lunes, 18 de enero de 2010

Prameya-ratnavali - Baladeva Vidyabhusana

Fotos
Devoción
harekrsna



Prameya-ratnavali

Baladeva Vidyabhusana


प्रमेय-रत्नावली


बलदेव-विद्याभूषण-प्रणीता


Taken from Haridas Shastri's undated edition. (ca. 1982)


(1)

भगवत्-पारतम्यम्


जयति श्री-गोविन्दो गोपीनाथः समदन-गोपाल ।

वक्ष्यामि यस्य कृपया प्रमेय-रत्नावलीं सूक्ष्माम् ॥1॥


भक्ति-आभासेनापि तोषं दधाने

धर्माध्यक्षे विश्व-निस्तारित-नाम्नि

नित्यानन्दाद्वैत-चैतन्य-रूपे

तत्त्वे तस्मिन् नित्यम् आस्तां रतिर् नः ॥2॥


आनन्द-तीर्थ-नामा सुख-मय-धामा यतिर् जीयात् ।

संसारार्णव-तरणिं यम् इह जनाः कीर्तयन्ति बुधाः ॥3॥


भवति विचिन्त्या विदुषां निरवकरा गुरु-परम्परा नित्यम् ।

एकान्तित्वं सिद्ध्यति ययोदयति येन हरितोषः ॥4॥


यद् उक्तं पद्म-पुराणे


सम्प्रदाय-विहीना ये मन्त्रास् ते निष्फला मताः ।

अतः कलौ भविष्यन्ति चत्वारः सम्प्रदायिनः

श्री-ब्रह्म-रुद्र-सनकाः वैष्णवाः क्षिति-पावनाः

चत्वारस् ते कलौ भाव्या ह्य् उत्कले पुरुषोत्तमात् ॥क॥


रामानुजं श्रीः स्वीचक्रे मध्वाचार्यं चतुर्मुखः

श्री-विष्णु-स्वामिनं रुद्रो निम्बादित्यं चतुःसनः ॥ख॥


तत्र स्व-गुरु-परम्परा, यथा—


श्री-कृष्ण-ब्रह्म-देवर्षि-बादरायण-संज्ञकान्

श्री-माध्व-श्री-पद्मनाभ-श्रीमन्-नरहरि-माधवान्

अक्षोभ्य-जयतीर्थ-ज्ञानसिन्धु-दयानिधीन्

श्री-विद्यानिधि-राजेन्द्र-जयधर्मान् क्रमाद् वयम्

पुरुषोत्तम-ब्रह्मण्य-व्यासतीर्थांश् च संस्तुमः

ततो लक्ष्मीपतिं माधवेन्द्रं च भक्तितः

तच्-छिष्यान् श्रीश्वराद्वैत-नित्यानन्दान् जगद्-गुरून्

देवम् ईश्वर-शिष्यं श्री-चैतन्यं च भजामहे

श्री-कृष्ण-प्रेम-दानेन येन निस्तारितं जगत् ॥ग॥


अथ प्रमेयाण्य् उद्दिश्यन्ते—


श्री-मध्वः प्राह विष्णुं परतमम् अखिलाम्नाय-वेद्यं च विश्वं

सत्यं भेदं च जीवान् हरि-चरण-जुषस् तारतम्यं च तेषाम् ।

मोक्षं विष्ण्व्-अङ्घ्रि-लाभं तद् अमल-भजनं तस्य हेतुं प्रमाणं

प्रत्यक्षादि-त्रयं चेत्य् उपदिशति हरिः कृष्ण-चैतन्य-चन्द्रः ॥5॥


तस्य श्री-विष्णोः परतमत्वं, यथा श्री-गोपालोपनिषदितस्मात् कृष्ण एव परो देवस् तं ध्यायेत् तं रसेत् तं भजेत् तं यजेत् ॥ इति ॥क॥


श्वेताश्वतरोपनिषदि (1.11-12) च –


ज्ञात्वा देवं सर्व-पाशापहानिः

क्षीणैः क्लेशैर् जन्म-मृत्यु-प्रहाणिः

तस्याभिध्यानात् तृतीयं देह-भेदे

विश्वैश्वर्यं केवल आप्त-कामः ॥(ख)॥ इति ।


एतज् ज्ञेयं नित्यम् एवात्म-संस्थं

नातः परं वेदितव्यं हि किञ्चित् ॥(ग) इति च ।


श्री-गीतासु (7.7) च –


मत्तः परतरं नान्यत् किं चिद् अस्ति धनंजय

मयि सर्वम् इदं प्रोतं सूत्रे मणिगणा इव ॥इति॥


हेतुत्वाद् विभु-चैतन्यानन्दत्वादि-गुणाश्रयात् ।

नित्य-लक्ष्म्यादि-मत्वाच् च कृष्णः परतमो मतः ॥6॥


तत्र सर्व-हेतुत्वं यथाहुः श्वेताश्वतराः (5.4) –


सर्वा दिश ऊर्ध्वम् अधश् च तिर्यक्

प्रकाशयन् भ्राजते यद्वनड्वान् ।

एकः स देवो भगवान् वरेण्यो

योनि-स्वभावान् अधितिष्ठत्य् एकः ॥ (क) इति ।


यच् च स्वभावं पचति विश्व-योनिः

पाच्यांश् च सर्वान् परिणामयेद् यः ॥ (ख) ॥ (çve.u. 5.5)


विभु-चैतन्यानन्दत्वं, यथा काठके


महान्तं विभुम् आत्मानं

मत्वा धीरो न शोचति ॥ (ग) ॥ (ka.u. 4.4)


विज्ञान-सुख-रूपत्वम् आत्म-शब्देन बोध्यते ।

अनेन मुक्त-गम्यत्व-व्यूत्पत्तेर् इति तद्-विदः ॥ 7 ॥


वाजसनेयिनश् चाहुः—


विज्ञानम् आनन्दं ब्रह्म

रातिर् दातुः परायणम् ॥ (क) ॥ (bå.ä.u. 3.9.28.7)


श्री-गोपालोपनिषदि च—


तम् एकं गोविन्दं सच्-चिद्-आनन्द-विग्रहम् ॥ (ख) ॥


मूर्तत्वं प्रतिपत्तव्यं चित्-सुखस्यैव रागवत् ।

विज्ञान-घन-शब्दादि-कीर्तनाच् चापि तस्य तत् ।

देह-देहि-भिदा नास्तीत्य् एतेनैवोपदर्शितम् ॥ 8 ॥


मूर्तत्वस्यैव विभुत्वं यथा श्वेताश्वतरोपनिषदि


वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्

तेनेदं पूर्णं पुरुषेण सर्वम् ॥ (क) ॥ (çve.u. 3.9)


द्युस्थोऽपि निखिल-व्यापीत्य् आख्यानान् मूर्तिमान् विभुः ।

युगपद् ध्यातृ-वृन्देषु साक्षात्काराच् च तादृशः ॥ 9 ॥


श्री-दशमे (10.9.13-14) च—


न चान्तर्-बहिर् यस्य न पूर्वं नापि चापरम् ।

पूर्वापरं बहिश् चान्तर् जगतो यो जगच् च यः ॥

तं मत्वात्मजम् अव्यक्तं मर्त्य-लिङ्गम् अधोक्षजम् ।

गोपिकोलूखले दाम्ना बबन्ध प्राकृतं यथा ॥ (क) ॥


श्री-गीतासु (9.4-5) च—


मया ततम् इदं सर्वं जगद्-अव्यक्त-मूर्तिना ।

मत्-स्थानि सर्व-भूतानि न चाहं तेष्व् अवस्थितः ॥

न च मत्-स्थानि भूतानि पश्य मे योगम् ऐश्वरम् ॥ (ख) ॥


अनन्त्या शक्तिर् अस्तीशे योग-शब्देन योच्यते ।

विरोध-भञ्जिका सा स्याद् इति तत्त्व-विदां मतम् ॥ 10 ॥


आदिना सर्वज्ञत्वं यथा मुण्डके (1.1.9, 2.2.7)—


यः सर्वज्ञः सर्व-वित् ॥ (क) ॥


आनन्दित्वं च तैत्तिरीयके (2.9.1)—


आनन्दं ब्रह्मणो विद्वान् न विभेति कुतश्चन ॥ (ख) ॥


प्रभुत्व-सुहृत्त्व-ज्ञानदत्व-मोचकत्वानि च श्वेताश्वतर-श्रुतौ (3.17)—


सर्वस्य प्रभुम् ईशानं सर्वस्य शरणं सुहृत् ॥ (ग) ॥


प्रज्ञा च तस्मात् प्रसृता पुराणी ॥ (घ) ॥ (çve.u. 4.14)


संसार-मोक्ष-स्थिति-बन्ध-हेतुः ॥ (ङ) ॥ (çve.u. 6.16)


माधुर्यं च, श्री-गोपालोपनिषदि (पूर्व 10)—


सत्-पुण्डरीक-नयनं मेघाभं वैद्युताम्बरम् ।

द्विभुजं ज्ञान-मुद्राढ्यं वनमालिनम् ईश्वरम् ॥ (च) ॥


न भिन्ना धर्मिणो धर्मा भेद-भानं विशेषतः ।

यस्मात् कालः सर्वदास्तीत्य् आदि-धीर् विदुषाम् अपि ॥ 11 ॥


एवम् उक्तं नारद-पञ्चरात्रे


निर्दोष-पूर्ण-गुण-विग्रह आत्म-तन्त्रो

निश्चेतनात्मक-शरीर-गुणैश् च हीनः ।

आनन्द-मात्र-कर-पाद-मुखोदरादिः

सर्वत्र च स्व-गत-भेद-विवर्जितात्मा ॥ (क) ॥


अथ नित्य-लक्ष्मीकत्वं यथा विष्णु-पुराणे


नित्यैव सा जगन्-माता विष्णोः श्रीर् अनपायिनी ।

यथा सर्व-गतो विष्णुस् तथैवेयं द्विजोत्तम ॥ (ख) ॥


विष्णोः स्युः शक्तयस् तिस्रस् तासु या कीर्तिता परा ।

सैव श्रीस् तद्-अभिन्नेति प्राह शिष्यान् प्रभुर् महान् ॥ 12 ॥


तत्र त्रिशक्तिर् विष्णुः, यथा श्वेताश्वतरोपनिषदि


परास्य शक्तिर् विविधैव श्रूयते

स्वाभाविकी ज्ञान-बल-क्रिया च ॥ (क) ॥


प्रधान-क्षेत्रज्ञ-पतिर् गुणेशः ॥ (ख) ॥


श्री-विष्णु-पुराणे (6.7.61) च—


विष्णु-शक्तिः परा प्रोक्ता क्षेत्रज्ञाख्या तथापरा ।

अविद्या-कर्म-संज्ञान्या तृतीया शक्तिर् इष्यते ॥ (ग) ॥


परैव विष्ण्व्-अभिन्ना श्रीर् इत्य् उक्तं तत्रैव (वि.पु. 1.9.44-45)—


कला-काष्ठा-निमेषादि-काल-सूत्रस्य गोचरे ।

यस्य शक्तिर् न शुद्धस्य प्रसीदतु स नो हरिः ॥

प्रोच्यते परमेशो यः यः शुद्धोऽप्य् उपचारतः ।

प्रसीदतु स नो विष्णुर् आत्मा यः सर्व-देहिनाम् ॥ (घ) ॥


एषा परैव त्रिवृद् इत्य् अप्य् उक्तं, तत्रैव (वि.पु. 1.12.69)—


ह्लादिनी सन्धिनी संवित् त्वय्य् एका सर्व-संश्रये ।

ह्लाद-ताप-करी मिश्रा त्वयि नो गुण-वर्जिते ॥ (ङ) ॥


एकोऽपि विष्णुर् एकापि लक्ष्मीस् तद्-अनपायिनी ।

स्व-सिद्धैर् बहुभिर् वेशैर् बहुर् इत्य् अभिधीयते ॥ 13 ॥


तत्रैकत्वे सत्य् एव विष्णोर् बहुत्वं, यथा श्री-गोपालोपनिषदि (पूर्व 20)—


एको वशी सर्वगः कृष्ण ईड्य

एकोऽपि सन् बहुधा योऽवभाति ।

तं पीठ-स्थं ये तु यजन्ति धीरास्

तेषां सुखं शाश्वतं नेतरेषाम् ॥ (क) ॥


अथ लक्ष्म्यास् तद् यथा—परास्य शक्तिर् विविधैव श्रूयते ॥ (ख) ॥ (çve.u. 9.8)


पूर्तिः सार्वत्रिकी यद्यप्य् अविशेषा तथापि हि ।

तारतम्यं च तच्-छक्ति-व्यक्त्य-व्यक्ति-कृतं भवेत् ॥ 14 ॥


तत्र विष्णोः सार्वत्रिकी पूर्तिर्, यथा वाजसनेयके (bå.ä.u. 5.1.1)—


पूर्णम् अदः पूर्णम् इदं पूर्णात् पूर्णम् उदच्यते ।

पूर्णस्य पूर्णम् आदाय पूर्णम् एवावशिष्यते ॥ (क) ॥


महावाराहे च—


सर्वे नित्याः शाश्वताश् च देहास् तस्य परात्मनः ।

हानोपादान-रहिता नैव प्रकृतिजाः क्वचित् ॥

परमानन्द-सन्दोहा ज्ञान-मात्राश् च सर्वतः ।

सर्वे सर्व-गुणैः पूर्णाः सर्व-दोष-विवर्जिताः ॥ (ख) ॥


अथ श्रियः सा यथा श्री-विष्णु-पुराणे (1.9.140-143)—


एवं यथा जगत्-स्वामी देव-देवो जनार्दनः ।

अवतारं करोत्य् एष तथा श्रीस् तत्-सहायिनी ॥


पुनश् च पद्माद् उद्भूता आदित्योऽभूद् यदा हरिः ।

यदा च भार्गवो रामस् तदाभूद् धरणी त्व् इयम् ॥


राघवत्वेऽभवत् सीता रुक्मिणी कृष्ण-जन्मनि ।

अन्येषु चावतारेषु विष्णोर् एषा सहायिनी ॥


देवत्वे देव-देहेयं मनुष्यत्वे च मानुषी ।

विष्णोर् देहानुरूपां वै करोत्य् एषात्मनस् तनुम् ॥ (ग) ॥


स्यात् स्वरूप-सती पूर्तिर् इहैक्याद् इति विन् मतम् ॥ 15 ॥


अथ तथापि तारतम्यम्—तत्र श्री-विष्णोस् तद् यथा श्री-भागवते (भा.पु. 1.3.28)—


एते चांश-कलाः पुंसः कृष्णस् तु भगवान् स्वयम् ॥ (क) ॥


अष्टमस् तु तयोर् आसीत् स्वयम् एव हरिः किल ॥ इति च ॥ (ख) ॥ (भा.पु. 9.24.55)


अथ श्रियस् तद् यथा पुरुष-बोधिन्याम् अथर्वोपनिषदिगोकुलाख्ये माथुर-मण्डल इत्य् उपक्रम्य द्वे पार्श्वे चन्द्रावली राधिका चेत्य् अभिधाय परत्र यस्या अंशे लक्ष्मी-दुर्गादिका शक्तिर् इति ॥ (ग) ॥


गौतमीय-तन्त्रे च—


देवी कृष्ण-मयी प्रोक्ता राधिका पर-देवता ।

सर्व-लक्ष्मी-मयी सर्व-कान्तिः सम्मोहिनी परा ॥ (घ) ॥


अथ नित्य-धामत्वम् आदि-शब्दात्, यथा छान्दोग्ये (chä.u. 7.24.1)—


स भगवः कस्मिन् प्रतिष्ठित इति । स्वे महिम्नीति ॥ (ङ) ॥


दिव्ये ब्रह्म-पुरे ह्य् एष संव्योम्न्य् आत्मा प्रतिष्ठित ॥ (च) इति च ॥ (mu.u. 2.2.7) ||


ऋक्षु च (ऋग् वेद, 1.154.6)—


ता वां वास्तून्य् उश्मसि गमध्यै

यत्र गावो भूरिशृङ्गा अयासः ।

अत्राह तद् उरुगायस्य वृष्णः

परमं पदम् अवभाति भूरि ॥ (छ) ॥


श्री-गोपालोपनिषदि च (उत्तर 35)—


तासां मध्ये साक्षाद् ब्रह्म-गोपाल-पुरी हि ॥ (ज) ॥


जितन्ते-स्तोत्रे च—


लोकं वैकुण्ठ-नामानं दिव्य-षाड्गुण्य-संयुतम् ।

अवैष्णवानाम् अप्राप्यं गुण-त्रय-विवर्जितम् ॥


नित्य-सिद्धैः समाकीर्णं तन्-मयैः पाञ्च-कालिकैः ।

सभा-प्रासाद-संयुक्तं वनैश् चोपवनैः शुभम् ॥


वापी-कूप-तडागैश् च वृक्ष-षण्डैः सुमण्डितम् ।

अप्राकृतं सुरैर् वन्द्यम् अयुतार्क-सम-प्रभम् ॥ इति ॥ (झ) ॥


ब्रह्म-संहितायां च (ब्र.सं. 5.2)—


सहस्र-पत्रं कमलं गोकुलाख्यं महत् पदं ।

तत्-कर्णिकारं तद्-धाम तद्-अनन्तांश-सम्भवम् ॥ इति ॥ (ञ) ॥


प्रपञ्चे स्वात्मकं लोकम् अवतार्य महेश्वरः ।

आविर्भवति तत्रेति मतं ब्रह्मादि-शब्दतः ॥ 16 ॥


गोविन्दे सच्-चिद्-आनन्दे नर-दारकता यथा ।

अज्ञैर् निरूप्यते तद्वद् धाम्नि प्राकृतता किल ॥ 17 ॥


अथ नित्य-लीलत्वं च, तथा हि श्रुतिः (båh.ä.u. 3.8.3)—यद् गतं भवच् च भविष्यच् च ॥ (क) ॥


एको देवो नित्य-लीलानुरक्तो

भक्त-व्यापी भक्त-हृद्य् अन्तरात्मा ॥ (ख) ॥


स्मृतिश् च (गीता 4.9)—


जन्म कर्म च मे दिव्यम् एवं यो वेत्ति तत्त्वतः ।

त्यक्त्वा देहं पुनर् जन्म नैति माम् एति सोऽर्जुन ॥ (ग) ॥


रूपानन्त्याज् जनानन्त्याद् धामानन्त्याच् च कर्म तत् ।

नित्यं स्यात् तद्-अभेदाच् चेत्य् उदितं तत्त्व-वित्तमैः ॥ 18 ॥



इति प्रमेय-रत्नावल्यां भगवत्-पारतम्य-प्रकरणं नाम

प्रथम-प्रमेयम्

|| 1 ||


--o)0(o--


(2)

अथाखिलाम्नाय-वेद्यत्वं


यथा श्री-गोपालोपनिषदि (गो.öä.u., 2.27)—


योऽसौ सर्वैर् वेदैर् गीयते ॥ इति ॥ (क) ॥


काठके च (ka.u. 1.2.15)—


सर्वे वेदा यत् पदम् आमनन्ति

तपांसि सर्वाणि च यद् वदन्ति ॥ इति ॥ (ख) ॥


श्री-हरि-वंशे च—


वेदे रामायणे चैव पुराणे भारते तथा ।

आदाव् अन्ते च मध्ये च हरिः सर्वत्र गीयते ॥ इति ॥ (ग) ॥


साक्षात्-परम्पराभ्यां वेदा गायन्ति माधवं सर्वे ।

वेदान्ताः किल साक्षाद् अपरे तेभ्यः परम्परया ॥ 1 ॥


क्वचित् क्वचिदवाच्यत्वं यद्वेदेषु विलोक्यते ।

कार्त्स्न्येन वाच्यं न भवेदिति स्यात्तत्र सद्गतिः ।

अन्यथा तु तदारम्भो व्यर्थः स्यादिति मे मतिः ॥ 2 ॥


शब्दप्रवृत्तिहेतूनां जात्यादीनामभावतः ।

ब्रह्म निर्धर्मकं वाच्यं नैवेत्याहुर्विपश्चितः ॥ 3 ॥


सर्वैः शब्दैरवाच्ये तु लक्षणा न भवेदतः ।

लक्ष्यं च न भवेद् धर्महीनं ब्रह्मेति मे मतम् ॥ 4 ॥


इति प्रमेय-रत्नावल्यां

अखिलाम्नाय-वेद्यत्व-प्रकरणं नाम

द्वितीय-प्रमेयम्

|| 2 ||


--o)0(o--


(3)

विश्व-सत्यत्वम्


स्व-शक्त्या सृष्टवान् विष्णुर् यथार्थं सर्वविज् जगत् ।

इत्य् उक्तेः सत्यम् एवैतद्-वैराग्यार्थम् असद्-वचः ॥ 1 ॥


तथा हि श्वेताश्वतरोपनिषदि (çve.u. 4.1)


य एकोऽवर्णो बहुधा शक्ति-योगाद्

वर्णान् अनेकान् निहितार्थो दधाति ॥ इति ॥ (क) ॥


श्री-विष्णु-पुराणे च (वि.पु. 1.22.54)—


एक-देश-स्थितस्याग्नेर् ज्योत्स्ना विस्तारिणी यथा ।

परस्य ब्रह्मणः शक्तिस् तथेदम् अखिलं जगत् ॥ इति ॥ (ख) ॥


ईशावास्योपनिषदि (é.u. 8)—


स पर्यगाच् छुक्रम् अकायम् अव्रणम्

अस्नाविरं शुद्धम् अपाप-विद्धम् ।

कविर् मनीषी परिभूः स्वयंभूर्

याथा-तथ्यतोऽर्थान् व्यदधाच् छाश्वतीभ्यः समाभ्यः ॥ इति ॥ (ग) ॥


श्री-विष्णु-पुराणे च (वि.पु. 1.22.58)—


तद् एतद् अक्षयं नित्यं जगन् मुनि-वराखिलम् ।

आविर्भाव-तिरोभाव-जन्म-नाश-विकल्पवत् ॥ इति ॥ (घ) ॥


महाभारते च (म. भा., अश्वमेध 35.34)—


ब्रह्म सत्यं तपः सत्यं सत्यं चैव प्रजापतिः ।

सत्याद् भूतानि जातानि सत्यं भूत-मयं जगत् ॥ इति ॥ (ङ) ॥


आत्मा वा इदम् इत्य् आदौ वन-लीन-विहङ्गवत् ।

सत्त्वं विश्वस्य मन्तव्यम् इत्य् उक्तं वेद-वेदिभिः ॥ 2 ॥


इति प्रमेय-रत्नावल्यां

विश्व-सत्यत्व-प्रकरणं नाम

तृतीय-प्रमेयम्

|| 3 ||


--o)0(o--


(4)

भेद-सत्यत्वम्


अथ विष्णुतो जीवानां भेदः ।


तथा हि श्वेताश्वतराः पठन्ति (çve.u. 4.6)—


द्वा सुपर्णा सयुजा सखाया

समानं वृक्षं परिषष्वजाते ।

तयोर् अन्यः पिप्पलं स्वाद्व्

अत्त्य् अनश्नन्न् अन्योऽभिचाकशीति ॥ (क) ॥


समाने वृक्षे पुरुषो निमग्नो

'नीशया शोचति मुह्यमानः ।

जुष्टं यदा पश्यत्य् अन्यम् ईशम्

अस्य महिमानम् इति वीत-शोकः ॥ (ख) ॥ (मु. u., 3.1.2)


उपक्रमोपसंहाराव् अभ्यासोऽपूर्वता फलम् ।

अर्थवादोपपत्तौ च लिङ्गं तात्पर्य-निर्णये ॥


इति तात्पर्य-लिङ्गानि षड् यान्य् आहुर् मनीषिणः ।

भेदे तानि प्रतीयन्ते तेनासौ तस्य गोचरः ॥ 1 ॥


किं च मुण्डके (मु. u., 3.1.3)—


यदा पश्यः पश्यते रुक्म-वर्णं

कर्तारम् ईशं पुरुषं ब्रह्म-योनिम् ।

तदा विद्वान् पुण्य-पापे विधूय

निरञ्जनः परमं साम्यम् उपैति ॥ (क) ॥


काठके च (ka.u. 4.1.14)—


यथोदकं शुद्धे शुद्धम् आसिक्तं तादृग् एव भवति ।

एवं मुनेर् विजानत आत्मा भवति गौतम ॥ (ख) ॥


श्री-गीतासु च (गीता 14.2)—


इदं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः ।

सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥ (ग) ॥


एषु मोक्षेऽपि भेदोक्तेः स्याद् भेदः पारमार्थिकः ।

ब्रह्माहम् एको जीवोऽस्मि नान्ये जीवा न चेश्वरः ॥ 2 ॥


मद्-अविद्या-कल्पितास् ते स्युर् इतीत्थं च दूषितम् ।

अन्यथा नित्य इत्य् आदि-श्रुत्य्-अर्थो नोपपद्यते ॥ 3 ॥


तथा हि कठाः पठन्ति (ka.u. 2.2.13)—


नित्यो नित्यानां चेतनश् चेतनानाम्

एको बहूनां यो विदधाति कामान् ।

तम् आत्मस्थं येऽनुपश्यन्ति धीरास्

तेषां शान्तिः शाश्वती नेतरेषाम् ॥ (क) ॥


एकस्माद् ईश्वरान् नित्याच् चेतनात् तादृशा मिथः ।

भिद्यन्ते बहवो जीवास् तेन भेदः सनातनः ॥ 4 ॥


प्राणैकाधीन-वृत्तित्वाद् वागादेः प्राणता यथा ।

तथा ब्रह्माधीन-वृत्तेर् जगतो ब्रह्मतोच्यते ॥ 5 ॥


तथा हि छान्दोग्ये पठ्यते (छा. u., 5.1.15)—


न वै वाचो न चक्षूंषि

न श्रोत्राणि न मनांसीत्य् आचक्षते ।

प्राण इत्य् एवाचक्षते

प्राणो ह्य् एवैतानि सर्वाणि भवति ॥ (क) ॥


ब्रह्म-व्याप्यत्वतः कैश्चिज् जगद् ब्रह्मेति मन्यते ॥ 6 ॥


यद् उक्तं श्री-विष्णु-पुराणे (वि.पु. 1.9.69)—


योऽयं तवागतो देव समीपं देवतागणः ।

सत्यमेव जगत्स्रष्टा यतः सर्वगतो भवान् ॥ (क) ॥


प्रतिबिम्ब-परिच्छेद-पक्षौ यौ स्वीकृतौ परैः ।

विभुत्वाविषयत्वाभ्यां तौ विद्वद्भिर् निराकृतौ ॥ 7 ॥


अद्वैतं ब्रह्मणो भिन्नम् अभिन्नं वा त्वयोच्यते ।

आद्ये द्वैतापत्तेर् अन्ते सिद्ध-साधनता-श्रुतेः ॥ 8 ॥


अलीकं निर्गुणं ब्रह्म प्रमाणाविषयत्वतः ।

श्रद्धेयं विदुषां नैवेत्य् ऊचिरे तत्त्व-वादिनः ॥ 9 ॥


इति प्रमेय-रत्नावल्यां भेद-सत्यत्व-प्रकरणं नाम

चतुर्थ-प्रमेयम्

|| 4 ||


--o)0(o--


(5)

अथ जीवानां भगवद्-दासत्वम्


तथा हि श्वेताश्वतराः पठन्ति (çve.u. 6.7)—


तम् ईश्वराणां परमं महेश्वरं

तं देवतानां परमं च दैवतम् ।

पतिं पतीनां परमं परस्ताद्

विदाम देवं भुवनेशम् ईड्यम् ॥ (क) ॥


स्मृतिश् च—


ब्रह्मा शम्भुस् तथैवार्कश् चन्द्रमाश् च शतक्रतुः ।

एवम् आद्यास् तथैवान्ये युक्ता वैष्णव-तेजसा ॥ इत्य् आद्या ॥


स-ब्रह्मकाः स-रुद्राश् च सेन्द्रा देवा महर्षिभिः ।

अर्चयन्ति सुर-श्रेष्ठं देवं नारायणं हरिम् ॥ इति च (ख) ॥


पाद्मे च जीव-लक्षणे—

दास-भूतो हरेर् एव नान्यस्यैव कदाचन ॥ (ग) ॥


इति प्रमेय-रत्नावल्यां जीवानां भगवद्-दासत्व-प्रकरणं नाम

पञ्चम-प्रमेयम्

|| 5 ||


--o)0(o--


(6)

अथ जीवानां तारतम्यम्


अणु-चैतन्य-रूपत्व-ज्ञानित्वाद्य्-अविशेषतः ।

साम्ये सत्य् अपि जीवानां तारतम्यं च साधनात् ॥ 1 ॥


तत्राणुत्वम् उक्तं श्वेताश्वतरैः (çve.u. 5.9)—


बालाग्र-शत-भागस्य शतधा कल्पितस्य च ।

भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते ॥ (क) ॥


चैतन्य-रूपत्वं ज्ञानित्वादिकं च षट्-प्रश्न्यां (प्र. u. 4.9)—


एष हि द्रष्टा स्प्रष्टा श्रोता घ्राता रसयिता मन्ता

बोद्धा कर्ता विज्ञानात्मा पुरुषः ॥ (ख) ॥


आदिना गुणेन देह-व्यापित्वं च, श्री-गीतासु (गीता 13.33)—


यथा प्रकाशयत्य् एकः कृत्स्नं लोकम् इमं रविः ।

क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥ (ग) ॥


आह चैव सूत्रकारः (ब्र. सू., 2.3.24)—गुणाद् वालोकवत् ॥ (घ) ॥


गुण-नित्यत्वम् उक्तम् वाजसनेयिभिः (bå.ä.u. 4.5.14)—अविनाशी वा अरे अयमात्मानुच्छित्तिधर्मा ॥ (ङ) ॥


एवं साम्येऽपि वैषम्यम् ऐहिकं कर्मभिः स्फुटम् ।

प्राहुः पारत्रिकं तत् तु भक्ति-भेदैः सुकोविदः ॥ 2 ॥


तथा हि कौथुमाः पठन्ति—


यथाक्रतुर् अस्मिन् लोके पुरुषो भवति ।

तथेतः प्रेत्य भवति ॥ इति ॥ (क) ॥


स्मृतिश् च—


यादृशी भावना यस्य सिद्धिर् भवति तादृशी ॥ इति ॥ (ख) ॥


शान्त्याद्या रति-पर्यन्ता ये भावाः पञ्च कीर्तिताः ।

तैर् देवं स्मरतां पुंसां तारतम्यं मिथो मतम् ॥ 3 ॥


इति प्रमेय-रत्नावल्यां

जीव-तारतम्य-प्रकरणं नाम

षष्ठ-प्रमेयम्

||6||


--o)0(o--


कृष्ण-प्राप्ति-रूप-मोक्षम्


अथ श्री-कृष्ण-प्राप्तेर् मोक्षत्वम् ।


यथा—


ज्ञात्वा देवं सर्व-पाशापहानिः ॥ इत्य् आदि (क) ॥ (çve.u. 1.10)

एको वशी सर्वगः कृष्ण ईड्यम् ॥ इत्य् आदि च (ख) ॥ (गो.tä.u., पूर्व, 20)


बहुधा बहुभिर् वेशैर् भाति कृष्णः स्वयं प्रभुः ।

तम् इष्ट्वा तत्-पदे नित्ये सुखं तिष्ठन्ति मोक्षिनः ॥ 1 ॥


इति प्रमेय-रत्नावल्यां

कृष्ण-प्राप्ति-रूप-मोक्ष-प्रकरणं नाम

सप्तम-प्रमेयम्

|| 7 ||


--o)0(o--

विशुद्ध-भक्तेर् मुक्ति-प्रदत्वम्


अथैकान्त-भक्तेर् मोक्ष-हेतुत्वम् ।


यथा श्री-गोपाल-तापन्याम्


भत्किर् अस्य भजनं तद् इहामुत्रोपाधि-नैरास्येनामुष्मिन् मनः-कल्पनम् एतद् एव नैष्कर्म्यम् ॥ (क) ॥ (गो. ता. u., पूर्व 14)


नारद-पञ्चरात्रे च—


सर्वोपाधि-विनिर्मुक्तं तत्परत्वेन निर्मलम् ।

हृषीकेण हृषीकेश-सेवनं भक्तिर् उच्यते ॥ (ख) ॥


नवधा चैषा भवति । यद् उक्तं श्री-भागवते (भा.पु. 7.5.23-24)—


श्रवनं कीर्तनं विष्णोः स्मरणं पाद-सेवनम् ।

अर्चनं वन्दनं दास्यं सख्यम् आत्म-निवेदनम् ॥

इति पुंसार्पिता विष्णौ भक्तिश् चेन् नव-लक्षणा ।

क्रियते भगवत्य् अद्धा तन् मन्येऽधीतम् उत्तमम् ॥ (ग) ॥


सत्-सेवा गुरु-सेवा च देव-भावेन चेद् भवेत् ।

तदैषा भगवद्-भक्तिर् लभ्यते नान्यथा क्वचित् ॥ 1 ॥


देव-भावेन सत्-सेवा यथा तैत्तिरीयके (tai.u. 1.11.2)—अतिथि-देवो भव ॥ (क) ॥


तया तद्-भक्तिर्, यथा श्री-भागवते (भा.पु. 7.5.32)—


नैषां मतिस् तावद् उरुक्रमाङ्घ्रिं

स्पृषत्य् अनर्थापगमो यद्-अर्थः ।

महीयसां पाद-रजोऽभिषेकं

निष्किञ्चनानां न वृणीत यावत् ॥ (ख) ॥


देव-भावेन गुरु-सेवा यथा तैत्तिरीयके (tai.u. 1.11.2)—आचार्य-देवो भव ॥ (ग) ॥


श्वेताश्वतरोपनिषदि च (çve.u. 6.22)—


यस्य देवे परा भक्तिर् यथा देवे तथा गुरौ ।

तस्यैते कथिता ह्य् अर्थाः प्रकाशन्ते महात्मनः ॥ (घ) ॥


तया तद्-भक्तिर्, यथा श्री-भागवते (भा.पु. 11.3.21-22)—


तस्माद् गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमम् ।

शाब्दे परे च निष्णातं ब्रह्मण्य् उपशमाश्रयम् ॥

तत्र भागवतान् धर्मान् शिक्षेद् गुर्व्-आत्म-दैवतः ।

अमायया.अनुवृत्त्या यैस् तुष्येद् आत्मात्मदो हरिः ॥ (ङ) ॥


अवाप्त-पञ्च-संस्कारो लब्ध-द्विविध-भक्तिकः ।

साक्षात्-कृत्य हरिं तस्य धाम्नि नित्यं प्रमोदते ॥ 2 ॥


तत्र पञ्च संस्कारा यथा स्मृतौ—


तापः पुण्ड्रं तथा नाम मन्त्रो यागश् च पञ्चमः ।

अमी हि पञ्च संस्काराः परमैकान्ति-हेतवः ॥ (ग) ॥


तापोऽत्र तप्त-चक्रादि-मुद्राधारणम् उच्यते ।

तेनैव हरिनामादि-मुद्रा चाप्य् उपलक्ष्यते ॥ 3 ॥


सा यथा स्मृतौ—


हरिनामाक्षरैर् गात्रम् अङ्कयेच् चन्दनादिना ।

स लोक-पावनो भूत्वा तस्य लोकम् अवाप्नुयात् ॥ (क) ॥


पुण्ड्रं स्याद् ऊर्ध्व-पुण्ड्रं तच् छास्त्रे बहुविधं स्मृतम् ।

हरि-मन्दिर-तत्-पादाकृत्याद्य्-अतिशुभावहम् ॥


नामात्र गदितं सद्भिर् हरि-भृत्यत्व-बोधकम् ।

मन्त्रोऽष्टादश-वर्णादिः स्वेष्टदेव-वपुर् मतः ॥


शालग्रामादि-पूजा तु याग-शब्देन कथ्यते ।

प्रमाणान्येषु दृश्यानि पुराणादिषु साधुभिः ॥ 4 ॥


नवधा भक्तिर् विधि-रुचि-पूर्वा द्वेधा भवेद् यया कृष्णः ।

भूत्वा स्वयं प्रसन्नो ददाति तत्-तद्-ईप्सितं धाम ॥ 5 ॥


विधिनाभ्यर्च्यते देवश् चतुर्-बाह्वादि-रूप-धृक् ।

रुच्यात्मकेन तेनासौ नृलिङ्गः परिपूज्यते ॥ 6 ॥


तुलस्यश्वत्थधात्र्यादिपूजनं धामनिष्ठता ।

अरुणोदयविद्धस्तु सन्त्याज्यो हरिवासरः ।

जन्माष्टम्यादिकं सूर्योदयविद्धं परित्यजेत् ॥ 7 ॥


लोकसङ्ग्रहमन्विच्छन्नित्यनैमित्तिकं बुधः ।

प्रतिष्ठितश्चरेत् कर्म भक्तिप्राधान्यमत्यजन् ॥ 8 ॥


दश नामापराधांस्तु यत्नतः परिवर्जयेत् ॥ 9 ॥


कृष्णावाप्तिफला भक्तिरेकान्तात्राभिधीयते ।

ज्ञानवैराग्यपूर्वा सा फलं सद्यः प्रकाशयेत् ॥ 10 ॥


इति प्रमेय-रत्नावल्यां

विशुद्ध-भक्तेर् मुक्ति-प्रदत्व-प्रकरणं नाम

अष्टम-प्रमेयम्

||8||


--o)0(o--


(9)

प्रमाण-त्रित्वम्


अथ प्रत्यक्षानुमान-शब्दानाम् एव प्रमाणत्वम् ।


यथा श्री-भागवते (भा.पु. 11.19.17)—


श्रुतिः प्रत्यक्षम् ऐतिह्यम् अनुमानं चतुष्टयम् ॥ (क) ॥


प्रत्यक्षेऽन्तर् भवेद् यस्माद् ऐतिह्यं तेन देशिकः ।

प्रमाणं त्रिविधं प्राख्यत् तत्र मुख्या श्रुतिर् भवेत् ॥ 1 ॥


प्रत्यक्षम् अनुमानं च यत् साचिव्येन शुद्धिमत् ।

माया-मुण्डावलोकादौ प्रत्यक्षं व्यभिचारि यत् ॥ 2 ॥


अनुमा चातिधूमेऽद्रौ वृष्टि-निर्वापिताग्निके ।

अतः प्रमाणं तत् तच् च स्वतन्त्रं नैव सम्मतम् ॥ 3 ॥


अनुकूलो मतस्तर्कः शुष्कस्तु परिवर्जितः ॥ 4 ॥


तथा हि वाजसनेयिनः (bå.ä.u. 2.4.5)—


आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः ॥ (क) ॥


काठकाः (ka.u. 2.9)—


नैषा तर्केण मतिर् आपनेया प्रोक्तान्येन सुज्ञानाय प्रेष्ठ ॥ (ख) ॥


स्मृतिश् च—


पूर्वापराविरोधेन कोऽत्रार्थोऽभिमतो भवेत् ।

इत्य् आद्यम् ऊहनं तर्कः शुष्क-तर्कं तु वर्जयेत् ॥ (ग) ॥


नावेदविदुषां यस्माद् ब्रह्मधीरुपजायते ।

यच्चउपनिषदं ब्रह्म तस्मान् मुख्या श्रुतिर्मता ॥ 5 ॥


तथा हि श्रुतिः (bå.ä.u. 3.9.26)


नावेदविन् मनुते तं बृहन्तम् ॥ इति ॥

औपनिषदं पुरुषं पृच्छामि ॥ (क) ॥


इति प्रमेय-रत्नावल्यां प्रमाण-त्रित्व-प्रकरणं नाम

नवम-प्रमेयम्

|| 9 ||


--o)0(o--


एवम् उक्तं प्राचा—


श्री-मध्व-मते हरिः परतमः सत्यं जगत् तत्त्वतो

भेदो जीव-गणा हरेर् अनुचरा नीचोच्च-भावं गताः ।

मुक्तिर् नैज-सुखानुभूतिर् अमला भक्तिश् च तत्-साधनम्

अक्षादि-त्रितयं प्रमाणम् अखिलाम्नायैक-वेद्यो हरिः ॥ 1 ॥


आनन्द-तीर्थै रचितानि यस्यां

प्रमेय-रत्नानि नवैव सन्ति ।

प्रमेय-रत्नावलिर् आदरेण

प्रधीभिर् एषा हृदये निधेया ॥ 2 ॥


नित्यं निवसतु हृदये चैतन्यात्मा मुरारिर् नः ।

निरवद्यो निर्वृतिमान् गजपतिर् अनुकम्पया यस्य ॥ 3 ॥


इति श्री-भगवत्-कृष्ण-चैतन्य-सम्प्रदायाचार्य-श्रीमद्-बलदेव-विद्याभूषण-कृता प्रमेय-रत्नावली पूर्तिम् अगात् ।


--o)0(o--


समाप्तोऽयं ग्रन्थः





Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





HINDUISMO (3270)SC | 1º Sri Garga-Samhita





No hay comentarios:

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog