lunes, 18 de enero de 2010

Dhurta Samagama - Jyotirisa Kavisekhara

Fotos
Devoción
harekrsna

















His Holiness Bhakti Swarup Damodar Swami


Jagadananda Das



Jagadananda Das



Dhurta Samagama

Jyotirisa Kavisekhara


Description

This short play is a prahasana about a lusty ascetic who seeks the favors of a courtesan.

I have seen various dates for this work, from 1300 to 1550. The text is taken from Cappeller's Anthologia Sanskritica (Bonn: 1838).

Jan Brzezinski (2003-12-01)

From Winternitz · Posted by Jagat on December 5th 2003 - 15:12 -0500


Winternitz (297): The contents of this piece may be summarized as follows--The student Duracara makes a confession before his teacher, the mendicant Visvanagara, that he loves the harlot Anangasena, at which the teacher creates in him the impression that he too is in love with the beautiful Suratapriya. The teacher and the disciple both go in for common begging. This brings them to the house of Anangasena. The teacher is so much charmed at her sight that he wishes to take her into his own possession and thus incurs the displeasure of his disciple. They fall in violent quarrel.

With the intention of getting rid of both of them, the harlot goes to a court of arbitration. They approach the Brahmin Asajjatimisra, who tries to arrive at a decision in respect of this difficult case of arbitration. The Act II takes us into the house of this gallant Brahmin, who even enters into a philosophical discourse with the vidushaka, in which the former asserts that the essence of life consists in the enjoyment of love, while the latter maintains the view that the theft of money belonging to another person is not less heinous than the enjoyment of another's wife.

In the meantime, there comes the mendicant with his disciple. They place before the arbitrator their points of difference. Then Asajjatimisra is moved at the beauty of the harlot and he orders that she must stay with him until he arrives at a decision. While she is staying in his house, the vidushaka tries to obtain her.

At this stage, the barber Mulanasaka arrives and asks Vasantasena to clear the debt that she owes to him. She refers him to Asajjatimisra, who pays him out of his pupil's purse. Then the Brahmin requests the barber to shave his hairs and pare his nails. But the barber chains his hands and feet and runs away. The Brahmin cries for help and the vidushak sets him free.

From Grierson. · Posted by Jagat on December 5th 2003 - 15:07 -0500

The Dhurtasamagama, or "Rogues' Congress," is the name of an amusing if coarsely written farce of about the year 1500 A.D., the author of which was one Jyotirisa. In the second act, two Shaiva mendicants come before an unjust judge and demand a decision on a quarrel which they have about a nymph of the bazaar. The judge demands payment of a deposit before he will give any opinion. One of the litigants says: "Here is my ganja bag; let it be accepted as a deposit."

The Judge. taking it pompously and then smelling it greedily, says: "Let me try it first." He takes a pinch and says: "Ah! I have just now got by the merest chance some ganja which is soporific and corrects derangements of the humours, which produces a healthy appetite, sharpens the wits, and acts as an aphrodisiac."

The word used for ganja in the above is Indräçana ("Indra's food"). [Taken from a note by Mr. G. A. Grierson, C.I.E., Magistrate and Collector, Howrah, on references to the hemp plant occurring in Sanskrit and Hindi literature, Indian Hemp Drugs Commission Report.]

Dates · Posted by Jagat on December 5th 2003 - 15:05 -0500

Keith: "...of much later date is the well-known Dhurta-samagama of Jyotirisvara Kavisekhara, son of Dhanesvara, grandson of Ramesvara of the family of Dhiresvara, who wrote under the Vijaya-nagara king Narasimha (1487-1507), though a Nepalese manuscript makes his father Dhirasimha and his patron Harasimha, who has been identified implausibly with Harasimha of Simraon (A.D. 1324)." (History of Sanskrit Literature, 261).

S.K.De: "The Meeting of Knaves" of the Maithila Jyotirisvara Kavisekhara, son of Ramesvara, grandson of Dhiresvara, was composed under King Harasimha or Harisimha of the Karnata family who ruled in Mithila during the first quarter of the 14th century..."

धूर्त-समागमः


(1)


हर्षाद् अम्भोज-जन्म-प्रभृति-दिविषदां संसदि प्रीतिमत्या

स्वश्र्वामौलौ पुरारेर् दुहितृ-परिणये-साक्षतं चुम्ब्यमाने ।

तद्-वक्त्र-मौलि-वक्त्रे मिलितम् इति भृशं वीक्ष्य चन्द्रः सहासः

दृष्ट्वा तद्-वक्त्रम् आशु स्मित-शुभग-मुखः पातु वः पञ्च-वक्त्रः ॥1॥


अपि च—

वक्त्राम्भोरुहि-विस्मिताः स्तवकिता वक्षोरुहि-स्फारिताः

श्रोणि-सीमनि गुम्फिताश् चरणयोर् अक्ष्णोः पुनर् विस्तृताः ।

पार्वत्याः प्रतिगात्र-चित्र-गतयस् तन्वन्तु भद्राणि वः

विद्धस्यान्तिक-पुष्प-सायक-शरैर् ईशस्य दृग्-भक्तयः ॥2॥


नान्द्य्-अन्ते सूत्रधारः—


यद् अद्य—

नाना-योध-निरुद्ध-निर्जित-सुर-त्राण-त्रसद्-वाहिनी-

नृत्यद्-भीम-कबन्ध-मेलक-दलद्-भूमि-भ्रमद्-भूधरः ।

अस्ति श्री-नरसिंह-देव-नृपतिः कर्णाट-चूडामणिर्

दृप्यत्-पार्थिव-सार्थ-मौलि-मुकुट-न्यस्ताङ्घ्रि-पङ्केरुहः ॥3॥


तस्योद्युक्त-भुज-प्रताप-दहन-ज्वाला-निरस्तापदो

राङ्गः सर्व-गुणानिउवाद-पदवी-विद्योतनाचार्यकः ।

यो धीरेश्वर-वंश-मौलि-मुकुटो दातावदाताशयस्

तस्य श्री-कविशेखरस्य कविता मच्-चित्तम् आलम्बते ॥4॥


तद् अनेन सकल-सङ्गीत-विशेष-विद्योतनाभिनव-भरतेन पुर-मथन-पदारविन्द-द्वन्द्व-वन्दारु-कर-पल्लवेन निखिल-भाषोपभाषाशुभम्भावुक-सरस्वती-कण्ठाभरणेन अनवरत-सोम-रसास्वाद-कशाय-कण्ठ-कन्दली-नरीनृत्यमान-मीमांसा-महोत्सवेन रामेश्वरस्य पौत्रेण तत्रभवतः पवित्र-कीर्तेर्धीरेश्वरस्यात्मजेन महा-शासन-श्रेणि-शिखर-भ्रामत्-पल्लवी-जन्म-भूमिना कवि-शेखराचार्य-ज्योतिर्-ईश्वरेण निज-कुतूहल-विरचितं धूर्त-समागम-नाम प्रहसनम् अभिनेतुम् आदिष्टोऽस्मि । तस्य चादिष्टम् अवश्यम् इष्टं मालती-मालेव मया शिरो-धरणीयम् ।


तथा हि—

कर्पूरन्ति सुधा-द्रवन्ति कमलाहासन्ति हंसन्ति च

प्रालेयन्ति हिमालयन्ति करकासारन्ति हारन्ति च ।

त्रैलोक्याङ्क्गन-रङ्ग-लङ्गिम-गति-प्रागल्भ्य-सम्भाविताः

शीतांशोः किरण-च्छटा इव जयन्त्य् एतर्हि तत्-कीर्तयः ॥5॥


अपि च—

के नार्चिता दिविषदः कति न द्विजेशाः

सन्तर्पिता न कवयः कति पूजिता वा ।

के चार्थिनः प्रतिदिनं न कृताः कृतार्थास्

त्याग-प्रसाद-पटुना कवि-शेखरेण ॥6॥


तत् प्रेयसीम् आहूय सङ्गीतकम् अवतरामि ।


(नेपथ्याभिमुखम् अवलोक्य) आर्ये, इतस् तावत् ।


(प्रविश्य) नटी : अज्ज एसम्हि । आणबेदु अज्जो । को णिओओ पसाईकरीअदुत्ति |1


सूत्रधरः : आर्ये, अपि न जानासि ?


यश् चत्वारि शतानि बन्ध-घटनालङ्कार-भाञ्जि द्रुतं

श्लोकानां विदधाति कौतुक-वशाद् एकाह-मात्रे कविः ।

ख्यातः क्ष्मा-तल-मण्डलेष्व् अपि चतुः-षष्ठेः कलाया निधिः

सङ्गीतागम-सागरो विजयते श्री-ज्योतिरीशः कृती ॥7॥


तद्-विरचितं धूर्त-समागम-नाम प्रहसनम् अभिनेतुम् आरब्धम् इति गीयतां नाट्योचितं किंचित् ।


नटी (स-विनयम्) : आणबेदु अज्जो । को एत्थ पबन्धे पहाणो रसो जं उद्दिसिअ गाइस्सं |2


सूत्रधारः : ननु प्रोत्फुल्ल-मालती-मकरन्द-सान्द्रामोद-मत्त-मधुकर-झङ्कार-मुखरो वसन्तः सन्ततोज्जृम्भितानङ्ग-शृङ्गार एव । तथा हि—


विकसित-नव-मल्ली-कुञ्ज-गुञ्जद्-द्विरेफः

कुसुमित-सहकार-श्रेणि-निर्यत्-परागः ।

प्रमुदित-पिक-कण्ठ-प्रोच्छलन्-मङ्गल-श्रीर्

अपहरति मुनेर् अप्य् एष चेतो वसन्तः ॥8॥


नटी :

मलआणिल-चालिअचूअबणो

कल-कण्ठि-सराहिद-कामिअणो ।

maaranda-विमत्त-सिलीमुहओ

सुरहीकिद-सब्ब-दिसामुहओ ॥9॥3


एसो वसन्त-मासो मुणि-अण-सत्थस्स रास-रहिदस्स ।

उम्मुलिअ गरु-धीरं करेइ मम्मह-वसं hiaaà ॥10॥4


दण्ड-कमण्डलु-मण्डित-हस्तः

सुललित-तिलक-विभूषित-मस्तः ।

अयम् उपसर्पति जङ्गम-लोभश्

चलत्-काशाय-पटार्पित-शोभः ॥11॥


अज्ज को एसो परिक्खलन्त-णिद्धोअ-कसाअ-वसणो दण्ड-कुपिण्डिआ-हत्थो धुत्तो बिअ इदो तदो विलोएन्तो दीसदि ?5


सूत्रधारः : आर्ये !


यः श्रूयते जन-मुखात् तुरग-क्रियावान्

आचार-धर्म-रहितो गणिका-विलासी ।

दीर्घोर्ध्व-पुण्ड्रक-कमण्डलु-दण्ड-लक्ष्यः

पुष्णाति विश्व-नगरः किल दम्भम् उग्रम् ॥12॥


तद् एतस्य दर्शनं दूरत एवाहरणीयम् ।


(इति निष्क्रान्तौ |)


|| इति प्रस्तावना ॥


(ततः प्रविशति यथा-निर्दिष्टः स्नातकेनानुगम्यमानो विश्वनगरः ।


विश्वनगरः (स-निर्वेदः) :


हृदय-कमल-मध्ये निर्गुणो निष्प्रपञ्चस्

त्रिभुवन-पतिर् एको ध्यायते योगिभिर् यः ।

तम् अहम् अज-रमाद्यं ज्ञान-मात्रैक-वेद्यं

मधुमथनम् उदारं सन्ततं चिन्तयामि ॥13॥


स्नातकः (समनाद् अवलोक्य स्वगतम्) : अहो रमणीअदा बसन्तस्स । जदो—


उन्मीलन्तं पसूणं र{i}रस-कुसला छप्पदा बम्महन्धा

कन्ता-रङ्गाणुरत्ता महुरस-भविअं साणुराअं पिबन्ति ।

उग्गाअन्ति प्फुरन्ता इथुअणज्झणोकामराअस्स्सकित्तिं

संवित्तिं häraantä piaaëavirahe कोइला कामिणीणं ॥14॥6


अबि a—

जे कप्पूरं हरन्ता कमल-बण-सिरिं lolaantä सहाबं

साहाओ kampaantä णिहुअण-सुहआ चन्दणाणं बणाणं ।

ते कन्दप्पस्स मित्ता र{i}तणुरमणी-केलिदप्पं कुणत्ता

telloaàmohaantä malaasithariëoséaläväntibää ||15||7


ता कधं एसो a{i}दूसहो वसन्त-समओ मे एक्क-सरीरेण सहिदब्बो |8 (इति वैमनस्यं नाटयति |)


विश्वनगरः (स्नातकं निर्वर्ण्य) : अये दुराचार कथम् अद्य चिन्ताभार-नत-कन्धरोऽन्यादृश इव दृश्यसे । तथा हि—


निःश्वासे पीवरत्वं वपुषि सुतनुता शून्यता दृष्टि-पाते

वक्त्रेन्दौ धूषरत्वं गतिषु विधुरता चेतसि म्लानता च ।

चेष्टा नैवेक्ष्यते ते यद् अधिक-विकलं रूपम् आसादितस् त्वं

तन् मन्ये पञ्च-बाणस् तिरयति भवतो धीरतां पूर्व-रूपाम् ॥16॥


स्नातकः (सलज्जम् अधो-मुखः स्थित्वा) : bhaavaà अदिलज्जाकरं क्खु एदं । ता ण जुत्तं तुम्ह पुरदो पआसिदुं |9


विश्वनगरः : न दोषः स्वरूपाख्याने । तत् कथ्यताम् ।


स्नातकः (स-प्रणयम्) : bhaavaà अज्ज मए महा-पहादे ëaara-पोक्खरिणी-परिसरे उबहसिद-सुर-णाअरी-रूब-संपत्ती अणङ्ग-सेणा णाम बार-विलासिणी विलोइदा । तदो पहुदि सब्ब-गदं तं ज्जेब पेक्खामि |10


विश्वनगरः (सहस्त-तालम् उच्चैर् विहस्य) : वत्स ! अद्य मयापि तत्रैव सुरत-प्रिया नाम मासोपवासिनी दृष्टा । ताम् अनुसन्दधानोऽहम् अपि मर्म-भेदिना काम-बाणेन सन्दलित एव । तथा हि—


आकाशे लिखितेव दिक्षु खचितेवाकीर्ण-रूपेव च

दृक्-पक्ष्म-प्रतिबिम्बितेव मनसि श्लिष्टेव बद्धेव च ।

सा मच्-चित्त-सरोरुहे मधुकरीवात्यन्त-भावोत्तरा

कान्ता कान्त-विलास-वास-वसतिः क्वास्तीति न ज्ञायते ॥17॥


(ऊर्ध्वम् आलोक्य) वत्स ! मध्याह्नम् आरूढो भगवान् सहस्रांशुः । तथा हि—


दिक्-चक्रं मृगतृष्णया कवलितं व्योमापि भास्वत्-कर-

छायाभिश् छुरितं तुषानल-कण-प्रायाश् च भूरेणवः ।

पान्थाः पल्वल-सङ्कुल-द्रुम-लता-कुञ्जोदरे शेरते

मञ्जत्-कुञ्जर-पान-लोहित-जलाः क्षुभ्यन्ति तोयाशयाः ॥18॥


(इति परिक्रामतः |)


मृताङ्गारः : भगवन्न् अस्मद्-आवासोत्तरे सुरत-प्रिया नाम मासोपवासिनी प्रतिवसति । तत्र गम्यताम् । (इत्य् अभिधाय सत्वरं परिक्रान्तः |)


विश्वनगरः : यद्य् एवं ततः समीहितम् एव नः सम्पन्नम् । तद् एहि तत्रैव गच्छाव । (इति परिक्रामतः |)


स्नातकः (अग्रतोऽवलोक्य गन्धम् आघ्राय) : भो bhaavaà, पेक्ख पेक्ख ! विहिद-bhaavanta-जण-मुण्ड-सरिच्छ-बहुअर-महिसी-खम्भ-सोहन्त-च(u)स्सालं इदो तदो संचरन्त-बाल-गो-बच्छ-सोहिदं पीणुत्तुङ्ग-त्थणालस-परिक्खलन्त-मन्द-संचार-रमणिज्जावास-परिसर-संचरन्त-चेलिआ-समूहं कस्स बि महाधणस्स väsabhaaëaà विलोईअदि । भो भो णाअरा कस्स इदं वास-bhaaëaà ?11 (इति पठति |)


नेपथ्ये :

लक्ष्मी-विवर्त-रस-विघ्नित-सर्व-भोगः

शश्वत्-प्रकीर्ण-धन-चिन्तित-वीत-निद्रः ।

अग्राह्य-नामकतया भुवि यः प्रसिद्धस्

तस्यैतद् आश्रम-पदं पुरतो विभाति ॥19॥


स्नातकः (अग्रतो गत्वा पुनः) : भो भो णाअरा ! कस्स इदं वास-bhaaëaà ? (इति पठति पुनर् नेपथ्ये लक्ष्मीर् इत्य् आदि |)


विश्वनगरः : आः क एष नाम-ग्रहणे भवतो निर्बन्धः ? अथवा यद् वा तद्वास्तु श्रूयताम् । मृताङ्गार-ठक्कुरस्याश्रमोऽयम् । वत्स अलं विलम्बेन । वासाभ्यन्तरं प्रविशाव । (इत्य् आवास-प्रवेशं नाटयित्वा एकान्ते स्थितौ |)


(ततः प्रविशति कश्मल-वेशो मृताङ्गारः |)


मृताङ्गारः :

व्यय-शीलः कुवेरोऽयं कामं याति दरिद्रताम् ।

अपि प्राणाः प्रदातव्या नार्थिभ्यो धनिकैर् धनम् ॥20॥


स्नातकः (उपसृत्य) : भो महा-बम्हण ! bhaavanto विस्स-ëaara-चरणा तुम्हाणं गेहे भिक्खं भुञ्जिदुं इच्छन्ति |12


मृताङ्गारः (स्व-गतम्) : अहो दुर्दैवम् अस्माकं यद् एतान् सकल-नगरीयाद्यलोकान् विहाय मय्य् एव पतितो धूमकेतुः । तत् कः प्रतीकारोऽद्य भविष्यति ? (इति विचिन्त्य तावत् प्रकाशं स-विनयम्)


स्थाने यस्य चरन्ति भैक्ष्यम् अनघाः स्नेहेन युष्मादृशः

स स्याद् अच्युत-मूर्ति-सेवन-वशाद् धन्यः पवित्रालयः ।

किं त्व् अस्मत्-प्रतिवेशि-विप्र-वनिता भ्रातृ-प्रसक्ताङ्गना

दूती स-प्रसवेति सूतकम् अतः स्थानान्तरं गम्यताम् ॥21॥


विश्वनगरः (स्व-गतम्) : अहो दुरात्मनोऽस्य व्याज-व्यवहारः । भवतु वा । तत् प्रबोधयामि । (प्रकाशम्) आयुष्मन् ! पतीनाम् अस्माकं कुतः सूतक-दोषः । तथा च स्मृतिः—


न वायुः स्पर्श-दोषेण नाग्निर् दहन-कर्मणा ।

नापो मूत्र-पुरीषाभ्यां नान्न-दोषेण मस्करी ॥22॥


मृताङ्गारः (स-विनयम्): भगवन् ! यद्यप्य् एवं तथापि न सम्भवति । पश्य—


अनावृष्ट्या कृषिर् नष्टा राष्ट्र-भङ्गाद् ऋणादिकम् ।

वाणिज्यम् अल्प-लाभेन प्रातराशस्य का कथा ॥23॥


स्नातकः (स-क्रोधं संस्कृतम् आश्रित्य) :


स्नातकः (उपसृत्य) : धिङ् मौर्ख्यं जलधि-सुतायाः श्रियः !


नो जानाति कुलीनम् उत्तम-गुणं सत्त्वान्वितं धार्मिकं

नाचार-प्रवणं न कार्य-कुशलं न प्रजयालङ्कृतम् ।

नीचं क्रूरम् अपेत-सत्त्व-हृदयं यस्माद् इयं सेवते

तत् त्वं सानुगुणः पयोधि-सुतया लक्ष्म्या प्रमाणीकृतः ॥24॥


are णट्ठ-परलोआ दुट्ट्ःअ-बम्हणा ईदिसे दूसह-मज्झण्हे पठमं तुमं महाधणं भेक्खिअ कुदो अणदो गदुअ अम्हेहिं भिक्खा पत्थिदब्बा |13


मृताङ्गारः : भगवन्न् अस्मद्-आवासोत्तरे सुरत-प्रिया नाम मासोपवासिनी प्रतिवसति । तत्र गम्यताम् । (इत्य् अभिधाय सत्वरं परिक्रान्तः |)


विश्वनगरः : यद्य् एवं ततः समीहितम् एव नः सम्पन्नं । तद् एहि तत्रैव गच्छावः । (इति परिक्रामतः |)


स्नातकः (पुरोऽवलोक्य गन्धम् आघ्राय) : bhaavaà, पेक्ख पेक्ख एकाङ्गिआमुत्थम् एत्थिआ संजुत्त-महा-हन्द-कुट्ठ-परिमलुग्गारीअग्गिम-भवणादोणं सेवदि । ता एदं ज्जेव सुरतप्पिआए वास-भवणं |14

विश्वनगरः : विदग्धैव किल मासोपवासिनीति किंवदन्ती । तद् आगच्छोपसर्पाव । (इत्य् एकान्ते स्थितौ । ततः प्रविशति सुरतप्रिया |)


सुरतप्रिया :

धम्मो ण इट्ठो बहु-दुक्ख-चेट्ठो

मोक्खेण सोक्खं मम अत्थि सच्चं ।

अत्थो समत्थो saalaà विधादुं

अणङ्ग-सब्बस्स-कलाणिहाणं ॥25॥15


स्नातकः (उपसृत्य) : अज्जे, vissaëaaro तुम्हाणं अदिधी उअत्थिदो |16


सुरतप्रिया (परिक्रम्यावलोक्य च) : ता उअसप्पामि । (उपसृत्य) bhaavaà, पणमामि |17


विश्वनगरः (स-प्रमोदम्) : मद्-अभिलषित-भाजनं भूयाः ।


सुरतप्रिया : bhaavaà, तुम्हाणं पसादेण |18


विश्वनगरः : एवम् अचिराद् अस्तु ।


सुरतप्रिया : आणबेदु bhaavaà जं मए कादब्बं दाअब्बं च |19


विश्वनगरः : शुभे, किम् अदेयम् अस्माकं भवत्या ? साम्प्रतं भिक्षैव तावत् ।


सुरतप्रिया : bhaavaà, कीदिसी भिक्खा कीदिसीए वेलाए केत्तिआइं ते अणाइं ?20


विश्वनगरः (सहर्षम्) : श्रूयताम्—


मांसं माष-पटोल-तक्र-बडिका-वास्तूक-शाकं बटः

सञ्जीवन्य् अथ मत्स्य-मुद्ग-विदल-प्रायः प्रकारोत्करः ।

स्वादिष्ठं च पयो घृतं दधि नवं रम्भा-फलं शर्करा

सङ्क्षेपाद् इति साध्यतां सुवदने भिक्षा मदीया द्रुतम् ॥26॥


सुरतप्रिया (विहस्य स्वगतम्) : हुं, एसो महप्पा अप्प-बिसज्जण-जोग्गो ज्जेव देव-वरस्स पसाएण संपण्णो |21 (प्रकाशम् अञ्जलिं बद्ध्वा)


एदं सरीरं विरहेण जुत्तं

पाणा तहा धम्म-फलेक्क-सारा ।

सब्बं तुहाअत्तं उदार-कित्ति

का बाहिरे वत्थुणि अत्थि अत्था ॥27॥22


ता अन्तर-घरं पविसिअ वीसमीअदु bhaavaà । अहं उण भिक्खा-पआरं करेमि |23


स्नातकः (सोपहासं) : bhaavaà, पेक्ख पेक्ख ! (संस्कृतम् आश्रित्य)


पक्वाः कुन्तल-राजयः कटकटाक्षामौ कपोलाव् उभाव्

एतस्याः स्तन-मण्डलं निपतितं शुष्का नितम्ब-स्थली ।

दृक्-पात-स्मित-भाषितैः शिव शिव प्रस्तौति नेत्रोत्सवं

किं ब्रूमः करवाम वेति किम् इयं दुष्टा जरत्-तापसी ॥28॥


विश्वनगरः : धिङ् मूर्ख ! किम् असाधु-जनोचितं प्रलपसि ? (सुरतप्रियां प्रति) शुभे ! गम्यतां पाक-शालां प्रति । वयम् अप्य् आगच्छन्त एवास्महे ।


सुरतप्रिया : जं bhaavaà आणबेदि |24 (इति निष्क्रान्ता |)


स्नातकः : bhaavaà ! जाव भिक्खा सिज्झदि ताव एत्थ ज्जेव bhaavaà टिट्ठदु । अहं उण अणङ्ग-सेणिआए प(u)त्तिं जाणिअ लहुं आअछामि |25


विश्वनगरः : वत्स, हैर गम्यताम् । (इत्य् उभौ परिक्रामतः |)


स्नातकः : bhaavaà ! मूलणास-अणाबिदस्स गेह-संणिहाणे अणङ्ग-सेणाए वास-भवणं त्ति मए सुदं । ता तस्स ज्जेव अणुसारेण अणेसम्ह |26


विश्वनगरः : तद् आगच्छाग्रतः । एनाम् उपसर्पाव । (इत्य् एकान्ते स्थितौ । ततः प्रविशति अनङ्गसेना |)


स्नातकः (सहसोपसृत्य) : bhaavaà ! पेक्ख पेक्ख—अणङ्ग-सेनाए लावण्ण-लछिं |27


णीलम्भोरुह-पत्तकन्त-ëaaëä संपुण-चन्द्राणणा

उत्तुङ्ग-त्थण-भार-भङ्गुरतणू वेइव्व मज्झे किसा ।

बाला मत्त-ग(i)न्द-मन्द-गमणा सुन्देर-सोहामई

णूणं पञ्च-सरस्स मोहण-लआ सिङ्गार-संजीवणी ॥29॥28


विश्वनगरः (स्वगतम्) :


यन् नेत्राञ्जन-भङ्गि-लङ्गिम-मय-स्मेराननाम्भोरुहा

यत् साकूत-कला-विलास-वसतिर् यत् कान्त-रोमोद्गमा ।

मद्-गावेङ्गित-सङ्गतिं तनु-लताम् आलोक्य गोपायति

प्रायस् तत् कतह्यत्य् अनङ्ग-रचनाम् अङ्गे कृशाङ्गी स्थिताम् ॥30॥


(प्रकाशम्) सम्यग् उपलक्षितम् । तथा हि—


यत् तीर्थाम्बु मुखाम्बुजासवरसो नेत्रे नवेन्दीवरे

दन्त-श्रेणि-नखास् तताक्षत-चयो दूर्वा च रोमावली ।

उत्तुङ्गं च कुच-द्वयं फल-युगं पत्रं कराम्भोरुहं

तन् मन्ये मदनार्चनाहित-मतिः स्वाङ्गोपहारैर् इयम् ॥31॥


(अनङ्गसेनां लक्ष्यीकृत्य)


यत् पूर्वं रचितं तपः प्रतिदिनं या तीर्थ-यात्रा कृता

यद् भूम्ना पुरुषोत्तमार्चन-विधौ चेतः कृतार्थीकृतं ।

तस्यैतत् परम-प्रमोद-जनकं प्राप्तं फलं कर्मणस्

तत् किं शास्त्र-कथा-रसेन किम् अहो स्वर्गेण मोक्षेण वा ॥32॥


(इति कायावस्थां नाटयति |)


स्नातकः (सहर्षं स्वगतं) : एसो लम्पडो unduru-viare sapppo bia pa(i)ट्ठो । भोदु, जुत्ति-पहाणेहिं vaaëehià णिवार(i)स्सं |29 (प्रकाशम्) भगवं तुमं उपेक्खिद-संसार-सोक्खो मोक्खेक्क-पराअणो कधं एसारिसे maatiëhä-सरिसे maaëa-रसे पलिअ अप्पाअणं वावादेसि ? णिअत्तीअदु इमादो दुट्ठ-गणिआ-पसङ्गादो त्ति |30


विश्वनगरः (स्वगतं) : वत्स, नैवं पश्यसि—


यावद् दृष्टिर् मृगाक्षीणां न नरीनर्ति भङ्गुरा ।

तावज् ज्ञानवतां चित्ते विवेकः कुरुते पदम् ॥33॥


अनङ्गसेना (विहस्य) : भगवं धणाधीणो क्खु aaà जणो । एत्थ अरणरुदिअं कदुअ appäëaaà विडम्बेसि |31


विश्वनगरः : संन्यासिनाम् अस्माकं कुतोऽर्थ-सम्पत्तिः ? तद् अस्मच्-छरीरेण यथा-सुखं विनियोगः क्रियताम् । (सानुरागम्)


बाले मृणाल-दल-कोमल-बाहु-दण्डे

चण्डि प्रचण्ड-वदने मयि देहि दृष्टिम् ।

एष त्वदीय-वदनाम्बुज-कृष्ट-चेता

दीनो यतिः सपदि मज्जति काम-सिन्धौ ॥34॥


स्नातकः : भो भगवं ! तुमं उपेक्खिद-संसार-सोक्खो (इत्य् आदि पठति |)


अनङ्गसेना (संस्कृतम् आश्रित्य) : भगवन्न् अलम् अत्रात्यन्तानुसन्धानेन !


वाग्-अर्थं परिहृत्य मोक्ष-पदवीं ध्यायन्ति निर्मत्सराः

शान्त-प्रौढ-कुलीन-हीन-विषये सर्वत्र साधारणाः ।

राग-द्वेष-समत्व-कर्षित-धियो वेश्याः सुरा भिक्षवो

वस्तुं नन्व् अपि नित्यम् इत्य् अहह किं कामार्णवे मज्जति ॥35॥


विश्वनगरः : प्रिये, गृहाणास्मच्-छरीरम् । (इत्य् अञ्चले धारयति |)


स्नातकः (सहसोपसृत्य) : अरे णट्ठ-परलोआ दुट्ठ-परिब्बाअआ एसा पठमं अम्ह-परिग्गहेण तुह पुत्त-वहू होदि । ता मुञ्च एणं |32


विश्वनगरः : धिङ् मूर्ख ! एषास्मद्-वधूस् त्वद्-गुरु-पत्नी मातृ-तुल्या च । तत् किम् एनाम् अनुबध्नासि ?


स्नातकः (स-क्रोधं) : अरे रे लम्पडा ! एवं एवं भणन्तस्स दण्ड-प्पहारेण पक्क-मालूर-फलं बिअ मुण्डं दे थत्थरं कर(i)स्सं |33 (इत्य् अन्योन्यं कलहं कुरुतः |)


अनङ्गसेना (स्वगतं) : कधं धुत्त-हत्थ-पलिदम्हि । बोदु एवं ताव । (प्रकाशम्) भो महा-भाअधेआ ! तुम्हाणं एआरिसे महा-विवादे असज्जाइमिस्सो पमाणीकरीअदु |34 (इति ग्रन्थिं दर्शयति |)


विश्वनगरः : अलं ग्रन्थि-दर्शनेन ! आगच्छतं तत्रैव गच्छामः । (इति निष्क्रान्ताः सर्वे |)


इति प्रथमाहः-सन्धिः ।


—o)0(o—


(2)


(ततः प्रविशति असज्जातिमिश्रो विदूषकश् च |)


असज्जाति-मिश्रः (स-प्रमोदनं) :


त्रैलोक्य-भोजनं श्रेष्ठं ततोऽपि सुरतोत्सवः ।

भोजनं वास्तु वा नास्तु जीवनं सुरतं विना ॥1॥


वत्स, बन्धु-वञ्चक आगच्छाधीष्व ।


विदूषकः : जं आणबेदि ।


असज्जाति-मिश्रः :


यद् रामा-वक्त्र-प्नं यद् अलस-नयनालोकनं केलि-रङ्गे

यः स्याद् अप्य् अङ्ग-सङ्गः कुच-कलसम् उत्पीडने बाहु-भङ्गिः ।

एतत् संसार-सारं कुरु निज-हृदये निर्विकल्पैक-कल्पं

किं ते कार्यं विवाद-क्वथित-ऋजु-मति-ग्रन्थ-कन्थाभरेण ॥2॥


विदूषकः : भो मिस्स, पराङ्गणा-सम्भोगादो पि पर-मन्दिरे सन्धिं कदुअ जं अत्थो अबहरीअदि तं ज्जेव तिहुअण-सारं |35 पेक्ख पेक्ख—


किं बाणिज्जेण कज्जं णिअधण-vilaaà तं क्खु काऊण दुक्खं

किं वा कज्जं किसीए पसु-वसु-णिअमाआस-णिक्कज्जादाए ।

किं विज्जाए फलं वा मरण-समसमुप्पण-चिन्ताउलाए

एक्कं तेल्लोअसारं पर-धण-हरणं जूअ-कीला-सुहं च ॥3॥36


ता एत्थ धुत्त-uraëaare जादिसो तुमं गुरू तादिसो अहं सिस्सो संवुत्तो |37


असज्जाति-मिश्रः : अहो अस्मिन् नगरे निरुपधि-जीवनतास्मद्-विध-श्रोत्रियाणाम् । दिनाष्टतयाद् आरभ्य न कश्चिन् न्याय-वादी न कपट-श्राद्ध-प्रतिलम्भो न च गणिकालापः ।


नेपथ्ये : विज्ञाप्यतां मिश्रस्य स्थाने न्याय-करणार्थं वादिनौ द्वारि वर्तेते ।


असज्जाति-मिश्रः : वत्स बन्धुवञ्चक, प्रवेशय वादिनौ ।


(विदूषको निष्क्रम्य विश्वनगर-स्नातकानङ्गसेनाभिः सह पुनः प्रविशति |)


असज्जाति-मिश्रः (विश्वनगर-स्नातकौ निरीक्ष्य स्वगतं) : कथम् अनर्थान्तरम् आपतितम् ? (प्रकाशम्) भगवन्न् आगन्तुका वयम् । तन् नात्र भिक्षावसरः ।


विदूषकः : भो मिस्स एदे ज्जेव वादिणो । एदाणं विवादं विचारेदु मिस्सो |38


असज्जाति-मिश्रः (स-हर्षं स-गौरवं च) : आसनम् उपनीयतां भगवते स्नातकाय च ।


(विदूषकस् तथा कृत्वा सर्वान् उपवेशयति |)


असज्जाति-मिश्रः : कोऽर्थी, कः प्रत्यर्थी ?


स्नातकः : भासाए अहं अत्थी णिअर-करेण भगवं |39


असज्जाति-मिश्रः : न्याय-वादिनः प्रथमतो निकरः पश्चाद् भाषोत्तरे ।


विश्वनगरः : अयम् अस्मत्-संन्यास-दण्डो निकरः ।


स्नातकः : एदं मे इन्दासण-कोल्लिअं ëiaara-करणे पविणीअदु |40


असज्जाति-मिश्रः (स-गौरवं गृहीत्वा स-प्रमोदम् आघ्राय) : किञ्चिद् विनियुज्यते ।


निद्राकरं दोष-विनाश-हेतुः

क्षुधाकरं बुद्धि-विकाशकं च ।

इन्द्राशनं काम-बलानुकूलं

लब्धं मया दैव-वशाद् इदानीम् ॥4॥


विश्वनगरः :

स्वाधीन-यौवना subhåüù सा मान्या सर्व-कामिनाम् ।

अस्माभिर् इयम् आक्रान्ता मदीया तेन वल्लभा ॥5॥


असज्जाति-मिश्रः (भाषां भूमौ लिखित्वा स्नातकं प्रति) : स्नातक, सत्वरम् उत्तरं कुरु ।


स्नातकः :

एसा पुब्बं मए दिट्ठा दाऊण दस-टङ्कआ ।

आणीदा अ मदिं दाइं मदीआ तेन वल्लहा ॥6॥41


असज्जातिमिश्रः : उत्तरम् अभिलिख ।


विदूषकः : भो मिस्स ! पेक्ख पेक्ख ! अणङ्गसेणाए लाबण्ण-लछिं !


maalaïchaëa-बिम्ब-फुरन्त-मुही

ëaaëuppalacaïcalakeliëihé |

थण-भार-णआ a(i)मज्झकिसा

पठमोदिअचन्दकला-सरिसा ॥7॥


असज्जातिमिश्रः : अहो निर्माण-वैदग्धी विधातुः ! तथा हि—


नीलोल्लसल्-ललित-खञ्जन-मञ्जु-नेत्रा

सम्पूर्ण-शारद-कला-निधि-कान्त-वक्त्रा ।

बाला जगत्-त्रितय-मोहन-दिव्य-मूर्तिर्

मन्ये विभाति जगति स्मर-धीर-कीर्तिः ॥8॥


भो वादिनौ ! एषा विवादाध्यासितानङ्गसेना जय-पराजयं यावत् मध्यस्थ-स्थाने स्थाप्यताम् । एवं-विधे च माध्यस्थ्ये वयम् एव नृपति-व्यवस्थिता मध्यस्थाः ।


(अनङ्गसेनाम् आनीय स्व-संनिधाव् उपवेश्य तदीय-करं हृदये निधाय स-प्रमोदम्)


विकच-कमल-कोष-श्रीर् इयं काम्य-भूतिर्

हिमकर-कर-जाताच् चन्द्रकान्ताद् धि शीतः ।

मृगमद-घनसारआसङ्ग-सौरभ्य-भव्यो

हरति मदन-तापं कोमलः पाणिर् अस्याः ॥9॥


(क्षणं विचार्य उच्चैर् विहस्य) भो वादिनौ ! एतद् राज्य-क्षेत्रे भुजङ्गयोर् इव युवयोर् विवादः । तथा हि—


नैषा त्वदीया भवतोऽपि नेयं

मत्-संनिधिष्ठा सुभगा मदीया ।

स्वप्नेऽपि पूर्वं मयि जात-केलिस्

ततोऽपि हेतोः खलु वल्लभा मे ॥10॥


विदूषकः (अनङ्गसेनाम् आलोक्य जनान्तिकम्) : भो सुन्दरि ! एसो मिस्सो बुद्धो bhaavaà णिद्धणो सिणादओ icchäraaëo । ता एदाणं समागमं परिहरिअ अम्ह-समागमेण तुह जोब्बणं सफलं भोदु |42


(इत्य् आत्मानं दर्शयति |)


अनङ्गसेना (स-स्मितम्) : एदं धुत्त-समागम-पहसणं संबुत्तं |43


विश्वनगरः (स-वैराग्यम्) : वत्स दुराचार, न हि जलौकसाम् अङ्गे जलौका लगति । मूलनासस्यायं विचारः । तद् एहि सुरतप्रियाया एव भवनं गच्छाव । (इति निष्क्रान्तौ । ततः प्रविशति अपटी-क्षेपेण मूलनाशकः |)


मूलनाशकः : अले अले ! अणङ्गशेणिए जाणिदे तुम्ह चलिदं जं वालं वालं kaamaaëa-मन्दिल-क्खउल-वेदणं पत्थन्ते बहु-वालं हग्गे तए पआशिदे । ता शंपदं paaccha । अणधा लाअदोहाइं दाव दाइश्शं |44


अनङ्गसेना : मूल-näsaa, संपदं ज्जेव असज्जाइ-मिस्सादो तुह दाइस्सं । ता सुत्थो होहि |45


विदूषकः : को एसो दुट्ठ-दंसणो दुट्ठ-चरिदो दुट्ठ-वसणो ?46


असज्जातिमिश्रः : एष किं भगवद्-अगोचरः ? पश्य—


छिन्नौष्टनासो गल-गण्ड-नम्रो

वामाक्षिकाणो गलितैक-हस्तः ।

शिलीपद-व्यापृत-दक्षिणाङ्घ्रिः

स मूलनाशः किल नापितोऽसौ ॥11॥


(मूलनाशकः सहसोपसृत्य सर्वेषां स-प्रमाणम् आदर्शं दर्शयति |)


असज्जातिमिश्रः : मूलनाशक ! क्रियताम् अस्माकं नख-लोम्नां परिष्कारः ।


मूल-नाशकः : पठमं वेदनं paacha |47


असज्जातिमिश्रः : मूलनाशक, किम् अर्थं ?


मूल-नाशकः : भो, जदि तुमं पलिक्खलन्ते पठमं ज्जेव मलिश्शशि ता वेदनं किण प(i)च्छिदव्वं |48


असज्जातिमिश्रः : अलं परिहासेन ! गृह्यताम् इदं पारितोषिकम् ।


(इति कौलिकाद् आकृष्य गञ्जाकिनीं ददाति । मूलनाशकः स-गौरवं गृहीत्वा स-प्रमोदं आघ्राय किंचिद् विनियुज्य च मिश्रस्य कर-चरणयोर् बन्धनं कृत्वा व्यापारं नाटयति |)


असज्जातिमिश्रः (स-वेदनम्) :


दलति हृदयम् एतन् मोहम् अभ्येति चेतः

स्फुटति सकल-देहे कीकस-ग्रन्थि-सन्धिः ।

विरम विरम शिल्पान् मूलनाश त्वम् अस्मात्

शिव शिव शिव सद्यो जीवनं कुट्यतीव ॥12॥


मूल-नाशकः (चालयित्वा) : कधं मलिदे अशज्जाइमिश्शे ? लहू लहू अबकमिश्शं |49 (इति निष्क्रान्तः |)


विदूषकः (मिश्रस्य कर-चरणयोर् बन्धनम् अपनीय) : भो आणबेदु मिस्सो अबरं हु तुह पिअं णिव्वाह(i)स्सं |50


असज्जातिमिश्रः (संज्ञां लब्ध्वा) :


राष्ट्रं समस्तं कपटेन भुक्तं

धूर्त-क्रियाभिर् दयितेयम् आप्ता ।

भवान् विनीतो मिलितश् च शिष्यः

नातः परं नः प्रियम् अस्ति लोके ॥13॥


तथापीदम् अस्तु—


काले सन्तत-वर्षीणो जल-मुचः शस्यैः समृद्धा धरा

भूपाला निज-धर्म-पालन-परा विप्रास् त्रयी-निर्भराः ।

स्वादु-क्षीर-नतोधसः प्रतिदिनं गावो निरस्तापदः

सन्तः शान्ति-परा भवन्तु कृतिनः सौजन्य-भाजो जनाः ॥14॥


(इति निष्क्रान्ताः सर्वे |)


इति कवि-शेखराचार्य-ज्योतिरीश्वर-विरचितं

धूर्त-समागमं नाम प्रहसनं

समाप्तम्

||

1 आर्य, एषास्मि । आज्ञापयत्व् आर्यः । को नियोगः प्रसादीक्रियताम् इति ।

2 आज्ञापयत्व् आर्यः । कोऽस्मिन् प्रबन्धे प्रधान-रसो यम् उद्दिश्य गास्यामि ।

3 मलयानिल-चालित-चूत-वनः कलकण्ठि-स्वराहत-कामि-जनः । मकरन्द-विमत्त-शिलीमुखकः सुरभीकृत-सर्व-दिशामुखकः ।

4 एष वसन्त-मासो मुनि-जन-सार्थस्य राग-रहितस्य । उन्मूल्य गुरु-धैर्यं करोति मन्मथ-वशं हृदयम् ॥10॥

5 आर्य, क एष परिस्खलन्-निर्धौत-कशाय-वसनो दण्ड-कुण्डिका-हस्तो धूर्त इव इतस् ततो विलोकयन् दृश्यते ।

6 अहो रमणीयता वसन्तस्य । यतः—उन्मीलत्-प्रसूनं रति-रस-कुशलाः षट्पदा मन्मथान्धाः कान्तारङ्गानुरक्ता मधुरस-भवितं सानुरागं पिबन्ति । उद्गायन्ति स्फुरन्तस् त्रिभुवन-जयिनः काम-रासस्य कीर्तिं संवित्तिं हारयन्तः प्रिय-जन-विरहे कोकिलाः कामिनीनाम् ॥

7 अपि च । ये कर्पूरं हरन्तः कमल-वन-श्रियं लोडयन्तः स-भावम् । शाखाः कम्पयन्तो निधुवन-सुखदाश् चन्दनानां वृत्तानाम् । ते कन्दर्पस्य मित्राणि ।

8 तत् कथम् एष अतिदुःसहो वसन्त-समयो मया एक-शरीरेण सोढव्यः ।

9 भगवन्न् अतिलज्जाकरं खलु एतत् । तन् न युक्तं युष्माकं पुरतः प्रकाशयितुं ।

10 भगवन्न् अद्य मया महा-प्रभाते नगर-पुष्करिणी-परिसरे उपहसित-सुर-नागरी-रूप-सम्पत्तिर् अनङ्ग-सेना नाम वार-विलासिनी विलोकिता । ततः प्रभृति सर्व-गतां ताम् एव प्रेक्षे ।

11 भो भगवन्, पश्य पश्य ! विहित-भगवज्-जन-मुण्ड-सदृश-बहुतर-महिषी-स्तम्भ-शोभमान-चतुःशालं इतस् ततः सञ्चरद्-बाल-गो-वत्स-शोभितं पीणोत्तुङ्ग-स्थनालस-परिस्खलन्-मन्द-सञ्चार-रमणीयावास-परिसर-सञ्चरच्-चेटिका-समूहं कस्यापि महा-धनस्य वास-भवनं विलोक्यते । भो भो नागराः ! कस्येदं वास-भवनम् ?

12 भो महा-ब्राह्मण ! भगवन्तो विश्व-नगर-चरणा युष्माकं गेहे भिक्षां भोक्तुं इच्छन्ति ।

13 are नष्ट-परलोका दुष्ट-ब्राह्मणाः ! ईदृशे दुःसह-मध्याह्ने प्रथमं त्वां महा-धनं bhikñitvâ कुतोऽन्यतो गत्वा अस्माभिर् भिक्षा प्राथयितव्या ।

14 भगवन्, पश्य पश्य ! एकाङ्गिकामुस् तमात्रिका-संयुक्त-महा-कन्द-कुष्ठ-परिमलोद्गारोऽग्रिम-भवनाद् एनां रोचते । तद् एतद् एव सुरतप्रियाया वास-भवनम् ।

15 धर्म न इष्टो बहु-दुःख-चेष्टो मोक्षेण सौख्यं ममास्ति सत्यं । अर्थः समर्थः सकलं विधातुं अणङ्ग-सर्वस्व-कला-निधानम् ।

16 आर्ये, viçvaanagaro युष्माकम् अतिथीर् उपस्थितः ।

17 तद् उपसर्पामि । भगवन् प्रणमामि ।

18 भगवन्, युष्माकं प्रसादेन ।

19 आज्ञपयतु भगवन् यत् मया कर्तव्यं दातव्यं च ।

20 भगवन्, कीदृशी भिक्षा कीदृश्यां वेलायां कियन्ति ते अन्नानि ?

21 हूं, एष महात्मा आत्म-विसर्जन-योग्य एव देव-वरस्य प्रसादेन सम्पन्नः ।

22 इदं शरीरं विरहेण युक्तं प्राणास् तथा धर्म-फलैक-साराः । सर्वं त्वद्-आयत्तं उदार-कीर्ते का बाह्य-वस्तुणि अस्त्य् आस्था ।

23 तस्माद् अन्तर्-गृहं प्रविश्य विश्रम्यतां भगवान् । अहं पुनर् भिक्ष-प्रकारं करोमि ।

24 यद् भगवान् आज्ञपयति ।

25 भगवन् ! यावद् भिक्षा सिध्यति, तावद् अत्रैव भगवान् तिष्ठतु । अहं पुनर् अनङ्गसेनिकायाः प्रवृत्तिं ज्ञात्वा लघु आगच्छामि ।

26 भगवन् ! मूलनाशक-नापितस्य गेह-संनिधाने अनङ्गसेनाया वास-भवनम् । इति मया श्रुतम् । तस्मात् तस्यैवानुसारेणान्वेषामहै ।

27 भगवन् ! प्रेक्षस्व प्रेक्षस्वानङ्गसेनाया लावण्य-लक्ष्मीं ।

28 नीलाम्भोरुह-पत्रकान्त-नयना सम्पूर्ण-चन्द्रानना उत्तुङ्ग-स्तन-भार-भङ्गुर-तनुर् वेदिर् इव मध्ये कृशा । वाला मत्त-गजेन्द्र-मन्द-गमना सौन्दर्य-शोभा-मयी नूनं पञ्चशरस्य मोहन-लता शृङ्गार-सञ्जीवनी ॥

29 एस लम्पट उन्दुरु-विवरे सर्प इव प्रविष्टः । भवतु । युक्ति-प्रधानैर् वचनैर् निवारयिष्यामि ।

30 भगवन्, त्वम् उपेक्षित-संसार-सौख्यो मोक्षैक-परायणः कथं एतादृशे मृगतृष्णा-सदृशे मदन-रसे पतित्वा आत्मानं व्यापादयसि ? निवर्त्यतां अस्माद् दुष्ट-गणिका-प्रसङ्गाद् इति ।

31 भगवन्, धनाधीनः खल्व् अयं जनः । अत्र अरण्य-रुदितं कृत्वात्मानं विडम्बयसि ।

32 are नष्ट-पर-लोक दुष्ट-परिव्राजक ! एषा प्रथमम् अस्मत्-परिग्रहेण तव पुत्र-वधूर् भवति । तस्मान् मुञ्चैनाम् ।

33 are re लम्पटा ! एवम् एवं भणतो दण्ड-प्रहारेण पक्व-मालूर-फलम् इव मुण्डं तव कण्डशः करिष्यामि ।

34 कथं धूर्त-हस्त-पतितास्मि ? भवतु, एवं तावत् । भो महा-भाग-धेयौ ! प्रिये दशटङ्कका मया दातव्याः । तस्मात् तद् गृहीत्वा मम मनोहरं सम्पादय ।

35 भो मिश्र ! पराङ्गणा-सम्भोगाद् अपि पर-मन्दिरे सन्धिं कृत्वा यद् अर्थोऽपह्ह्रियते तद् एव त्रिभुवन-सारम् । प्रेक्षस्व प्रेक्षस्व—

36 किं वाणिज्येन कार्यं निज-धन-विलयं तं खलु कृत्वा दुःखं । किं वा कार्यं कृष्या पशु-वसु-नियमायास-निष्कार्यतया । किं विद्यायाः फलं वा मरण-श्रम-समुत्पन्न-चिन्ताकुलायाः । एकं त्रैलोक्य-सारं पर-धन-हरणं द्यूत-क्रीडा-सुखं च ।

37 तद् अत्र धूर्त-पुर-नगरे यादृशस् त्वं गुरुस् तादृशोऽहं शिष्यः संवृत्तः ।

38 भो मिश्र ! एताव् एव वादिनौ । एतयोर् विवादं विचारयतु मिश्रः ।

39 भाषाम् अहम् अर्थी निकर-करणे भगवान् ।

40 इदं मे इन्द्राशन-कौलिकं निकर-करणे प्रविनीयताम् ।

41 एषा पूर्वं मया दृष्टा दत्त्वा दश-टङ्ककान् । आनीता च मतिं दयितां मदीया तेन वल्लभा ॥

42 भो सुन्दरि ! एष मिश्रो वृद्धो, भगवान् निर्धनोः, स्नातक इच्छा-रचनः । तस्माद् एतेषां समागमं परिहृत्य मत्-समागमेण तव यौवनं सफलं भवतु ।

43 एतद् धूर्त-समागम-प्रहसनं संवृत्तम् ।

44 are are ! अनङ्गसेनिके ज्जातं तव चरितं यद् वारं वारं कृत-मदन-मन्दिर-क्षौर-वेतनं प्रार्थयन् बहु-वारं अहं त्वया प्रकाशितः । तस्मात् साम्प्रतं प्रयच्छ । अन्यथा राजद्-विधानि तव दास्यामि ।

45 मूल-नाशक, साम्प्रतम् एव असज्जाति-मिश्रात् तत्र दास्यामि । तस्मात् सुस्थो भव ।

46 क एष दुष्ट-दर्शनः, दुष्ट-चरितः, दुष्ट-वसनः ?

47 प्रथमं वेतनं प्रयच्छ ।

48 भो, यदि त्वं परिस्खलन् प्रथमं मरिष्यसि, तदा वेतनं केन प्रयन्तव्यम् ?

49 कथं मृतोऽसज्जाति-मिश्रः ? लघु लघु अपक्रमिष्यामि ।

50 भो आज्ञपयतु मिश्रः । अपरं खलु तव प्रियं निर्वाहयिष्यामि ।





Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





HINDUISMO (3270)SC | 1º Sri Garga-Samhita





No hay comentarios:

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog