lunes, 18 de enero de 2010

Sri Jagannatha Vallabha Natakam - Ramananda Raya

Fotos
Devoción
harekrsna





Sri Jagannatha Vallabha Natakam

Ramananda Raya


श्री-जगन्नाथ-वल्लभ-नाटकम्


Sources: Kuçakratha’s published translation and Krishna Das Babaji (Kusumasarovara-wallah)’s edition (n.d.)


(1)

पूर्व-रागो नाम प्रथमोऽङ्कः


स्वराञ्चित-विपञ्चिका-मुरज-वेणु-सङ्गीतकं

त्रि-भङ्ग-तनु-वल्लरी-वलित-वल्गु-हासोल्बणम् ।

वयस्य-कर-तालिका-रणित-नूपुरैर् उज्ज्वलं

मुरारि-नटनं सदा दिशतु शर्म लोक-त्रये ॥1॥1


अपि च –

स्मितं नु न सित-द्युति-तरलम् अक्षि नाम्भोरुहं

श्रुतिर् न च जगज्-जये मनसिजस्य मौर्वी-लता ।

मुकुन्द-मुख-मण्डले रभस-मुग्ध-गोपाङ्गना-

दृग्-अञ्चल-भवो भ्रमः शुभ-शताय ते कल्पताम् ॥2॥2


अपि च –

कामं काम-पयोनिधिं मृग-दृशाम् उद्भावयन् निर्भरं

चेतः-कैरव-काननानि यमिनाम् अत्यन्तम् उल्लासयन् ।

रक्षः-कोक-कुलानि शोक-विकलान्य् एकान्तम् आकल्पयन्न्

आनन्दं वितनोतु वो मधुरिपोर् वक्त्रापदेशः शशी ॥3॥3


नट-रागेण (1)


मृदुल-मलयज-पवन-तरलित-चिकुर-परिगत-कलपकम् ।

साचि-तरलित-नयन-मन्मथ-शङ्कु-सङ्कुल-चित्त-सुन्दरी-जन-जनित-कौतुकम् ॥4


मनसिज-केलि-नन्दित-मानसम् ।

भजत मधुरिपुम् इन्दु-सुन्दर-बल्लवी-मुख-लालसम् ॥ ध्रुवम् ॥


लघु-तरलित-कन्धरं हसित-नव-सुन्दरम्

गजपति-प्रतापरुद्र-हृदयानुगतम् अनुदिनम्

स-रसं रचयति रामानन्द-राय इति चारु ॥4॥


नन्द्य्-अन्ते5 सूत्रधारः: अलम् अतिविस्तरेण । प्रिये ! इत इतः ।


(प्रविश्य) नटी: अज्ज एस ह्मि नि-a-किङ्करि-अनं चरण-पदिदं विलो-अन-पसदेहिं पसन्न-हि-a-अं कदुं भत्त परं पमनम् |6


सूत्रधारः (स-हर्षम्): चिर-समयं विदग्धोचित-वेशेन यौवन-विलासम् अनुभवतु भवति ।


नटी: अज्जेन कुदो अहुदम्हि ?7


सूत्रधारः: प्रिये न विदितं भवत्याः प्रसाद-कथनम् एतत् ।


नटी: सम्पदि त सोदुं मम हि-a-अं कुदुहलेहिं विप्फरिदं टत्तदि ।


सूत्रधारः: प्रिये शृणु । अद्य खलु वसन्त-वसरावसरे तरुण-भास्वद्-विमुक्त-दक्षिण-दिग्-विलासिनी-स्तन-मलयाचलावलम्बि-वेणी-भुजङ्ग-सङ्गि-समीरण-मूर्छित-विरहिनी-जन-जीवातु-वयस्य्-आस्वास-वचः-प्रसारे विकसित-सित-किरण-प्रसूने च विमल-नभो-वन-projjåmbhamäna­ नव-नवोन्मीलित-निस्तल-मुक्ताफल-तुलित-तर-mukula­ मध्यावलम्बिनी सासूय-निर्भर-निरीक्षमान-विरहिनी-jana­ चञ्चल-लोचनाञ्चल-लताग्र-वर्तिनी निरुपम-कान्ति-लक्ष्मी-lubdha­lakñmé-रमणावस्थानोचित-चित्त-दुग्धाब्धिना विभावादि-परिणत-रस-रसाल-मुकुल-रसास्वाद-कोविद-पुंस्-कोकिलेन श्री-कण्ठ-हार-सहचर-गुण-मुक्ताफल-मण्डित-हृदयेन किं बहुना ।


यन्-नामापि निशम्य सन्निविशते सेकन्धरः कन्दरं

स्वं वर्गं कल-वर्ग-भूमि-तिलकः सास्रं समुद्वीक्षते ।

मेने गुर्जर-भूपतिर् जरद् इवारण्यं निजं पट्टनं

वात-व्यग्र-पयोधि-पोतगम् इव स्वं वेद गौडेश्वरः ॥5॥


काय-व्यूह-विलास ईश्वर-गिरेर् द्वैतं सुधादीधितेर्

निर्यासस् तु हिमाचलस्य यमकं क्षिराम्बुराशेर् असौ ।

सारः शारद-वारिदस्य किम् अपि स्वर्-वाहिनी-वारिणो

द्वैराज्यं विमली-करोति सततं यत्-कीर्ति-राशिर् जगत् ॥6॥


यद्-दानाम्बुकदम्ब-निर्मित-नदी-संश्लेष-हर्षाद् असौ

रिङ्गत्-तुङ्ग-तरङ्ग-निःस्वन-मिषात् प्रस्तौति यं वारिधिः ।

नित्य-प्रस्तुत-सप्त-तन्तुभिर् अभिस्यूतां मनो नाकिनां

येनैतत् प्रतिमा-च्छलेन यद् अमी मुञ्चन्ति न प्रङ्गनम् ॥7॥


तेन प्रतिभाट-नृप-घट-

कालाग्नि-रुद्रेण श्रीमत्-प्रतापरुद्रेण ।

श्री-हरि-चरणम् अधिकृत्य

कम् अपि प्रबन्धम् अभिनेतुम् अदिष्टोऽस्मि ॥8॥


यद्-उक्तम्

मधुरिपु-पद-लीला-शाली तत्-तद्-गुणाढ्यं

सहृदय-हृदयानां कामं आमोद-हेतुम् ।

अभिनव-कृतिम् अन्यच्-छायया नो निबद्धं

समभिनय नटानां वर्य किञ्चित् प्रबन्धम् ॥9॥


नटी: तत् कथय ।


सूत्रधारः: कथम् ? आराधनीयो विद्यानां निधिः । यतोऽस्मिन्न् अभिधातु-कामो वाक्पतिर् अपि प्रतिपत्ति-मूढः स्यात् । (क्षणं विमृष्य) आं स्मृतम् ।


नटी: त किं सो ।


सूत्रधारः: प्रिये सर्व-विद्यानादि-विलास-गाम्भीर्य-मर्यादा-स्थैर्य-प्रसादादि-गुण-रत्नाकारस्य सुरगुरु-प्रणीत-नीति-कदम्ब-करम्बित-मन्त्रस्रावि-कृत-प्रगुण-पृथ्वीश्वरस्य श्री-भवानन्द-रायस्य तनुजेन श्री-हरि-चरणालङ्कृत-मानसेन श्री-रामानन्द-रायेन कविना तत्-तद्-गुणालङ्कृतं श्री-जगन्नाथ-वल्लभ-नाम गजपति-प्रतापरुद्र-प्रियं रामानन्द-सङ्गीत-नाटकं निर्मय समर्पितम् अभिनेष्यामि ।


तथा चायं कविः स-विनयम् इदम् अवदीत् –


न भवतु गुण-गन्धोऽप्य् अत्र नाम प्रबन्धे

मधुरिपु-पद-पद्मोत्कीर्तनं नस् तथापि ।

स-हृदय-हृदयस्यानन्द-सन्दोह-हेतुर्

नियतं इदम् अतोऽयं निष्फलो न प्रयासः ॥10॥


तदादिश्यन्तं कुशीलवा वर्णिक-परिग्रहाय ।


नटी (संस्कृतम् आश्रित्य): यद् आज्ञापयति स्वामी (पुरोऽवलोक्य) पश्य पश्य –


मृदुल-मलय-वाताचन्त-वीचि-प्रचारे

सरसि नव-परागैः पिञ्जरोऽयं क्लमेन ।

प्रति-कमल-मधूनां पान-मत्तो द्विरेफः

स्वपिति कमल-कोशे निश्चलाङ्गः प्रदोशे ॥11॥


सूत्रधारः: (स-हर्षम्) प्रिये साधु साधु मन्-मनः कुतूहल-जलनिधि-विवर्ते निहितं भवत्या यतो गोपाङ्गना-शताधर-मधु-पान-निर्भर-केलि-क्लमालसापघनः क्वचित् प्रौढ-वधू-स्तनोपधनीय-मण्डित-हृदय-पर्यङ्क-शायी पीताम्बरो नारायणः स्मारितः ।


(नेपथ्ये)

द्वत्रिंशल्-लक्षणैर् युक्तो

देव-देवेश्वरो हरिः ।

गोपाल-बालकैः सार्धं

जगाम यामुन-वनम् ॥12॥



केदार-रागेण (2)


मृदुतर-मरुत-वेल्लित-पल्लव-वल्लि-वलित-शिखण्डम् ।

तिलक-विडम्बित-मरकत-मणि-ताल-बिम्बित-शशधर-खण्डम् ॥


युवति-मनोहर-वेशम् ।

केलय कलानिधिम् इव धरणीम् अनु परिणत-रूप-विशेषम् ॥ध्रुवम्॥


खेला-दोलयित-मणि-कुण्डल-रुचि-रुचिरानन-शोभम् ।

हेला-तरलित-मधुर-विलोचन-जनित-वधू-जन-लोभम् ॥


गजपति-रुद्र-नराधिप-चेतसि जनयतु मुदम् अनुवारम् ।

रामानन्द-राय-कवि-भणितं मधुरिपु-रूपम् उदारम् ॥13॥


सूत्रधारः: (स-चकितम्) प्रिये मत्-कनीयान् श्री-कृष्ण-वृन्दावन-गमनम् आवेदयति । तद् वयम् अपि स्व-नेपथ्योपचिताय याम । (इति निष्क्रान्तौ)


प्रस्तवना


(ततः प्रविशति यथा-निर्दिष्टः कृष्णः |)


कृष्णः: सखे रतिकण्डल ! पश्य पश्य ! रामणीयकं वृन्दावनस्य । तथा हि –


उद्दाम-द्युति-पल्लवावलि-चलत्-स्पृशोऽमी स्फुरद्

भृङ्गालिङ्गित-पुष्प-सञ्जन-दृशो माद्यत्-पिकानां रवैः ।

अरब्धोत्कलिका लताश् च तरवश् चालोल-मौलि-श्रीयः

प्रत्य्-आशां मधु-सम्पदाद् इव रसालापं मिथः कुर्वते ॥14॥


विदूषकः: भो बयस्स तुज्झ एदं bundaanaà रमनिज्जं मम उन भोअणालओ ज्जेब्ब । जथ्थ कहिम्पि सिहरिणि कहिम्पि रसाला कहिम्पि सुरहि घिओं कहिम्पि सालि-भत्तम् |8


कृष्णः: सखे ।


वसन्त-रागेण (3)


अपरिचितं तव रूपम् इदम् बत पश्यद् इवोचित-खेलम् ।

ललित-विकस्वर-कुसुमे-चयैर् इव हसति चिराद् अति-वेलम् ॥


कलय सखे भुवि सारम् ।

त्वद्-उपगमाद् इव सरसम् इदं मम वृन्दावनम् अनुवारम् ॥ ध्रुवम् ॥


मृदु-पवनाहति-चञ्चल-पल्लव-कर-निकरैर् इव कामम् ।

नर्टितुम् उपदिशतीव भवन्तं सन्ततम् इदम् अभिरामम् ॥


सुखयतु गजपति-रुद्र-मनोहरम् अनुदिनम् इदम् अभिधानम् ।

रामानन्द-राय-कवि-रचितं रसिक-जनं सु-विधानम् ॥15॥


सखे ! अति-मधुरोऽयं कोकिलानां रवः ।


विदूषकः: भो baassa तुज्झ बंसिए रओ, इदो बि महुरो तदो बि अह्माणं कण्ठ-रओ । ता तुए बंसि बादिअदु मए भि कण्ठ-रओ कदब्बो |9


कृष्णः: यद् अभिरुचितं वयस्याय । (वंशीं वादयते |)


विदूषकः: भो सुदो दे वम्सि-रओ । ममाबि कण्ठ-रओ सुनिअदु |10 (इति मुख-वैकृत्य-पारुषं नदति |) (तरु-शिखरान् अवलोक्य) भो जिदम् अन्मेहिं तुज्झ बंसिए रएहिं एदे दासीए पुत्तआ कोइला निहदं ठिदा । मह उण कण्ठ-रएहिं कहिं बि पलाइदा । ता baassa मा गब्बो दे होदु |11


कृष्णः: सखे पश्य पश्य । केनाप्य् अकरुनेण भग्नानि नवाशोक-पल्लवानि चेतः खेदयन्ति ।


विदूषकः: भो बयस्स मए दासिए धिदाओ गोबिआओ एथ्थ कुसुमाणि आहरन्ति । (स-परिहसम्) तुमं बि तदो ज्जेब एदं बुन्दआणं ण मुञ्चसि |12


नेपथ्ये:

वृन्दावने विहरतो मधुसूदनस्य

वेणु-स्वनं श्रुति-पुटेन निपीय कामम् ।

उद्यन्-मनोज-शिथिली-कृत-गाढ-लज्जा

राधा विवेश कुतुकेन सखी-कदम्बम् ॥16॥


गोण्डकिरी-रागेण (4)


कलयति नयनं दिशि वलितम् ।

पङ्कजं इव मृदु-मारुत-चलितम् ॥


केलि-विपिनं प्रविशति राधा ।

प्रतिपद-समुदित-मनसिज-बाधा ॥ ध्रुवम् ॥


विनिदधती मृदु-मन्थर-पादम् ।

रचयति कुञ्जर-गतिम् अनुवादम् ॥


जनयतु रुद्र-गजाधिप-मुदितम् ।

रामानन्द-राय-कवि-गदितम् ॥16॥


विदूषकः: (कर्णं दत्त्वा) भो सुष्ठु मए जनिदम् ।


कृष्णः: किम् ?


विदूषकः: मं ज्जेव पुच्छसि ।


(ततः प्रविशति सखीभिर् अनुगम्यमाना राधिका मदनिका वन-देवता च |)


विदूषकः: (पुरतोऽवलोक्य) भो बयस्स ! पेक्ख पेक्ख ! केणाबि इन्दआलिएण सञ्चालिदो kaëaa पुत्तलिआ णिअर इध ज्जेब आअच्छदि । ता एदं एक्कं गोह्णिअ पलाइस्सं मम दरिद्द बडुअस्स एदाए ज्जेब किदाथ्थदा हुबिस्सदि |13 (इति स्वैरं स्वैरं धर्तुम् उपसर्पति |)


कृष्णः: धिङ् मूर्ख ! नायं कनक-पुट्टलिका-निकरः । किन्तु गोपी-कदम्बकम् इदम् ।


विदूषकः: (निरूप्य विहस्य) सुष्ठु तुए तक्किदं । त फलिदं दे बुन्दाअणागमणम् |14


कृष्णः: धिङ् मूर्ख ! किं फलं मम वृन्दावनागमनस्य ?


विदूषकः: एदाणं दासिए धीदानं सआसदो बुन्दाअण-naa-पल्लबाणं पदिबालनम् त्ति भणामि |15


राधा: (पुरतोऽवलोक्य) अज्जे maaëie ! को एसो णीलुप्पल-दल-कोमल-च्छ-i kaëaa-णिअर-बिच्छ-बसणो इसिअ अलम्बिअ कन्धरं महुर-महुरं बेणुं बादेइ |16


मदनिका: सखि ! न जानासि यस् तव मया कथितः ?


सोऽयं युवा युवति-चित्त-विहङ्ग-शाखी

साक्षाद् इव स्फुरति पञ्चशरो मुकुन्दः ।

यस्मिन् गते नयनयोः पथि सुन्दरीणां

नीविः स्वयं शिथिलताम् उपयाति सद्यः ॥17॥


कृष्णः: (मनाग् अवलोक्य स्वगतम्) अहो शुभ-समय-जातत्वं कस्यचिद् वस्तुनः । तथा हि –

यद् अपि न कमलं निशाकरो वा

भवति मुख-प्रतिमो मृगेक्षणायाः ।

रचयति न तथापि जातु ताभ्याम्

उपमीतिर् अन्य-पदे पदं यद् अस्य ॥18॥


विदूषकः: जनिदं मए दासिए धीदाएहिं गोबिआहिं उक्कण्ठिद-हिअओ सम्बुत्तो भवम् । त एहि एदाणं दंशण-पथादो गदुअ सिहरिणीहिं रसालाहिं बि अप्पाणं निब्बुदं करेह्म । पेक्ख मज्झण्णो जादो |17


कृष्णः: सखे ! सम्यग् उपलक्षितम् । तथा हि –


कथम् इव परिखिन्ना व्योम-मात्रा प्रयातुं

यद् इह गलित-वेगा वाजिनो यूयम् इत्थम् ।

इति वितत-करान्तः सन्न् उपालब्धुम् अश्वान्

गगनम् इव मिमीते मध्यम् अध्यास्य भानुः ॥19॥


विदूषकः: (अकुञ्चित-लोचनं चिरं निरीक्ष्य) baassa मए बण्णिदब्बो रै-मण्डलो । अरोबिअ च्चक्कभमिं भमिदो जह बिस्स-कम्मणा सूरो । अज्जबि तह सक्कारं भमिदं रै-मण्डलं तक्केमि |18


मदनिका: सखि ! चिर-विहार-परिश्रान्तासि । तद् एहि गच्छाव । (इति निष्क्रान्तः सर्वे |)


इति पूर्व-रागो नाम प्रथमोऽङ्कः


--o)0(o--


(2)

भाव-परीक्षा नाम द्वितीयोऽङ्कः


(ततः प्रविशति मदनिका |)


मदनिका: (पुरतोऽवलोक्य) कथम् इयम् अशोक-मञ्जरी ।


अशोक-मञ्जरी: देइ बन्दिज्जसि । गहिद-कज्ज-भारब्ब किं पि cintaanté कहिं पथ्थिदासि |19


मदनिका: वत्से ! महती खल्व् इयं वार्ता ।


अशोक-मञ्जरी: कथं बिअ ?20


मदनिका: वत्से ! न जानासि प्रिय-सखीं राधाम् आदाय कुसुम-विहारार्थं गताः स्मः ?


अशोक-मञ्जरी: अध इं तथ्थ |21


मदनिका: तत्राशोक-तरु-मूले तया लोचनातिथी-कृतोऽयं मुकुन्दः ।


अशोक-मञ्जरी: न क्खु विलसिदं किं पि कुसुमाउहेन ?22


मदनिका: अथ किम् ।


अशोक-मञ्जरी: ता एथ्थ किं पडिबन्नं तथ्थ भोदिए ?23


मदनिका: अयि सरले ! तत्रापि प्रष्टव्यास्मि ।


अशोक-मञ्जरी: अणुसरिदब्बो muundo |24


मदनिका: अथ किम् ।


अशोक-मञ्जरी: अध कधं ताए लज्जा-तरलाए hiaaà तुए ण्णादम् |25


मदनिका: बच्छे !


तावद् एव त्रपा-वर्म

बलानां हृदये स्थिरम् ।

यावद् विषम-बाणस्य

न पतन्ति शिलीमुखाः ॥1॥


अशोक-मञ्जरी: तहबि किं ताए ज्जेब स्फुडीकिदं तुम्हेहिं बा अणुमिदम् |26


मदनिका: मयैवानुमितम् ।


अशोक-मञ्जरी: कधं बिअ ।


मदनिका:

शशिनि नयन-पातो नादराद् उन्मदानां

रुतम् अनु च पिकानां कर्ण-रोधश् छलेन ।

प्रतिवचनम् अपार्थं यत्-सखीनां कथासु

स्मर-विलसितम् अस्यास् तेन किञ्चित् प्रतीतम् ॥2॥


गान्धार-रागेण


हरि हरि चन्दन-मारुत-पिक-रुतम् अनु तनुर् अतनु-विकारम् ।

तिरयितुम् इव सा कति कति सहसा रचयति न शिशु-विहारम् ॥


उपनत-मनसिज-बाधा ।

अभिनव-भाव-भरान् अपि दधाति शिव शिव सीदति राधा ॥ ध्रुवम् ॥


अविधय-निश्चल-नयन-युगल-गलद्-अम्बु-कणान् अनुवारम् ।

रहसि हठाद् उपयाति सखीम् अनु रचयति सौहृद-सारम् ॥


गजपति-रुद्र-मनो-हारम् अहर् अहर् इदम् अनु रसिक-समाजम् ।

रामानन्द-राय-कवि-भणितं विहरतु हरि-पद-भाजम् ॥3॥


मदनिका: त्वं पुनः कुत्र प्रस्थितासि ?


अशोक-मञ्जरी: अहं पि ताए भणिदा सहि ahiëaa प-उम-दल सेज्जा पज्जुस्सुअम्हि ता उबणेहि तारिसाइं पौ-म-दलाइम् अदो तद्-अथ्थं पथ्थिदह्मि |27


मदनिका: (स्वगतम्) अये अति-निष्ठुरं विलसति पुष्पचापः श्रुतं मया ।


स दक्षिणानिल-कुहू-रुत-भृङ्ग-नाद-

व्याजृम्भमाण-मदना सु-चिरं विचार्यम् ।

किञ्चित् सखीं शशिमुखीं सुमुखी विविक्ते

पर्याकुलाक्षरम् इदं निजगाद राधा ॥4॥


तोडी-वराडी-रागेण


विदलित-सरसिज-दल-चय-शयने ।

वारित-सकल-सखी-जन-नयने ॥


valate mano mama satvara-vacane |

पूरय कामम् इमं शशि-वदने ॥ ध्रु ॥


अभिनव-विष-किषलय-चय-वलये ।

मलयज-रस-परिषेवित-निलये ॥


सुखयतु रुद्र-गजाधिप-चित्तम् ।

रामानन्द-राय-कवि-भणितम् ॥5॥


मदनिका: साधय शिवाः सन्तु ते पन्थानः । अहम् अपि मुकुन्दम् अनुसरिष्यामि ।


अशोक-मञ्जरी: त वन्दिज्जसि । (इति निष्क्रान्ता |)


मदनिका: (परिक्रम्य आकाशे लक्ष्यं बद्ध्वा) भोः शुकाः ! जानीत कुत्रायं द्रष्टव्यो मुकुन्दः ? किं ब्रूत ? भाण्डीर-तरु-मूले शशिमुखी-द्वितीयः प्रतिवसतीति ? भवतु । नियोजिता मयैव तत्र शशिमुखी । (प्रेत्य) किं ब्रूत त्वं कुत्र प्रस्थितासीति ? तत्रैवात्मानम् अपवार्य श्रोतव्योऽयं वृत्तान्तः । इति तत्रैव गच्छामि । (इति निष्क्रान्ता |)


विष्कम्भकः |28


(ततः प्रविशति शशिमुखी-द्वितियः कृष्णः |)


कृष्णः: इत इतः ।


शशिमुखी: (अनङ्ग-पात्रिकाम् अर्पयति |)


कृष्णः: (वाचयति)


सुइरं विज्झसि hiaaà लम्भ-i maaëo क्खु दुज्जसं बलिअं ।

दीससि saala-दिससु तुमं दीस-i maaëo ण कुत्ताबि ॥6॥29


कृष्णः: (स्वगतम्) अये अतिभूमिं गतोऽस्य रागः । तद् आकलयाम्य् औदास्येनास्य हृदय-स्थैर्यम् । (प्रकाशं सावहित्थम्) सखि !


को वायं मदनाभिधः कथम् इतः किं वापराद्धं तया ?

येनायं विदयं दुनोति सुदृशं कंसस्य किं कोऽप्य् असौ ?


(साटोपम्) तद् आदेशय क्वासौ ?


अद्यैनं भुज-युग्म-मात्र-शरणः संमर्द्य बालाम् इमाम्

अव्यग्रां रचयामि किं मयि सती त्रासो व्रज-स्त्री-जने ॥7॥


विदूषकः (आपाटि-क्षेपेण प्रविश्य): भो बयस्स न क्खु एसो कंसस्स को बि अहं ज्जेब्ब maaëäbhio ता तुए किं मह बह्मणस्स कादब्बम् ?30


कृष्णः: धिङ् मूर्ख ! अलं परिहासेन ।


विदूषकः: भोअदि अह्माणं पिअ-baassassa हथ्थे लड्डुअ-जुअलं तुए दादब्बं । पिअ-baassa तथ्थ गदुअ maaëaà निराकरिस्सदि |31


मदनिका: (कर्णं दत्त्वा) अये निसृष्टार्थेयं दूती । यतः –


इयं तत्-तद्-वचो वृन्दा-

वने माधव-सन्निधौ ।

राधा-रूप-कथा-व्याजाद्

उवाचासत्ति-कोविदा ॥8॥


(निरूप्य विहस्य)


अमुष्याः प्रोन्मीलत्-कमल-मधु-धारा इव गिरो

निपीय क्षीवत्वं गत इव चलन्-मौलिर् अधिकम् ।

उदञ्चत्-कामोऽपि स्व-हृदय-कला-गोपन-परो

हरिः स्वैरं स्वैरं स्मित-सुभगम् ऊचे कथम् अयम् ॥9॥


तद् भवतु अतिभूमिं गतो रागो माधुर्यम् अवहाति ।


कृष्णः: (पुनर् अपि पात्रिकां वाचयित्वा) सखि सम्याग् इदं नावकलितम् ।


गोपाल-बालक-वृतो यमुना-तटान्ते

वृन्दावने किम् अपि केलि-कलां भजामि ।

कस्माद् इयम् दिशि दिशि स्फुट-रूप-भाजम्

माम् एव पश्यति कुरङ्ग-किशोर-नेत्रा ॥10॥


सम-गुर्जरी-राग


गोप-कुमार-समजम् इमं सखि पृच्छ कदा नु गतोऽहम् ।

कथम् इव मम् अनुपश्यति दिशि दिशि कथम् इव कलयति मोहम् ॥


सखि परिहर वचन-विलासम् ।

गोप-शिशूनां विदितम् इदं मम जनयति गुरु-परिहासम् ॥ ध्रुवम् ॥


यदि च कुलाचलयापि कुल-स्थितिर् अनया परिहरणीया ।

किम् इति तदा रतिर् अतिविकला बाले किल करणीया ॥


गजपति-रुद्र-मुदे मधुसूदन-वचनम् इदं रसिकेषु ।

रामानन्द-राय-कवि-भणितं जनयतु मुदम् अखिलेषु ॥11॥


शशिमुखी: (स्वगतम्) अहो पिअ-सहिए अथ्थाणाणुराओ ता किं एथ्थ कदब्बम् |32


विदूषकः: भो किम् एदाए दुट्ठ-गोबी-धीदाए भणिदाए baassa ! पेक्ख पेक्ख |33


र-इअर-चलिद हंसी मग्गइ च्छाअं कमल-गुच्छस्स ।

मारुअ-dhuaara-अत्ता पेक्खसि जं तं निआरेदि ॥12॥34


कृष्णः: (स्वगतम्) अहो वचन-भङ्गी धूर्तस्य । (प्रकाशम्) धिङ् मूर्ख ! किम् अप्रस्तुतम् आलपसि ।


विदूषकः: भो baassa ! मए ज्जेब्ब पथ्थुदं भणिदम् |35


मदनिका: (स्वगतम्) सर्वथा कृतार्थासि अये राधिके !


शशिमुखी: (प्रकाशम्) महा-भाअ असरिसं तुह्मारिसाण अनुगद-बञ्चणम् |36


कृष्णः: भद्रे ! अन्यद् अप्य् आकलय ।


दयितो दयितस् तस्या

बालेयं कुल-पालिका ।

अकाण्डे किम् असौ मुग्धे

धत्ताम् आचार-विप्लवम् ॥13॥


विदूषकः: भोदि अह्माणं पिअ-baasso धम्म-सरणो ता ओसरदु भोदी । (कृष्णस्य हृदि हस्तं दत्त्वा) भोदि म उत्तम्म सा ज्जेब्ब पिअ-baassassa हिअए कुरकुराअदि । ता मए ज्जेव फुडं कदब्बं सब्बम् । (कर्णे) भो baassa ! तुह्मेहिं पि सा सिबिणे बर सहस्सं दिट्ठा । एम्हिं कीस अथ्थिज्जन्तो अप्पा अत्थाबिज्जदि |37


कृष्णः: धिङ् मूर्ख ! मम स्वप्न-वृत्तान्तः कथं त्वया ज्ञातः ?


विदूषकः: सिबिने बि किं परिहरसि तहिं ज्जेब्ब अह्मेहिं पि दित्थम् |38


कृष्णः: (स्वगतम्) यद्यप्य् अनेन वाचाट-बटुना परिहास-शीलतयालपितं तथापि सद्-वादो वृत्तः । भवतु । तथापि जिज्ञासनीय-स्वभावा हि बाला-रमण्यः । (प्रकाशम्) भद्रे ! तन् निवर्त्यताम् असादृशात् साहसाद् इयं बाला । (विदूषकं प्रति) वयस्य ! तद् एहि । वयं अपि वत्साहारणाय यामः । भद्रे ! त्वम् अपि सानुनयाम् एनां निवर्तयेति ।


मल्लार-रागेण


शशिनि न रागं भजते नलिनी ।

रविम् अनु नैव वृषस्यति रजनी ॥


शशिमुखि वारय वारिज-वदनम् ।

अनुचित-विषय-विकस्वर-मदनम् ॥ ध्रुवम् ॥


कुल-वनितानाम् इदम् आचरितम् ।

पर-पुरुषाधिगमे गुरु-दूरितम् ॥39


स यदि गणयति न कुल-चरित्रम् ।

किम् इति वयं कलयाम न चित्रम् ॥


उदयतु रुद्र-गजाधिप-हृदये ।

रामानन्द-भणितम् अति-सदये ॥14॥


(इति निष्क्रान्ताः सर्वे |)


इति भाव-परीक्षा नाम द्वितीयोऽङ्कः


--o)0(o--


(3)

भाव-प्रकाश-नामा तृतीयोऽङ्कः


(ततः प्रविशति अशोक-मञ्जरी)


अशोक-मञ्जरी: अए सुदं मए maaëiäe बण-देअदाए ससिमुहीए सद्धं किम्पि रहस्सं कुणन्ती माहवी-लदा-मण्डब-सआसे पिअ-सही चिट्ठदि ता पेक्खिअ गमिस्सं । (अग्रतोऽवलोक्य समुपसर्प्य च |) अए एदाओ लहु लहु किम्पि जम्पन्ति ता ण जुज्जदि एत्थ परिसिदुम् |40 (इति निष्क्रान्ता |)


(ततः प्रविशति शशिमुखी-मदनिकाभ्यां प्रबोध्यमाना राधा |)


राधा: (दीर्घम् उष्णं च निश्वस्य) सच्चकं ज्जेब्ब परिहिदम्हि माहवेन |41


समगुज्जरि-राग


कुल-वनित-जन-धृतम् आचारम् ।

तृणवद् अगणयं गलित-विचारम् ॥


शिव शिव किं वाचरितम् अशस्तम् ।

विधिर् अधुना वद वशयतु कस् तम् ॥ ध्रुव ॥42


शिशुर् अपि युवतिर् इवाहित-भावा ।

विगलित-लज्जिताम् अहम् इव का वा ॥


गजपति-रुद्र-मुदे समुदीतम् ।

रामानन्द-राय-कवि-गीतम् ॥1॥


शशिमुखी: विण्णादो जेब्ब सब्बो बुत्तन्तो ता saaà जेब्ब बिआरीअदु |43


राधा: (संस्कृतम् आश्रित्य)


श्रावं श्रावं सु-साम-श्रुति-समित-पर-ब्रह्म वंशी-प्रसूतम्

दार्शं दार्शं त्रि-लोकी-वर-तरुण-कला-केलि-लावण्य-सारम् ।

ध्यायं ध्यायं समुद्यद्-द्युमणि-कुमुदिनी-बन्धु-रोचिः स-रोचिश्

छायां श्री-कान्त-सङ्गं दहति मम मनो मां कुकूलाग्नि-दाहम् ॥2॥44


शशिमुखी: सहि मुञ्च अथ्थाणागहम् |45 (संस्कृतम् आश्रित्य)


यद् यद्-व्यञ्जितम् अञ्जन-प्रतिकृतौ कृष्णे त्वद्-अर्थं मया

तत् तत् तेन निवारितं शिशु-दशा-भाव-प्रकाशैर् अलम् ।

आस्ताम् उत्कलिका-प्रसून-विगलन्-माध्वीक-नद्धं विषं

कृष्ण-ध्यानं इतोऽन्यतः सुवदने सङ्कल्पम् आकल्पय ॥3॥


सहवि-रागेण


हीनं पतिं भजते रमणी ।

केशरिणां किम् उ कलयति हरिणी ॥


राधिके परिहर माधव-रागम् अये ॥ ध्रुवम् ॥


क्षिणे शशिनि च कुमुद-वनीयम् ।

भजति न भावम् किम् उ रमणीयम् ॥


सुखयतु गजपति-रुद्र-नरेशम् ।

रामानन्द-राय-गीतम् अनिशम् ॥4॥


राधा: (सास्रम्) देवि मदनिके कः प्रकारः ?


प्रेम-च्छेद-रुजोऽवगच्छति हरिर् नायं न च प्रेम वा

स्थानास्थानम् अवैति नापि मदनो जानाति नो दुर्बलाः ।

अन्यो वेद न चान्य-दुःखम् अखिलं नो जीवनं वाश्रवं

द्वि-त्रान्य् एव दिनानि यौवनम् इदं हा हा विधे का गतिः ? ॥4॥


मदनिका: कथम् एवम् उत्ताम्यसि ? यतः –


समाकृष्टा दूरात् किम् अपि यदि सा केतकि-वन-

प्रसूनेनोन्मीलत्-सुरभि-भर-सारेण नियताम् ।

अथ भ्रामं भ्रामं रजसि रसम् आलोक्य न मनाग्

अपि प्रान्त-प्राप्ता परिहरति तन् नो मधुकरी ॥5॥


राधा: (धैर्यम् अवलम्ब्य, ”परित्यक्त एव” इत्य् अर्धोक्तेन स-साध्वसोत्कम्पम्) देवि ! नायं ममापराधः –


यदा यटो दैवान् मधु-रिपुर् असौ लोचन-पथं

तदास्माकं चेतो मदन-हतकेनाहृतम् अभूत् ।


(क्षणं स्थित्वा दीर्घम् उष्णं च निःश्वस्य |)


पुनर् यस्मिन्न् एष क्षणम् अपि दृशोर् एति पदवीं

विधास्यामस् तस्मिन्न् अखिल-घटिका रत्न-खचिताः ॥6॥


मदनिका: (स्वगतम्) अतिभूमिं गतोऽस्या अनुरागस् तद् अतिप्रिय-कथनेनान्य-मनसं रचयामि । (प्रकाशम्) वत्से ! पश्य पश्य –


योऽयं त्वया स्व-कर-पुष्कर-सिक्त-मूलः

संवर्धितः सुतनु-बाल-रसाल-शाखी ।

जातः स ते मुकुल-दन्तुर-मौलिर् ईषन्

मन्ये तद् एव मधुपाः प्रियम् आलपन्ति ॥7॥


राधा: (स-त्रासोत्कम्पम्) हला शशिमुखि ! स्मर्तव्यास्मि ।


मदनिका: (स्वगतम्) अहो केयम् अनर्थ-परम्परा स्वयम् उपस्थिता । (प्रकाशम्) वच्छे मातिविक्लवा भूः । उपलक्षितम् एवास्य सानुराग-हृदयम् |46


देशाग-रागेण


स-रस-कथासु कथं पुलकाचितम् आनन-कमलम् अजस्रम् ।

कलयत चारु-हसित-नव-वलितं परिहृत-केलि-सहस्रम् ॥


मुग्धे ! परिहर सङ्कितम् अधिकम् अये ॥ ध्रुवम् ॥


अदर-मधुरम् इमम् अनुवेलं कथम् आलपति स-सारम् ।

सुमुखि ! सखीं तव तद् अपि मनो बत कलयति किम् उ न विचारम् ॥


गजपति-रुद्र-नराधिप-हृदये वसतु चिरं रस-सारे |47

रामानन्द-राय-कवि-भणितं परिचित-केलि-विचारे ॥8॥


राधा: देवि !

अनुमितम् अम्बु-पयोदे

तनु-परिकलिता दावानल-ज्वाला ।

वपुर् अतिललितं बाला

शिव शिव भविता कथं हरिणी ॥9॥


मदनिका: वत्से नियोजितापि मया माधवी तत्-परिज्ञानाय त्वत्-प्रतिच्छन्दक-स-नाथ-चित्र-फलक-हस्ता ।


(ततः प्रविशति चित्र-फलक-हस्ता माधवी |)


माधवी: देवि ! वन्दे ।


मदनिका: वच्छे स्वागतम् । तेऽपि विदितं रहस्यम् ?


माधवी: अथ किम् ।


मदनिका: तद् आवेदय ।


माधवी: फलकम् आवेदयति ।


राधा: (स-लज्जं फलकं याचते |)


माधवी: देहि मे परितोषकम् ।


मदनिका: (स्वगतम्)


ध्रुवं तद् अस्या हृदयं प्रतीत्य

स्फुटं मुकुन्दोऽपि चकार रागम् ।

भग्नः कदाचिद् यद् अयं प्रमदात्

प्रेमाङ्कुरो योजयितुं न शक्यः ॥10॥


(प्रकाशम्) वच्छे, उपनय फलकम् ।


माधवी: (मनाग् दर्शयित्वाञ्चलेनाच्छदयति |)


शशिमुखी: (बलाद् गृहित्वावलोकयति |) अए कधं एद-इं अक्खराइं ?48 (इति वाचयति |)


मा सङ्किष्ठः सुमुखि विमुखी-भावम् एतस्य न स्याद्

आनन्दाय प्रथम-मुकुला पद्मिनी कस्य कामम् ।

आघ्रयैव प्रशिथिल-धृतिर् गन्धम् अस्यास् तथपि

नालम्बेत क्षणम् अपि युवा किं नु मध्यस्थ-भावम् ॥11॥


माधवी: सहि वद्धसे पियाणुराएण |49


राधा: (दीर्घम् उष्णं च निःश्वस्य |) हला कहिं दाणीं अह्मानं ईरिसं भाअ-धेअम् ? (मदनिकां प्रति) एत्थ को अत्थो |50


मदनिका:

तवैतद् एव हृदयं प्रतीत्य

स्फुटं मुकुन्दोऽपि चकार रागम् ।

भग्नः कदाचिद् यद् अयं प्रमदात्

प्रेमाङ्कुरो योजयितुं न शक्यः ॥12॥


तद् वत्से मातिविक्लवा भूः । फलितोऽस्माकं मनस्कार-तरुः |51


राधा: अज्जबि न पच्चेमि त एत्थ भोदि ज्जेब्ब सरनम् |52


मदनिका: एषाहं चलितास्मि । तद् अनुमन्यस्व ।


राधा: (स-प्रणामं संस्कृतम् आश्रित्य) भगवति !


निकुञ्जोऽयं गुञ्जन्-मधुकर-कदम्बाकुलतरः

प्रयातः प्रायोऽयं चरम-गिरि-शृङ्गं दिनमणिः ।

मरुन् मन्दं मन्दं तरलयति मल्ली-मधुकरान्

किम् अन्यद् वक्तव्यं विधुर् अपि विधाता समुदयम् ॥13॥


कर्णात-रागेण


मञ्जुतर-गुञ्जद्-अलि-कुञ्जम् अति-भीषणम् ।

मन्द-मरुद्-अन्तराग-गन्ध-कृत-दूषणम् ॥


सकलम् एतद् ईरितम् ।

किं च गुरु-पञ्चशर-चञ्चलं मम जीवितम् ॥ ध्रुवम् ॥


मत्त-पिक-दत्त-रुजम् उत्तमाधिकारं वनम् ।

सङ्ग-सुखम् अङ्गम् अपि तुङ्ग-भय-भजनम् ॥


रुद्र-नृपम् आशु विदधातु सुख-सङ्कुलम् ।

राम-पद-धाम-कवि-राय-कृतम् उज्ज्वलम् ॥14॥


मदनिका: वत्से ! अस्मिन् बकुल-पदपोपकण्ठे द्रष्टव्यास्मि (इति निष्क्रान्ता । इतरा अपि निष्क्रान्ताः |)



इति श्री-जगन्नाथ-वल्लभ-नाटके

भाव-प्रकाशो नाम

तृतीयोऽङ्कः

||3||


--o)0(o--


(4)


राधाभिसार-नामा चतुर्थोऽङ्कः


(ततः प्रविशति मदनिका |)


मदनिका: अये श्रुतं मदना-मञ्जरी-मुखाद् यद् बकुल-पादपोपकण्ठे बटु-द्वितीयो वसति मुकुन्दः । तत् तत्रैव गच्छामीति । (पुरतोऽवलोक्य) अये मुकुन्दोऽयं बटुना सह किम् अपि मन्त्रयन् स-विषादम् आस्ते तद् ध्रुवम् एव विलसितम् अत्र कुसुम-शायकेन । तन् माधवी-गुच्छान्तरिता शृणोमीत्य् आत्मानम् अपवार्य स्थिता ।


(ततः प्रविशति मदनावस्थां नटयन् विदूषकेन सहालपन् कृष्णः |)


मदनिका: (स्वगतम्)


मालव-रागेण


वदनम् इदं विधु-मण्डल-मधुरं विधुरं बत सुचिरेण ।

कलयद्-अनङ्ग-शराहतिम् अनिशं नलिनम् इवेन्दु-करेण ॥


माधव-वपुर् अति-खेदम् ।

जनयति चेतसि शतधा भेदम् ॥ ध्रुवम् ॥


परिहृत-हारं हृदयम् उदारं धूसरितं विरहेन ।

मरकत-शैल-शिला-तलम् आहतम् अहह किम् इन्दु-करेण ॥


गजपति-रुद्रं सुकृत-समुद्रं शशि-किरणाद् अपि शीतम् ।

रामानन्द-राय-कवि-भणितं सुखयतु रुचिरं गीतम् ॥1॥


कृष्णः:

स चेद् उत्पल-लोचना सहचरी-वक्त्रेण मे निर्भरं

प्रेमाणं प्रकटी-चकार तद् अयं हासो मया कल्पितः ।

हा हा शुक्ति-धिया महा-मणिर् अभूत् त्यक्तो मया दैवतो

यायाल् लोचन-गोचरं पुनर् इयं पुण्यैर् अगण्यैर् मम ॥2॥53


विदूषकः: भो baassa ! भणिदं जेब्ब मए मा एसा अणुराइणी परिहरीअदु त्ति । एणहिं कीस उत्तम्मसि ? भोअणेच्छाए निउत्ताए लड्डुअ-मोदएहिं किं कादब्बं ? ता एत्थ अहं जेब्ब उबाओ |54


कृष्णः: कथम् इव ?


विदूषकः: अहं बह्मणो मन्तम् अबटिअ अबटिअ इमं ääòòhaissam |55


कृष्णः: ज्ञातं ते ब्राह्मण्यम् । तद् आकलय मदनिकाम् ।


(प्रविश्य) मदनिका: स्वस्ति वत्साय ।


कृष्णः: (पुरतोऽवलोक्य) कथम् इयं मदनिका । (स-प्राश्रयम्) देवि ! स्वागतं ते ?


मदनिका: (स-स्मितम्) मह-भाग ! मुख-चन्द्र-दर्शनेन ।


विदूषकः: कुसुमसर-ब्बथिदो अम्हाणं पिअ-baasso । ता आणीअदु सा जेब्ब गोब-कुमारिआ |56


कृष्णः: (स-लज्जम्) धिङ् मूर्ख ! मैवं भण ।


विदूषकः: अह्मे बह्मणा उज्जुआ फुडं जेब्ब भणामो |57


मदनिका: (स-स्मितम्) वत्स, अपि नाम अमिथ्या-वचनोऽसि ।


विदूषकः: अध इं । पेक्खध पेक्खध एदाइं पउम-पत्ताइं । (इति मर्मर-पत्राणि दर्सयति । संस्कृतम् आश्रित्य |)


दुःखि-वराडी-रागेण


नलिन-वनं वनमाली-कृते कृतम् उज्झित-कुसुम-पलासम् ।

पल्लवम् अपि वृन्दावनम् अनु कलयसि ललित-विकासम् ॥


सरले पश्यसि किम् उ न हि कृष्णम् ।

त्वयि निहिताशां गलित-विलासं चातकम् इव घन-तृष्णम् ॥ ध्रु ॥


विधुम् इव वीक्ष्य विधुन्तुदम् आनय चपलम् इति प्रतिवेलम् ।

वदति कथं वद यदि मदनो हृदि न वसति विरचित-खेलम् ॥


गजपति-रुद्र-मुदं तनुताम् इति रामानन्द-राय-सुगीतम् ।

निभृत-मनोभव-विशिख-पराभव-हरि-विरहेण समेतम् ॥3॥


मदनिका: किम् एतावता ?


विदूषकः: तुम् पि पिअ-baasso जादो जाणिदम्पि ण जाणासि ता saaà जेब्ब गदुअ मए आणिदब्बा । अहम् पि णिसिट्ठत्थो दूदो |58 (इति गन्तुं इच्छति |)


कृष्णः: (उत्तरीये गृह्णाति |)


मदनिका: वत्स कृष्ण ! किम् इति मय्य् एव गोपयसि ?


कृष्णः: देवि, किञ्चित् प्रष्टव्यासि ।


मदनिका: विश्रब्धम् अभिधीयताम् ।


कृष्णः:

तवास्याद् एतस्या वदन-रुचम् आकर्ण्य शशिनः

कृतावज्ञा यस्माद् अयम् अपि रुजं तद् वितनुताम् ।

तद्-अङ्गेनासङ्गं भजत इति यो मे बहुमतः

कथं सोऽपि प्राणैर् मम मलय-वातो विहरति ॥4॥


मदनिका: (स्वगतम्) कृतार्थास्माकं मनोरथेन सार्धं राधिका तद् अस्या अपि विरहावस्थां प्रकाशयामि । (प्रकाशम्) वत्स सापि लावण्य-मात्र-शेषा कल्याणी । तथा हि,


शिला-पट्टे हैमे तुहिम-किरणं चन्दन-रसैर्

इयं तन्वी पिष्टा तनुम् अनु विलेपं मृगयते ।

क्षणं स्थित्वा हा हा सरस-विशिनी-पात्र-शयने

समुत्तस्थौ yäväê ज्वलति न चिरान् मर्मरम् इदम् ॥5॥



समतोदि-रागेण


निरवधि-नयन-सलिल-भव-सादे ।

पतित-कृषा परिचलति न पादे ॥


माधव गुरुतर-मनसिज-बाधा ।




Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





HINDUISMO (3270)SC | 1º Sri Garga-Samhita





Sri Garga-Samhita | Oraciones Selectas al Señor Supremo | Devotees Vaishnavas | Dandavat pranams - All glories to Srila Prabhupada | Dandavat pranams | Santos Católicos | El Mundo del ANTIGUO EGIPTO II | El Antiguo Egipto I |Archivo Cervantes | Neale Donald Walsch | Sivananda Yoga | SWAMIS | Hari Katha | Hinduismo | Biografías

No hay comentarios:

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog