lunes, 18 de enero de 2010

Ajamila Moksa Samapta

Fotos
Devoción
harekrsna

















Jagadananda Das



Jagadananda Das



Description


This short text is a campu-prabandha written by Narayana Bhatta. Narayana Bhatta was a Nambudiri Brahmin. He was born approx. 1590 and hailed from Kerala. Many works are ascribed to him in various departments of knowledge, e.g. Prakriya-sarvasva (a treatise on grammar praised even by Bhattoji Dikshita), Maneyodaya (a work on Mimamsa), Silpi-ratna (a work on architecture), Dhatu-kavya (another important work on grammar), Narayaniyam (a devotional poem to Krishna) and several famous prabandhas. Narayana Bhatta was also an author in Malayalam.

Prabandhas are poetical works written on the basis of puranic stories. Their purpose was to propagate religious faith among people. A sub-caste called Cakyar used to perform the prabandhas. Their recitation was accompanied by gestures of hands and movements of the body.

I took the text of the prabandha from an article by Pandita V. Venkatarama Sharma Shastri Vidyabhushan called Ajamila-moksha-prabandha of Narayana Bhatta that was printed in the Bulletin of the School of Oriental Studies, University of London, Vol. 4, No. 2 (1926), p. 295–300.

Panditji mentions in the introduction that he was relying on a Malayalam manuscript but a certain portion of the text had been lost and he had to fill it up from the memory of a Cakyar. (Robert Gafrik)

2004-01-22

अजामिल-मोक्ष-प्रबन्ध


This short text is a campü-prabandha written by नारायण भट्ट. नारायण भट्ट was अ नम्बूदिरि ब्राह्मण. He was born approx. 1590 and hailed from Kerala. Many works are ascribed to him in various departments of knowledge, e.g. Prakriyä-sarvasva (a treatise on grammar praised even by Bhaööojé Dékñita), Mäneyodaya (a work on Mémäàsä), Çilpi-ratna (a work on architecture), Dhätu-kävya (another important work on grammar), Näräyaëéyam (a devotional poem to Kåñëa) and several famous prabandhas. Näräyaëa was also an author in Malayalam. Prabandhas are poetical works written on the basis of puräëic stories. Their purpose was to propagate religious faith among people. A sub-caste called Cäkyar used to perform the prabandhas. Their recitation was accompanied by gestures of hands and movements of the body. I took the text of the prabandha from an article by पण्डित V. वेन्कटराम शर्मा शास्त्री विद्याभूषण called अजामिल-मोक्ष-प्रबन्ध of नारायण भट्ट that was printed in the Bulletin of the School of Oriental Studies, University of London, Vol. 4, No. 2 (1926), p. 295–300. Paëòitjé mentions in the introduction that he was relying on a Malayalam manuscript but a certain portion of the text had been lost and he had to fill it up from the memory of a Cäkyar.


Robert Gafrik



अजामिल-मोक्ष-प्रबन्धः


श्री-नारायण-भट्ट-विरचितः



नाराय्णेति चतुर्-अक्षरम् एव पुंसां

कैवल्यम् आकलयतेति विधूय पापम् ।

सङ्केतितं निज-सुतेऽप्य् अवशो यद् उक्त्वा

लेभे परां गतिम् अजामिल-भूमिदेवः ॥1॥


अमानुष-तपो-बलो हरि-पदाम्बुजे भक्तिमान्

यमादि-परिशीलनाद् इह नितान्त-शान्तान्तरः ।

अजामिल इति श्रुतस् सकल-वेद-शास्त्रार्थ-विद्

द्विजातिमकुटीमणिः समुदभूद् अभूतोपमः ॥2॥


वेदेषु प्रथितान् विधाय विधिवद् धर्मान् गृहस्थाश्रमी

नीत्वा कञ्चन कालम् अञ्चित-सुखं शुश्रूषामाणो गुरून् ।

एकस्मिन् दिवसे स्व-तात-वचसा कर्मोदितान् आदराद्

आनेतुं स समित्-कुशान् वनम् उदूधोत्साहम् आधौकत ॥3॥


गद्यम् । तत्र खलु विचित्र-तर-तरु-लता-निकर-निरन्तरे मधुर-मधुकर-झङ्कार-मुखरित-दिग्-अन्तरे वनाभ्यन्तरे स्वल्पम् अपि निमित्तम् उद्दिश्य क्रम-रहितम् अनप्लम् जल्पता विनिस्रस्तं वस्त्रम् अपि निस्त्रपम् अगणयतारचित-बहुतर-घोषम् अकारणम् एव हसता प्रस्वरम् उद्गायतान्तरान्तरा प्रियाहृदयावर्जनाय मन्थरतरम् इवालपता लीलायाम् अधिक-लोलेन लोलायमानाङ्गेन केनापि हालापिबेन दृढतरम् आलिङ्गमानां परिशिथिल-कुन्तल-भारां मद-विघूर्णित-लोचनां मद-कलित-गान-बन्धुरां विवशीकृत-युवजन-हृद्-अन्तरां प्रेय-जन-सपीति-समुपजात-सुधा-माधुर्यां मधु-मद-द्वि-गुणीकृत-मदन-वेग-समुदञ्चित-घर्म-कणाकुञ्चित-रोमञ्च-कञ्चुकित-सकलावयवां मुद्रानुराग-समुद्रम-मग्नाम् अभद्रास्पद-भूतां काम् अपि शूद्रां समद्राक्षीत् ॥


सदाचारासक्तः सततम् अपि धर्मैकनिरतः

प्रकृत्या निर्दोषः प्रचुरतर-धैर्योऽपि तरसा ।

स तां दृष्ट्वैवारात् स्मर-शर-परीपाक-विषमाम्

अवस्थाम् अपेदे कम् इह भुवि कामो न लघयेत् ॥4॥


चित्तं तस्यां प्रसक्तं वशयितुम् अख्लैर् एष यत्नैर् अशक्तः

स्मृत्वा ताम् एव भूयः समजनि विरतः स्वस्य धर्माद् द्विजन्मा ।

पित्र्यैर् अन्याय-लब्धैर् अपि धन-निवाहइस् तोषयित्वा निवासं

चक्रे तस्याः सकाशे विहरण-रसिकः सन्ततं मन्मथान्धः ॥5॥


साध्वीं भार्यां स्व-तातं प्रवयसम् अनुपेतावलम्बाम् अथाम्बां

त्यक्त्वा तत्-प्रीति-हेतोर् अनुचितम् अपि चौरादिकं कर्म कृत्वा ।

लब्धैर् अर्थैर् अजस्रं प्रणय-विवश-धीस् तत्-कुटुम्बं प्रपुष्णन्

निर्लज्जोऽसाव् अनाषीद् बहु-समयम् अहो स्त्री-पिशाची मति-घ्नी ॥6॥


तस्याम् आसन्न् अथ दश सुता भूसुरस्यास्य दैवाद्

अन्त्यस् तेषाम् अगमद् अभिधां हन्त नारायणेति ।

पूर्वादृष्टैर् इह किम् उ तदीयैर् मुकुन्दस्य यद् वा

नाम्नाम् एवं कथयितुम् इदं दुष्क्तेर् निष्कृतित्वम् ॥7॥


स तद्-अनु दशमित्वं प्राप्य नारायणाख्ये

रतिम् अकुरुत तस्मिन् बालके केलि-लोले ।

अविरतम् अपि पश्यन्न् अस्य लीला-विशेषम्

अयम् अहह जडात्मा मोह-सिन्धुं जगाहे ॥8॥


गद्यम् । ततश् चान्त्य-काले सम्प्राप्ते सोऽपि दुःसहामर्षातिभीषणात्यन्त-रक्तोद्वृत्ताम्बरीष-सदृक्षेक्षणोदित्वराशुशुक्षणिस्फुलिङ्गपिशङ्गित-पुरोभागान् अतिपरुषितताम्रोर्ध्व-प्रसारित-निशिततर-शिरोरुह-शकलित-जीमूतजालान् चण्डतर-भुज-दण्ड-मण्डित-महत्-तम-दण्डोद्भ्रमण-निपुणातिनिष्ठुरात्त-हसाटोप-स्फुटं दृशमानाराल-विकट-दंष्ट्रा-करालान् असित-वर्णान् अतिभयङ्करान् अन्तक-किङ्करान् अन्तिके समालोक्य निर्भर-भयावेश-विवशीभूताशायः पुरा किञ्चिद् अच्युत-स्मृति-वासना-बलात् क्रीडा-लोलुपं बालकं उद्दिश्य निज-गलार्पित-पाशावकर्षण-निरुद्धाश्वासं विच्छिनाक्षरं नारायणेत्य् अभाणीत् ॥


इत्थं व्यर्थी-कृतायुः स तु मृति-समये नेतुम् आत्मानम् आराद्

आयातान् वीक्ष्य लोक-त्रितय-भयकरान् प्रेत-राजस्य दूतान् ।

पूर्वस्या वासनाया बलत इह कृतानेक-पापोऽपि भूयः

सोच्चैर् नारायणेति स्व-सुतम् अतिभयाद् आजुहावाकुलात्मा ॥9॥


गद्यम् । तावद् एव नाम-कीर्तनम् एवंविधाम् अवस्थां गतस्य तस्य मुखतः समुपाकर्ण्य परिकल्पित-पालनीयाधयो महित-सुषमाभरण-रमणीय-विलोकनाः कर-कलित-शङ्ख-चक्र-गदा-पङ्केरुहा महा-मेरव इव समुल्लसित-चामीकर-द्युति-पीताम्बराः सत्-काव्य-सन्दर्भा इव महित-गुणालङ्कार-परिभा-सुरा वार-योष-जन इव मनोहराङ्ग-रागा रविकरौघा इव दोषावसान-दृश्यमाना मा भैषीर् इति मा भैषीर् इति जलद-घोष-गभीरया गिरा करुणा-तरङ्गितैर् अपाङ्ग-पातैर् अपि तम् अतीव हर्षयन्तः परम-पुरुष-पार्षदास् त्वरिततरम् अभिपेतुः ॥


तावद् एव चतुरः पुरो भुवि चतुर्भुजान् उरु-कृपामृत-

स्यन्दि-मञ्जुतर-मन्द-हास-शिशिरीकृताखिल-दिग्-अन्तरान् ।

मीनकुण्डल-किरीटहार-वनमाल्य-पीतवसनोज्ज्वलान्

नील-नीरद-विलोभनीयस्-सुषमान् ददर्श हरि-पार्षदान् ॥10॥


विकर्षतस् ततस् तांस् ते सम्पश्याजामिलं गले ।

विमुञ्चतेति रुरुधुस् तरसा विष्णु-पार्षदाः ॥11॥


अथ रुद्धा हरि-दूतैर् यम-भृत्याः कलित-विस्मयास् तरसा ।

विरलेतर-बहुमानाद् एवम् अवोचन् गभीरया वाचा ॥12॥


के वा यूयं न देवाः किम् उ पुनर् उपदेवाः किम् अन्ये महान्तो

वेषाकार-प्रकारः कथयति भवतां भव्यतां दिव्यतां च ।

प्राणान् एतस्य नाना-विध-दुरितवतो यातनां नेतु-कामान्

अस्मान् कस्माद् इदानीम् अरुधत च विभोर् धर्मराजस्य दूतान् ॥13॥


वैवस्वतस्य भृत्यानाम् एवं वाचं निशम्य ते ।

इत्थम् ऊचुर् हरेर् दूता मुग्ध-स्मेर-मुखाम्बुजाः ॥14॥


påcchämaù sädhu yuñàän idam akhila-vibhor dharmaräjasya dütän

कीदृग् धर्म-स्वरूपः कथयत विषयः कोऽपि दण्डस्य लोके ।

सर्वे किं न्व् अस्य दण्ड्या जगति यद् अपरं किं नु धर्मैकनिष्ठं

यद् वा किं ते नु सम्यग् दुरितम् अहरहो ये वितन्वन्त्य् अधर्मम् ॥15॥


गद्यम् । अथ ते यथाश्रुतं प्रत्यवदन् ॥


आम्नायैर् विहितोऽयम् अत्र भुवने धर्मोऽनिषिद्धोऽपरैः

वेदास् तेऽपि जगत्-त्रयीमय-तनुर् देवस् नारायणः ।

तस्मिन् धर्म-पथे चरन्न् अविषयो दण्डस्य पुण्य-प्रभो

योऽन्यस्मिन् निरतः पुमान् स तु बुधैर् दण्ड्योऽत्र निर्णीयताम् ॥16॥


अयं च पितरौ त्यज स्व-गृहिणीं च साध्वीम् पुना

रमस्व कुलटा-युतो विरम धर्मतः स्वीयतः ।

प्रपोषय कुटुम्बकं पर-धनं मुषाणावहं

विनिन्द्यम् इति नाकरोत् किम् इह कर्म कामातुरः ॥17॥


पुनर् अपि हरि-दूता याम्य-दूतान् अवोचन्

जनन-शत-सहस्रैर् दुष्कृतौघे कृतेऽपि ।

यद् इह सकृद् अनेन व्याहृतं नाम विष्णोर्

विदितम् अहह किं नो निष्कृतिस् तत्-कृता वः ॥18॥


नॄनाम् अघं दहति नाम हरेर् अबुद्ध्याप्य्

आख्यातम् आमयम् इवाउषधम् अग्निर् एधः ।

आम्नाय-भृत्यम् अखिलं शमलं पुनाति

सेवा हरेस् तु सह वासनया लुनाति ॥19॥


इत्थं तद्-वचनं गभीर-मधुरं धर्म्यं निशम्याकुलास्

ते वैवस्वत-किङ्करास् सरभसं जग्मुः स्व-तातान्तिकम् ।

श्री-नारायण-पार्षदेषु च गतेष्व् अम्भोज-नेत्रामृत-

स्वान्तः सोऽपि तपश् चरन्न् इह पुनश् चागात् स्वरूपं हरेः ॥20॥


इत्य् अजामिल-मोक्षं समाप्तम् ॥







Plant Myths & Traditions in India



Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





HINDUISMO (3270)SC | 1º Sri Garga-Samhita





No hay comentarios:

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog