lunes, 18 de enero de 2010

Aisvarya Kadambini - Sri Baladeva Vidyabhusana

Fotos
Devoción
harekrsna













Jagadananda Das



Jagadananda Das


Aisvarya Kadambini

Sri Baladeva Vidyabhusana



Description


An undated edition, published by Haridas Shastri of Kalidaha, Vrindavan, is the source of this text.

In Madhurya-kadambini, 2.1, Vishwanath says: "We have not taken up the discussion of the differences between the dualistic and monistic philosophies (dvaitAdvaita-vAda) in this Madhurya Kadambini. Those who wish to delve into this subject should study the Aisvarya Kadambini."

He does not say here whether the AK is his own composition or someone else's, but the implication appears to be that it is his own. The book posted here, attributed to Baladeva, however, contains seven chapters:


1. bhagavat-tripAda-vibhUti-varNanaM nAma
2. eka-pAda-vibhUti-bhagavat-puruSAdy-AvirbhAva-krama-varNanaM nAma
3. vasudevo nandayo vRSNi-vaMzodbhavety-Adi-varNanaM
4. zrI-nanda-nRpa-rAjadhAnI-varNanaM nAma
5. sa-parikara-bhagavaj-janmotsava-varNanaM nAma
6. bhagavad-bAlyAdi-krama-lIlA-varNanaM nAma
7. zrI-gokulAgamanAdy-uttara-lIlA-varNanaM nAma

1| bhagavat-tripa-da-vibhu-ti-varn.anam. na-ma
2| eka-pa-da-vibhu-ti-bhagavat-purus.a-dy-a-virbha-va-krama-varn.anam. na-ma
3| vasudevo nandayo vr.s.n.i-vam.zodbhavety-a-di-varn.anam.
4| zri--nanda-nr.pa-ra-jadha-ni--varn.anam. na-ma
5| sa-parikara-bhagavaj-janmotsava-varn.anam. na-ma
6| bhagavad-ba-lya-di-krama-li-la--varn.anam. na-ma
7| zri--gokula-gamana-dy-uttara-li-la--varn.anam. na-ma


In other words, it deals with Krishna lila and has little or nothing to do with the philosophical differences between the various monist and dualist schools. So, I wonder if there is a second Aisvarya-kadambini somewhere, authored by Vishwanath.


(Jan Brzezinski 2003-05-26)

ऐश्वर्य कादम्बिनी


श्री-बलदेव-विद्याभूषणानां


(1)

प्रथमा वृष्टिः


कृष्णाभिधायै कनकाम्बरायै

श्यामाब्ज-तन्वै सरसीरुहायै ।

नित्य-श्रियै नित्य-गुण-व्रजायै

नमोऽस्तु तस्यै पर-देवतायै ॥1॥


सनातनं रूपम् इहोपदर्शयन्न्

आनन्द-सिन्धुं परितः प्रवर्धयन् ।

अन्तस्-तमः-स्तोम-हरः स राजतां

चैतन्य-रूपो विधुर् अद्भुतोदयः ॥2॥


बहु-भूम-सौध-सदृशो विज्ञान-घनो बहिः-स्तोम-स्तोमात् ।

परम-व्योमाभिख्यो विभाति विष्णोर् महाद्भुतो लोकः ॥3॥


आस्ते कृष्णो यत्र नारायणात्मा

व्यूहैर् जुष्टो वासुदेवादि संज्ञैः ।

कुर्वन् क्रीडां पार्षद-ग्राम-सिद्धां

दीव्यद्-भूति-नारसिंहादि-रूपी ॥4॥


नित्यं लक्ष्मीर् यम् उपास्ते स्व-नाथं

नाना-रूपा बहु-रूपं परेशम् ।

चित्-सौख्यात्मा स्व-समाभिः सखीभिः

सर्वेशाना बहु-सम्भार-पूर्णा ॥5॥


दीव्यति तद्-उपरि लोकः कुश-स्थली मधुपुरी व्रजाभिख्यः ।

यस्मिन् विलसति कृष्णो जनैः स्वकीयैः स देवकी-सूनुः ॥6॥


द्वारवत्यां मधु-पुर्यां च कृष्णं

शनैर् याद्यैः रुद्ध-वाद्यैश् च पूज्यम् ।

नाना-सम्पन्-निभ्र्तायां परेशं

रुक्मिण्य्-आद्याः सम्भजन्ते श्रियस् तम् ॥7॥


श्री-गोकुले हरिर् असौ व्रज-नाथ-सूनुः

श्री-चर्चिते बहु-सखोऽस्ति स-भृत्य-वर्गः ।

श्री-राधिका-प्रिय-सखीभिर् अधीश्वरीयं

संसेवते स्व-सदृशीभिर् अनन्य-वृत्तिः ॥8॥


एवं रूपो हरिर् उद्भाति नित्यं

यद् गोपालोपनिषत् तं तथाह ।

प्रादुर्भावं स कदाचित् प्रपञ्चेऽप्य्

अञ्चेत् स्वामी सकलांशैर् विशिष्टः ॥9॥


मधुरैश्वर्य-चरित्र-रूपवत्त्वान्

मधुराद् वेणुर् अवाच् च नन्द-सूनुः ।

प्रियतमता-पूर्णतमाज् जन-व्रजाच् च

स्फुटम् उक्तः कविभिर् विभुर् वरीयान् ॥10॥


इत्य् ऐश्वर्य-कादम्बिन्यां भगवत्-त्रिपाद-विभूति-वर्णनं नाम

प्रथमा वृष्टिः

||1||


--o)0(o--


(2)

द्वितीया वृष्टिः


सङ्कर्षणो हरिर् अथ प्रलयावसाने

जीवान् उदीक्ष्य करुणः क्षुभितान् समन्तान् ।

प्रैक्षिष्ट स्व-प्रकृति-मण्ड-घटास् ततस् तु

प्रादुर् बभूवुर् उरु-भोग-चयान् दधानः ॥1॥


तेषां स्व-गर्भेषु हरिस् तदाभूत्

प्रद्युम्न-संज्ञो जनको विरिञ्चेः ।

भवन्ति यस्माद् बहवोऽवतारा

मीनादयोऽनन्त-गुणा विभुम्नः ॥2॥


अन्तर्यामी व्यष्टि-जीव-व्रजानां

जातस् तेषु क्षीरधि-स्थोऽनिरुद्धः ।

सार्धः देवैः क्रीडति प्राज्य-तेजास्

तेषां शत्रून् नाशयन् यः समन्तात् ॥3॥


यदा यदा राक्षस-सैन्य-जालैर्

धर्म-क्षतिः स्यात् प्रशमाय तस्याः ।

तदा तदा श्री-महिलः सरामः

स वासुदेवश् च भवेत् कदाचित् ॥4॥


प्रह्लादं यः खिद्यमानं स्व-मृत्युं

वीक्ष्य स्तम्भाद् आवीरासीन् नृसिंहः ।

उग्रोऽदारीत् तद्-रिपुं सानुकम्पः

श्री-गोविन्दो नन्द-सूनुः सजीयात् ॥5॥


स्वयं हरिः स कदाचित् सधामा

स-पार्षदो यदि गच्छेन् नृलोकम् ।

भुवो भरः स तदेयात् प्रणाशं

भवेद् बहुः स्वजनानां प्रमोदः ॥6॥


आविर्भवेत् प्रथमं धाम-विष्णोः

पित्रादयः क्रमतस् तत्र मुख्यः ।

पश्चाद् असौ रमया तत् समाभिः

सार्धं प्रभुः परमर्धिः प्रियाभिः ॥7॥


विद्यास् तत्र स्वयम् एव प्रभाताश्

चातुर्याप्य् अखिलाः पार्षदेषु ।

स्व-स्वापेक्ष्या हरि-भक्तिः प्रतीता

विम्राजेरन् निखिलाः सम्पदश् च ॥8॥


इत्य् ऐश्वर्य-कादम्बिन्यां

एक-पाद-विभूति-भगवत्-पुरुषाद्य्-आविर्भाव-क्रम-वर्णनं नाम

द्वितीया वृष्टिः

||2||


--o)0(o--


(3)

तृतीया वृष्टिः


वृष्णिर् वशे देवमीढः स योऽभूत्

भार्ये तस्य क्षत्रियार्ये प्रसिद्धे ।

शूराभिख्यः क्षत्रियायां कुमारः

पर्जन्याख्यः सम्बभूवार्य-कायाम् ॥1॥


शूराद् आसीद् वसुदेवो महात्मा

पत्नी यस्य प्रगुणा देवकी सा ।

पर्जन्यात् तु व्रज-भूपात् सनन्दो

पत्नी यस्योत्तम-कान्तिर् यशोदा ॥2॥


यस्मिन् जाते त्रिदेवेशैर् अकारि

प्रीत्य्-उत्फुल्लैर् वर-वादित्र-घोषः ।

स्थानं विष्णोर् वसुदेवं स शौरिर्

मान्यो दाता द्विज-सेवी बभूव ॥3॥


वैयासकिर् यां किल सर्व-देवतां

जगाद विद्वान् अपि देव-रूपिणीम् ।

सा देवकी विश्वधरं महेश्वरं

दधार कुक्षौ किम् उ चित्रम् उच्चकैः ॥4॥


नन्दः श्री-कान्त-भक्तो व्रज-धरणी-पतिः शास्त्रविद् धर्म-निष्ठः

सामन्तैः स्निग्ध-चित्तैर् अपि सचिव-वरैः शासनस्थैर् वरिष्ठः ।

प्राकारी वर-सौधोऽपरिमित-धवलश् चित्र-वादित्र-नादैर्

जुष्टो यानैर् अथाद्यैर् बहु-विध-विभवः सर्व-मान्यः स आसीत् ॥5॥


विष्णुर् विश्वं चोषतुः कुक्षि-कोणे

यस्याः स्तन्येनाप तृप्तिं स भूमा ।

लक्ष्मीः पादौ सादरात्मा ववन्दे

सा कल्याणी केन वर्ण्यो यशोदा ॥6॥


बद्न्हवो व्रजपतेर् बहुविद्याः

साग्नयो हरि-गुरु-द्विज-भक्ताः ।

सम्पदोऽति विपुलाः किल येषां

धेनवो बहु-हयाश् च विरेजुः ॥7॥


आसीत् सखा वृषभानुर् महीपो

नन्दस्य यो गुण-वृन्दैर् वरीयान् ।

कन्या यतः प्रगुणा राधिका सा

वेदः श्रियाम् अधिपां याम् अवोचत् ॥8॥


प्रीतिं यस्मिन् सुष्ठु तौर्यत्रिकज्ञाः

प्रापुः सूता मागधा वन्दिनश् च ।

सर्वाभिज्ञा-दर्शित-स्व-स्व-विद्या

यस्मात् कामान् लेभिरे तेऽभिमृग्यान् ॥9॥


दानाम्भसां यस्य नदीभिर् उच्चैर्

नीवृन्-नदी-मातृकां दधार ।

कल्प-द्रुमाः काम-दुघाश् च शश्वत्

कामान् समस्तान् ववृषुर् मनोज्ञान् ॥10॥


गोवर्धनो यस्य सरत्नः शैलः

सुनिर्झरः कन्दर-मन्दिराढ्यः ।

पुष्पैः फलैः सद्-यवसैश् च रम्यो

यथार्थ-नामा विततान सेवाम् ॥11॥


इत्य् ऐश्वर्य-कादम्बिन्यां

वसुदेवो नन्दयो वृष्णि-वंशोद्भवेत्य्-आदि-वर्णनं

तृतीया वृष्टिः

||3||


--o)0(o--


(4)

चतुर्थी वृष्टिः


बृहद्-वने यस्य बृहत्-कपाटं

पुरं बृहत्-सौध-वरं बभासे ।

ajanmano janma harasya yasmin

बभूव जन्म प्रगुणस्य विष्णोः ॥1॥


भानु-भूप-भवनं यद्-अन्तिके

कान्ति-कन्दल-सुपुष्कलं बभौ ।

प्रेयसी व्रज-विधोर् महेश्वरी

सम्बभूव किल यत्र राधिका ॥2॥


नन्दीश्वराद्रेर् मणि-चित्र-सानो

रूपेत्यकायां बहु-निर्झरस्य ।

पुष्पैः फलैश् चातिमनोहरस्य

पुरं व्रजेशस्य महत् तदासीत् ॥3॥


यस्मिन् विचित्रैर् मणिभिः प्रणीता

भान्ति स्म हर्म्याट्टक-निष्कुटादयः ।

समान-सूत्रैर् विहिता विपण्यः

कूपाः सरस्यश् च तथा-विधास् ताः ॥4॥


yad aharan mano-ratna-gopurair

उरुभिर् अष्टभिश् चारु-गोपुरैः ।

रुरुचिरे भृशं येषु रक्षिणः

कनक-भूषणा भूप-पक्षिणः ॥5॥


यन्-मध्यमं व्रज-पतेः किल सप्त-भूमं

सौध-राज-विमलं विलसत्-पताकम् ।

वैदूर्य-विद्रुमम् असार-मणि-प्रणीत-

स्तम्भालि-जाल-वलभी-कुल-सत्-वलीकम् ॥6॥


निरस्त-मायापि विचित्र-माया

वासो रमाया निखिलार्चितस्य ।

सभाः सभानन्द-नृपस्य यस्मिन्

समाजिता शिल्पि-वरैर् अदीपि ॥7॥


इन्द्र-गर्व-हर-पर्व-भूषितैर्

यस्य राज-पुरुषैर् अधिष्ठिताः ।

तोरणाश् च कनकादि-निर्मिताः

प्रोज्जिहान-मणि-तोरणावभूः ॥8॥


नलिकावलि-वर्त्मभिर् जलौघैः

कटक-स्थात् सरसः समुत्पतद्भिः ।

सदनेषु सनिष्कुटेषु यस्मिन्

जल-यन्त्राण्य् उदगुर् विचित्रभानि ॥9॥


वैदूर्य-वज्रादि-विनिर्मितानि

स्फुरत्-पताकान्य् अनिशोत्सवानि ।

सद्मानि पद्म-महिलस्य विष्णोर्

बभुः प्रभूत-द्युतिमन्तिर् यस्मिन् ॥10॥


स्थिरचयो बृहद्-वलयोच्छ्रितः

कपि-शिरश् चयै रति-मञ्जुअलः ।

गिरि-सराम्बुभृत्परिखाञ्चितो

यद् अमितोऽलसद्-वरणो वरः ॥11॥


बन्धन-क्रशिम-कर्दम-शब्दाः

केश-मध्य-मृगनाभिषु यस्मिन् ।

चामरादिषु च दण्ड-निनादः

सोर्मि-तारत-सरित-सरित्-सरसीषु ॥12॥


तीक्ष्णता-कठिनते युवतीनां

वर्णित-किल-कटाक्ष-कुचेषु ।

छिद्रिता-कुटिलते क्रमतस् ते

मौक्तिकेषु च कचेषु यत्र ॥13॥


पुरं बृहत्सानुगिरेर् उपान्ते

हरेः प्रियं तादृशम् उद्बभासे ।

सरस्वती-जुष्ठम् अधि प्रवीरं

यद् अध्यतिष्ठद् वृषभानु-भूपः ॥14॥


इत्य् ऐश्वर्य-कादम्बिन्यां

श्री-नन्द-नृप-राजधानी-वर्णनं नाम

चतुर्थी वृष्टिः

||4||


--o)0(o--


(5)

पञ्चमी वृष्टिः


प्रादुर्भूतो नन्दम् एवं स कृष्णः

श्रीमान् शौरीं चाविवेशाम्बुजाक्षः ।

ताभ्यां न्यस्तं वैध-दीक्षान्विताभ्यां

तत्-पत्न्यौ सम्प्राप्य तं दध्रतुस् ते ॥1॥


सख्योस् तयोर् देव-गर्भत्व-योगाद्

विद्युन्-निभा काय-कान्तिर् बभासे ।

सङ्घ-सतां मोदयन्ती समन्ताद्

वृन्दं द्विषां तापयन्ती समासीत् ॥2॥


प्रादुर्भावं भजन्माने मुकुन्दे

वादित्राणि स्वयम् एव प्रणेदुः ।

सम्फुल्लाभूद् वनराजी-समन्तात्

सार्धं चित्तैर् द्विज-भक्त-व्रजानाम् ॥3॥


नमस्य-भासि पाद्मभेऽसिताष्टमी-निशार्धके

व्रजेश्वरी स-दुर्गकं हरिं सुखाद् अजीजनत् ।

असूत देवकी च तं तदैव केवलं मुदा

बभूव मोद-सञ्चयः सतां विशुद्ध-चेतसाम् ॥4॥


दृष्ट्वा पुत्रं वसुदेवः परेशं

हृष्टः प्रादाद् अयुतङ्गाः हृदैव ।

कंसाद् भीतो व्रज-राजस्य गेहं निन्ये

भ्रातुस् त्वरितं तं प्रवीरम् ॥5॥


हित्वा तस्मिन्न् आत्म-पुत्रं यशोदा

कन्यां नीत्वा सोऽभ्यदात् कंसराजे ।

ऐक्यं बिम्बीर् अर्भयोर् वा तदाभूद्

एकानंशाचिन्त्य-शक्तिर् यतोऽसौ ॥6॥


सूतंवदन् परिजन-वक्त्रतो हरिं

परिप्लुतः परिहित-वेश-भूषणः ।

अचीकरन् निज-तनयस्य जातकं

द्विजोत्तमैः श्रुत-विधिना व्रजाधिपः ॥7॥


पुत्रोत्सवे सम्प्रददौ सनन्दो

हर्षार्दितो भूपतिर् अत्युदारः ।

स्वलङ्कृता वत्स-युताश् च धेनूः

श्रद्धान्वितो द्वे नियुते द्विजेभ्यः ॥8॥


सप्त-प्रासाद् ब्राह्मणेभ्यस् तिलाद्रीन्

रौक्मैश् चैलै रत्न-वृन्दैश् च जुष्टान् ।

जातः सर्वेइस् तत्र चित्रो व्रजेऽसौ

गावः सर्वा मण्डिताङ्गा बभूवुः ॥9॥


सोमाङ्गल्यं भूसुरास् तत्र पेठुः

सूतास् तद्वन् मागधा वन्दिनश् च ।

वादित्राणि स्फोतम् आशु प्रणेदुर्

गीतिं नृत्यं चातिचित्रं दिदीपे ॥10॥


सुतम् अमित-गुणं निशम्य गोपा

व्रज-नृपतेर् मुदिताः सुरम्य-वेशाः ।

धृत-मणिमय-भूषणाः सुयत्नाः

सदनम् अथ बलि-पाणयः समीयुः ॥11॥


व्रज-पुर-वनिता विचित्र-वेशा

वर-मणि-कुण्डल-नूपुरोरुहाराः ।

तम् उपाययुर् उपायनाग्र-हस्ता

नृप-निलयं हरिम् ईक्षितुं प्रहर्षात् ॥12॥


घृत-दधि-रजनी-रसात् किरन्तो

व्रज-निलया जय-घोष-भूषितास्याः ।

विधि-शिव-सनकादयश् च तस्मिन्

परिननृतुर् नृप-चत्वरेऽतिमत्ताः ॥13॥


व्रज-पतिर् अथ भूषणैर् अनर्घ्यैर्

वसन-चयैर् वर-सौरभैश् च बन्धून् ।

परिजन-सहितान् अपि प्रपूर्णान्

मुदित-मनाः सकलान् अपि समार्चीत् ॥14॥


तनय-जन्म-महे नृपतिर् बभौ

रचित-कोश-कपाट-विमोचनः ।

प्रतिजगुर् निज-वाञ्छित-पूरणं

प्रमद-सम्प्लुति-याचक-सञ्चयः ॥15॥


परिमितम् इव यद् बभूव सौख्यं

व्रज-नगरे व्रज-भूप-तत्-प्रजानाम् ।

तद्-अपरिमितताम् अवाप सद्यो

यद् अवधि तत् परमो जगाम कृष्णः ॥16॥


श्री-राम श्री-दाम-मुख्या बभुर् ये

पूर्व-पश्चाद् उज्ज्वलाद्याश् च डिम्भाः ।

ज्योतिष्मद्भिर् भ्राजमानो व्रजस् तै

रत्न-व्यूहै रत्न-सानुर् यथाभूत् ॥17॥


नन्दादीनां तिष्ठतां गोष्ठ-भूम्यां

गोविन्दाद्यैर् आत्मजैर् लक्ष्मवद्भिः ।

नाना-सम्पत्-सेवितानां समेषां

गेहे गेहे सौख्य-पुञ्जोजजृम्भे ॥18॥


यां नन्द-सूनुर् मनुते पुमर्थः

पुमर्थ-भूतोऽपि परः परेशः ।

राधादि-रूपादि-गुणैर् अगाधा

बभूव सा धामनि कीर्तिदायाः ॥19॥


जन्मोत्सवेनैव जगत् सुतृप्तं

यस्याः सुरेशैर् अपि संस्तुतेन ।

पादाब्ज-लक्ष्माणि निरीक्ष्य नार्यो

रमेव कन्येयम् इति प्रतीयुः ॥20॥


यां वर्णयन्तः कवयोऽपि बिभ्युश्

चन्द्रारविन्दादि निनिन्दुर् उच्चैः ।

धान्येन यस्या नतिभिश् च शश्वत्

प्रमोदम् उच्चैर् हृदयेषु भेजुः ॥21॥


कटाक्ष-पाताद् अभजन्त यस्या

विभूतयः सर्व-विद्याः प्रकाशम् ।

गुण-व्रजान् वक्तुम् अधीश्वरोऽपि

शशाक नो नन्द-सुतः समस्तान् ॥22॥


सख्यस् तु तस्याः सम-रूप-शील-

गुणाः स्व-सेवाति-पटुत्व-भाजः ।

प्रादुर् बभूवुर् व्रज-राज-धान्यां

तदैव गोप-प्रवरालयेषु ॥23॥


इत्य् ऐश्वर्य-कादम्बिन्यां

स-परिकर-भगवज्-जन्मोत्सव-वर्णनं नाम

पञ्चमी वृष्टिः

||5||


--o)0(o--


(6)

षष्ठी वृष्टिः


अम्भोज-चक्र-दर-जम्बु-यवार्ध-चन्द्र-

मीनाङ्कुश-ध्वज-पवि-प्रमुखान् व्रजेशौ ।

अङ्कान् सुतस्य करयोः पदयोश् च वीक्ष्य

सोऽयं महान् इति परां मुदम् आपतुस् तौ ॥1॥


धृत्वा कूतं काल-कूतं च पापा

यासौ धात्री पूतना हन्तुम् आगात् ।

तस्यै तुष्टो वेश मात्रात् सडिम्भः

पादाद् धात्री-स्थानकं शुद्धि-पूर्वम् ॥2॥


कपटावृतं शकटासुरं हरिर् अञ्जसा तम् अखण्डम् ।

मरुतं च तं बलिनं विभुर् वन-वासिनां सुखदः शिशुः ॥3॥


यदा यदा मातुर् अङ्के निविष्टः

सचापलं दिव्य-डिम्भो व्यतानीत् ।

तदा तदा मातृ-वर्गा न्यमाङ्क्षुर्

व्रजौकसश् चाखिल-सौख्य-सिन्धौ ॥4॥


गर्गाचार्याद् आत्म-नामानि भेजे

गूढं भावं व्यञ्जयन् पूतनारिः ।

तेनेऽन्वर्थं चोरिका-नर्म-देवो

गोपालिभिर् वर्ण्यमानं मुकुन्दः ॥5॥


यदा शिशुर् धूलि-केलौ रतोऽभूत्

महा-मना स तदा कामुकेभ्यः ।

ददौ महान् धूलि-मुष्टि-च्छलेन

प्रभुर् वरान् अमृतान् तान् मुनिभ्यः ॥6॥


जनकम् उपागतः सदसि नन्द-नृपं चपलो

धृत-वर-भूषणो मधुर-भाषणो मोद-करः ।

अलिक-लसन्-मसी-कलित-चन्द्र-कलः कुतुकी

हरिर् अखिलान् व्यधाद् अतिचिरं विरमत्-करणान् ॥7॥


किङ्किणी-वलय-नूपुर-धारी

निष्क-कुण्डल-वराङ्गद-हारी ।

पीत-चीन-वसनः स-डिम्भः

शिञ्जितैर् अपि मनांसि जहार ॥8॥


रथ-शिबिकाञ्चितो हरि-रभसाद् उटजेषु यदा

परिचरितुं मुनीन् स्व-निरतान् जननी-सहितः ।

धृत-दधि-मोदकादि-बलिकः स-बलश् च विभुः

प्रमुदम् अगुस् तदा सुबहु ते विबुधाश् च पराम् ॥9॥


बल-कृष्णयोः स जग्धौ मुदा दमीयां समाददुः फेलाम् ।

वेलां प्रतीत्य देवाश् चित्रं शकुन्ताः सुरेश्वराः नित्यम् ॥10॥


मुष्णन् गव्यं गोपिकानां स-मित्रः

युष्णन् कीशान् मुक्तवत्यश् च कृष्णाः ।

नोपालब्धोऽप्य् उक्तयापि सधात्र्या

प्रीतिं नीता साभ्यनन्दोत्सुतेन ॥11॥


मृत्साप्राशी ज्ञापितः स्वाग्रजेन

क्रोधान् मात्रा भर्त्सितः पूतनारिः ।

भीतः स्वास्ये विश्वम् एतत् प्रदर्श्य

क्रोधं तस्याः श्रंसयन्न् अभ्यनन्दीत् ॥12॥


विलोक्यापराधं जनन्या निबद्धो

विभुत्वं स्वकीयं मुदा दर्शयत् ताम् ।

विभज्यार्जुनौ तौ च मुक्तौ चकार

स्वयं बद्ध-मूर्तिर् बतासौ मुकुन्दः ॥13॥


वृन्दाटवीम् अधिवसन् हरिर् अम्बुजाक्षः

सञ्चारयन् सखि-कुलैः सह तर्णकौघान् ।

वत्सासुरं बकम् अघं च जघान सद्यः

शुद्धं व्यधात् कमलजं च स जग्धि-मुग्धः ॥14॥


कालियं बत विमर्द्य सनागः

सूरजाम् रचितवान् परिशुद्धाम् ।

निर्विवार खलु गोकुल-भाजां

भावम् अद्भुतम् उदारम् उदीक्ष्य ॥15॥


दीव्यन् द्वन्द्वी-भावतोऽहन् प्रलम्बं

देवारातिं धेनुक-द्वेषिणा यः ।

मुञ्जाटव्यां दाव-वह्निं निपीय

व्यक्तीचक्रे साधु-सौहार्दम् ईशः ॥16॥


गोप-कुमारी-वसन-निकायं

स्कन्धे निदधौ स खलु विमाथम् ।

वीक्षित-सकल-कलेवर-शोभः

सूचित-शुद्ध-जना मित्र-लोभः ॥17॥


स्तोत्रयत्सु न च यस्य कटाक्षः

सनतेष्व् अपि भवेद् विबुधेषु ।

संस्तुवन् व्रज-भुवस् तरु-सङ्घान्

सस्वजेऽतिमुदितः स भुजाभ्याम् ॥18॥


भुक्त्वान्नानि ब्राह्मणीनां मुकुन्दः

प्रादात् ताभ्यः स्वाङ्घ्रि-लाभं वरं सः ।

संस्काराद्यान् हेलयन् नात्म-भक्तेः

श्रद्धाम् एव ख्यापयामास हेतुम् ॥19॥


कैशोरे वयसिहरिर् धरं सा दध्रे

गर्विष्टं त्रिदश-पतिं जिगाय शक्रम् ।

उद्द्रावं व्रज-वनिता-मनांसि यस्मात्

सम्प्रापुर् मदन-कुलान् इवाग्नि-पुञ्जात् ॥20॥


गान्धर्वी विधिर् अभवद् व्रजाङ्गनानां

दाम्पत्यै व्रज-विधुना सखाखिलानाम् ।

गीर्-वाण्यः कुसुम-किरो जगुर् विचित्रं

नृत्यन्त्यो ध्वनित-मृदङ्गिकाः प्रहर्षात् ॥21॥


विधिं स्तावकं भावकं चन्द्र-चूडं

ततो निर्जरान् किङ्करान् इन्द्र-मुख्यान् ।

हरेर् नन्द-सूनो रमयन्त गोपास्

तृणेभ्योऽसुरान् कंस-पक्षाश्रितांस् ते ॥22॥


श्री-कान्तं प्रणतैक-बन्धुम् अतसी-पुष्प-प्रभं चिद्-घनं

चन्द्रास्यं कमलेक्षणं मलयजालिप्तं लसद्-भूषणम् ।

चित्रोष्णीषम् उदार-गौर-वसनं कृष्णं सुरेन्द्रार्चितं

वीक्ष्य स्वानुग-मुद् ययुः परमिकां प्रीतिं व्रजस्था भृशम् ॥23॥


अथ व्रजपतिर् उदीक्ष्य सद्-गुणैर् वरं

हरिं विनयिनम् आत्मजं मुदा ।

शुभ-क्षणे शुभ-विधिना व्रजावने

रजीगमत् किल युव-राजताम् असौ ॥24॥


बलभद्रं च चकार मौमिकं

व्रज-भूमैर् हरि-मन्त्रिणं च तम् ।

सदनं तस्य सुचारु निर्ममे

सुख-सिन्धौ निखिलान् निममज्जयत् ॥25॥


आदिदेश निज-शिल्पि-कुमारं

बुद्धि-सागरम् अपार-बलं सः ।

सौधम् अद्भुततमं रचय त्वं

yena rajyati haris tava mitram ||26||


पुरु-कान्ति-वलीक-जाल-रम्यं

वर-वेदी-गृह-सन्धि-लाञ्छितं सः ।

वलिताश्रयम् अम्बु-यन्त्र-राजि

व्रज-चन्द्रस्य चकार सद्म-सद्यः ॥27॥


मणि-बद्ध-तटैः स्फुटत् सरोजैः

शुशुभे यद् विमलाम्बुभिः सरोभिः ।

अलि-गुञ्जित-मञ्जुभिश् चतुर्भिः

स्फुट-प्रकरैः सुनिष्कुटैश् च ॥28॥


स च रचयाञ्चकार गिरिसानुषु भूरि-विधान्

मणि-निलयांस् तथैव सुर-शिल्पि-मनो-हरणान् ।

सपदि सर्वैस् तुतोष रसिकः खलु तत्र मुदा

सह मनसा ददौ स-मणि-भूषण-चेल-सञ्चयान् ॥29॥


स्मित-वीक्षण-विद्ध-चेतसा

वर-सौन्दर्य-सुधा-सुधामनी ।

स्वजनैः सह राधिकाच्युतैः

स्फुरतस् तेषु सदैव मेदुरौ ॥30॥


व्रज-नृपतिर् जगाम स यदा सह दार-कुमार-पार्षदोर्

अथ शिबिका-हयैः सुरुचिरैर् वृषभानु-पुरं निमन्त्रितः ।

सुमणिधरः स-तुर्य-निनदो वर-चामर-सेवितोद्-

युतिम् अतुलां विलोक्य दिविषन् निकरोऽपि तदा विसिस्मिये ॥31॥


अधिगम्य भानु-नृपतिर् व्रजेश्वरं

भवनं निनाय रचितार्चन-क्रमः ।

परिभोज्यतं बहु-विधान् रसान् प्रभुः

सह-पार्षदः प्रमुदितो बभूव सः ॥32॥


सखि-वृन्दैर् निखिलः समुज्जिहान

मधुरा सेचनकं विलोक्य कृष्णम् ।

जनता तत्र सुखाम्बुधौ न्यमज्जत्

पुरु-भावास् तु विशेषतस् तरुण्यः ॥33॥


पिबतोर् अपि सुस्मिता मृतानि

रति-तृष्ण-कुलयोर् अधिस्नुयुनोः ।

समुदैदसिताम्बुज च्छदाभा

तडिद्-अभ्र-प्रभयोः कटाक्ष-वृष्टिः ॥34॥


अथो भानु-भूपो वरैर् मण्डनाद्यैः

समर्च्य व्रजाधार-वरं सानुगं सः ।

अनुव्रज्य तं सानुगस् तद्-विसृष्टः

स्वकं कृच्छ्रतो मञ्जु भेजे निकुञ्जम् ॥35॥


तदा सारविन्दा जनन्या स-वृन्दा

समाराधि सा राधिका भूषणाद्यैः ।

हरेः प्रेम-पात्री यदा राज-पुत्री

व्रज-क्षेम-धात्री प्रयातु सहइच्छत् ॥36॥


शिविकाश् च रथाश् च रुक्म-चेलैः

पिहिता जालिभिर् अभ्रकाचकैश् च ।

तद् उपाययुर् उज्ज्वलैर् ललामैर्

बहु-भासो नृप-चत्वरं तदानीम् ॥37॥


बलैर् उद्धतानाम् किशोरी-वृतानां

लसद्-यौवनानां रणद्-भूषणानाम् ।

तदा गुज्जरीणां ततिर् वाग्मिनीनां

मुदायान संवाहनार्थाध्यतिष्ठत् ॥38॥


समारूढयाना बलद्-भूरिगानाः

शनैर् वीज्यमाना वरैश् चामराद्यैः ।

प्रिया नन्द-सूनोः परेशस्य-वध्वस्

ततो निर्ययुः सुभ्रुवो राधिकाद्याः ॥39॥


बभौ काम्बवो भैरिकं सौषिरापि

ध्वनिर् मङ्गलो राज-पुत्र्याः प्रयाणे ।

लसत्-स्वर्ण-वेत्रासि चापेषु हस्ता

दधावुः पुरः पार्श्वतोऽपि प्रवीराः ॥40॥


ववौ मन्द-मन्दं तदा गन्धवाहो

दधारातपत्रं महद्-वारिदोऽपि ।

वितेनुर् वरं नृत्य-गीतं च देव्यो

मृदङ्गादि-नादं नुतिं चातिचित्रम् ॥41॥


फणि-फक्किकाम् इव वीक्ष्य

तां स-कुण्डल-नाम-पुरीम् ।

द्यु-लताम् इवाखिलदां नुतां

प्रमदा हरेः प्रमुदं ददुः ॥42॥


अवतीर्यतामणियानतः

परितोष्य सार्थिक-सञ्चयान् ।

प्रणिपत्य गोकुल-भूमिपां

जगृहुस् ततो वर-वीटिकाः ॥43॥


अथ शिञ्जितामृत-वन्दित-

प्रिय-मानसाः स्व-गृहान् गताः ।

कृत-मज्जनाः कमलेक्षणाः

priya-karma tat pratipedire ||44||


सम्पालयन् नैचिकीनां कदम्बं

तम्पाकिमं भावमेणी दृशां सः ।

कम्पाकुलः सन्दधे दीप्त-कीर्तिर्

लम्पाक-हृत् सुन्दरो नन्द-सूनुः ॥45॥


तातम् अम्बु-पतितापनीतं

वन्दितो विरचीतार्चन ईशः ।

आनिनाय भवनं पुरु-तेजा

मोदयन् व्रज-भुवं बभाषे ॥46॥


वृन्दारण्य-चन्दिका-वृन्द-रम्यं

पश्यन् वंशी वदायामास कृष्णः ।

आयाताभिस् तत्र गोपाङ्गनाभिर्

दीव्यन्तीभिर् मण्डितोऽसौ बभूव ॥47॥


माधव्यस् ता मञ्जु-तौर्य-त्रिकाद्यैर्

मञ्जु-रूप्यैश् च कृष्णाम् ।

प्रेम्नानर्चुः सार्थिका सौचकाशे

अनन्तानन्दाख्यायिनी वाक् तदैव ॥48॥


वीणा-वेणु-मृदङ्ग-नूपुर-लसत्-काञ्च्यादि-नादैर् अभूत्

ताताथै ततथैश् च ताल-मिलितैर् नृत्यैश् च गीतैश् च यत् ।

चित्रैः पाणि-विधूननैस् तनु-मणि-द्योतनैश् च रासाङ्गने

तद् वक्तुं प्रमवते कथं सुखम् अहो वाग्-देवतापि स्वयम् ॥49॥


कुण्डलित्वम् अनयत् सुदर्शनं

कुण्डलित्वम् अपहायन् विभुः ।

शङ्खचूडम् अपि तं स्वम् अन्तकं

प्रापयन्न् उदहरत् स्वम् अन्तकम् ॥50॥


व्रज-वनिता वनान्त-निरतं हरिम् अम्बुद-सोदरं यदा

विरह-धुताः पुराण-पुरुषं जगुर् अम्बुज-लोचनाश् चिरम् ।

भुवन-तलं तदेदम् अखिलं सरिद्-उष्ण-सुखाम्बु-सङ्कुला

दुरधिगमा समाधि-निलयैर् अपि हंस-कुलैः सभाददे ॥51॥


व्रज-विपिने विचित्र-विहगो हरि-वेणु-रवो यदा बभौ

विधि-शिव-शक्र-तुम्बुरु-मुखा विबुधोऽपि दधुर् विचित्रताम् ।

प्रकृति-विपर्ययं तु सरितो गिरयश् च ययुर् मिथस् तदा

व्रज-महिलास् तु भेजुर् अखिलाश् चलता सरसीषु मज्जनम् ॥52॥


जातोऽरिष्टः कष्टकासार-वासी

यस्मात् केशी मृत्यु-वेशी बभूव ।

व्योमः प्राप व्योमताम् एव सद्यः

सोऽयं कृष्णो देव-वृन्दैर् ववन्दे ॥53॥


हरिर् अथ मथुरां गतः स कंसं

प्रणिहतवान् वृजिनं जहार पित्रोः ।

यदु-नृपम् अकृताहुकिं परेशः

सपदि कुशस्थलिकाम् अधिष्ठितोऽभूत् ॥54॥


कुरु-पति-तनयान् निहत्य दुष्टान्

व्यधित पतिं निखिलस्य धर्म-पुत्रम् ।

क्षत-खल-निचयो विवेश गोष्ठं

सफलम् इदं कृतवान् असौ तु माभ्याम् ॥55॥


इत्य् ऐश्वर्य-कादम्बिन्यां

भगवद्-बाल्यादि-क्रम-लीला-वर्णनं नाम

षष्ठी वृष्टिः

||6||


--o)0(o--


(7)

सप्तमी वृष्टिः


शीघ्रगैः प्रति निवेदिते हरौ

दुन्दुभिः किल जगर्ज सुस्वनम् ।

मङ्गल-ध्वनिर् अभूद् गृहे गृहे

काननानि दधिरे मधु-स्रुतिम् ॥1॥


udite vidhau pramude dadhe |

व्रज-भूर् असौ जलधिर् यथा ॥2॥

समुपागते बत माधवे ।

अटवीव सागमद् एत ताम् ॥3॥


परिषस्वजिरे हरिं मुदा

निज-भाव-निखिला व्रजौकसाः ।

स्रवद्-अस्र-परीत-वक्षसो

वर-नीप-स्तवक-प्रभोज्ज्वलाः ॥4॥


तत्रागतास् ते मुनयो वनस्था

द्रष्टुं हरिं संयमिनो वनस्थाः ।

सम्पूजितास् तेन धृतात्म-भावास्

तं तुष्ठुवुः संस्फुरद् आत्म-भावाः ॥5॥


सर्वेश्वरस् त्वं पर-मुक्तिदस् त्वं

स्वात्म-प्रदस् त्वं स्वजनानुरागी ।

त्वम् एव विज्ञान-सुखात्म-मूर्तिः

श्री-वत्स-लक्ष्मी-निलयस् त्वम् एव ॥6॥


विभ्राजितः कौस्तुभ-कान्ति-वृन्दैर्

जगज्-जनि-स्थेम-लयैक-हेतुः ।

अचिन्त्य-शक्तिः पुरुषादि-रूपो

विध्यादयो देव तवैव भृत्याः ॥7॥


गोविन्द नन्दात्मज-कंस-वंश-

निसूदनः श्रीधरः नः पुणीहि ।

श्री-गोकुलाधीश जयत्वम् उच्चैर्

इह स्वकैः सार्धम् उदार-कीर्तिः ॥8॥


तव भक्तिर् अच्युत करोति परां

मुदिर-द्युते मुदम् उदार-मणे ।

प्रति देहि तां नव-विधां तद् इमां

वृणुमो वयं वरम् अतोन न परम् ॥9॥


शिविका रथ-वाजि-राजितर्

विपिनेषु स्वजनैर् अथावृतः ।

विहरन् रसभोजनैर् अथो

मुमुदेऽसौ परयाश्रियार्चितः ॥10॥


सखिभिः सह धेनु-सञ्चयान्

स्व-समानैर् गुण-रूप-सम्पदा ।

गिरिराज-वनेषु पालयन्

विविधाः केलि-कलास् ततान सः ॥11॥


वनिताः स नितान्त-सुन्दरीर्

निशि वृन्दा-विपिने विशन् दरीः ।

सुख-सीम-विलास-लालसः

प्रभुर् आनन्द-मयोऽप्य् अरीरमत् ॥12॥


एता विष्णोर् नन्द-पुत्रस्य नित्या

लीला-नित्यानन्द-मूर्तेः प्रदिष्टाः ।

श्रद्धावद्भिः कीर्त्यमानाः समन्तात्

संसाराग्नि-प्रौढम् उन्मूलयति ॥13॥


विद्या-भूषण-प्रणीतं हरि-चरितं

चित्-सुखात्मकं ह्य् एतत् ।

परिगीतं शुक-मुनिना सदसि

सेव्यं स्वरूपम् इव ॥14॥


ऐश्वर्यापरिकीर्तनाद् व्रज-विधोः कृष्णस्य ये साधवस्

तापाग्नि-प्रतिलीढ-हृत्-सरसिजा म्लायन्ति शुष्यत्-त्विषः ।

तेषां ताप-विमर्दनाय विशदा श्री-सार्वभौम-प्रभोः

कारुण्याद् उदितेयम् आशु भवताद् ऐश्वर्य-कादम्बिनी ॥15॥


ऐश्वर्ये पूर्वेयम् पूर्व-पर्वा

कादम्बिनी नन्द-सुतावलम्बा ।

स्याद् भू-वियत्-सिन्धु-शशाङ्क-शाके

सतां प्रिया तच्-चरणाश्रितानाम् ॥16॥


इत्य् ऐश्वर्य-कादम्बिन्यां

श्री-गोकुलागमनाद्य्-उत्तर-लीला-वर्णनं नाम

सप्तमी वृष्टिः

||7||


--o)0(o--






Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





HINDUISMO (3270)SC | 1º Sri Garga-Samhita





Sri Garga-Samhita | Oraciones Selectas al Señor Supremo | Devotees Vaishnavas | Dandavat pranams - All glories to Srila Prabhupada | Dandavat pranams | Santos Católicos | El Mundo del ANTIGUO EGIPTO II | El Antiguo Egipto I |Archivo Cervantes | Neale Donald Walsch | Sivananda Yoga | SWAMIS | Hari Katha | Hinduismo | Biografías

No hay comentarios:

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog