lunes, 18 de enero de 2010

Sri Tattva Viveka - Srila Bhaktivinoda Thakura

Fotos
Devoción
harekrsna



Sri Tattva Viveka

Srila Bhaktivinoda Thakura



Description

This short book has only 49 verses, but the Bengali commentary makes it clear that a wide range of philosophical positions is described and refuted, including that of Christianity. Only the Sanskrit karikas are given here, adding the commentary is a GGM goal.


तत्त्व-विवेकः

श्री-सच्-चिद्-आनन्दानुभूतिः


|| प्रथमानुभवः ॥


जयति साङ्ख्यात्म-रसानुभव-विग्रहः ।

प्रोच्यते साङ्ख्यात्मानुभूतिर् यत् प्रसादतः ॥1॥


कोऽहं वा किम् इदं व्श्वम् आवयोः कोऽन्वयो ध्रुवम् ।

आत्मानं निवृतो जीवः पृच्छति ज्ञान-सिद्धये ॥2॥


आत्मा प्रकृति-वैचित्राद् ददाति चित्रम् उतंरम् ।

स्व-स्वरूप-स्थितो ह्य् आत्मा ददाति युक्तम् उतंरम् ॥3॥


चित्रं बहु-विधं विद्धि युक्तम् एकं स्वरूपतः ।

चित्रम् आदौ तथा चान्ते युक्तम् एव विविच्यते ॥4॥


आत्माथवा जडं सर्वं स्वभावाद् धि प्रवर्तते ।

स्वभावो विद्यते नित्यम् ईश-ज्ञानं निरर्थकम् ॥5॥


सर्वथा चेश्वरासिद्धिर् ईश-कर्ता प्रयोजनात् ।

पर-लोक-कथा मिथ्या धूर्तानां कल्पनेरिता ॥6॥


संयोगाज् जड-तत्त्वानाम् आत्मा चैतन्य-संज्ञितः ।

प्रादुर्भवति धर्मोऽयं निहितो जड-वस्तुनि ॥7॥


वियोगात् स पुनस् तत्र गच्छत्य् एव न संशयः ।

न तस्य पुनर् आवृत्तिर् न मुक्तिर् ज्ञान-लक्षणा ॥8॥


कर्तव्यो लौकिको धर्मः पापानां विरतिर् यतः ।

विद्वद्भिर् लक्षितो नित्यो स्वभाव-विहितो विधिः ॥9॥


पुङ्खानुपुङ्ख-रूपेण जिज्ञास्यो स सुखाप्तये ।

जीवने यत् सुखं तत् तु जीवनस्य प्रयोजनम् ॥10॥


जीवने यत् कृतं कर्म जीवनान्ते तद् एव हि ।

जगताम् अन्य-जीवानां सम्बन्धे फलदं भवेत् ॥11॥


न कर्म नाशम् आयाति यदा वा येन वा कृतम् ।

अपूर्व-शक्ति-रूपेण कुरुते सर्वम् उन्नतम् ॥12॥


भवः क्लेशोऽभवः केषां मते सौख्यम् इति स्थितम् ।

निर्वाण-सुख-सम्प्राप्तिः शृङ्गार-क्लेश-साधनात् ॥13॥


केचिद् वदन्ति माया या सा कर्त्री जगतां किल ।

चिद्-अचित्-सवनी सूक्ष्मा शक्ति-रूपा सनातनी ॥14॥


अथवा भाव एव स्यात् नेश्वरो न जगज्-जनः ।

भावो नित्य-विचित्रात्मा नाभावो विद्यते क्वचित् ॥15॥


सत्यम् एव त्व् असन् नित्यं सद् एवानित्य-भावना ।

केचिद् वदन्ति मायान्धाः मुक्ति-वाद-परायणाः ॥16॥


सर्वेषां नास्तिकानां वै मतम् एतत् पुरातनम् ।

देश-भाषा-विभेदेन लक्षितं च पृथक् पृथक् ॥17॥


कर्म-ज्ञान-मिश्रा या मुक्तिस् तर्क-मयी नरे ।

चित्र-मत-प्रसूती सा संसार-फल-दायिनी ॥18॥


युक्तेस् तु जड-जाताया जडातीते न योजना ।

अतो जडाश्रिता युक्तिर् वदत्य् एवं प्रलापनम् ॥19॥


प्रलपन्तीह सा युक्ती रुदन्ती स्वात्म-सिद्धये ।

चरमे परमेशानं स्वीकरोति भयातुरा ॥20॥


कदाचिद् ईश-तत्त्वे सा जड-भ्रान्ता प्रलापिनी ।

द्वैतं त्रैतं बहुत्वं वारोपयत्य् एव यत्नतः ॥21॥


ज्ञानं साहजिकं हित्वा युक्तिर् न विद्यते क्वचित् ।

k? सा परमे तत्त्वे तं हित्वा स्थातुम् अर्हति ॥22॥


एकत्वम् अपि तद् दृष्ट्वा तत्-समाधि-च्छलेन च ।

स्थूलं भित्त्वा तु लिङ्गे सा योगाश्रयचरत्य् अहो ॥23॥


केचिद् वदन्ति विश्वं वै परेश-निर्मितं किल ।

जीवानां सुख-भोगाय धर्माय च विशेषतः ॥24॥


आदि-जीवापराधाद् वै सर्वेषां बन्धनं ध्रुवम् ।

तथान्य-जीव-भूतस्य विभोर् दण्डेन निष्कृतिः ॥25॥


जन्मतो जीव-सद्-भावो मरणान्ते न जन्म वै ।

यत् कृतं संसृतौ तेन जीवस्य चरमं फलम् ॥26॥


अत्र स्थितस्य जीवस्य कर्म-ज्ञानानुशीलनात् ।

विश्वोन्नति-विधानेन कर्तव्यम् ईश-तोषणम् ॥27॥


ईश-रूप-विहीनस् तु सर्वगो विधि-सेवितः ।

पूजितोऽत्र भवत्य् एव प्रार्थना-वन्दनादिभिः ॥28॥


इदम् एव मतं विद्धि सर्वत्रैवासमञ्जसम् ।

ईश्वरे दोषदं साक्षात् जीवस्य क्षौद्र-साधकम् ॥29॥


केचिद् वदन्ति सर्वं यच् चिद्-अचिद्-ईश्वरादिकम् ।

ब्रह्म-सनातनं साक्षाद् एकम् एवाद्वितीयकम् ॥30॥


वस्तुनः परिणामाद् वा विवर्त-भावतः किल ।

जगद्-विचित्रता साध्या जगद् अन्यं न वर्तते ॥31॥


अथवा जीव-चिन्त्यायां जातं सर्वं जगद् ध्रुवम् ।

जीवेश्वरे न भेदोऽस्ति जीवः सर्वेश्वरेश्वरः ॥32॥


एतेषु वाद-जालेषु तत् सद् एव विनिश्चितम् ।

अन्वय-व्यतिरेकाभ्याम् अद्वय-ज्ञानम् एव यत् ॥33॥


|| इति श्री-सच्-चिद्-आनन्दानुभूतौ

सद्-अनुशीलनं नाम प्रथमोऽनुभवः ॥


—o)0(o—


(2)

द्वितीयोऽनुभवः


सच्-चिद्-आनन्द-सान्द्राङ्गं परानन्द-रसाश्रयम् ।

चिद्-अचिच्-छक्ति-सम्पन्नं तं वन्दे कलि-पावनम् ॥1॥


स्वरूपम् आस्थितो ह्य् आत्मा स्वरूप-शक्ति-वृत्तितः ।

वदत्य् एव निजात्मानम् उपाधि-रहितं वचः ॥2॥


भगवान् एक एवास्ते परा-शक्ति-समान्वितः ।

तच्-छक्ति-निःसृतो जीवो ब्रह्माण्डं च जडात्मकम् ॥3॥


सोऽर्कस् तत्-किरणो जीवो नित्यानुगत-विग्रहः ।

प्रीति-धर्मा चिद्-आत्मा परानन्दोऽपि दाय-भाक् ॥4॥


तच्-छक्तेश् छायया विश्वं सर्वम् एतद् विनिर्मितम् ।

यत्र बहिर्मुखा जीवाः संसरन्ति निजेच्छया ॥5॥


जीवतो जडतो वापि भगवान् सर्वदा पृथक् ।

na tau bhagavato bhinnau rahasyam idam eva hi ||6||


जड-जाल-गता जीवा जडासक्तिं विहाय च ।

स्वकीय-वृत्तिम् आलोच्य शनकैर् लभते परम् ॥7॥


चिन्तातीतम् इदं तत्त्वं द्वैताद्वैत-स्वरूपकम् ।

चैतन्य-चरणास्वादाच् छुद्ध-जीवे प्रतीयते ॥8॥


चिद् एव परमं तत्त्वं चिद् एव परमेश्वरः ।

चित्-कणो जीव एवासौ विशेषश् चिद्-विचित्रता ॥9॥


आनन्दश् चिद्-गुणः प्रोक्तः स वै वृत्ति-स्वरूपकः ।

यस्यानुशीलनाज् जीवः परानन्द-स्थितिं लभेत् ॥10॥


चिद्-वस्तु जडतो भिन्नं स्वतन्त्रेच्छात्मकं सदा ।

प्रविष्टम् अपि मायायां स्व-स्वरूपं न तत् त्यजेत् ॥11॥


फल्गुं निरर्थकं विद्धि सर्वं जड-मयं जगत् ।

बहिर्मुखस्य जीवस्य गृहम् एव पुरातनम् ॥12॥


देश-कालादिकं सर्वं मायया विकृतं सदा ।

मायातीतस्य विश्वस्य सर्वं तच् चित्-स्वरूपकम् ॥13॥


चिच्-छक्तेः पर-तत्त्वस्य स्वभावस् त्रिविधः स्मृतः ।

स्व-स्वभावस् तथा जीव-स्वभावो मायिकस् तथा ॥14॥


तिष्ठन्न् अपि जडाधारे चित्-स्वभाव-परायणः ।

वर्तते यो महा-भागः स्व-स्वभाव-परो हि सः ॥15॥


|| इति श्री-सच्-चिद्-आनन्दानुभूतौ

चिद्-अनुशीलनं नाम द्वितीयोऽनुभवः ॥


—o)0(o—


इति ग्रन्थ-समाप्तिः





Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





HINDUISMO (3270)SC | 1º Sri Garga-Samhita





No hay comentarios:

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog