

श्रोत्रं त्वक् चक्षुषी जिह्वा घ्राणम् इत्य् अत्र पञ्चकम् ।

तैः शब्द-स्पर्श-रूपाणि रस-गन्धौ प्रवेत्त्य् असौ ॥23॥


रजो-गुणोद्भवानि स्युस् तेभ्यः कर्मेन्द्रियाण्य् अथ ।

वाक्-पाणि-पाद-संज्ञानि पायूपस्थौ तथैव च ॥24॥


वचनादान-गमन-विसर्गानन्द-कर्म च ।

मनोऽन्तःकरणाख्यं स्यात् ज्ञेयम् एकादशेन्द्रियम् ॥25॥


तमो-गुणोद्भवान्य् एभ्यो महा-भूतानि जज्ञिरे ।

पृथिव्य्-आपस् तथा तेजो वायुर् आकाश इत्य् अपि ॥26॥


पञ्चविंशति-तत्त्वानि प्रोक्तान्य् एतानि वै मया ।

एतान्य् एव विशेषेण ज्ञातव्यानि गुरोर् मुखात् ॥27॥


आत्मानः प्रलये लीनाः प्रकृतौ सूक्ष्म-देहिनः ।

गुण-कर्म-वशाद् ब्रह्म-स्थावरान्त-स्वरूपिणः ॥28॥


प्रकृतौ सूक्ष्म-रूपेण स्थितम् एवाखिलं जगत् ।

अभिव्यक्तं भवत्य् एव नासद्-उत्पत्तिर् इष्यते ॥29॥


असद्-उत्पत्ति-पक्षे च शश-शृङ्गादि सम्भवेत् ।

असत्-तैलं तिलादौ चेत् सिकताभ्योऽपि तद् भवेत् ॥30॥


जनितं जनयेच् चेति यस् तु दोषस् त्वयेरितः ।

अभिव्यक्ति-मते न स्याद् अभिव्यञ्जक-कारणैः ॥31॥


आत्मानो बहवः साध्या देहे देहे व्यवस्थिताः ।

एकश् चेद् युगपत् सर्वे म्रियेरन् सम्भवन्तु वा ॥32॥


पश्येयुर् युगपत् सर्वे पुंस्य् एकस्मिन् प्रपश्यति ।

अतः स्याद् आत्मनानात्वम् अद्वैतं नोपपद्यते ॥33॥


आत्मा ज्ञातव्य इत्य्-आदि-विधिभिः प्रतिपादितः ।

निवृत्ति-रूप-धर्मः स्यान् मोक्षदोऽन्यः प्रवर्तकः ॥34॥


अग्निष्टोमादयो यज्ञाः काम्याः स्युर् विहिता अपि ।

प्रवृत्ति-धर्मास् ते ज्ञेया यतः पुंसां प्रवर्तकाः ॥35॥


धर्मेणोर्ध्व-गतिः पुंसाम् अधर्मात् स्याद् अधो-गतिः ।

ज्ञानेनैवापवर्गः स्याद् अज्ञानाद् बध्यते नरः ॥36॥


ब्रह्मार्पणतया यज्ञाः कृतास् ते मोक्षदा यदि ।

अयज्ञत्व-प्रसङ्गः स्यान् मन्त्रार्थस्यान् यथा-कृते ॥37॥


तस्माद् यागादयो धर्माः संसारेषु प्रवर्तकाः ।

निषिद्धेभ्योऽपि कर्तव्याः पुंसां सम्पत्ति-हेतवः ॥38॥


—o)0(o—

(13)

अथ पतञ्जलि-पक्षः


अथ सेश्वर-साङ्ख्यस्य वक्ष्ये पक्षं पतञ्जलेः ।

पतञ्जलिर् अनन्तः स्याद् योग-शास्त्र-प्रवर्तकः ॥1॥


पञ्चविंशति-तत्त्वानि पुरुषं प्रकृतेः परम् ।

जानतो योग-सिद्धिः स्याद् योगाद् दोष-क्षयो भवेत् ॥2॥


पञ्चविंशति-तत्त्वानि पुरुषं प्रकृतिर् महान् ।

अहङ्कारश् च तन्-मात्रा विकाराश् चापि षोडश ।

महा-भूतानि चेत्य् एतद् ऋषिणैव सुविस्तृतम् ॥3॥


ज्ञान-मात्रेण मुक्तिः स्याद् इत्य् आलस्यस्य लक्षणम् ।

ज्ञानिनोऽपि भवत्य् एव दोषैर् बुद्धि-भ्रमः क्वचित् ॥4॥


गुरूपदिष्ट-विद्यातो नष्टाविद्योऽपि पूरुषः ।

देह-दर्पण-दोषांस् तु योगेनैव विनाशयेत् ॥5॥


सम्यग् ज्ञातो रसो यद्वद् गुडादेर् नानुभूयते ।

पित्त-ज्वर-युतैस् तस्माद् दोषान् एव विनाशयेत् ॥6॥


गुरूपदिष्ट-विद्यस्य विरक्तस्य नरस्य तु ।

दोष-क्षय-करस् तस्माद् योगाद् अन्यो न विद्यते ॥7॥


अव्दियोपात्त-कर्तृत्वात् कामात् कर्माणि कुर्वते ।

ततः कर्म-विपाकेन जात्यायुर् भोग-सम्भवः ॥8॥


पञ्च-क्लेशास् त्व् अविद्या च राग-द्वेषौ तद्-उद्भवौ ।

अस्मिताभिनिवेशौ च तत्राविद्यैव कारणम् ॥9॥


आत्म-बुद्धिर् अविद्या स्याद् अनात्मनि कलेवरे ।

पञ्च-भूतात्मको देहो देही त्व् आत्मा ततोऽपरः ॥10॥


तज्-जन्य-पुत्र-पौत्रादि-सन्तानेऽपि ममत्व-धीः ।

अविद्या देह-भोग्ये वा गृह-क्षेत्रादिके तथा ॥11॥


नष्टाविद्योऽथ तन्-मूल-राग-द्वेष-विवर्जितः ।

मुक्तये योगम् अभ्यस्येद् इहामुत्र-फलास्पृहः ॥12॥


चित्त-वृत्ति-निरोधे स्याद् योगः स्वस्मिन् व्यवस्थितिः ।

वृत्तयो नात्र वर्ण्यन्ते क्लिष्टाक्लिष्ट-विभेदिताः ॥13॥


क्रिया-योगं प्रकुर्वीत साक्षाद् योग-प्रवर्तकम् ।

क्रिया-योगस् तपो मन्त्र-जपो भक्तिर् दृढेश्वरे ॥14॥


क्लेश-कर्म-विपाकादि-शून्यः सर्वज्ञ ईश्वरः ।

स कालेनानवच्छेदाद् ब्रह्मादीनां गुरुर् मतः ॥15॥


तद्-वाचकः स्यात् प्रणवस् तज्-जपो वाच्य-भावनम् ।

योगान्तराय-नाशः स्यात् तेन प्रत्यङ्-मनो भवेत् ॥16॥


आलस्यं व्याधयस् तीव्राः प्रमादस् त्यान-संशयः ।

अनवस्थित-चित्तत्वम् अश्रद्धा भ्रान्ति-दर्शनम् ॥17॥


दुःखानि दौर्मनस्यं च विषयेषु च लोलता ।

श्वास-प्रश्वास-दोषौ च देह-कम्पो निरङ्कुशः ।

इत्य् एवम्-आदयो दोषा योग-विघ्नाः स्वभावतः ॥18॥


ईश्वर-प्रणिधानेन तस्माद् विघ्नान् विनाशयेत् ।

maitry-आदिभिर् मनः-शुद्धिं कुर्याद् योगस्य साधनम् ॥19॥


मैत्रीं कुर्यात् सुधी-लोके करुणां दुःखिते जने ।

धर्मेऽनुमोदनं कुर्याद् उपक्षाम् एव पापिनाम् ॥20॥


भगवत्-क्षेत्र-सेवा च सज्जनस्य च सङ्गतिः ।

भगवच्-चरिताभ्यासो भावना प्रत्यग्-आत्मनः ॥21॥


इत्य् एवम्-आदिभिर् यत्नैः संशुद्धं योगिनो मनः ।

शक्तं स्याद् अतिसूक्ष्माणां महताम् अपि भावने ॥22॥


योगाङ्ग-कारणाद् दोषे नष्टे ज्ञान-प्रकाशनम् ।

अष्टाव् अङ्गानि योगस्य यमोऽथ नियमस् तथा ॥23॥


आसनं पवनायामः प्रत्याहारोऽथ धारणा ।

ध्यानं समाधिर् इत्य् एवं तानि विस्तरतो यथा ॥24॥


अहिंसा सत्यम् अस्तेयं ब्रह्मचर्यापरिग्रहौ ।

यमाः पञ्च भवन्त्य् एते जात्याद्य्-अनुगुणा मताः ॥25॥


नियमाः शौच-सन्तोष-तपो-मन्त्रेश-सेवनाः ।

यमस्य नियमस्यापि सिद्धौ वक्ष्ये फलानि च ॥26॥


अहिंसायाः फलं तस्य सन्निधौ वैर-वर्जनम् ।

सत्याद् अमोघ-वाक्त्वं स्याद् अस्तेयाद् रत्न-सङ्गतिः ॥27॥


ब्रह्मचर्याद् वीर्य-लाभो जन्म-धीर् अपरिग्रहात् ।

शौचात् स्वाङ्गेऽजुगुप्सा स्याद् दुर्जन-स्पर्श-वर्जनम् ॥28॥


सत्त्व-शुद्धिः सौमनस्यम् ऐकात्मेन्द्रिय-वश्यते ।

आत्म-दर्शन-योग्यत्वं मनः-शौच-फलं भवेत् ॥29॥


अनुत्तम-सुखावाप्तिः सन्तोषाद् योगिनो भवेत् ।

इन्द्रियाणां तु कायस्य सिद्धिः स्यात् तपसः फलम् ॥30॥


इन्द्रियस्य तु सिद्ध्या स्याद् दूरालोकादि-सम्भवः ।

काय-सिद्ध्य्-आणिमादि स्यात् तस्य दिव्य-शरीरिणः ॥31॥


जपेन देवताकर्षः समाधिस् त्व् ईशसेवया ।

आसनं स्यात् स्थिर-सुखं द्वन्द्व-नाशस् ततो भवेत् ॥32॥


पद्म-भद्र-मयूराख्यैर् वीर-स्वस्तिक-कुक्कुटैः ।

आसनैर् योग-शास्त्रोक्तैर् आसितव्यं च योगिभिः ॥33॥


प्राणापान-निरोधः स्यात् प्राणायामस् त्रिधा हि सः ।

कर्तव्यो योगिनो तेन रेच-पूरक-कुम्भकैः ॥34॥


रेचनाद् रेचको वायोः पूरणात् पूरको भवेत् ।

सम्पूर्ण-कुम्भवत् स्थानाद् अचलः स तु कुम्भकः ॥35॥


प्राणायामश् चतुर्थः स्याद् रेच-पूरक-कुम्भकान् ।

हित्वा निज-स्थितिर् वायोर् अविद्या-पाप-नाशिनी ॥36॥


इन्द्रियाणां च चरतां विषयेभ्यो निवर्तनम् ।

प्रत्याहारो भवेत् तस्य फलम् इन्द्रिय-वश्यता ॥37॥


चित्तस्य देश-बन्धः स्याद् धारणा द्विविधा हि सा ।

देश-बाह्यान्तरत्वेन बाह्यः स्यात् प्रातिमादिकः ॥38॥


देशाभ्यन्तरो ज्ञेयो नाभि-चक्र-हृद्-आदिकः ।

चित्तस्य बन्धनं तत्र वृत्तिर् एव न चापरम् ॥39॥


नाभि-चक्रादि-देशेषु प्रत्यय्स्यैकतानता ।

ध्यानं समाधिस् तत्रैव त्व् आत्मनः शून्यवत् स्थितिः ॥40॥


धारणादि-त्रये त्व् एक-विषये पारिभाषिकी ।

संज्ञा संयम इत्य् एषा त्रयोच्चारण-लाघवात् ॥41॥


योगिनः संयम-जयात् प्रज्ञालोकः प्रवर्तते ।

संयमस्य तु कर्तव्यो विनियोगोऽत्र भूमिषु ॥42॥


पञ्चभ्योऽपि यमादिभ्यो धारणादि-त्रयं भवेत् ।

अन्तरङ्गं हि निर्बीज-समाधिः स्यात् ततः परम् ॥43॥


अजित्वा त्व् अपरां भूमिं नारोहेद् भूमिम् उत्तराम् ।

अजित्वारोहणे भूमेर् योगिनः स्युर् उपद्रवाः ॥44॥


हिक्काश्वास-प्रतिश्याय-कर्ण-दन्ताक्षि-वेदनाः ।

मूकता-जडता-कास-शिरो-रोग-ज्वरास् त्व् इति ॥45॥


यस्येश्वर-प्रसादेन योगो भवति तस्य तु ।

न रोगाः सम्भवत्य् एते येऽधरोत्तर-भूमिजाः ॥46॥


एक एवाखिलो धर्मो बाल्य-कौमार-यौवनैः ।

वार्धकेन तु कालेन परिणामाद् विनश्यति ॥47॥


पराग्-भूतस्य यातीडा-पिङ्गलाभ्याम् अहर्-निशम् ।

कालस् तं शमयेत् प्रत्यग् अभियातः सुषुम्णया ॥48॥


मुक्ति-मार्गः सुषुम्णा स्यात् कालस् तत्र हि वञ्चितः ।

चन्द्रादित्यात्मकः कालस् तयोर् मार्ग-द्वयं स्फुटम् ॥49॥


क्षीरात् समुद्धृतं त्व् आज्यं न पुनः क्षीरतां व्रजेत् ।

पृथक्-कृतो गुणेभ्यस् तु भूयो नात्मा गुणी भवेत् ॥50॥


यथा नीता रसेन्द्रेण धातवः शातकुम्भताम् ।

पुनर्-आवृत्तये न स्युस् तद्वद् आत्मापि योगिनाम् ॥51॥


नाडी-चक्र-गतिर् ज्ञेया योगम् अभ्यस्यतां सदा ।

सुषुम्णा मध्य-वंशास्थि-द्वारेण तु शिरो-गता ॥52॥


इडा च पिङ्गला घ्राण-प्रदेशे सव्य-दक्षिणे ।

इडा चन्द्रस्य मार्गः स्यात् पिङ्गला तु रवेस् तथा ॥53॥


कुहूर् अधो-गता लिङ्गं वृषणं पायुम् अप्य् असौ ।

विश्वोदरा धारणा च सव्येतर-करी क्रमात् ॥54॥


सव्येतराङ्गी विज्ञेयौ हस्ति-जिह्वा यशस्विनी ।

सरस्वती तु जिह्वा स्यात् सुषुम्ना-पृष्ठ-निर्गता ॥55॥


तत्-पार्श्वयोः स्थितौ कर्णौ शङ्खिनी च पयस्विनी ।

गान्धारी सव्य-नेत्रं स्यान् नेत्रं पूषा च दक्षिणम् ॥56॥


ज्ञान-कर्मेन्द्रियाणि स्युर् नाड्यः कण्ठाद् विनिःसृताः ।

नाड्यो हि योगिनां ज्ञेयाः सिरा एव न चापराः ॥57॥


प्राणादि-वायु-सञ्चारो नाडीष्व् एव यथा तथा ।

ज्ञातव्यो योग-शास्त्रेषु तद्-व्यापारश् च दृश्यताम् ॥58॥


योगी तु संयम-स्थाने संयमात् सर्वविद् भवेत् ।

पूर्व-जाति-परिज्ञानं संस्कारे संयमाद् भवेत् ॥59॥


हस्त्य्-आदीनां बलानि स्युर् हस्त्य्-आदि-स्थान-संयमात् ।

maitry-आदि लभते योगी मैत्र्य्-आदि-स्थान-संयमात् ॥60॥


चन्द्रे स्यात् संयमात् तस्य तारका-व्यूह-वेदनम् ।

ध्रुवे तद्-गति-विज्ञानं सूर्ये स्याद् भुवनेषु धीः ॥61॥


काय-व्यूह-परिज्ञानं नाभि-चक्रे तु संयमात् ।

क्षुत्-पिपासा-निवृत्तिः स्यात् कण्ठ-कूपे तु संयमात् ॥62॥


कूर्म-नाड्यां भवेत् स्थैर्यं ऊर्ध्व-ज्योतिषि सिद्ध-धीः ।

जिह्वाग्रे रस-संवित् स्यान् नासाग्रे गन्ध-वेदनम् ॥63॥


अभ्यासाद् अनिशं तस्माद् देह-कान्तिः शुभाकृतिः ।

क्षुद्-आदि-विनिवृत्तिश् च जायते वत्सरार्धतः ॥64॥


संवत्सरेण विविधा जायन्ते योग-सिद्धयः ।

यथेष्ट-चरितं ज्ञानम् अतीताद्य्-अर्थ-गोचरम् ॥65॥


स्व-देहेन्द्रिय-संशुद्धिर् जरा-मरण-सङ्क्षयः ।

वैराग्येण निवृत्तिः स्यात् संसारे योगिनोऽचिरात् ॥66॥


अणिमाद्य्-अष्टकं तस्य योग-सिद्धस्य जायते ।

तेन मुक्ति-विरोधो न शिवस्येव यथा तथा ॥67॥


अणिमा लघिमा चैव महिमा प्राप्तिर् ईशिता ।

प्राकाम्यं च तथेशित्वं वशित्वं यत्र कामदम् ॥68॥


—o)0(o—

(14)

अथ वेद-व्यास-पक्षः



सर्व-शास्त्राविरोधेन व्यासोक्तो भारते द्विजैः ।

गृह्यते साङ्ख्य-पक्षाद् धि वेद-सारोऽथ वैदिकैः ॥1॥


पुरुषः प्रकृतिश् चेति द्वयात्मकम् इदं जगत् ।

परः शयानस् तन्-मात्र-पुरे तु पुरुषः स्मृतः ॥2॥


तन्-मात्राः सूक्ष्म-भूतानि प्रायस् ते त्रिगुणाः स्मृताः ।

प्रकृतिर् गुण-साम्यं स्याद् गुणाः सत्त्वं रजस् तमः ॥3॥


बन्धः पुंसो गुणावेशो मुक्तिर् गुणाविवेक-धीः ।

गुण-स्वभावैर् आत्मा स्याद् उत्तमो मध्यमोऽधमः ॥4॥


उत्तमः सात्त्विकः श्लेष्म-प्रकृतिः स जलात्मकः ।

राजसो मध्यमो ह्य् आत्मा स पित्त-प्रकृतिर् मतः ॥5॥


अधमस् तामसो वात-प्रकृतिर् यत् तमो मरुत् ।

सत्त्वं शुक्लं रजो रक्तं धूम्रं कृष्णं तमो मतम् ॥6॥


जलाग्नि-पवनात्मानः शुक्ल-रक्तासितास् ततः ।

तत्-तद्-आकार-चेष्टाद्यैर् लक्ष्यन्ते सात्त्विकादयः ॥7॥


प्रियङ्गु-दुर्वाशस्त्राब्ज-हेम-वर्णः कफात्मकः ।

गूढास्थि-बन्धः सुस्निग्ध-पृथु-वक्षा बृहत्तमः ॥8॥


गम्भीरो मांसलः सौम्यो गज-गामी महा-मनाः ।

मृद्-अङ्ग-नादो मेधावी दयालुः सत्य-वाग् ऋजुः ॥9॥


क्षुत्-तृड्-दुःख-परिक्लेशैर् अतप्तो घर्मतस् तथा ।

अनेक-पुत्र-भृत्याढ्यो भूरि-शुक्लो रति-क्षमः ॥10॥


धर्मात्मा मित-भाषी च निष्ठुरं वक्ति न क्वचित् ।

बाल्येऽप्य् अरोदनोऽलोलो न बुभूक्षार्दितो भृशम् ॥11॥


भूङ्क्तेऽल्पं मधुरं कोष्णं तथापि बलवान् असौ ।

अप्रतीकारतो वैरं चिरं गूढं वहत्य् असौ ॥12॥


धृतिर् बुद्धिः स्मृतिः प्रीतिः सुखं लज्जाङ्ग-लाघवम् ।

आनृण्यं समतारोग्यम् अकार्पण्यम् अचापलम् ॥13॥


इष्टापूर्त-विशेषाणां क्रतूनाम् अविकत्थनम् ।

दानेन चानुग्रहणम् अस्पृहा च परार्थतः ॥14॥


सर्व-भूत-दया चेति गुणैर् ज्ञेयोऽत्र सात्त्विकः ।

रजो-गुण-परिच्छेद्यो राजसोऽत्र यथा जनः ॥15॥


रजः पित्तं तद् एवाग्निर् अग्निस् तत् पित्तजस् तु वा ।

तीव्र-तृष्णो बुभुक्षार्तः पैत्तिकोऽमित-भोजनः ॥16॥


पिङ्ग-केशोऽल्प-रोमा च ताम्र-वक्त्राङ्घ्रि-हस्तकः ।

घर्मासहिष्णुर् उष्णाङ्गः स्वेदनः पूति-गन्ध-युक् ॥17॥


स्वस्थो विरेचनाद् एवं मृदु-कोष्ठोऽतिकोपनः ।

शूरः सुचरितो मानी क्लेश-भीरुश् च पण्डितः ॥18॥


माल्यानुलेपनादीच्छुर् अतिस्वच्छोज्ज्वलाकृतिः ।

अल्प-शुक्लोऽल्प-कामश् च कामिनीनाम् अनीप्सितः ॥19॥


बाल्येऽपि पलितं धत्ते रक्त-रोमाथ नीलिकाम्8 |

बली साहसिको भोगी सम्प्राप्त-विभवः सदा ॥20॥


भुङ्क्तेऽतिमधुरं चार्द्रं भक्ष्यं कट्व्-अम्ल-निस्पृहः ।

नात्युष्ण-भोजी पानीयम् अन्तरा प्रचुरं पिबन् ॥21॥


नेत्रं तन्व् अल्प-पक्ष्मास्य भवेच्छीत-जल-प्रियः ।

कोपेनार्काभितापेन रागम् आशु प्रयाति च ॥22॥


अत्यागित्वम् अकारुण्यं सुख-दुःखोपसेवनम् ।

अहङ्काराद् असत्कारश् चिन्ता वैरोपसेवनम् ॥23॥


पर-भार्यापहरणं ह्री-नाशोऽनार्जवं त्व् इति ।

राजसस्य गुणाः प्रोक्तास् तामसस्य गुणा यथा ॥24॥


अधर्मस् तामसो ज्ञेयस् तामसो वातिको जनः ।

अधन्यो मत्सरो चोरः प्राकृतो नास्तिको भृशम् ॥25॥


दीर्घ-स्फुटित-केशान्तः कृशः कृष्णोऽतिलोमशः ।

अस्निग्ध-विरल-स्थूल-दन्तो धूसर-विग्रहः ॥26॥


चञ्चलास्य धृतिर् बुद्धिश् चेष्टा दृष्टिर् गतिः स्मृतिः ।

सौहार्दम् अस्थिरं तस्य प्रलापोऽसङ्गतः सदा ॥27॥


बह्वाशी मृगयाशीलो मलिष्ठः9 कलह-प्रियः ।

शीतासहिष्णुश् चपलो दोषधीर् जर्जर-स्वरः ॥28॥


सन्नसक्त-चलालापो गीतवाद्य-रतः सदा ।

मधुराद्य्-उपभोगी च भक्ष्य-पक्वाम्ल-सस्पृहः ॥29॥


अल्प-पित्त-कफः प्रेक्ष्योऽस्वल्प-निद्रोऽल्प-जीवनः ।

एवम्-आदि-गुणैर् ज्ञेयस् तामसो वातिको जनः ॥30॥


पञ्च-भूत-गुणान् वक्ष्ये त्रैगुण्यान् नातिभेदिनः ।

जङ्गमानां च सर्वेषां शरीरे पञ्च धातवः ।

प्रत्येकशः प्रभिद्यन्ते यैः शरीरं विचेष्टते ॥31॥10


त्वक् च मांसं तथास्थीनि मज्जा स्नायुश् च पञ्चमः ।

इत्य् एतद् इह सङ्घातं शरीरे पृथिवी-मयम् ॥32॥


तेजो ह्य् अग्निस् तथा क्रोधश् चक्षुर् उष्मा तथैव च ।

अग्निर् जरयते यच् च पञ्चाग्नेयाः शरीरिणः ॥33॥


श्रोत्रं घ्राणं तथाप्य् अञ्च हृदयं कोष्ठम् एव च ।

आकाशात् प्राणिनाम् एते शरीरे पञ्च धातवः ॥34॥


श्लेष्मा पित्तम् अथ खेदो वसा शोणितम् एव च ।

इत्य् आपः पञ्चधा देहे भवन्ति प्राणिनां सदा ॥35॥


प्राणात् प्रणीयते देही व्यानाद् व्यायच्छते तथा ।

गच्छत्य् अपानोऽधश् चैव समानो हृद्य् अवस्थितः ॥36॥


उदानाद् उच्छ्वसिति च प्रतिभेदाच् च भाषते ।

इत्य् एते वायवः पञ्च चेष्टयन्तीह देहिनम् ॥37॥


इष्टश् चानिष्ट-गन्धश् च मधुरः कटुर् एव च ।

निर्हारी सङ्गतः स्निग्धो रुक्षो विशद एव च ।

एवं नव-विधो ज्ञेयः पार्थिवो गन्ध-विस्तरः ॥38॥


मधुरो लवणस् तिक्तः कषायोऽम्लः कटुस् तथा ।

एवं षड्विध-विस्तारो रसो वारि-मयः स्मृतः ॥39॥


ह्रस्वो दीर्घस् तथा स्थूलश् चतुरस्रो11’थ वृत्तवान्12 |


शुक्लः कृष्णस् तथा रक्तो नीलः पीतोऽरुणस् तथा ॥40॥


कठिनश् चिक्कणः श्लक्ष्णः पिच्छिलो मृदु-दारुणः ।

एवं षोडश-विस्तारो ज्योती-रूपो गुणः स्मृतः ॥41॥


उष्णः शीतः सुखो दुःखः स्निग्धो विशद एव च ।

तथा खरो मृदू रूक्षो लघुर् गुरुतरोऽपि च ।

एव्ग् द्वादश-विस्तारो वायव्यो गुण उच्यते ॥42॥


षड्ज-र्षभौ च गान्धारो मध्यमः पञ्चमस् तथा ।

धैवतो निषधश् चैव सप्तैते शब्दजा गुणाः ॥43॥


आकाशजं शब्दम् आहुर् एभिर् वायु-गुणैः सह ।

अव्याहतैश् चेतयते न वेत्ति विषम-स्थितैः ॥44॥


आप्याय्यन्ते च ते नित्यं धातवस् तैस् तु पञ्चभिः ।

आपोऽग्निर् मरुतश् चैव नित्यं जाग्रति देहिषु ॥45॥13


चतुर्व्यूहात्मको विष्णुश् चतुर्धैवाकरोज् जगत् ।

ब्रह्म-क्षत्रिय-विट्-शूद्रांश् चतुर्-वर्णान् गुणात्मकान् ॥46॥


विप्रः शुक्लो नृपो रक्तः पीतो वैश्योऽन्त्यजोऽसितः ।

विस्तृत्य धर्म-शास्त्रे हि तेषां कर्म समीरितम् ॥47॥


एकस्मिन्न् एव वर्णे तु चातुर्वर्ण्ये गुणात्मकम् ।

मोक्ष-धर्मेऽधिकारित्व-सिद्धये मुनिर् अभ्यधात् ॥48॥


स कर्म-देवता-योग-ज्ञान-काण्डेष्व् अनुक्रमात् ।

प्रवर्तयति तत्-कर्म-परिपाक-क्रमं विदन् ॥49॥


ऋजवः शुद्ध-वर्णाभाः क्षमावन्तो दयालवः ।

स्व-धर्म-निरता ये स्युस् ते द्विजेषु द्विजातयः ॥50॥


काम-भोग-प्रियास् तीक्ष्णाः क्रोधनाः प्रिय-साहसाः ।

त्यक्त-स्वधर्मा रक्ताङ्गास् ते द्विजा क्षत्रतां गताः ॥51॥


गोषु वृत्तिं समाधाय पीताः कृष्य्-उपजीविनः ।

स्वधर्मान् नानुतिष्ठन्ति ते द्विजा वैश्यतां गताः ॥52॥


हिंसानृत-प्रिया लुब्धाः सर्व-कर्मोपजीविनः ।

कृष्णाः शौच-परिभ्रष्टास् ते द्विजाः शूद्रतां गताः ॥53॥14


समयाचार-निःशेष-कृत्य-भेदैर् विमोहयन् ।

मोक्षदो विष्णुर् एव स्याद् देव-दैतेय-रक्षसाम् ॥54॥


चतुर्भिर् जन्मभिर् मुक्तिर् द्वेषेण भजतस् तव ।

भवेद् इति वरो दत्तः पुण्डरीकाय विष्णुना ॥55॥


रजः-सत्त्व-तमो-मार्गैस् तद्-आत्मानः स्व-कर्मभिः ।

प्राप्यते विष्णुर् एवैको देव-दैत्य-निशाचरैः ॥56॥


ब्रह्म-विष्णु-हराख्याभिः सृष्टि-स्थिति-लयान् अपि ।

हरिर् एव करोत्य् एको रजः-सत्त्व-तमो-वशात् ॥57॥


सात्त्विकास् त्रिदशाः सर्वे त्व् असुरा राजसा मताः ।

तामसा राक्षसा शील-प्रकृत्य्-आकृति-वर्णतः ॥58॥


धर्मः सुराणां पक्षः स्याद् अधर्मोऽसुर-रक्षसाम् ।

पिशाचादेर् अधर्मः स्याद् एषां लक्ष्म रजस्-तमः ॥59॥


ईश्वराज् ज्ञानम् अन्विच्छेच् छ्रियम् इच्छेद् धुताशनात् ।

आरोग्यं भास्कराद् इच्छेन् मोक्षम् इच्छेज् जनार्दनात् ॥60॥


यस्मिन् पक्षे तु यो जातः सुरो वाप्य् असुरोऽपि वा ।

स्वधर्म एव तस्य स्याद् अधर्मेऽप्य् अत्र धर्मवित् ॥61॥


वेद-त्रयोक्ता ये धर्मास् तेऽनुष्ठेयास् तु सात्त्विकैः ।

अधर्मोऽथर्व-वेदोक्तो राजसैस् तामसैः श्रितः ॥62॥


विष्णु-क्रमण-पर्यन्तो योगोऽस्माकं यथा तथा ।

राजसैस् तामसैर् ब्रह्म-रुद्राव् इज्यौ तु तद्-गुणौ ॥63॥


निज-धर्म-पथायातान् अनुगृह्णात्य् असौ हरिः ।

मुच्यते निज-धर्मेण पर-धर्मो भयावहः ॥64॥


एक एव परो विष्णुः सुरासुर-निशाचरान् ।

त्रिगुणानुगुणं नित्यम् अनुगृह्णाति लीलया ॥65॥

—o)0(o—

(15)

अथ वेदान्त-पक्षः


वेदान्त-शास्त्र-सिद्धान्तः सङ्क्षेपाद् अथ कथ्यते ।

तद्-अर्थ-प्रवणाः प्रायः सिद्धान्ताः पर-वादिनाम् ॥1॥


ब्रह्मार्पण-कृतैः पुण्यैर् ब्रह्म-ज्ञानाधिकारिभिः ।

तत् त्वम् अस्य्-आदि-वाक्यार्थो ब्रह्म जिज्ञास्यते बुधैः ॥2॥


नित्यानित्य-विवेकित्वम् इहामुत्र-फलास्पृहा ।

शमो दमो मुमुक्षुत्वं यस्य तस्याधिकारिता ॥3॥


तत् त्वम् अस्य् एव नान्यस् त्वं तच्-छब्दार्थः परेश्वरः ।

त्वं-शब्दार्थो पुरो-वर्ती तिर्यङ्-मर्त्यादिकोऽपरः ॥4॥


तादात्म्यम् असि शब्दार्थो ज्ञेयस् तत्-त्वं-पदार्थयोः ।

सोऽयं पुरुष इत्य्-आदि वाक्ये तादात्म्यवन् मतः ॥5॥


स्यान् मतं तत् त्वम् अस्य् आदि-वाक्यं सिद्धार्थ-बोधनात् ।

कथं प्रवर्तकं पुंसां विधिर् एव प्रवर्तकः ॥6॥


आत्मा ज्ञातव्य इत्य्-आदि-विधिभिः प्रतिपादिताः ।

यजमानाः प्रशस्यन्ते तत्त्व-वादैर् इहारुणैः ॥7॥


बुद्धीन्द्रिय-शरीरेभ्यो भिन्न आत्मा विभुर् ध्रुवः ।

नाना-भूतः प्रतिक्षेत्रम् अर्थवित्तिषु भासते ॥8॥


व्यर्थातो ब्रह्म-जिज्ञासा वाक्यस्यान्य-परत्वतः ।

अत्र ब्रूमः समाधानं न लिङ् एव प्रवर्तकः ॥9॥


इष्ट-साधनता-ज्ञानाद् अपि लोकः प्रवर्तते ।

पुत्रस् ते जात इत्य् आदौ विधि-रूपो न तादृशः ॥10॥


आत्मा ज्ञातव्य इत्य्-आदि-विधयस् त्व् आरुणे स्थिताः ।

बोधं विदधते ब्रह्मण्य् अज्ञानाद् भ्रान्त-चेतसाम् ॥11॥


स्याद् एतत् काम्य-कर्माणि प्रतिसिद्धानि वर्जयन् ।

विहितं कर्म कुर्वाणः शुद्धान्तः-करणः पुमान् ।

स्वयम् एव भवेज् ज्ञानी गुरु-वाक्यानपेक्षया ॥12॥


तद् अयुक्तं न विज्ञानं कर्मभिः केवलैर् भवेत् ।

गुरु-प्रसाद-जन्यं हि ज्ञानम् इत्य् उक्तम् आरुणैः ॥13॥


प्रत्यक् प्रवणतां बुद्धेः कर्माण्य् उत्पाद्य शक्तितः ।

कृतार्थान्यस् तम् आयान्ति प्रावृड्-अन्ते घना इव ॥14॥


प्रत्यक्-प्रवण-बुद्धेस् तु ब्रह्म-ज्ञानाधिकारिणः ।

स्याद् एव ब्रह्म-जिज्ञासा तत् त्वम् अस्य् आदिभिर् गुरोः ॥15॥


तत् त्वम् अस्य् आदि वाक्यौघो व्याख्यातो हि पुनः पुनः ।

गुर्व्-अनुग्रह-हीनस्य नात्मा सम्यक् प्रकाशते ॥16॥


आत्माविद्यानिमित्तोत्थः प्रपञ्चः पाञ्चभौतिकः ।

निवर्तते यथा तुच्छं शरीर-भुवनात्मकम् ।

तथा ब्रह्म-विवर्तं तु विज्ञेयम् अखिलं जगत् ॥17॥


वेदान्तोक्तात्म-विज्ञान-विपरीत-मतिस् तु या ।

आत्मन्य् अविद्या सानादिः स्थूल-सूक्ष्मात्मना स्थिता ॥18॥


आत्मनः खं ततो वायुर् वायोर् अग्निस् ततो जलम् ।

जलात् पृथिव्य् अभूद् भूमेर् व्रीह्य्-आद्य्-औषधयोऽभवन् ॥19॥


औषधिभ्योऽन्नम् अन्नात् तु पुरुषः पञ्च-कोशवान् ।

अपञ्चीकृत-तन्मात्रः सूक्ष्म-भूतात्मको जनः ।

स्थूलीभवती तद् भेदस् तिर्यङ्-नर-सुरात्मकः ॥20॥


धर्माधिक्ये तु देवत्वं तिर्यक्त्वं स्याद् अधर्मतः ।

तयोः साम्ये मनुष्यत्वम् इति त्रेधा तु कर्मभिः ॥21॥


त्वग्-असृङ्-मांस-मेदोऽस्थि-मज्जा-शुक्राणि धातवः ।

सप्तान्न-परिणामाः स्युः पुं-स्त्रीत्वम् अपि न स्वतः ॥22॥


शुक्राधिक्ये पुमान् गर्भे रक्ताधिक्ये वधूस् तथा ।

नपुंसकं तयोः साम्ये मातुः सञ्जायते सदा ॥23॥


मज्जास्थि-स्नायवः शुक्राद् रक्तात् त्वङ्-मांस-शोणिताः ।

षट्-कोशाख्यं भवेद् एतत् पितुर् मातुस् त्रयं त्रयम् ॥24॥


बुभुक्षा च पिपासा च शोक-मोहौ जरा-मृतौ ।

षड्-ऊर्मयः प्राण-बुद्धि-देहेषु स्याद् द्वयं द्वयम् ॥25॥


आत्मत्वेन भ्रमन्त्य् अत्र वादिनः कोश-पञ्चके ।

अन्न-प्राण-मनो-ज्ञान-मयाः कोशास् तथात्मनः ॥26॥


आनन्द-मय-कोशश् च पञ्च-कोशा इतीरिताः ।

मयङ्-विकारे विहित इत्य् आनन्दमयोऽभ्यसन् ॥27॥


गृह्णात्य् अन्न-मयात्मानं देहं लोकायतः खलु ।

देहैः परिमितं प्राणम् अयम् आरहता विदुः ॥28॥


विज्ञान-मयम् आत्मानं बौद्धा गृह्णन्ति नापरम् ।

आनन्दमयम् आत्मानं वैदिकाः केचिद् ऊचिरे ॥29॥


अहं-कारात्म-वादी तु प्राह प्रायो मनो-मयम् ।

कर्तृत्वादिभिर् अस्पृष्टो ग्राह्य अन्यथाविन्-मते ॥30॥


कर्तृत्वं कर्म-काण्डस्थैर् देवता-काण्डम् आश्रितैः ।

अवश्याश्रयणीयं हि नान्यथा कर्म सिध्यति ॥31॥


वसन्ते ब्राह्मणोऽत्राग्नीन् आदधीतेति वै विधौ ।

देहो वात्म-विशिष्टो वा कोऽधिकारी तु कर्मणि ॥32॥


अचेतनत्वाद् देहस्य स्वर्ग-कामाद्य्-असम्भवात् ।

न जाघटीति कर्तृत्वं नाशित्वात् तत्र कर्मणि ॥33॥


आत्मनो ब्राह्मणत्वादि-जातिर् एव न विद्यते ।

जाति-वर्णाश्रमावस्था-विकारेभ्योऽपि सोऽपरः ॥34॥


विशिष्टो नापरः कश्चिद् विद्यते देह-देहिनोः ।

अतः काल्पनिकः कर्ता विज्ञेयस् तत्र कर्मणि ॥35॥


नेति नेत्य् उच्यमाने तु पञ्च-कोशे क्रमेण यः ।

भासते तत्-परं ब्रह्म स्याद् अविद्या ततोऽन्यथा ॥36॥


आत्म-स्वरूपम् आच्छाद्य विक्षेपान् सा करोत्य् अलम् ।

अहङ्काराख्य-विक्षेपः कामात् कर्म-फलं सदा ॥37॥


मूल-भूतोऽखिल-भ्रान्तेर् बिभ्राणो दुःख-सन्ततिम् ।

व्यवहारान् करोत्य् उच्चैः सर्वान् लौकिक-वैदिकान् ।


मातृ-मान-प्रमेयादि-भिन्नान् सर्वस्य सत्यवत् ॥38॥


निष्क्रियस्य त्व् असङ्गस्य चिन्-मात्रस्यात्मनः खलु ।

स्वतो न व्यवहारोऽयं सम्भवत्य् अनपेक्षिणः ॥39॥

जडश् चेतत्य् अहङ्कारश् चैतन्याध्यासनाद् ध्रुवम् ।

अन्य-वस्त्व्-अन्तराध्यासाद् आत्मान्यत्वेन भासते ॥40॥


इदम् अंशो द्विधाभूतस् तत्र प्राणः क्रियाश्रयः ।

ज्ञानाधारोऽपरो बुद्धिर् मन इत्य् अंश ईरितः ॥41॥


तस्य चेष्टादयोऽपीष्टाः प्राणाद्याः पञ्च वायवः ।

करणाद्याः क्रिया-भेद-वाग्-आदि-द्वारकास् तथा ।

द्विधान्तःकरणं बुद्धिर् मनः कार्य-वशाद् इह ॥42॥


आत्मैव केवलः साक्षाद् अहं-बुद्धौ तु भाति चेत् ।

कृशोऽस्मीति मतौ भाति केवलो नेति तद् वद ॥43॥


कृशादयोऽत्र दृश्यत्वान् नात्म-धर्मा यथा मताः ।

मुखादयोऽपि देहस्था नात्म-धर्मास् तथैव च ॥44॥


मातृ-मान-प्रमेयेभ्यो भिन्न आत्मात्म-विन्-मते ।

तथैव चोपपाद्यः स्यान् निरस्य पर-वादिनः ॥45॥


अनात्मा विषयश् चेति प्रतिपाद्यो न कस्यचित् ।

घटोऽहम् इति कस्यापि प्रतिपत्तेर् अभावतः ॥46॥


रूपादिमत्त्वाद् दृश्यत्वाज् जडत्वाद् भौतिकत्वतः ।

अन्नवच् चादनीयत्वात् श्वादेर् नात्मा कलेवरम् ॥47॥


देहतो व्यतिरेकेण चैतन्यस्य प्रकाशनात् ।

अतस् त्व् अन्नमयो देहो नात्मा लोकायतेरितः ॥48॥


प्राणोऽप्य् आत्मा न वायुत्वाज् जडत्वाद् बाह्य-वायुवत् ।

इन्द्रियाणि न चात्मा स्यात् करणत्वात् प्रदीपवत् ॥49॥


चञ्चलत्वान् मनो नात्मा सुषुप्तौ तद्-असम्भवात् ।

सुखे पर्यवसानां च सुखम् एवात्म-विग्रहः ॥50॥


धत्तेऽन्नमयम् आत्मानं प्राणः प्राणं मनो मनः ।

सच्-चिद्-आनन्द-गोविन्द-परमात्म वहत्य् असौ ॥51॥


यदा बाह्येन्द्रियैर् आत्मा भुङ्क्तेऽर्थान् स्व-पराङ्मुखान् ।

तदा जाग्रद्-अवस्था स्याद् आत्मनो विश्व-संज्ञिता ॥52॥


बाह्येन्द्रिय-गृहीतार्थान् मनो-मात्रेण वै यदा ।

भुङ्क्ते स्वप्नांस् तदा ज्ञेया तैजसाख्या परात्मनः ॥53॥


अविद्या-तिमिर-ग्रस्त-मनस्य् आत्मन्य् अवस्थिते ।

सुषुप्त्य्-अवस्था विज्ञेया प्राज्ञाख्यानन्द-संज्ञिता ॥54॥


स्वापेऽपि तिष्ठति प्राणो मृत-भ्रान्ति-निवृत्तये ।

अन्यथा श्वादयोऽश्नन्ति संस्करिष्यन्ति वानले ॥55॥


स्वापेऽप्य् आनन्द-सद्-भावो भवत्य् एवोत्थितो यतः ।

सुखम् अस्वाप्सम् इत्य् एवं परामृशति वै स्मरन् ॥56॥


स्यान् मतं विषयाभावान् न तद्-विषय-जं सुखम् ।

वैद्यत्वान् न निजं तेन दुःखाभावे सुख-भ्रमः ।

प्रतियोगिन्य् अदृष्टेऽपि सर्वाभावोऽपि गृह्यते ॥57॥


यतोऽन्यस्मै पुनः पृष्टः सर्वाभावं प्रभाषते ।

न्यायेनानेन भावानां ज्ञानाभावोऽनुभूयते ॥58॥


अत्र ब्रूमः समाधानं दुःखाभावो न गृह्यते ।

प्रबुद्धेनेति सुप्तस्य नाज्ञानं प्रति साक्षिता ॥59॥


प्रतियोग्य-ग्रहात् स्वापे दुःखस्य प्रतियोगिता ।

अभावाख्यं प्रमाणं तु नास्ति प्राभाकरे मते ॥60॥


नैयायिक-मतेऽभावः प्रत्यक्षान् नातिरिच्यते ।

सुख-दुःखादि-निर्मुक्तेर् मोक्षे पाषाणवत् स्थितम् ।

आत्मानं प्रवदन् वादी मूर्खः किं न वदत्य् असौ ॥61॥


स्थितम् अज्ञान-साक्षित्वं नित्यानन्दत्वम् आत्मनः ।

वदत्य् अत्रात्म-नानात्वं देहेषु प्रतिवादिनः ॥62॥


एकश् चेति सर्व-भूतेषु पुंसि कस्मिन् मृते सति ।

सर्वे म्रियेरन् जायेरन् जाते कुर्युश् च कुर्वति ॥63॥


एवं विरुद्ध-धर्मा हि दृश्यन्ते सर्व-जन्तुषु ।

अतः सर्व-शरीरेषु नानात्वं चात्मनां स्थितम् ॥64॥


विरुद्ध-धर्म-दृष्ट्यैव पुंसां भेदस् त्वयेरितः ।

विरुद्ध-धर्मा दृष्टा क्व देहे वात्मनि वा वद ॥65॥


देहे चेद् देह-नानात्वं सिद्धं किं तेन चात्मनि ।

चिद्-रूपात्मनि भेदश् चेत् पुंस्य् एकस्मिन् प्रसज्यते ॥66॥


एकस्येन्दोर् अपां पात्रेष्व् अनेकत्वं यथा तथा ।

अनेक-देहेष्व् एकात्म-प्रतिभासस् तथा मतः ॥67॥


आत्मान्यः पञ्च-कोशेभ्यः षड्-भावेभ्यः षड्-ऊर्मितः ।

देहेन्द्रिय-मनो-बुद्धि-प्राणाहङ्कार-वर्जितः ॥68॥


एकः सकल-देहेषु निर्विकारो निरञ्जनः ।

नित्योऽकर्ता स्वयं-ज्योतिर् विभुर् भोग-विवर्जितः ॥69॥


ब्रह्मात्मा निर्गुणः शुद्धो बोध-मात्र-तनुः स्वतः ।

अविद्योपाधिकः कर्ता भोक्ता रागादि-दूषितः ॥70॥


अहङ्कारादि-देहान्तः कलुषीकृत-विग्रहः ।

यथोपाधि-परिच्छिन्नो बन्धकाष्टक-वेष्टितः ।

ब्रह्मादि-स्थावरान्तेषु भ्रमन् कर्म-वशानुगः ॥71॥


कर्मणा पितृ-लोकादि निषिद्धैर् नरकादिकम् ।

विद्यया ब्रह्म-सायुज्यं तद्-धीनः क्षुद्रतां गतः ॥72॥


एक एव परो जीवः स्व-कल्पित-जगत्-त्रयः ।

बन्ध-मुक्तादि-भेदश् च स्वप्नवद् घटनाम् इयात् ॥73॥


अथवा बहवो जीवाः संसाराज्ञान-भागिनः ।

अनादित्वाद् अविद्याया अन्योन्याश्रयता नहि ॥74॥


व्यष्टि-देहाद् इदं युक्तं द्वयम् इत्य् अपरं मतम् ।

समष्टि-दृष्ट्या त्व् एकत्वं व्यष्टि-दृष्ट्या त्व् अनेकता ॥75॥


साक्षी सद्वार-निर्द्वार-सम्बन्धानां जडात्मनाम् ।

विज्ञानाज्ञान-रूपेण सदा सर्वज्ञतां गतः ॥76॥


माया-मात्रः सुषुप्त्य्-आदौ स्व-चिताज्ञान-कञ्चुकः ।

जन्मान्तरानुभूतानाम् अपि संस्मरण-क्षमः ॥77॥


तत्-प्रापक-वशाद् अत्र तारतम्य-विशेष-भाक् ।

अवस्था-पञ्चकातीतः प्रमाता ब्रह्मविन्-मतः ॥78॥


प्रसाधनम् इत्य् एव मान-सामान्य-लक्षणम् ।

तत्-परिच्छेद-भेदेन तद् एवं द्विविधं मतम् ॥79॥


निवर्तकम् अविद्याया इति वा मान-लक्षणम् ।

स-शेषाशेष-भेदेन तद् एवं द्विविधं मतम् ।

तत् त्वम् अस्य् आदि वाक्योत्थम् अशेषाज्ञान-बाधकम् ॥80॥


प्रत्यक्षम् अनुमानाख्यम् उपमानं तथागमः ।

अर्थापत्तिर् अभावश् च प्रमाणानि षड् एव हि ॥81॥


व्यावहारिक-नामानि भवन्त्य् एतानि नात्मनि ।

स्व-संवेद्योऽप्रमेयोऽपि लक्ष्यते वाङ्-मनोऽतिगः ॥82॥


हिरण्यगर्भ-पक्षस् तु वेदान्तान् नातिभिद्यते ।

आनन्दः पुरुषोऽज्ञानं प्रकृतिस् तन्-मते मता ॥83॥


ज्ञानं द्विधा स्थितं प्रत्यक् पराग् इति हि भेदतः ।

आनन्दाभिमुखं प्रत्यग् बाह्यार्थाभिमुखं पराक् ॥84॥


आत्माज्ञान-विवर्तः स्याद् भूत-तन्मात्र-पञ्चकम् ।

तन्-मात्र-पञ्चकाज् जातम् अन्तःकरण-पञ्चकम् ॥85॥


मनो-बुद्धिर् अहङ्कारश् चित्तं ज्ञातृत्वम् इत्य् अपि ।

पार्थिवः स्याद् अहङ्कारो ज्ञातृत्वम् अवकाशजम् ॥86॥


करण-द्वयम् एतत् तु कर्तृत्वेनावभासते ।

बुद्धिः स्यात् तैजसी चित्तम् आप्यं स्याद् वायुजं मनः ॥87॥


भूम्य्-आद्य्-एकैक-भूतस्य विज्ञेयं गुण-पञ्चकम् ।

अहङ्कारो भुवः प्राणो घ्राणं गन्धश् च पायुना ॥88॥


चित्तापानौ तथा जिह्वा रसोपस्थावपां गुणाः ।

बुद्ध्य्-उदानौ तथा चक्षू-रूप-पादास् तु तैजसाः ॥89॥


मनो वायोर् व्यान-चर्म-स्पर्शाः पाणिर् गुणास् तथा ।

ज्ञातृत्वं च समानश् च श्रोत्रं शब्दश् च वाक् खजाः ॥90॥


एकैक-सूक्ष्म-भूतेभ्यः पञ्च पञ्चापरे गुणाः ।


अस्थि चर्म तथा मांसं नाडी रोमाणि भू-गुणाः ॥91॥


मूत्रं श्लेष्मा तथा रक्तं शुक्रं मज्जा त्व् अपां गुणाः ।

निद्रा तृष्णा क्षुधा ज्ञेया मैथुनालस्यम् अग्निजा ॥92॥


प्रचालस्तरणारोहैर् वायोर् उत्थान-रोधने ।

काम-क्रोधौ लोभ-भये मोहो व्योम-गुणास् तथा ॥93॥


उक्तोऽवधूत-मार्गश् च कृष्णेनैवोद्धवं प्रति ।

श्री-भागवत-संज्ञे तु पुराणे दृश्यते हि सः ॥94॥


सर्व-दर्शन-सिद्धान्तान् वेदान्तास् तान् इमान् क्रमात् ।

श्रुत्वार्थवित् सुसंक्षिप्तान् तत्त्वतः पण्डितो भुवि ॥95॥


1 In verse 1.22, the title bhagavat-päda is mentioned. The great Saìkaräcärya being frequently refered to by this epithet, it can be presumed that he is not the author of this work, as he could not have used the word in reference to himself. One of the commentaries explains the epithet to mean Govinda, the guru of Çaìkara. If this explanation be correct, then the objection to taking Çaìkara as the author is obviated. But then, no bhäñya on the Vedänta written by Govinda is known to us. Prof. Rangacharya observes that the Pramäëattiraööu of Maëavälamämuni (14-15th centuries) states the Sarva-siddhänta-saìgraha to be Çaìkara’s work. It is probable that the author of this work is some Çaìkaräcärya other than the great advaita protagonist. (Prema Sundar Bose, p.75)
2 जैनः
3 नरकम्
4 करीरीष्टि = वृष्टि-जनक-यज्ञ-विशेषः.
5 उपनिषत्सु
6 गीता 3.26.
7 boils, etc.
8 an eye disease
9 untidy
10 शान्ति-पर्व महाभारत 12.177.20ff
11 angular
12 round
13 End of first Mahäbhärata quotation 12.177.39.
14 51-53 = महाभारत 12.181.11-13



No hay comentarios:

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog