lunes, 18 de enero de 2010

Sri Narada Bhakti Sutra

Fotos
Devoción
harekrsna






Description


Narada Bhakti Sutra. This edition has been collated by Toke Lindegaard Knudsen from a variety of sources. Comparitive readings are given. (2001-03-31)


नारद-भक्ति-सूत्रम्


edited by Toke Lindegaard Knudsen


--o)0(o--


अथातो भक्तिं व्याख्यास्यामः ॥1॥

सा त्व् अस्मिन परम-प्रेम-रूपा ॥2॥

अमृत-स्वरूपा च ॥3॥

यल् लब्ध्वा पुमान् सिद्धो भवत्य् अमृतो भवति तृप्तो भवति ॥4॥

यत् प्राप्य naa किञ्चिद् वाञ्छति न शोचति न द्वेष्टि न रमते नोत्साही भवति ॥5॥

यज् ज्ञात्वा मत्तो भवति स्तब्धो भवत्य् आत्मारामो भवति ॥6॥

सा न कामयमाना निरोध-रूपत्वात् ॥7॥

निरोधस् तु लोक-वेद-व्यापार-न्यासः ॥8॥

तस्मिन्न् अनन्यता तद्-विरोधिषूदासीनता च ॥9॥

अन्याश्रयाणां त्यागोऽनन्यता ॥10॥

लोक-वेदेषु तद्-अनुकूलाचरणं तद्-विरोधिषूदासीनता च ॥11॥

भवतु निश्चय-दाढ्याद् ऊर्ध्वं शास्त्र-रक्षणम् ॥12॥

अन्यथा पातित्य-शङ्कया ॥13॥

लोकोऽपि तावद् एव भोजनादि-व्यापारस् त्व् आशरीर-धारणावधि ॥14॥

तल् लक्षणानि वाच्यन्ते नाना-मत-भेदात् ॥15॥

पूजादिष्व् अनुराग इति पाराशर्यः ॥16॥

कथादिष्व् इति गर्गः ॥17॥

आत्म-रत्य्-अविरोधेनेति शाण्डिल्यः ॥18॥

नारदस् तु तद्-अर्पिताखिलाचारता तद्-विस्मरणे परम-व्याकुलतेति ॥19॥

अस्त्य् एवम् एवम् ॥20॥

यथा व्रज-गोपिकानाम् ॥21॥

तत्रापि न माहात्म्य-ज्ञान-विस्मृत्य्-अपवादः ॥22॥

तद्-विहीनम् जाराणाम् इव ॥23॥

नास्त्य् एव तस्मिंस् तत्-सुख-सुखित्वम् ॥24॥

सा तु कर्म-ज्ञान-योगेभ्योऽप्य् अधिकतरा ॥25॥

फल-रूपत्वात् ॥26॥

ईश्वरस्याप्य् अभिमान-द्वेषित्वाद् दैन्य-प्रियत्वाच् च ॥27॥

तस्या ज्ञानम् एव साधनम् इत्य् एके ॥28॥

अन्योऽन्याश्रयत्वम् इत्य् अन्ये ॥29॥

स्वयं फल-रूपतेति ब्रह्म-कुमारः ॥30॥

राज-गृह-भोजनादिषु तथैव दृष्टत्वात् ॥31॥

न तेन राज-परितोषः, क्षुध-शान्तिर् वा ॥32॥

तस्मात् सैव ग्राह्या मुमुक्षुभिः ॥33॥

तस्याः साधनानि गायन्त्य् आचार्याः ॥34॥

तत् तु विषय-त्यागात् सङ्ग-त्यागाच् च ॥35॥

अव्यावृत्त-भजनात् 12 ॥36॥

लोकेऽपि भगवद्-गुण-श्रवण-कीर्तनात् ॥37॥

मुख्यतस् तु महत्-कृपयैव भगवत्-कृपा-लेशाद् वा ॥38॥

महत्-सङ्गस् तु दुर्लभोऽगम्योऽमोघश् च ॥39॥

लभ्यतेऽपि तत्-कृपयैव ॥40॥

तस्मिंस् तज्-जने भेदाभावात् ॥41॥

तद् एव साध्यतां तद् एव साध्यताम् ॥42॥

दुःसङ्गः सर्वथैव त्याज्यः ॥43॥

काम-क्रोध-मोह-स्मृति-भ्रंश-बुद्दि-नाश-सर्व-नाश-कारणत्वात् ॥44॥

तरङ्गायिता अपीमे सङ्गात् समुद्रायन्ति ॥45॥

कस् तरति कस् तरति मायां यः सङ्गं त्यजति यो महानुभावं सेवते निर्ममो

भवति ॥46॥

यो विविक्त-स्थानं सेवते, यो लोक-बन्धम् उन्मूलयति निस्त्रैगुण्यो भवति, यो योग-क्षेमं त्यजति ॥47॥

यः कर्म-फलं त्यजति, कर्माणि संन्यस्यति ततो निर्द्वन्द्वो भवति ॥48॥

यो वेदान् अपि सन्न्यस्यति, केवलम् अविच्छिन्नानुरागं लभते ॥49॥

स तरति स तरति लोकांस् तारयति ॥50॥

अनिर्वचनीयं प्रेम-स्वरूपम् ॥51॥

मूकास्वादनवत् ॥52॥

प्रकाशयते क्वापि पात्रे ॥53॥

गुण-रहितं कामना-रहितं प्रति-क्षण-वर्धमानम् अविच्छिन्नं सूक्ष्मतरम् अनुभव-रूपम् ॥54॥

तत् प्राप्य तद् एवावलोकयति, तद् एव शृनोति, तद् एव भाषयति, तद् एव चिन्तयति ॥55॥

गौणी त्रिधा गुण-भेदाद् आर्तादि-भेदाद् वा ॥56॥

उत्तरस्माद् उत्तरस्मात् पूर्व-पूर्वा श्रेयाय भवति ॥57॥

अन्यस्मात् सौलभ्यं भक्तौ ॥58॥

प्रमाणान्त्रस्यानपेक्षत्वात् स्वयं प्रमाणत्वात् ॥59॥

शान्ति-रूपात् परमानन्द-रूपाच् च ॥60॥

लोक-हानौ चिन्ता न कार्या निवेदितात्म-लोक-वेदत्वात् ॥61॥

न तत्-सिद्धौ लोक-व्यवहारो हेयः किन्तु फल-त्यागस् तत्-साधनं च कार्यम् एव ॥62॥

स्त्री-धन-नास्तिक-वैरि-चरित्रं न श्रवणीयम् ॥63॥

अभिमान-दम्भादिकं त्याज्यम् ॥64॥

तद् अर्पिताखिलाचारः सन् काम-क्रोधाभिमानादि तस्मिन्न् एव करणीयम् ॥65॥

त्रि-रूप-भङ्ग-पूर्वकं नित्य-दास्य-नित्य-काञ्ता-भजनात्मकं प्रेम कार्यं प्रेमैव कार्यम् ॥66॥

भक्ता एकान्तिनो मुख्याः ॥67॥

कण्ठावरोध-रोमाञ्चाश्रुभिः परस्परं लपमानाः पावयन्ति कुलानि पृथिवीं च ॥68॥

तीर्थी-कुर्वन्ति तीर्थानि सुकर्मी-कुर्वन्ति कर्माणि सच्-छास्त्री-कुर्वन्ति शास्त्राणि ॥69॥

तन्मयाः ॥70॥

मोदन्ते पितरो नृत्यन्ति देवताः सनाथाश् चेयं भूर् भवति ॥71॥

नास्ति तेषु जाति-विद्या-रूप-कुल-धन-क्रियादि-भेदः ॥72॥

यतस् तदीयाः ॥73॥

वादो नावलम्ब्यः ॥74॥

बाहुल्यावकाशत्वाद् अनियतत्वाच् च ॥75॥

भक्ति-शास्त्राणि मननीयानि तद्-बोधक-कर्माणि करणीयानि ॥76॥

सुख-दुःखेच्छा-लाभादि-त्यक्ते काले प्रतीक्षमाणे क्षणार्धम् अपि व्यर्थं न नेयम् ॥77॥

अहिंसा-सत्य-शौच-दयास्तिक्यादि चारित्र्याणि परिपालनीयानि ॥78॥

सर्वदा सर्व-भावेन निश्चिन्तैर् भगवान् एव भजनीयः ॥79॥

स कीर्त्यमानः शीघ्रम् एवाविर्भवत्य् अनुभावयति भक्तान् ॥80॥

त्रि-सत्यस्य भक्तिर् एव गरीयसी भक्तिर् एव गरीयसी ॥81॥

गुण-माहात्म्यास्क्ति-रूपासक्ति-पूजासक्ति-स्मरणासक्ति-दास्यासक्ति-सख्यासक्ति-वात्सल्यासक्ति-कान्तासक्ति-आत्म-निवेदनासक्ति-तन्मयासक्ति-परम-विरहासक्ति-रूपैकधाप्य् एकादशधा भवति ॥82॥

इत्य् एवं वदन्ति जन-जल्प-निर्भया एकमताः कुमार-व्यास-शुक-शाण्डिल्य-गर्ग-विष्णु-कौण्डिल्य-चेषोद्धवारुणि-बलि-हनूमद्-विभीषणादयो भक्ताचार्याः ॥83॥ ॥

य इदं नारद-प्रोक्तं शिवानुशासनं विश्वसिति श्रद्धत्ते स भक्तिमान् भवति स प्रेष्ठं लभते स प्रेष्ठं लभते इति ॥84॥





Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





HINDUISMO (3270)SC | 1º Sri Garga-Samhita





Sri Garga-Samhita | Oraciones Selectas al Señor Supremo | Devotees Vaishnavas | Dandavat pranams - All glories to Srila Prabhupada | Dandavat pranams | Santos Católicos | El Mundo del ANTIGUO EGIPTO II | El Antiguo Egipto I |Archivo Cervantes | Neale Donald Walsch | Sivananda Yoga | SWAMIS | Hari Katha | Hinduismo | Biografías

No hay comentarios:

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog