lunes, 18 de enero de 2010

Sri Tattva Sutra - Srila Bhaktivinoda Thakura

Fotos
Devoción
harekrsna











Jagadananda Das



Jagadananda Das




Description



The work consists of fifty aphorisms. Each sutra is accompanied by a Sanskrit gloss by the author. Bhaktivinoda wrote an even lengthier Bengali commentary with numerous quoted pramanas, mostly from sruti and Gita, but for the time being that is not being published.

श्री-तत्त्व-सूत्रम्


(1)


अथ तत्त्व-प्रकरणं


एकः परो नान्यः ॥1॥


प्रणम्य कृष्ण-चैतन्यं भारद्वाजं सनातनम् ।

तत्त्व-सूत्रं स-व्याख्यानं भाषायां विवृतं मया ॥


एक evä2अः परमेश्वरः । तद्-अन्यः कोऽपि परो नास्तीत्य् अर्थः । एकम् एवातृतीयं [chä.u. 6.2.1], नेह नानास्ति किञ्चन [bå.ä.u. 4.4.19] इति श्रुतेः ।


सच्-चिद्-आनन्द-सान्द्रात्मा सार-ग्राहि-जन-प्रियः ।

दीन-कारुण्य-पूराब्धिर् जीयान् मदन-मोहनः ॥

तत्-कृपामृत-बिन्दूनां पिपास-स्तोकिताशयः ।

प्राचीन-तत्त्व-सूत्राणि विवृणोमि यथा-मति ॥


ननु अथातो ब्रह्म-जिज्ञासा, अथातो धर्म-जिज्ञासा इति व्यासादि-सूत्रकरैर् अथ-शब्दस् तु मङ्गल-सूचकस्य तत्-तज्-जिज्ञासा-पदस्य तत्-तद्-विषयक-ज्ञानेच्छा पुरुषेण कर्तव्येति पुरुषेच्छा कृताधीन-ज्ञान-विषयी-भूत-धर्म-ब्रह्म-रूप-शास्त्र-प्रतिपाद्य-वस्तु-सूचकस्य चोपन्यासेन मङ्गलाचरणं विषयादि-सूचन-रूपं प्रतिज्ञां च कृत्वा शास्त्रम् आरब्धम् । तत्त्व-सूत्र-कारेण तु तद् अकृत्वा कथं शास्त्रम् उदक्रान्तम् इति चेत्, न, अस्मिन् शास्त्रे प्रथमतः सूत्रे परम-मङ्गल-स्वरूप-परमेश्वर-तत्त्व-निरूपण-प्रस्तावेन पृथक् मङ्गलाचरणस्यानवश्यकत्वात् । एतच्-छास्त्र-प्रतिपाद्य-प्रयोजनीभूत-वस्तुनः स्व-प्रकाशत्वेन स्वतः-सिद्ध-प्रत्यय-गोचरतया च पुरुषेच्छा कृताधीन-ज्ञान-विषयत्वाभावात् तद्-अर्थं जिज्ञासा कर्तव्येति विषय-सूचना-द्वारा प्रतिज्ञाया अप्य् अनुचितत्वात् तद् अनादृत्य प्रथमतः सूत्रम् अरचयेति ॥1॥


अगुणोऽपि सर्व-शक्तिर्, अमेयत्वात् ॥2॥


स च परमेश्वरः अगुणोऽपि गुणातीतोऽपि सर्व-शक्तिमान्, प्रत्यक्षादि-लौकिकागमत्वाद् इत्य् अर्थः । परास्य शक्तिर् विविधैव श्रूयते स्वाभाविकी ज्ञान-बल-क्रिया च [çve.u. 6.8] इति श्रुतिः ॥2॥


नन्व्, एकस्याद्वितीयस्य परमेश्वरस्य सहाय-राहित्येन विश्व-सृष्ट्य्-आदि-विविध-कार्य-कर्तृत्वं कथं घटत इत्य् आशङ्कां निराकरोति—


विरुद्ध-सामान्यं तस्मिन्न् अचित्रम् ॥3॥


तस्मिन् परमेश्वरे विरुद्ध-धर्माणां साहचर्यं न चित्रं नाश्चर्यम् इत्य् अर्थः। अपाणि-पादो जवनो गृहीता पश्यत्य् अचक्षुः स शृणोत्य् अकर्णः [çve.u. 3.19] इति श्रुतेः ॥3॥


ननु निर्गुणत्वेऽपि सर्व-शक्तित्वम् इति कथं विरुद्ध-धर्मावस्थितिर् इति शङ्कां परिहरति—


स सच्-चिद्-आनन्दो ज्ञानागम्यो, भक्ति-विषयत्वात् ॥4॥


स च परमेश्वरः सत्य-ज्ञानानन्द-मय-विग्रहोऽवाङ्-मानस-गोचरो ज्ञानेनाग्राहः केवलं भक्ति-ग्राह्यत्वात् । यद् वाचा नभ्युदितं यन् मनो न मनुते इति श्रुतेः, भक्त्याहम् एकया ग्राह्यः इति स्मृतेः ॥4॥


ननु परमेश्वरस्य भक्ति-ग्राह्यत्वे तत्त्वे ग्राह्य-जगद्-अण्डः पातित्वं स्याद् इत्य् आशङ्का-निरसनाय पञ्चम-सूत्रम् आरभते—


स च सत्यो नित्योऽनादिर् अनन्तो, देश-कालापरिच्छेदात् ॥5॥


स परमेश्वरः सत्यः, असतः सत्ता-प्रदत्वात्, सत्यं ज्ञानम् आनन्दं ब्रह्म इति श्रुतेः । नित्योऽविनाशी वारेऽयम् आत्मा इति श्रुतेः । अनादिर् अनन्त आद्य्-अन्त-शून्यः दैशिक-कालिकोभय-परिच्छेद-शून्यत्वात् स-भूमिं सर्वतः स्पृष्ट-हस्त्य् अतिष्ठत् इति श्रुतेः । सर्वम् आवृत्य तिष्ठति इति स्मृतेश् च ॥5॥


नन्व् एवम् अप्राकृतस्य कथं प्राकृत-विश्व-सृष्ट्य्-आदि-कर्तृत्वम् इत्य् आशङ्कां निराकरोति—


परोऽपि चिज्-जडाभ्यां विलासी, विश्व-सिद्धेः ॥6॥


चिज्-जडाभ्यां प्रकृति-पुरुषाभ्यां परोऽपि भगवान् प्रकृति-पुरुष-सम्बन्धात्मक-विश्व-सृष्टेर् हेतोर् विलासी विविध-विलासो भगवान् भवतीत्य् अर्थः ।

स ऐक्षत एकोऽहं बहु स्यां प्रजायेयेति, यतो वा इमानि भूतानि जायन्ते इत्य् आदि-श्रुतेश् च ॥6॥


पर-शक्तेस् तत्त्वान्तरत्वं परिहरति—


तच्-छक्तिस् तत्-तत्त्वाधिक्यम् इति चेत्, न, तद्-अभेदात् ॥7॥


तस्य परमेश्वरस्य सृष्टि-कर्तृत्वादिकं शक्त्य्-अपेक्षं चेत् शक्तिर् अपि पृथक् तत्त्वम् अस्तु इत्य् आशङ्कां परिहरति—तद्-अभेदात् इति । तस्य परमेश्वरस्य ताभिः शक्तिभिः सह अभेदात् शक्तिर् न पदार्थान्तरं शक्ति-शक्तिमतोर् अभेद इति न्यायात् । नाना-प्रमाणापेक्षा नह्य् अग्नेर् दाह-शक्तिर् अग्नि-भिन्नत्वेनोपलभ्यते इति सर्व-लोक-सिद्धत्वात्, तथापि स्वाभाविकी ज्ञान-बल-क्रिया च
[çve.u.6.8] इति श्रुतिर् वर्तते ॥7॥


ननु परमेश्वरस्य विश्व-सृष्ट्य्-आदि-कर्तृत्वे विकारित्वं प्रसज्जेतेत्य् आशङ्कां निरस्यति—


कर्ताप्य् अविकारः, स्वातन्त्र्यात् ॥8॥


लोके यः कर्ता भवति, स राग-द्वेषादि-विकारवान् भवति । इति स्व-कृत-नियमे स्वस्य स्वतन्त्रत्वात् तादृश-नियमाधीनत्वाभावात् स परमेश्वरो जगत्-कर्तापि विकार-रहितः । निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनं [çve.u.6.19] इति श्रुतेः ॥



विश्व-सृष्टि-प्रलयाभ्यां तस्य वृद्धि-ह्रासाभावौ सूचयति



सदैक-रूपः, पूर्णत्वात् ॥9॥


अनिर्वचनीय-ब्रह्माण्ड-रचनायां विश्व-प्रलयेऽपि सदा परमेश्वरस्य एक-रूपत्वं वृद्धि-ह्रासौ न भवत इत्य् अर्थः । यथा नद्यादि-वृद्धि-ह्रासाभ्यां समुद्रस्योपचयापचयो न स्तः । तत्र हेतुः—तस्य परमेश्वरस्य पूर्णत्वाद् इति । पूर्णम् अदः पूर्णम् इदं पूर्णात् पूर्णम् उचच्यते इति श्रुतेः ॥9॥


पूर्ण-रूपस्य विश्व-सृष्ट्य्-आदि-कर्तृत्वे को हेतुर् इत्य् अपेक्षायाम् आह—



कारुण्यं तत्-क्रिया-हेतुर् नान्यद् आप्त-कामत्वात् ॥10॥


तस्य परमेश्वरस्य सृष्ट्य्-आदि-क्रियायां प्रवृत्ति-हेतु-कारुण्यं करुणा-विलास एव अन्यत् कारणान्तरं नास्ति आप्त-कामत्वात् । जीवानां हि तत् तत् कामस् तया तत् तत् कर्मणि प्रवृत्तिर् भवति, आत्मनः कामाय सर्वं प्रियं भवति इति श्रुतेः, ईश्वरस्य न तथा आप्त-कामत्वात् पूर्ण-कामत्वाद् इत्य् अर्थः । सत्य-कामः सत्य-सङ्कल्पः इति श्रुतेः । नानवाप्तम् अवाप्तव्यम् इति स्मृतेश् च ॥10॥


—o)0(o—



(2)

चित्-पदार्थ-प्रकरणं


ननु परमेश्वरस्य विश्व-सृष्ट्य्-आदि-क्रियायां करुणायाः कारणत्वे केषु करुणा किम्-अर्थं वा करुणा इत्य् अपेक्षां जीवार्थम् ईश्वर-सृष्ट्य्-आदिकं करोतीति सर्व-वेदान्त-सद्-भावाज् जीव-स्वरूपावगमार्थं चित्-पदार्थ-प्रकरणम् आरभते श्री-सूत्रकारः—



चेतनाः परानुगतास् तद्-विधि-वश्यत्वात् ॥11॥


अथ चेत्नाश् चैतन्य-विशिष्टा जीवा बहु-वचनोपदेशात् ते च बहवः, किन्तु परस्य ईश्वरस्य अनुगतास् तेन नियमितास् तद्-अधीना इत्य् अर्थः, तत्-कृत-विधि-वश्यत्वात् । य आत्मनि तिष्ठन् आत्मानम् अन्तर् यमयति इति श्रुतेः । ईश्वरः सर्व-भूतानां हृद्-देशेऽर्जुन तिष्ठति [गीता 18.61] इति स्मृतेः ॥11॥


ननु अयम् आत्मा ब्रह्मेत्य्-आदि-श्रुतिषु जीवानां ब्रह्माभिन्नत्वा प्रतिपादनेन कथम् अत्र जीवानाम् ईश्वराधीनत्वं सूत्र-कारेण निश्चितम् इत्य् आह—



ते चानाद्य्-अनन्ताः पर-शक्ति-विशेषत्वात् ॥12॥


ते च जीवा अनादयोऽनन्ताश् च यतः परमेश्वरस्य शक्ति-रूपास् तच्-छक्तेर् आद्य्-अन्त-रहितत्वात् यथाग्नेर् बहवो विस्फुलिङ्गा इति श्रुतेः । ममैवांशो जीव-लोके जीव-भूत इति स्मृतेश् च ॥12॥


जीवानां पर-शक्ति-विशेष-रूपत्वेऽभेद एवापद्यत इत्य् आशङ्कायां भेदं दृढीकरोति—



चिद्-आनन्द-स्वरूपा अपि परतो भिन्ना नित्य-सत्यत्वाभावात् ॥13॥


ते जीवाश् चिद्-आनन्द-स्वरूपा अपि परतः परमेश्वरात् भिन्नाः । तत्र हेतुः—नित्य-सत्यत्वाभावाद् इति । तत्रेयं प्रक्रिया जीवानां सत्यत्वेऽपि तेषां सत्ता-प्रदः परमेश्वर एव नित्य-सत्यः, न तु ते तथा । नित्यो नित्यानाम् इति, सत्यस्य सत्यम् इति परात् परम् इत्य् आदि-श्रुतेः । निर्द्वन्द्वो नित्य-सत्त्व-स्थः [गीता 2.45] इति स्मृतेश् च ॥13॥


भेदाभेद-विचार-हेतुकं सम्प्रदाय-भेदं निरूपयति—



तेषां परत्वं केचिद् अपरे भेदम् इतरे तूभयम् ॥14॥


तेषां जीवानां परत्वं ब्रह्म-रूपत्वं केचिद् बादरायणाद्याः प्रतिपादयन्ति । अपरे कश्यपादयस् तु भेदं तेषां परमेश्वर-भिन्नत्वं वदन्ति । इतरे शाण्डिल्यादयः केनचिद् अंशेन भेदं केनचिद् अंशेन अभेदं च व्याचक्षते । तत्र यथायथं प्रमाणान्य् अपि दर्शितानि । अयम् आत्मा ब्रह्मेति । द्वा सुपर्णा सयुजे सखाया इति, एकधा बहुधा चैव दृश्यते जल-चन्द्रवत् इत्य् आदि-श्रुतयः ॥14॥


नन्व् एवं मत-भेद-दर्शनेन प्राणिनां बुद्धि-भ्रम एव स्याद् इत्य् आशङ्कायां सर्वेषाम् ऐकमत्य-रूपं स्व-मतं प्रकाशयति—



सर्वेषां सामञ्जस्यं सात्वत-विज्ञानस्य,

भ्रमत्वाभावात् प्रमाण-सद्-भावाच् च ॥15॥


सर्वेषाम् ऋषीणां सामञ्जस्यम् ऐकमत्यम् एव विचारेणाधिगम्यते, तेषां सात्वतानां भगवत्-तत्त्व-ज्ञानीनां ज्ञानस्य भ्रमत्वाभावात् अयथार्थाभावात्, तन्-मतेषु पूर्वोक्त-श्रुत्य्-आदि-प्रमाण-सद्-भावाद् इत्य् अमरः । मायां मदीयाम् उद्गृह्य वदतां किं नु दुर्घटं [भा.पु. 11.22.4] इति श्री-भगवद्-उक्तेः ॥15॥


एवं जीव-स्वरूपं निरूप्य इदानीं सर्वानर्थ-निवृत्ति-पूर्वकं परमार्थ-फल-प्राप्तये उपायं वक्तुम् उपक्रमते—



विचार-रागौ चेतन-धर्मौ स्वरूप-प्रवृत्ति-भावात् ॥16॥


विचारो हि ज्ञान-जन्यः, अत एव चेतन-निष्ठः ज्ञानस्य तत् स्वरूपत्वात् रागस्याप्य् आनन्द-जन्यत्वात्, आनन्दस्य निज-रूपत्वात्, चेतन-निष्ठत्वं तत्-प्रवृत्ति-रूपत्वाच् च । सत्यं ज्ञानम् आनन्दम् इति श्रुतेः ॥16॥


तत्र रागस्य अर्थानर्थोभय-मूलं प्रतिपादयति—



परेऽनुरक्तिः स्वाभाविकी श्रेयस्तरी च,

इतरेष्व् औपाधिकी दुःख-प्रदा च ॥17॥


जीवनाम् इत्य् अनुवर्तते । परे ईश्वरे अनुरक्तिः स्वभाव-सिद्धा उत्कर्षादि-श्रेयः-सम्पादयित्री च भवति । इतरेषु वित्तापत्य-कलत्रादिषु सा अनुरक्तिर् औपाधिकी संसार-दुःख-प्रदा च भवतीत्य् अर्थः । तम् एव विदित्वातिमृत्युम् एति, अजाह्य् एको जुषमानोऽनुशेते इत्य् आदि-श्रुतेः ॥17॥


ननु चिद्-आनन्द-रूपस्य कथम् अनर्थ-सम्बन्ध इत्य् आशङ्कायाम् आह—



उपाधि-कृता हि क्लेशाः ॥18॥


जीवानां संसारोपाधि-हेतुकाः क्लेश-रूपा अनर्था भवन्ति, कपूयाचरणाः कपूयान् योनिम् आपद्यन्त इत्य् आदि-श्रुतेः, बुद्धि-नाशात् प्रणश्यति इत्य् आदि-स्मृतेश् च ॥18॥


एवं जीवानाम् उपाधि-कृत-क्लेश-सम्बन्ध-रूपं बन्धं व्यवच्छिद्य इदानीं मुक्ति-स्वरूपं विशदयितुं सूत्रम् आरभते—



अनर्थ-निवृत्तिर् मुक्तिः स्व-पद-प्रापकत्वात् ॥19॥


उपाधि-कृत-दुरवस्था-जनितानर्थ-निवृत्तिर् एष जीवानां संसार-मुक्तिः स्वस्य पदं चिद्-आनन्द-स्वरूपं तत्-प्राप्ति-हेतुत्वात् तस्या इत्य् अर्थः । सता सौम्य तदा सम्पन्नो भवति, आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चन इत्य् आदि-श्रुतेः ॥19॥


चित्-पदार्थस् तु स्वभावतः स्वतन्त्रः ईश्वर-प्रदानात् । किन्तु जीवानां स्वातन्त्र्यं हि तेषां क्लेश-हेतुर् इति प्रसिद्धं तर्हि तद्-दानेन कुत ईश्वर-प्रसादो भवतीत्य् आशङ्कायाम् आह—



जीवानाम् इतरानुरक्ति-हेतुर् ईश्वर-कारुण्यं,

अत एव तेषां स्वातन्त्र्य-सिद्धेः ॥20॥


तेषां स्वातन्त्र्यं तद्-उत्कर्षाय ईश्वरेण करुणया दत्तम् । ततः परमेश्वरं विस्मृत्य स्वतन्त्रतया जीवा इतर-विषयासक्ता भवन्तीत्य् अर्थः । अनेन जीवेनात्मनानुप्रविश्य नाम-रूपे व्याकरवाणि, न तं विदाथय इमा यद् युष्माकम् अन्तरं बभूव इत्य् आदि-श्रुतेः ॥20॥


o)0(o—


(3)


अचित्-पदार्थ-प्रकरणं


ननु माया-नाम-परमेश्वरस्य निर्गुणस्य सच्-चिद्-आनन्द-मयस्य विश्व-रचनादि क्षमाकारः । कीदृशी वा शक्तिः ? इत्य् अपेक्षायाम् अचित्-पदार्थ-प्रकरणम् आरभते श्री-सूत्र-कारः—


माया-शक्तिर् अचिद्-गुणवती परावर-कार्य-रूपा च ॥21॥


तत्र माया-नाम-परमेश्वरी शक्तिर्, मायां तु प्रकृतिं विद्यात् मायिनं तु महेश्वरं [çve.u. 4.10] इति श्रुतेः । सा तु अचित्-पदार्थौ जीवेश्वरौ तद्-भिन्ना सत्त्वादि-गुण-विशिष्टा । परावर-कार्य-रूपा परम-महत्-परिमाणम् अवरं निकृष्ट-परिमाणं यत् कार्यं तद्-रूपेण परिणता भवति । श्वेताश्वतओपनिषदि अजा-स्वरूपम् उक्त्वा तद्-इतरत्वम् ईश्वरस्य दर्शितम्—



अजाम् एकां लोहित-शुक्ल-कृष्णां

बह्वीः प्रजाः सृजमानां स-रूपाः ।

अजो ह्य् एको जुषमाणोऽनुशेते

जहात्य् एनां भुक्त-भोगाम् अजोऽन्यः ॥ [çve.u. 4.5] ||21||


ननु तादृशी शक्तिः स्वयम् एव स्वतन्त्रतया जगत् कर्त्री भवतु किं परापेक्षयेत्य् अत आह—


जडत्वात् कृति-शून्या चेतन-प्रेरिता भवति सञ्जाववत् ॥22॥


अत एव चेतन-भिन्नत्वेन जडत्वात् कृति-शून्या किञ्चिद् अपि कर्तुम् अयोग्या, किन्तु चेतनेन प्रेरिता भवति सञ्जाववत् ॥22॥


माया-शक्तेश् चेतनानां बन्ध-रूपत्वं दर्शयति—


सा परेऽननुरक्तानां कारावद् देहादि-बन्धन-रूपा ॥23॥


सा प्रकृतिः, परे परमेश्वरे अननुरक्तानाम् अनुराग-शून्यानां स्वतन्त्र-स्वभावात् तत्-कृताज्ञा-लक्षण-पराणां देहादि-बन्धन-रूपा भवति ।


ये च मन्ये प्रपद्यन्ते शरीर्रत्वाय देहिनः ।

स्थाणुम् अन्येऽनुसंयान्ति यथा-कर्म यथा-श्रुतम् ॥ इति श्रुतेः ॥23॥


अनादिर् अनन्ता च परमेश्वर-शक्तित्वात् ॥24॥


सा प्रकृतिर् अनन्ता च परमेश्वरस्य शक्ति-विशेषत्वात् । प्रकृतिं पुरुषं चैव विद्ध्य् अनादी उभाव् अपीति श्रुतेः ॥24॥


तस्या अनाद्य्-अनताया अपि औपाधिकिं देश-कालावस्थां निरूपयति सूत्र-द्वयेन—



कालेनार्थान्तरं बद्धानां प्रकृति-सम्बन्ध-रूपत्वाच् च ॥25॥


कालस्य पृथक्-पदार्थत्वं केचिन् मन्यन्ते, यथा प्रकृतेः काल-रूपत्वे प्रमाणं मार्कण्डेय-पुराण-वचनं कला-काष्ठादि-रूपेण परिणाम-प्रदायिनि । तन्-मतं निराकरोति कालो नाम न पदार्थ-विशेषः, किन्तु सम्बन्ध-मात्रम् ॥25॥


सैवाधिष्ठान-रूपिणी देश-संज्ञिता ॥26॥


सैव प्रकृतिर् जीवानाम् अधिष्ठान-भूता आधार-रूपिणी देश-संज्ञिता भवति । समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानम् इति श्रुतेः । वृक्षोऽत्र प्रकृति-मय आधारः ॥26॥


तया बद्धानां चेतनाम् अपि भ्रम-बाहुल्यं दर्शयति—



जडे बद्धस्यानन्द-भ्रमो वैकुण्ठ-भ्रमश् चासङ्गात् ॥27॥


बद्ध-जीवानां जड-पदार्थे देहादौ स्वर्गे च इत्य् अर्थःअ-सुखम् इति बुद्धिर् भ्रम एव आसङ्गात् आसक्तिर् हेतुर् भवति । जडे प्राकृत-वस्तु-विषये भगवल्-लोके इति श्री-भगवान् इति भ्रमोऽपि आसङ्गात् भवति । तथा हि—रजोऽधिका कर्म-परा दुःखे च सुख-मानिनः [भा.पु. 3.10.25] इति श्री-भगवद्-उक्तिः ॥27॥


इदानीम् उक्त-भ्रम-निवृत्ति-साधनं दर्शयति—



विवेकेन ततो विमुक्तिः ॥28॥


ततः पूर्वोक्ताद् उभय-विध-ब्रह्माज् जीवानां विमुक्तिर् विवेकात् जीवात्म-परमात्मनोस् तत्त्व-विचारात् भवति । तथा च श्रुतिः—



आत्मानं चेद् विजानीयाद् अयम् अस्मीति पुरुषः ।

किम् इच्छन् कस्य कामाय शरीर्रम् अनुसज्जेत ॥

भिद्यते हृदय-ग्रन्थिश् छिद्यन्ते सर्व-संशयाः ।

क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥28॥


ननु वैकुण्ठं तद्-अधिष्ठानं द्रष्टुं ते मुनयो गता इत्य् आदौ अनेक-देवर्षि-ब्रह्मर्षि-प्रभृतीनां वैकुण्ठ-लोके गमनं श्री-भगवद्-दर्शनं पुनः प्रत्यागमनादिकं वर्णितम् अस्ति । कथम् उच्यते अज्ञान-जन्य एष एव इत्य् आशङ्कां निराकर्तुं ऊनत्रिंशत् सूत्रम् आरब्धवान् श्री-सूत्र-कारः—



न च प्राकृतवद् इन्द्रिय-ग्राह्यत्वं वैकुण्ठस्याधोक्षजत्वात् ॥29॥


न च प्राकृत-घट-पटादि-विषयवत् इन्द्रिय-गोचरत्वं वैकुण्ठस्य भगवल्-लोकस्य भगवतो वा भवति, अधोक्षजत्वात् । तत्र इन्द्रिय-गोचरत्वेन वर्णितास् तद्वत् वैकुण्ठादयस् तु माया-कल्पित-वैकुण्ठः, परा वैकुण्ठ-कल्पितो येन लोको लोक-नमस्कृतं [भा.पु. 8.5.5] इति स्मरणात् । अन्यथा पुनः प्रत्यागमनं न स्यात्, स्याच् चेत्, यद् गत्वा न निवर्तन्ते तद् धाम परमं मम [गीता 15.6], माम् उपेत्य तु कौन्तेय पुनर् जन्म न विद्यते [गीता 8.15] इति श्री-मुखोक्तिर् अप्य् अन्यथा स्यात् । यतो वाचो निवर्तन्ते इति श्रुतिश् च ॥29॥


अप्राकृतस्य वैकुण्ठस्य पूर्वोक्तम् अधोक्षजत्वं स्थिरीकर्तुम् इन्द्रियादीनां प्राकृतत्वं प्रकटयति—



इन्द्रियाणि तद्-विषयास् तज्-जात-भावाश् च मनसा सह प्राकृताश् चिद्-उपाधित्वाज् जन्यत्वाच् च ॥30॥


इन्द्रियाणि ज्ञानेन्द्रियाणि कर्मेन्द्रियाणि च, तेषां विषया रूप-रसादयः विषय-पदम् उपलक्षणं कर्मेन्द्रिय-विहित-गत्य्-आदि-क्रियाश् च तज्-जात-भावा विषयेन्द्रिय-सम्बन्ध-जनित-मानस-विकाराश् च मनसा सह सङ्कल्प-विकल्पात्मकं मनोऽपि सर्व एव एते पदार्थाः प्राकृताश् प्रकृति-सम्बन्धिन एव चिद्-उपाधित्वात्, यतश् चित्-पदार्थोपाधय एते जन्यत्वाच् च सृज्य-कार्य-वर्गत्वात् । एवम् एतस्माद् आत्मनः सर्वे प्राणाः सर्वेन्द्रियाणीति तन्-मनोऽसृजत इत्य् आदि-श्रुतेश् च ॥30॥


o)0(o—


(4)

सम्बन्ध-प्रकरणं


अथ चित्-प्रकरण-निर्णीतानां जीवानां सच्-चिद्-आनन्द-पूर्ण-परमेश्वरः प्राप्त्य्-उपाय-प्रदर्शनाय स्वतः-सिद्ध-सम्बन्ध-द्योतकं चतुर्थ-प्रकरणम् आरभते । तत्र भक्तेः सिद्धान्त-लक्षणम् आह—



भक्तिः पूर्णानुरक्तिः परे ॥31॥


परे परमेश्वरे पूर्णा अव्यवच्छिन्ना अखण्डिता अनुरक्तिर् एव भक्तिर् इति । भक्तेर् लक्षणं—रसो वै सः, रसं ह्य् एवायं लब्ध्वानन्दी भवति इति श्रुतेः ॥31॥


एवं लक्षितायाः पर-भक्तेः सर्वत्राननुपलब्धेर् अधिकारि-भेदेन भक्ति-भेदं निरूपयति—



तस्या स्वरूपं फलम् उपायश् चेति ॥32॥


जीवानां मुक्त-बद्धावस्था भेदाद् अधिकार-भेदेन भक्ति-स्वरूपं द्विविधं फल-भक्तिर् उपाय-भक्तिश् चेति । तत्र मुक्त-जीवेषु फल-भूता भक्तिः सिद्धि-रूपा प्रेम-भक्तिर् मुख्या बद्ध-जीवेषु उपाय-भक्तिस् तु भक्त्य्-उपाय-भूत-साधन-रूपा, किन्तु आयुर् घृतम् इत्य् आदौ आयुस्-कारणे घृते आयुस् तादात्म्यम् इव भक्ति-साधनेषु । भक्तिर् इति व्यापदेशो गौण एव, यथा—



सततं कीर्तयन्तो मां यतन्तश् च दृढ-व्रताः ।

नमस्यन्तश् च मां भक्त्या नित्य-युक्ता उपासते ॥ [गीता 9.14] इत्य् आदौ,


कीर्तन-जप-नमस्कारादीनां भक्ति-साधनत्व-कथनाद् भक्तेः पृथक्त्वं प्रतिपादितम् इति ॥32॥


इदानीं पर-भक्तेर् अनन्यापेक्षितां दर्शयति—


फल-भक्तेर् नान्यद् अङ्गम् एकत्वात् स्वतः-सिद्धत्वाच् च ॥33॥


फल-भक्तेर् अन्यापेक्षा नास्ति, एकत्वात् अद्वितीयत्वात् राग-वृत्तित्वेन स्वतः-सिद्धत्वाच् च । न साधनापेक्षेत्य् अर्थः । नित्य-सिद्धस्य भावस्य प्राकट्यं हृदि साध्यतेति भक्ति-सिद्धान्ते दर्शनात् आनन्दं ब्रह्मणो रूपम् इति श्रुतेश् च ॥33॥


सिद्ध-रूपा पर-भक्तिं निरूप्य उपाय-भक्तिं निरूपयितुम् आरभते—


उपाय-भक्तेः परानुशीलनं प्रत्याहारश् चाङ्गम् ॥34॥


परानुशीलनं परस्य ईश्वरस्य अनुशीलनम् आनुकूल्येन अनुचिन्तनं प्रत्याहारः इन्द्रिय-जयादि-रूपं .विशेषं च उपाय-भक्तेः अङ्गं साधनम् इत्य् अर्थः । मन्-मना भव मद्-भक्तो मद्-याजी मां नमस्कुरु [गीता 9.34] इति भगवद्-उपदेशात् ॥34॥


परानुशीलन-साधनानि गौण-भक्तेः प्रत्यङ्गानि दर्शयति—


श्रवण-कीर्तनादीनि परानुशीलनोपयोगित्वात् तत्-प्रत्यङ्गानि ॥35॥


अत एव उपाय-भक्त्य्-अङ्गस्य परानुशीलनस्य उपयोगित्वात् साधन-रूपत्वात् श्रवण-कीर्तनादीनि तस्याः पूर्वोक्तायाः उपाय-भक्तेः प्रत्यङ्गानि । सततं कीर्तयन्तो माम् इत्य् अत्र कीर्तनादीनाम् उपासनाङ्गत्व-श्रवणात् ॥35॥


इदानीं पूर्वोक्तोपाय-भक्त्य्-अङ्ग-भूतस् तु प्रत्याहारस्य स्वरूपं लक्षयति—



देह-रथं मनः-सारथिम् इन्द्रिय-हय-मास्तिक्य-ज्ञानेन युक्त-वैराग्येन च विषय-मार्गार्चनैनिवर्तयेद् एष एव प्रत्याहारः ॥36॥


अत्र देह एव रथं चेतन-प्रेरितत्वात् मनः सारथि-रूपम् इन्द्रिय-नियन्त्रितत्वात् इन्द्रियाणि हया शरीर्र-रथ-चालकत्वात् इह-रथी जीव इत्य् आदि सूत्रकारस्याभिप्रेत अवगन्तव्यम् आत्मानं रथिनं विद्धि इत्य् आदि श्रुतयः प्रमाणम् । आस्तिक्य-ज्ञान-युक्त-.विशेषोभय-विध-साधनेन पूर्वोक्त-रथादीनाम् असद्-विषय-मार्गात् क्रमे प्रत्यानयनं प्रत्याहार-लक्षणं, शनैः शनैर् उपरमेद् बुद्ध्या धृत-गृहीतया इति गीतायाम् ॥36॥


ननु ज्ञानान् मोक्ष इति श्रुति-सिद्धान्त-डिण्डिमस्य जागरूकतया ज्ञाने आस्तिक्य-पदं किम्-अर्थम् उपन्यस्तम् इत्य् अपेक्षायाम् आह श्री-सूत्र-कारः—



ज्ञानान् मुक्तिः ज्ञानाद् बन्धश् च ॥37॥


तत्र ज्ञानाद् आस्तिक्य-ज्ञानाद् ईश्वर-तत्त्व-ज्ञानाद् इत्य् अर्थः । मुक्तिः बन्धन-मुक्तिः, ज्ञानात् विषय-ज्ञानात् । शुद्ध-ज्ञानाच् च बन्धः संसार-बन्धनं भवतीत्य् अर्थः । सुख-सङ्गेन बध्नाति ज्ञान-सङ्गेन चानघ इति ज्ञानस्य बन्धकत्वं श्री-भगवतोक्तेः ॥37॥


युक्त-.विशेषम् इति युक्त-पदोपदाने प्रायः सूचयति—



.विशेषान् मुक्तिः .विशेषाद् बन्धश् च ॥38॥


युक्त-.विशेषम् इति युक्त-पदोपदानेन सूत्रकारस्यायम् अभिप्रायः—.विशेषं द्विविधं, युक्त-.विशेषं फल्गु-.विशेषं चेति । तत्र युक्त-.विशेषं नाम फलानासङ्गेन ईश्वरार्पणेन च सद्-आचारानुसारेण यथा-विधि शौच-चरित्रानुष्ठानं, तस्मात् जीवानां संसार-बन्ध-विमुक्तिः अनाश्र्त्य कर्म-फलं कार्यं कर्म करोति यः, स सन्न्यासी च योगी च [गीता 6.1] इत्य् आदीनि बहूनि गीता-वाक्यानि द्रष्टव्यानि । फल्गु-.विशेषं तु नीरसं चित्त-काठिन्य-हेतु-भूतं गर्वातिशय-सम्पादकं तुच्छं मर्कट-.विशेषम् इति व्यपदिशति । अत एव संसार-दुःख-प्रदम् । न त्यागेन एके अमृतत्वम् आनशु इत्य् आदि-श्रुतेः । स कृत्वा राजसं त्यागं नैव त्याग-फलं लभेत् [गीता 18.8], मिथ्याचारः स उच्यते [गीता 3.6] इत्य् आदि-गीता-वचनम् ॥38॥


नन्व् एवम् उक्तस्य क्रमस्य भङ्गे वैपरीत्ये च अनिष्टम् एव स्यात् इत्य् आशङ्क्य सूत्रयति—



प्रत्याहार-सम्पत्तेः पर-भक्त्य्-असिद्धाव् अपि नाधः-पतनम् ॥39॥


पूर्वोक्त-प्रत्याहारो यद्य् असम्पन्नः स्यात्, तदा परा भक्तिर् न सिद्ध्यति, तथापि नाधः-पतनं भक्तानां भक्तेश् च कर्मापूर्तो कर्म-जडानाम् इव अधः-पतनं जन्मना अवस्थाया वा न्यूनत्वं न स्यात् । न हि कल्याण-कृत् कश्चिद् दुर्गतिं तात गच्छति [गीता 6.40] इति गीता-वचनात् ॥39॥


ननु भक्तेः कीदृश उतंरोत्तरं श्रेष्ठ-क्रम इत्य् अपेक्षायाम् आह—


प्रत्याहार-समृद्ध्या साधनं भावस् तयैव भावात् प्रेम ॥40॥


प्रत्याहारस्य समृद्ध्या अभ्यास-वशेन उतंरोत्तराधिक्येन भक्तेर् उतंरोत्तर-श्रेष्ठता भवति । प्रथमतः साधनं भावः साधनात्मिका भक्तिर् भाव-रूपा भवति । तयैव भावात् प्रेम तयैव प्रत्याहार-समृद्ध्या सहिता सति भाव-भक्ति-प्रेम-रूपा भवतीत्य् अर्थः । अभ्यास-योगेन ततो माम् इच्छाप्तुं धनञ्जय [गीता 12.9] इति गीता-वचनं प्रमाणम् ॥40॥


o)0(o—


(5)

सिद्धान्त-प्रकरणम्


ननु नाना-शास्त्रेषु नाना-मत-वादिनां नाना-विध-सिद्धान्त-समूहे कम् अप्य् एकं सिद्धान्तम् आश्रित्य तच्-छास्त्राधीनतया यततां जीवानाम् अवश्यं श्रेयः स्यात्, किम् अनेन तत्त्व-सूत्र-परामर्शो परिश्रमेण इति चेत्, न, स्वतः-सिद्ध-ज्ञानावलम्बनम् ऋते जीवानाम् ऐकान्तिक-श्रेयः-सिद्धिर् इति प्रतिपादयितुं पञ्चमं प्रकरणम् आरभते श्री-सूत्रकारः—


ज्ञान-सूर्यस्य हि रश्मयः शास्त्राणि ॥41॥


हि-पदं निश्चय-वाचकं हेतु-वाचकं वा । जीवानां स्वतः-सिद्ध-ज्ञानम् एव सूर्यः ब्रह्म-स्वरूपत्वात् स्व-प्रकाशत्वात् अज्ञान-ध्वान्त-ध्वंसकत्वात् सर्वार्थ-प्रकाशकत्वाच् च । तस्य रश्मयस् तद्-अंश-भूतानि तत्-सम्भूतानि सर्वाणि शास्त्राणीत्य् अर्थः । ऋचः सामानि जज्ञिरे छन्दांसि जज्ञिरे तस्मात् यजुस् तस्माद् अजायत इति श्रुतेः, शास्त्र-योनित्वात् इति ब्रह्म-सूत्र-कारेण व्यासेनाप्य् एतद् एव निर्णीतम् ॥41॥


ननु,

यः शास्त्र-विधिम् उत्सृज्य वर्तते काम-चारतः ।

न स सिद्धिम् अवाप्नोति न सुखं न परां गतिम् ॥ [गीता 16.23]


इति-गीता-वचन-प्रामाण्येन पासनात् शास्त्रम् इति व्युत्पत्त्या जीवानां प्रवृत्तेः शास्त्रीय-नियमाधीनत्वात् कथं शास्त्र-विधिं विना श्रेयः स्याद् इत्य् अपेक्षायाम् आह—


शास्त्रम् अक्षमेषु बलीयः, विवेकिनां नैतत्, तन्-मूल-प्राप्तेः ॥42॥


अक्षमेषु स्वतः-सिद्ध-ज्ञानोदय-हीनेषु, अत एव विधि-रचनायां स्वयम् असमर्थेषु जीवेषु शास्त्रं बलीयो बलवत्तरं नियामकम् । विवेकिनां स्वतः-सिद्ध-ज्ञान-सम्पन्नानां, अत एव तत्-तच्-छ्रेयस्कर-विधि-रचनायां स्वयं सामर्थ्य-विशिष्टानां नैतत् । एतत् शास्त्रं न नियामकं न शासन-समर्थं तन्-मूल-प्राप्तेः । तेषां शास्त्राणां मूल-भूतस्य स्वतः-सिद्ध-ज्ञानस्य प्राप्तत्वात् । एतद् एव सर्वाणि शास्त्राणि अविद्यावद् विषय्काणीति शारीरक-मीमांसा-भाष्ये स्पष्टीकृतं यत् तु यः शास्त्र-विधिम् उत्सृज्येति भगवद्-वचनं तत् स्व-श्रेयो-ज्ञान-शून्यानां स्वच्छन्दतया निषिद्ध-कर्मासक्तानां शास्त्रीय-विध्य्-अधीनतया नियमानुरूप-प्रवृत्त्य्-अर्थम् इति द्रष्टव्यं शास्त्रम् अपि अशासित-जीवानां शासनार्थम् इत्य् अवधेयम् । अन्यथा,


यदा ते मोह-कलिलं बुद्धिर् व्यतितरिष्यति ।

तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥ [गीता 2.52]

त्रैगुण्य-विषया वेदा निस्त्रैगुण्यो भवार्जुन । [गीता 2.45]


इत्य् आदिषु भगवच्-छिक्षाया वैफल्यापत्तेः । अलम् इति विस्तरेण ॥42॥


ज्ञानि-सामान्ये शास्त्रस्यानियामकतायाम् उक्त्वा भक्त-पक्षे विशेषम् आह—



भक्तेर् न शास्त्रं तद्-विधेर् ज्ञानाविरोधित्वात् ॥43॥


भक्तेर् न शास्त्रं भक्ते अन्तः-शुद्धि-ज्ञान-.विशेष-विशिष्टतया भक्त्य्-अधिकारिणि जीवे शास्त्रं कर्म-विधि-प्रतिपादकं न नियामकं, तद्-विधेः तेन भक्तेन कृतस्य परानुशीलनादि-विधेर् ज्ञानाविरोधित्व-भावात् । तत्रायम् अभिप्रायः—स्व-कृत-परानुशीनादि-विधिना स्वस्य कृतार्थत्वात् न पर-कृत-विधि-प्रापक-शास्त्रापेक्षा भक्तस्येति । किम् अहं पुण्यं नाकरवं, किम् अहं पापम् अकरवं तत्र कः शोकः को मोहः इति श्रुतेः ।


यदा ते मोह-कलिलं बुद्धिर् व्यतितरिष्यति ।

तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥ [गीता 2.52] इति गीता-वचनात् ॥43॥


भक्तेर् वर्णाश्रम-धर्म आचरणीयो न वेति संशयं निराकरोति—


भक्तौ न वर्णाश्रम-विधिः, स तस्या ज्ञान-परत्वात् ॥44॥


भक्तौ न वर्णाश्रम-विधिः प्राकृता वैध-भक्ता विधिम् आचरन्तु नाम । किन्तु अप्राकृत-निर्गुण-तुरीय-भक्तौ सम्पन्नानां वर्णाश्रम-विधिर् नाचरणीयो नादरणीयश् च, यतः तस्याः शुद्ध-भक्तेर् ज्ञानान्तर-जायमानत्वं ज्ञानवान् मां प्रपद्यते [गीता 7.19], तेषां ज्ञानी नित्य-युक्त एक-भक्तिर् विशिष्यते [गीता 7.17] इत्य्-आदौ श्री-भगवता निर्धारितः । अत्र ज्ञाने सति कर्म-त्यागः सर्वत्र सिद्धान्तितोऽस्ति, किम् उत तद्-उतंर-कालीन-परम-भक्तौ जातायाम् इति कैमुतिक-न्यायोऽपि सूत्र-कारेण संसूचितः । ज्ञान-निष्ठ-विरक्तो वा मद्-भक्तो वानपेक्षकः । स्वलिङ्गानाश्रमां नस् त्यक्त्वा चरेद् अविधि-गोचराः । सर्व-धर्मान् परित्यज्य माम् एकं शरणं व्रज [गीता 18.66] इत्य्-आदौ भगवद्-उपदेशोऽपि तथा-विधः । न च तत्र धर्म-त्यागेन पातित्य-शङ्का, अहं त्वा सर्व-पापेभ्यो मोक्षयिष्यामि मा शुचः [गीता 18.66] इति तत्रैव सत्य-प्रतिज्ञस्य श्री-भगवतः प्रतिज्ञा दार्ढ्यात् ॥44॥


ननु किं भक्तैः सर्वथैव कर्म त्याज्यम् इत्य् आशङ्कायां कर्मणि हेयोपादेयांश-विभागं विधत्ते श्री-सूत्र-कारः—



अज्ञ-हितार्थं ग्राह्यं कर्म न विरोधि ॥45॥


अज्ञानाम् अज्ञान-मलिन-सत्त्वानां, अत एव ज्ञान-भक्त्य्-अनधिकारिण्यां हितार्थं विहित-कर्मसु अश्रद्धा-निवृत्य्-अर्थं वर्णाश्रमादि-विहितं नित्य-नैमित्तिकाख्यं कर्म किञ्चित् ग्राह्यं करुणया कर्तव्यम् इत्य् अर्थः । अन्यथा, यद् यद् आचरति श्रेष्ठः [गीता 3.21] इति न्यायेन कर्म-त्यागं परमार्थाप्राप्तश् च उभय-विभ्रांशेन तेषां सर्वार्थ-नाशः स्यात् । अत एव लोक-सङ्ग्रहम् एवापि सम्पश्यन् कर्तुम् अर्हसि [गीता 3.20] इति श्री-भगवद्-आज्ञापि तथा-विधैव किन्तु न विरोधि । भक्ति-विरोधि-चित्त-विक्षेप-फल-बन्धनं पर-द्वेषादि-दोष-जनकं कामा निषिद्धादिकं कर्म न कर्तव्यम् इत्य् अर्थः ।


यस्मान् नोद्विजते लोको लोकान् नोद्विजते च यः ।

हर्षामर्ष-भयोद्वेगैर् मुक्तो यः स च मे प्रियः ॥ [गीता 12.15]

कर्शयन्तः शरीर-स्थं भूत-ग्रामम् अचेतसः ।

मां चैवान्तः-शरीर-स्थं तान् विद्ध्य् आसुर-निश्चयान् ॥ [17.6] इति गीतोक्तेः ॥45॥


ननु यदि कर्मानुष्ठानात् कर्म-त्यागः श्रेयान्, तर्हि अज्ञा अपि कर्म-त्यागेन कृतार्था भवेयुः, किं कर्माचरणेन इत्य् आशङ्कायाम् आह—



यथाधिकारम् अवस्थितिर् नोपर्य्-अधस्त्वात् ॥46॥


जीवानां स्व-स्वाधिकारानुरूपा अवस्थितिर् उचिता, न तु उपरि नाधस्तात् स्व-धर्माद् उत्कृष्टं निकृष्टं वा नाचरणीयम् इत्य् अर्थः ।


स्वे स्वेऽधिकारे या निष्ठा स गुणः परिकीर्तितः ।

विपर्ययस् तु दोषः स्याद् उभयोर् एव निश्चयः ॥ [भा.पु. 11.20.26],


स्व-धर्मे निधनं श्रेयः पर-धर्मो भयावहः [गीता 3.35] इति भगवद्-वाक्यम् ॥46॥


ननु कर्म-मार्गेऽपि पितृ-देवाद्य्-उपासनस्यापि बहु-विध-श्रेयः सम्पादकत्वात् कथं सर्वथैव कर्मणोऽश्रेयस्त्वम् उच्यते, इत्य् आशङ्कायाम् आह—



काम्येतर-भक्तिर् न शस्ता चित्त-विक्षेपत्वाद् अनित्य-फलत्वाच् च ॥47॥


काम्या काम-फल-निमित्तका इतर-भक्ति-परमेश्वराद् इतरेषु जीव-कोट्य्-अन्तर्गतेषु भक्तिर् भगवद्-भक्तानां न प्रशस्ता चित्त-विक्षेपत्वात् बहु-विध-देवता-काण्ड-श्रुति-स्मृति-पर्यालोचनया तत्-तत्-पितृ-देवादिनां तत्-तद्-विधि-नियमानुसारेण यजन-पूजनात्मक-गुरुतर-नाना-कर्मानुष्ठानेन चित्त-विक्षेप-कारणत्वात् बहु-वित्त-व्यायायासं राजसं कर्म तन्यते । बहु-शाखा ह्य् अनन्ताश् च बुद्धयोऽव्यवसायिनां [गीता 2.41] इति गीता-वाक्यात् । अनित्य-फलत्वाच् च कृषि-वाणिज्यवत् अल्प-कालोपभोग्य-सुख-प्रदत्वात् ऐहिक-धन-पुत्रादि-पारलौकिक-पितृ-देव-लोकादि-विनश्वर-फल-प्रदत्वात् इति भावः । अग्निष्टोमेन स्वर्ग-कामो यजेत । तद् यथेह कर्म-चितो लोकः क्षीयत एवम् एवामुत्र पुण्य-चितो लोकः क्षीयते इत्य् आदि-श्रुतेः ।


यान्ति देव-व्रता देवान् पितॄन् यान्ति पितृ-व्रताः ।

भूतानि यान्ति भूतेज्या यान्ति मद्-याजिनोऽपि माम् ॥ [गीता 9.25] इति स्मृतेः ॥47॥


नन्व् अस्मिन् सिद्धान्त-प्रकरणे को वा सिद्धान्त-श्रेष्ठतया विचारित इत्य् अपेक्षायाम् आह—



प्रत्यक्षानुमानाभ्यां भागवत-सिद्धान्त एव गरीयान् विज्ञानमयत्वात् सर्व-सिद्धान्ताश्रयत्वाच् च ॥48॥


सर्वार्थ-निर्णय-मूल-भूत-प्रमाणाभ्यां प्रत्यक्षानुमानाभ्यां भागवत-सिद्धान्त एव सर्व-सिद्धान्तेभ्यो गरीयान् इत्य् अवगम्यते । तत्र भागवत-सिद्धान्तो नाम भगवता महाभारते अर्जुनं प्रति, श्रीमद्-भागवते एकादश-स्कन्धे उद्धवं प्रति चतुःश्लोक्या ब्रह्माणम् उपदिष्टो यः सिद्धान्तः, स एव भागवत-शास्त्रस्य जन्माद्य् अस्य यतः [भा.पु. 1.1.1] इत्य् उपक्रम्य नमामि हरिं परं [भा.पु. 12.13.23] इत्य् उपसंहारेण नानोपाख्यान-प्रश्नोत्तरादिभिर् निर्धारितः सोऽपि भागवतानां भगवद्-भक्तानां स्वतः-सिद्ध-प्रत्ययेन निश्चित-सिद्धान्तो गरीयान् गुरुतरः । कर्म-ज्ञानादि-वादिनां सिद्धान्तेभ्यः श्रेष्ठतर इत्य् अर्थः । विज्ञानमयत्वात् विशुद्ध-ज्ञानमयत्वात्, सर्व-सिद्धान्ताश्रयत्वाच् च सर्व्7 देशे सर्वेषाम् अप्राकृत-बुद्धि-विवेक-शालिनां महाजनानां सर्व्7 काले भूता भवन्ति च भाविनो वा ये सिद्धान्तास् तद्-आश्रयत्वात् तन्-मूल-भूतत्वात् भागवत-सिद्धान्तस्य सर्वतः-श्रेष्ठत्वम् इति भावः । अत एव—ददामि बुद्धि-योगं तं येन माम् उपयान्ति ते [गीता 10.10] इति श्री-भगवतोक्तम् ।


सर्व-वेदान्त-सारं हि श्री-भागवतम् इष्यते ।

तद्-रसामृत-तृप्तस्य नान्यत्र स्याद् रतिः क्वचित् ॥ [भा.पु. 12.13.15] इति श्री-सुतोक्त्या ॥48॥


ननु तादृशे भागवत-सिद्धान्त-ज्ञानं गुरूपसत्तिं विना कथम् उपपद्यते इत्य् अपेक्षायाम् आह—


चैतन्यस्य सर्वाचार्यस्याविर्भावे न गुर्व्-अन्तरम् ॥49॥


सर्वेषां तत्त्व-ज्ञानाधिकारिणां सार-ग्राहिणां वैष्णवानाम् आचार्यस्य श्री-चैतन्यस्य भगवत आविर्भावे सति तं प्रकाशानन्तरम् इत्य् अर्थः, न गुर्व्-अन्तरम् इतरो गुरु न ग्राह्यः नोपासितव्य इत्य् अर्थः ।


यो ब्रह्माणं विदधाति पूर्वं

यो वै वेदांश् च प्रहिणोति तस्मै ।

तं ह देवम् आत्म-बुद्धि-प्रकाशं

मुमुक्षुर् वै शरणम् अहं प्रपद्ये ॥ इति श्रुतेः ।


तेषाम् एवानुकम्पार्थम् अहम् अज्ञानजं तमः ।

नाशयाम्य् आत्म-भाव-स्थो ज्ञान-दीपेन भास्वता ॥ [गीता


आचार्यं मां विजानीयात् [भा.पु. 11.17.27] इत्य् आदि-स्मृतेश् च ॥49॥


परे पूर्णानुरक्तिर्, इतरेषु तुल्या,

जडे युक्त-वैराग्यं चेति सार-ग्राहि-मतम् ॥50॥


सिद्धान्त-प्रकरणस्य सारं स्पष्टीकरोति—परे इति । परे परमेश्वरे पूर्णा अखण्डिताव्यवधानानन्द-मयी अनुरक्तिर् जीवस्य स्वाभाविकी वृत्तिः स्व-हृदये प्रकटनीयेत्य् अर्थः । इतरेषु परमेश्वर-भिन्नेषु चिद्-रूपेषु तुल्या, तत्-तद्-अवस्थ-जीवानुरूपा अनुरक्तिः । अयम् अर्थः—मति-वैषम्यात् उत्कृष्ट-मध्यम-निकृष्टतया त्रैविध्येन प्रतीयमानेषु तेषु यथा-क्रमं गौरव-मैत्रि-करुण-रूपा त्रिविधा अनुरक्तिः कर्तव्या । अविषम-मतीनां तु तथा प्रतीत्य्-अभावेन तेषु क्रमेणैव अमत्सराविवादानवज्ञा-रूपा वा अनुरक्तिः । किं वा, सर्व-जीवानाम् ईश्वराविर्भूतत्वात् सर्वेष्व् अपि भ्रातृ-स्नेहात्मिका वा कर्तव्येत्य् अर्थः । जडे अचि-पदार्थे वित्तापत्य-कलत्र-मित्र-गृह-क्षेत्रादिषु प्रियतरा प्रतीयमानेषु तेषु तेषु जड-वस्तुषु युक्त-वैराग्यं यथोपयुक्त-स्वीकार-व्यवहारादि-रूपं सम्पादनीयम् इत्य् अर्थः । इति सारग्राहिणां तत्-तत्-साम्प्रदायिक-विवाद-वर्जितानां वैष्णव-वर्याणां मतम् इत्य् अलम् इति विस्तरेण । अत्र प्रमाणानि बहूनि श्रुति-स्मृति-रूपाणि तत्-तत्-प्रकरणेषु पूर्वोक्तानि द्रष्टव्यानि । इति तत्त्व-सूत्र-विवरणं समाप्तम् ।


हारीतान्वय-सन्तूतो गोपीनाथाभिधः कृती ।

विवृतिं तत्त्व-सूत्राणां चकार विदुषां मुदे ॥


जगन्नाथ-क्षेत्र-वासी मुक्ति-मण्डप-पण्डितः ।

जगन्नाथ-प्रसादेन तत्त्व-व्याख्याम् अचीकरत् ॥


ग्रन्थ-गौरव-भीत्या च सङ्क्षिप्तं विवृतं मया ।

विस्तारयन्तु सुधीयो बहु-व्याख्यान-युक्तिभिः ॥


|| इति तत्त्व-सूत्रं समाप्तम् ॥







Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





HINDUISMO (3270)SC | 1º Sri Garga-Samhita





Sri Garga-Samhita | Oraciones Selectas al Señor Supremo | Devotees Vaishnavas | Dandavat pranams - All glories to Srila Prabhupada | Dandavat pranams | Santos Católicos | El Mundo del ANTIGUO EGIPTO II | El Antiguo Egipto I |Archivo Cervantes | Neale Donald Walsch | Sivananda Yoga | SWAMIS | Hari Katha | Hinduismo | Biografías

No hay comentarios:

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog