lunes, 18 de enero de 2010

Hasyarnava - Jadadisvara Bhattacarya

Fotos
Devoción
harekrsna













Jagadananda Das



Jagadananda Das



Hasyarnava

Jadadisvara Bhattacarya

हास्यार्णव-प्रहसनम्


जगदीश्वर-भट्टाचार्येण विरचितम्


"The Ocean of Laughter." A farce in two acts, by a pandit named Jagadisa. It is a severe but grossly indelicate satire upon the licentiousness of Brahmanas assuming the character of religious mendicants. According to Kali Kumar Datta Shastri (Bengal’s Contributions to Sanskrit Literature. Calcutta: Sanskrit College, 1974, p. 22), this work was composed in the mid-18th century in Bengal.


Winternitz (298): "Here not only the priests, but also princes, doctors and astrologers are ridiculed. In the house of a harlot, we find a Saiva mendicant, his disciple, a quack, a police officer who reports with great satisfaction that the state should be in the hands of thieves, a military officer who overpowers a leech, etc. In act II, there appears a Brahmin who claims to have composed the Vedas and to have been in heaven, where he thrashed Lord Siva."

Of interest to Vaishnavas will be the apparently serious verses in the Vaishnava mood that are intended to cheat or deceive the gullible (2.10ff).

|| श्रीः ॥

हास्यार्णव-प्रहसनम्


(1)

प्रथमोऽङ्कः


स्वेद-स्यन्दित-सान्द्र-चन्दन-चयं दोर्-वल्ली-बन्ध-श्रमात्

ऊर्ध्व-श्वास-परिस्खलत्-स्मर-कथं सन्दष्ट-दन्त-च्छदम् ।

शीत्काराञ्चित-लोचनं स-पुलकं भ्रान्त-भ्रु नृत्यत्-करं

पार्वत्यां सुरतं मुदे रसवताम् आस्तां मृदानी-पतेः ॥1॥


अपि च—

स्वर्-भानुः सुर-वर्त्मनानुसरति ग्रासाभिलाषाद् असाव्

indor indu-mukhi graseta kim uta bhräntyä bhavatyä mukham |

इत्थं नाथ-गिरा नभोऽर्पित-दृशो वक्त्रे भवान्या भृशं

मानिन्याः कृत-चुम्बनस् त्रि-नयनः स्ताद् इष्ट-सिद्ध्यै सताम् ॥2॥


नान्द्य्-अन्ते सूत्रधारः : अलम् अतिविस्तरेण, यस्य—


हास्य-प्रस्फुट-दन्त-मौक्तिक-चय-च्छाया-मनोज्ञानना

नानालङ्कृति-सत्कृता रसवतां चित्त-प्रमोद-स्थलौ ।

स्वच्छन्दं वर-वर्णिनी रसवती सीमन्तिनीव स्वयं

रम्या श्री-जगदीश्वरस्य कविता सच्-चित्तम् आनन्दयेत् ॥3॥


अस्ति च तस्य कवेर् निज-कुल-कमल-प्रकाशक-दिनकरस्य त्रिपुर-हर-चरण-प्रणाम-चन्द्रमः-प्रकाशित-कवित्व-कैरवस्य मां प्रति निदेशः—त्वम् इह सुरभि-समयोचितेनास्मद्-विरचितेन हास्यार्णव-नाम्ना प्रहसनेन विदग्ध-समुदायानां हृदयानन्दम् उत्पादय इति । अवश्यम् एतत् शासनम् अनुष्ठेयम्, यतो विदग्ध-जन-मण्डितायां संसदि रसवत्या वाचा विलसितुं नर्तितुं च ममापि चित्ते कौतूहलम् अस्ति । अतस् तत् सङ्गीतकम् अवतारयामि । (परिक्रम्यावलोक्य च) अहो कुसुम-समय-रमणीयता चेतो हरति । यतः—


चञ्चति चन्दन-पवने

dhvanati ca madhumatta-madhuvrate madhuram |

कूजति कोकिल-निकरे

न हरति सुरभिर् मनः कस्य ॥4॥


अन्यच् च—

उड्डीयते स्खलति गुञ्जति कुञ्ज-मध्ये

पुष्पाणि चुम्बति परिष्वजते द्विरेफीम् ।

घूर्णन् भ्रमत्य् अपि पराग-विधूसराङ्गो

भृङ्गोऽद्य किं न कुरुते मधुपान-मत्तः ॥5॥


तत् कथम् अत्र ललनां विना विनोदः ? (परिक्रम्य नेपथ्याभिमुखं पठति )


भृङ्गार-सक्त-नलिनी-दल-सत्-कटाक्षे

पीयूष-रश्मि-वदने मदनेषु-तुल्ये ।

कन्दर्प-सर्प-परिदष्ट-सुधे विदग्धे

स्निग्धे प्रिये त्वरितम् आगमनं विधेहि ॥6॥


(प्रविश्य) नटी : अज्ज-उत्त ! एसम्बि दे आस्माणियोअएण समाअदो, ता अणुग्गह-baaëaà पसादी-करीअदु |1


सूत्रधारः : आर्ये, पश्य—


आशासु प्रसरन्ति कोकिल-कल-स्वाना निकुञ्जान्तरे

गुञ्जन्तो भ्रमराः समुत्कमनसश् चुम्बन्ति पुष्पावलीम् ।

स्पर्शोत्सारित-मल्लिका-परिमलः श्रीखण्ड-वायुर् वहत्य्

एवं कं न करोत्य् अयं स्मर-शराक्रान्तं वसन्तोदयः ॥7॥


अन्यच् च—

हृष्टान्य-पुष्ट-मधुर-ध्वनिभिर् नवोढाम्

अध्यापयन्ति किल माधविका व्रतत्यः ।

आलिङ्ग्य चूतम् असकृत् कलकण्ठ-शब्दं

नूत्न-प्रसून-पुलकं कुसुमागमेऽस्मिन् ॥8॥


नटी किञ्चिद् अन्य-चित्ततां नाटयति ।


सूत्रधारः : आर्ये, किम् इति अन्य-चित्तास्मि ?


नटी : ण सुणिदं अज्ज-उत्तेण ?2


सूत्रधारः : किं तत् ?


नटी : अज्ज, अज्जेव णियदांत{u}र-वासिणा aëaasiàdhuëä णरब{i}णा मंडल-बिआरणा कादब्बा, तेण अस्म-चित्तह्मि |3


सूत्रधारः : कान्ते ! किम् एतत् सत्यम् ?


नटी : अध इं ।


नेपथ्ये :


घटयत घट-जालं तोय-शून्यं पुरस्तात्

पथि तुष-नख-लेखा क्षिप्यतां भो नियुक्ताः ।

निज-पुर-परिचर्चां कर्तुम् एवायम् उत्को

नृपतिर् अनय-सिन्धुस् तूर्णम् आगच्छतीह ॥9॥


सूत्रधारः (आकाशे कर्णं दत्त्वा आकर्ण्य च) :


नीतिर् भीतिमती दिग्-अन्तम् अभजत् क्षिप्रं समं साधुभिर्

धूर्तानां पटुनापरं पर-धनाकृष्टं न केषां मनः ।

कान्ता कस्य बलान् न केन रमिता राज्ये यदीयेऽधुना

तस्य kñauëipate`h समागतिर् इह स्थातुं न युक्तं प्रिये ॥10॥


तद् इतोऽन्यत्र गच्छावः । (इत्य् उक्त्वा निष्क्रान्तौ |)


(इति प्रस्तावना |)


(ततः प्रविशति सानुचरो नरपतिः अनयसिन्धुः ।


राजा (स्वगतम्) : अहो दुर्दैवम् ! कुसुमशर-शर-निकर-जर्जर-शरीरेण रात्रिन्दिवं पर-वनिता-निधुवन-विलीन-मनसा कियत्-कालं पौर-परिचर्चा न कृता । (प्रकाशम्) अये चर-श्रेष्ठ ! अयथार्थ-वादिन् ! रिरूप्यतां तावत् मण्डलम् ।


चरः : जं देओ आणबेदि |4 (इति निष्क्रम्य समन्ताद् अवलोक्य च पुनः प्रविश्य नृप-कर्ण-समीपे उच्चैः) देओ ! जाणिदं मंडल-रहस्सं |5


राजा : कथय कथय ।


चरः : चिर-आलं अविआलणाए मंडले सब्बो ज्जेव बबाहारो अलं गदो त्ति |6


राजा (स-क्रोधं) : कुतः ?


चरः (संस्कृतम् आश्रित्य) : देव ! यतः—


आलिङ्गति निजाण्गनां पर-वधूं हित्वा जनाः साम्प्रतं

नीचः सीव्यति सत्य् उपानहम् अहो सद्-ब्राह्मणानां गणे ।

वन्दन्ते द्विजम् अन्त्यजे निवसति व्रीडा-विहीना जना

एवं मण्डल-वैपरीत्यम् अधिकं जातं महा-भूपतेः ॥11॥


अपि च—

नारीणां नयनेऽञ्जनं न जघने सिन्दूर-भा-मण्डिते

सीमन्ते न च नूपुरौ पद-युगे यावोऽपि नैवेक्षणे ।

वक्षोजे मणि-मञ्जरी न चरणे काञ्ची कटौ नाधरे

चैत्यं वेश-विपर्ययः प्रतिगृहं दृष्टः सकष्टं मया ॥12॥


राजा (आकर्ण्य आत्म-गतम्) : चिर-कालाविचारणया अयम् अव्यवहारो जातः पौराणाम् । भवतु, दण्डं विधास्यामि । (प्रकाशम्) अये, आहूयतां कुमति-वर्माख्यो मन्त्री ।


चरः : जं देओ आणबेदि |7 (इति निष्क्रम्य तेन सह पुनः प्रविष्टः |)


(प्रविश्य) कुमतिवर्मा (वाम-पाणिना नृपतिं नमस्कृत्य) : अपृष्टोऽपि सन् प्रस्फुटम् आज्ञापयतु महाराज । किम् अनुष्ठेयम् ?


राजा : मन्त्रिन् ! आस्थानोचित-स्थानं विना चिरं मण्डल-चर्चा न क्रियते ।


मन्त्री (स-सम्भ्रमम्) : देव, अत्रैवास्ति परम-रमणीयं स्थानम् ।


राजा : निवेदय निवेदय ।


मन्त्री : बन्धुरायाः कुट्टिन्याः प्राङ्गणम् ।


राजा (साट्ट-हासम्) : कुमतिवर्मन् ! मम चित्तेन समम् अभिमन्त्र्य संसदि प्रविष्टवान् असि, यतो देव्या गलित-कुच-स्पर्श-विमुखस्य वाराङ्गणालिङ्गनाय ममापि अभिलाषः । यत उदर-पतित-स्तनीषु कुतः स्मरावस्थितिः ? तथा च—


उत्तुङ्ग-स्तन-शैल-दुर्ग-विषमे वामेक्षणानां हृदि

स्थित्वा यत्र बलाद् भिनत्ति हृदयं यूनां सुतीक्ष्णैः शरैः ।

तस्मिन् मन्मथ-युद्ध-मर्दन-वशात् पातं प्रयाते स्तने

मन्ये दुर्ग-पराजयाद् अपसरेद् भीरुः स पुष्पायुधः ॥13॥


मन्त्री : तद् उपसर्पावः ।


(राजा सोल्लासं मन्त्रिणा सह परिक्रामति |)


चरः (परिक्रम्य) : देअ ! एत्थ ज्जेव पूरदो घणदर घणसार-सुरहि-चंदण-मिअणाभि-बिबिह-कुसुम-परिमलो ओसरदु, ता एदं बंधुराए मंदिरं तक्केमि । इदो अणुसरदु देओ |8


राजा (प्राङ्गणम् अनुसृत्य स-प्रमोदं) : इदं बन्धुरायाः प्राङ्गणं, प्राप्तं मया तीर्थ-शत-पर्यटन-पुण्यम् ।


मन्त्री : क्व सा बन्धुरा कुट्टनी ?


(ततः प्रविशति भुजङ्ग-शत-परिवेष्टिता बन्धुरा |)


बन्धुरा : अहो अच्चरीअं अच्चरीअं ! णणु रे भुजंग ! aëaasadhuëaraba{i}णो धूत्ताणं चक्कबट्टिणो समागमो बट्टदि, ता कधं ताल-जुअल-झिल्ली-मद्दण-मिलिदाइं बसंत-samaam उद्दिसिअ गीदाइं गाइदु बिलंबीअदि ?9 (उपसृत्य भुजङ्गाः सहर्षं)


महु-मत्त-महुब्बद-राअ-जुतो

कल-कंठ-विलासिणि-गाण-रुतो ।

जुअ-चित्त-बिआरण-पंचशरो

तुह भोदु महु ब्बहु-प्पीदि-अरो ॥14॥10


(इति पुनः पुनर् नाहयति |)


राजा (आकर्ण्य कर्णे स्वैरम्) : हे कुमतिवर्मन् ! किञ्चिद् इयं प्रार्थयते ।


कुमतिवर्मा : निखिले जगति महा-पातकिनो भवन्त एव, तत् सर्वान् विहाय ते शिरसि भविष्यति वज्र-पातः ।


राजा : न ज्ञायते किम् एवं भविष्यति, तदा किं विधेयम् ?


मन्त्री : दैन्यं प्रकटीकृत्य अत्रैव उपवास-त्रयं विधेयम् इति ।


राजा (आत्म-गतम्) : अलं भयेन ! प्रणम्य एनां प्रतारयामि । (प्रकाशम्) मातर् बन्धुरे ! अयम् अहं प्रणमामि ।


बन्धुरा : मिअंकलेहा दे सुप्पसम्मा भोदु |11


राजा (स-हर्षम् आत्म-गतम्) : निस्तीर्णोऽस्मि महा-पातक-भयात्, न प्रार्थितम् अनया किञ्चित् । (प्रकाशम्) क्व सा मृगाङ्कलेखा ?


(ततः प्रविशति विशेषालङ्कृत-शरीर-लतिका मृगाङ्कलेखा |)


मृगाङ्कलेखा (स-स्मितम्) : अंब, को एषो ?12


बन्धुरा : पुत्ति, ण आणासि ? aëaasiàdhu-भुमिस्सरो दे दंशनत्थी |13


मृगाङ्कलेखा (स-स्मितम्) : इदो अहिअं किं पुणं ?14


राजा (नायिकाम् अवलोक्य) : अहो आश्चर्यम् अस्याः—


सञ्जातेन्दु-पराभवं परिलसद् यालोल-नेत्राञ्जनं

भ्रान्त-भ्रू-लतम् ऐणनाभि-तिलकं श्री-खण्ड-पत्रालकम् ।

बन्धूकाधर-सुन्दरं सुर-मुनि-व्यामोहि-वाक्यामृतं

त्रैलोक्याद्भुत-पङ्कजं वरतनोर् आस्यं न कस्य प्रियम् ॥15॥


अपि च—

अस्या धाम-सरोवरं भुज-विसे वक्तारविन्दे भ्रमन्

नेत्र-भ्रू-भ्रमरे सुयौवन-जले कस्तूरिका-पङ्किले ।

वक्षोज-प्रतिकुम्भि-कुम्भ-दलन-क्रोधाद् उपेत्य द्रुतं

मग्नश् चित्त-मतङ्गजः कथम् असाव् उत्थाय निर्यास्यति ॥16॥


(पुनर् बन्धुराम् अन्य-मनस्काम् अवलोक्य) बन्धुरे ! कथम् अन्य-हृदयासि ?


बन्धुरा : देओ, मिअंकलेहां मम्मह-तंतं अज्झाबणत्थं बीस्मभंडं उअज्झाओ आगमिस्सदि, एदेण अस्महिअआस्मि |15


राजा (स-हर्षां) : अस्माकं कुल-पुरोहितः स एव ।


नेपथ्ये :


दिनोपवासी तु निशामिषाशी

जटाधरः सन् कुलटाभिलाषी ।

अयं कषायाम्बर-चारु-दण्डः

शठाग्रणीः सर्पति विश्वभण्डः ॥17॥


(ततः प्रविशति विश्वभण्डः कलहाङ्कुरेण छात्रेण अनुगम्यमानः |)


विश्वभण्डः (परिक्रम्य समन्ताद् अवलोक्य च) : अहो अभिनव-कुसुम-कालो वर्तते । अपि च—


कुसुमशर-सखो विनोदि-बन्धुर्

विविध-विलास-कलापमान-धामा ।

मदयति हृदयान्य् अयं जनानां

सुरभिर् इवासव-सञ्चयः सुगन्धिः ॥18॥


(पुनः छात्रम् अवलोक्य पठति |)


आकाशे प्रसरन्ति ताल-युगल-स्वानाः स-झिल्ली-रवाः

सर्वाशा-मुखरी ध्वनत्य् अविरतं मन्दं मृदङ्ग-ध्वनिः ।

कर्पूरागुरु-गन्ध-बन्धुर् अनिलो व्याप्नोति सर्वा दिशो

गेहे कस्य महोत्सवोऽद्य नियतं वत्स द्रुतं ज्ञायताम् ॥19॥


(परिक्रम्य) कलहाङ्कुरः : bhaavaà, बंधुराए कुट्टिनीए णिलए महुस्सबो बट्टदि |16


विश्वभण्डः (स-हर्षम्) : वत्स, पूर्व-संवत्सरे भोजयितुं तया निमन्त्रिता वयं, तद् अयम् अवसरः । (इति परिक्रम्य बन्धुरायाः प्राङ्गणं प्रविष्टः |)


बन्धुरा : उअज्झाओ ! एदं भग्गासणं, उबबिसदु अज्जो |17


विश्वभण्डः (नाट्येन उपविश्य स-सम्भ्रमम्) : मातर् बन्धुरे, प्रणमामि ।


बन्धुरा : पुत्त, maaëa-समुद्द-संतरणं भोदु |18


विश्वभण्डः (नायिकाम् अवलोक्य) :


मदन-पयोनिधि-तरणं भवति तदा पीवर-कुच-कुम्भो मे ।

यद्य् अवलम्बितुम् अस्या लभ्यत एवैणनेत्रायाः ॥20॥


नायिका स-स्मितम् अवलोकयति ।


राजा (स्वगतम्) : महा-महोपध्यायो विश्वभण्डः । कुलटाकुलार्चिताया बन्धुराया लब्धाशीर्वादः पार्श्वतः समुपविष्टः शुभाशीर्वादं सङ्ग्रहीतुम् । (प्रकाशम्) भगवन्, प्रणमामि ।


विश्वभण्डः : भो कलहाङ्कुर, द्रुतं देहि राज्ञे आशीर्वादम् ।


कलहाङ्कुरः (साट्ट-हासं शक्राशन-मृक्षितं दूर्वाक्षतम् आदाय संस्कृतम् आश्रित्य उच्चैः) : नेत्रे पुष्पोदयो भवतु भवताम् । अपि च—


शत्रोर् वृद्धिर् भयो वृद्धिर् वृद्धिर् व्याधेर् ऋणैनसाम् ।

durgater durmater वृद्धिः सन्तु ते सप्त वृद्धयः ॥21॥


(इति पठित्वा राज-शिरसि दूर्वाक्षतम् अर्पयति |)


राजा : कोऽयं दुष्ट-बटुः ?


विश्वभण्डः : अयम् अविदितो भवता ?


निज-वंश-धूमकेतुर् भृशम् अघ-सेतुः प्रमाद-चय-हेतुः ।

पर-वित्त-हरण-शूरः कुमतिः कलहङ्कुरः क्रूरः ॥22॥


(पुनर् बन्धुराम् अवलोक्य) भो वत्स, कलहाङ्कुर !


प्रलम्बित-पयोधरा क्षत-रजा विकारास्पदं

सदा विगत-हंसका तिमिर-लुप्त-तारा-रुचिः ।

तिरस्कृत-निशाकरा गत-वया इयं बन्धुरा

सदा सपदि दृश्यतां जलधरागम-श्रीर् इव ॥23॥


वत्स, वन्दनीयतरां बन्धुराम् उपसृत्य नमस्कुरु ।


कलहाङ्कुरः (सहर्षोल्लासं परिक्रम्य बन्धुरायाश् चरण-द्वय-मध्य-भागतो दण्डवत् प्रणम्य पुनर् ऊर्ध्व-जघनम् आलोक्य स-हस्त-तालम् उच्चैर् विहस्य संस्कृतम् आश्रित्य) : भो महा-महोपाध्याय ! आश्चर्यम् अस्या बन्धुराया अधो-मुखे श्मश्रु-श्रेणी । अपि च—


स्तनौ तुङ्गौ निपतितौ काम-सङ्ग्राम-मर्दितौ ।

पुरस्ताद् अवलोक्यास्या भगं शुष्कं भयाद् इव ॥24॥


बन्धुरा (स-स्मितं) : णट्टो बटुओ, सत्थकं खलहांकुराहिधाणो इमस्स |19


विश्वभण्डः (नायिकाम् अवलोक्य) : अहो तरुण्या भाव-प्रकर्षः ।


स्वैरं सस्मितम् ईक्षते क्षणम् अलं व्याजृम्भते वेपते

रोमाञ्चं तनुते मुहुः स्तन-तटे व्यालम्बते नाम्बरम् ।

आलिङ्गत्य् अपरां तनोति चिकुरं प्रत्युत्तरं याचते

केयं काम-कला-विलास-वसतिर् लोलेक्षणा भाविनी ॥25॥


अपि च—

खेलत् खञ्जन-नेत्रया परिलसत्-स्वर्णारविन्दास्यया

पीनोत्तुङ्ग-निरन्तर-स्तन-भर-व्यालोल-सन्-मध्यया ।

स्फीत-स्फीत-नितम्बया क्षणम् अपि व्यालोकितश् चानया

किं न स्याद् वशिनां वरः स्मर-हरः स्मारैः शरैर् जर्जरः ॥26॥


बन्धुरा : उअज्झाओ ! एषा मिअंकलेहा मे पुत्ती मम्मह-तंतं पठिदुं सुसज्जिदा बट्टदि |20


विश्वभण्डः (विहस्य) : अस्माकम् अध्यापन-शून्यं मन्दिरम् एव वर्तते ।


मृगाङ्कलेखा : अंब ! एसो बुड्ढ-साद्दुलो बिअ गलिद-णख-दसणो जआ-जीण-पंजरो अदिहदब्बीडो अहणिसं मं बिडंबेदि |21


कलहाङ्कुरः (स-क्रोधं) : आः पामरि ! गणिए ! पर-पुत्त-बित्त-हारिणि ! अम्हाणं उअज्झाअं दिट्ठा ण कुरु कुब्ब-बस{i}णं, जस्स ëihuaëaaëurattä बम्हणी णत्तंदिबं बिअड्ढाणां ठाणे बंध-णिबहं sikkhaaàté अज्जबि भम{i} a{i}सिणेहेण उअज्झाअ-पुरदो बैहब्ब-मंडणं कदुअ णिच्चं अणुमरणत्थं सुसज्जिदा भोदि तं बुड्ढं जप्पेसि ? अबिअ, अज्जबि उअज्झाओ लज्जाउलो बसणं पलिहलिअ जणणंके saaëaà कुण{i} | एणं हदब्बीडं जप्पेसि ?22


(इति क्रोधं नाटयति |)


मृगाङ्कलेखा (विहस्य) : धणा सा बह्मणी, सिस्सो बि धणो, तहा उअज्झाओ |23


बन्धुरा : पुत्ति ! एदं ण भणिदब्बं मंददमं । उअज्झाअं ण आणासि, बुड्ढोबि maaëa-कमल-पआसो दिणणाहो अज्ज बीसभंडो धुत्ताणं उअज्झाओ |24


विश्वभण्डः (आकर्ण्य आत्मगतम्) : अहो आश्चर्यम् ।


प्राप्ता प्रस्फुट-काश-पुष्प-पदवी केशैस् तथैव भ्रुवा

सम्यग् लोचन-पक्ष्मणा च जरसा जीर्णा च दन्तावली ।

शुष्कं मन्मथ-मन्दिरं निपतितौ शुष्कातिशुष्कौ स्तनौ

एतस्याः सुतरां तथापि वचने जागर्ति पुष्पायुधः ॥27॥


भवतु, एषापि क्व यास्यति ? (प्रकाशम्) बन्धुरे, जरातुरा वेपमाना दृश्यसे ।


बन्धुरा : सच्चं, पूब्ब-अणुरत्त-सिणेहाणं बिअड्ढाणं गुणं सुस्मरंती अणंग-ज्वराउला क्खु अहं |25


विश्वभण्डः (विहस्य) : भो महाराज ! मदन-ज्वरातुरा बन्धुरा ।


राजा : तत् कथं नाहूयते आतुरान्तक-सुतो महा-वैद्यो व्याधिसिन्धुः ?


विश्वभण्डः : अपि न ज्ञायते आतुरान्तक-सुतोऽसौ ? किं चास्य गुणा न ज्ञायन्ते ?


राजा : भवतापि न विदितं तस्य उपचार-वचनम् ?


नेत्रे तप्ता शलाका जठर-गुरु-गदे श्लीपदं छित्तिर् अङ्घ्रेर्

अश्मर्यां नासिकायां वडिशम् अतिशितं तप्त-तैलं च शूले ।

हृद्-रोगे यन्त्र-दारु-द्वय-निविडतरं बन्धनं मुष्क-देशेऽप्य्

एतै रम्योपचारैर् नयति पितृ-वनं रोगिणं कं न चाशु ॥28॥


अपि च—

कासे धूमस् तुषाणां बलवति मरुति स्वेद-भेदोपवासा

वह्नेर् मान्द्ये च पिष्टं स-पिशितम् अनिशं वारि-पानं कफार्ता ।

पित्तार्तावारनालं तिर्कटुर् अपि जल-द्रोणिका सन्निपाते

किं ब्रूमो व्याधिसिन्धोर् गुणम् इह सुतराम् एक-वक्त्रेण सम्यक् ॥29॥


नेपथ्ये :


पानीय-स्थूल-पादे कथम् अपि धरया धारिते साङ्कुरौघे

हस्त-न्यस्ताञ्चलाग्र-प्रचलित-पवनैर् वारयन् मक्षिकालीम् ।

कासात् कण्ठ-स्वानोघैः सपदि मुखरयन् दिङ्-मुखं व्योम-वीथीम्

अप्य् एष व्याधिसिन्धुः प्रविशति सरुजाम् अन्तको राज-वैद्यः ॥30॥


व्याधिसिन्धुः (प्रविश्य शनैः परिक्रम्य स-गर्वम्) :


वैद्योऽहं व्याधि-वर्गाणाम्

आश्रयोऽप्य् अयशो-निधिः ।

मया चिकित्सितः सद्ये

मार्कण्डेयो न जीवति ॥31॥


अपि च—

सर्वौषधानि तिष्ठन्तु

चिकित्सापि च तिष्ठतु ।

मम दर्शनतो रोगी

किल प्राणैर् विमुच्यते ॥32॥


व्याधिसिन्धुः (उपसृत्य) : भो भो महा-महोपाध्याय ! अयम् अहं नमस्करोमि ।


विश्वभण्डः : कलहाङ्कुर ! देहि भिषजे शुभाशीर्वादम् ।


कलहाङ्कुरः (हस्तम् उद्यम्य उच्चैः) :


स्वल्पायुर् भव साम्प्रतं चिर-रिपुर् मा जीव दण्ड-द्वयं

वक्षस् ते खर-कण्टको निविशतां भोगी गले चुम्बतु ।

अन्येषाम् अपराधतस् तव शिरो राज्ञा च संयम्यतां

हा-भक्तो भव सर्वदा तव गृहे वह्निः सदा नृत्यतु ॥33॥


व्याधिसिन्धुः : अरे पामर बटो ! माम् अवक्षिपसि ?


विश्वभण्डः (विहस्य) : भो व्याधिसिन्धो, तव पितुः आतुरान्तकस्य अन्तकालय-प्राप्तस्य कुशलम् ?


व्याधिसिन्धुः : कुतः कुशलं भवद्-दर्शनं विना ? (नायिकाम् अवलोक्य)


कस्य न लुब्धं हृदयं काञ्चन-रुचिना कुच-द्वयेनास्याः ।

आलोक्य हेम-कुम्भौ न भवति भुवि कस्य वा लोभः ॥34॥


विश्वभण्डः : भो महा-वैद्य ! कञ्चित् चिकित्सा-प्रश्नो मां मुखरयति ।


व्याधिसिन्धुः (स-गर्वम्) :


पिण्डाय तण्डुल-तिल-प्रचयं निधाय

पाणौ खनित्रम् अपि चारु-चितार्थम् एव ।

वैद्योऽस्मि रोगि-जन-बान्धव-सम्प्रदायैः

प्रष्टव्य एव हृदयेषु विमुच्य मोहात् ॥35॥


विश्वभण्डः (विहस्य) : महा-वैद्योऽसि । (पुनः स-हर्षं) महा-वैद्य, प्रचुरत-शृङ्गार-रस-प्रागल्भ्यात् श्लेष्मातुरा बन्धुरा । तत् क्रियताम् अस्या उपचारः ।


व्याधिसिन्धुः : सुतप्त-कटु-तैलेन कथम् अस्या गुदे नस्यं न दीयते ? तद् अलं विलम्बेन ।


बन्धुरा (विहस्य आत्म-गतम्) : एसो बुड्ढि-रहिदो वेज्जो । (प्रकाशम्) bhaavaà, भग्गेण पुच्छिदब्बो महा-वेज्जो |26


विश्वभण्डः (आकाशम् अवलोक्य) : आः, सहस्रावधानेन मया विस्मृतः प्रश्नः । (विहस्य) वत्स कलहाङ्कुर, स्मारय वैद्य-प्रश्नम् ।


कलहाङ्कुरः (प्रस्फुटम्) : महा-वेज्ज ! मिअंकलेहाए प{u}रचंदण-कुंकुम-कत्थुरिआ-परिलेबणेण गात्त-कंडुअणं समुपपण्णं । ता एत्थ किं कादब्बं ता भण |27


बन्धुरा (स्मितं कृत्वा आत्म-गतम्) : जधा उअज्झाओ सिरस्तो बि तधा जुत्तं भस्स-पुंजे सारमेआबट्ठाणम् |28


व्याधिसिन्धुः :


वारि-पर्णी-चयैः साकं घृष्ट्वा वृश्चिकम् अङ्गतः ।

दातव्यो वानरी-रेणुः सद्यः कण्डूहरो हि सः ॥36॥


बन्धुरा : सुट्ठु ओसहं |29


विश्वभण्डः : भो शिष्य ! भवतापि विस्मृतम् ।


कलहाङ्कुरः (स्मृतिम् अभिनीय) : हुं स्मरिदं । महा-वेज्ज, सुरद-समर-बिमद्दणादो मुंड-पीडातुरा बंधुरा, ता एत्थ ज्जेव किं करीअदु ?30


बन्धुरा (स-स्मितं स्वयम् उपसृत्य) : महा-वेज्ज, जाणिदं दे विज्जत्तणं । तहाबि कह-णिग्गहत्थं ओसहं भण |31


व्याधिसिन्धुः (क्षणं विचिन्त्य) : ही ही कथम् एव न निगद्यते ? पुरा राज्ञो मरुत्-प्रागल्भ्यात् सिंहासने उपविष्टस्य श्लेष्मा जातः, तदा अस्मत्-पित्रा चरक-सुश्रुत-वाग्भट-नागार्जुन-तत्त्व-विदा आतुरान्तकेन नृपतेर् लोचन-द्वयं क्षार-चूर्णेन निर्मार्ज्य जलौका-शतं प्रदाय श्लेष्मा अपक्षयितः ।


बन्धुरा : एत्थ ज्जेव किं कादब्बं ?32


व्याधिसिन्धुः : अल्पोपचार-साध्ये अलं गुरूपचारेण ।


वरटो भृङ्ग-रोलश् च जलौका वाथ वृश्चिकः ।

घ्राणे नेत्रे च दातव्याः सद्यः श्लेष्म-विनाशिनः ॥37॥


बन्धुरा (विहस्य) : सच्चं आदुरांतक-पुत्तो तुमम् |33


(नेपथ्ये कलकलः |)


राजा (आकाशे कर्णं दत्त्वा आकर्ण्य च प्रकाशम्) : अये, प्रतीहार ! ज्ञायताम् एतत् को मम दर्शनार्थी । तं प्रवेशय ।


(प्रविश्य) प्रतीहारः : जं देओ आणबेदि । (निष्क्रम्य सम्यग् अवलोक्य पुनः प्रविष्टः) देअ रत्तकल्लोल-णामहेओ णाबिदो एक्केण पोरजणेण रत्त-कलेबरेण अंचल-गहीदो बट्टदि |34


राजा : प्रवेशय ।


प्रतीहारी (निष्क्रम्य पुनः प्रविश्य च तथा कृत्वा) : देअ, एस रत्त-कल्लोलो णाबिदो |35 (इति निष्क्रान्तः |)


(ततः प्रविशति रक्त-लिप्ताङ्गेन पौर-जनेन अञ्चल-गृहीतो रक्त-कल्लोलः |)


(परिक्रम्य) रक्तकल्लोलः (संस्कृतम् आश्रित्य पठति |)


मयि क्षुरं गृह्णाति मानुषाणां

भवेक्षणाशा तनुताम् अपैति ।

स्व-वृत्ति-निर्वाह-परे च रक्त-

चयोर्मि-मालाकुलिता तनुः स्यात् ॥38॥


अपि च—

आर्तनादम् अधिकं प्रकुर्वतां

हस्त-पाद-गल-बन्ध-पीडनात् ।

यं छिनद्मि नखरं नृणाम् अहं

स प्ररोहति पुनर् न जन्मना ॥39॥


(सभा-स्थानम् अवलोक्य दर्पणम् अर्पयति |)


राजा : बन्धुरे ! आदौ मुकुरं गृह्णातु भवती ।


बन्धुरा (गृहीत्वा अवलोक्य च) : bhaavaà, तिमिराउला म्हि, दप्पणे ण कधं पि मुहाकिदिं पेच्छम्हि । ता दप्पणं गेह्णदु अज्जो |36


राजा : भो व्याधिसिन्धो, भवद्-अधिष्ठानेन तिमिराकुला कुट्टिनी ?


व्याधिसिन्धुः : कथम् अग्नि-वर्ण-शलाका स्थिर-हस्तेन अस्या लोचन-तारका-मध्ये न दीयते ? तर्हि चक्षुषोर् अभावात् कुतस् तिमिरता ?


मृगाङ्कलेखा (विहस्य) : पढमदो वेज्जस् तु लोअणे परीक्खीअदु |37


व्याधिसिन्धुः : अलम् इहावस्थानेन । गणिकापि माम् उपहसति । (इति निष्क्रान्तः |)


विश्वभण्डः (मुकुरं गृहीत्वा अवलोक्य च स-सम्भ्रमम्) : अहो, वार्धक्यं जातम् ।


शुक्लत्वं जरसा कचेषु दशनाः शीर्णा विशीर्णा तनुस्

तैमिर्यं नयने श्रुतौ न च वचो-लब्धिः श्लथत्वं पले ।

अस्माकं तु कथं तथापि विलसद्-वाराङ्गनालिङ्गन-

व्यामोहाय मनः सदैव वलते चित्रं चरित्रं विधेः ॥40॥


राजा : अरे नापित ! ब्रूहि स्वाभिमतम् ।


रक्तकल्लोलः: देअ, एदेण दाब पीडा-कादरेण समं अम्हाणं कलहो बट्टदि |38


राजा : मन्त्रिन् ! विचार्यताम् अनयोर् न्यायः ।


मन्त्री : अरे नापित, निगद्यतां प्रथमतः कस्य गोचरः ।


रक्तकल्लोलः: पढमं अम्हाणं |39


पौरजनः : ममाङ्गे शोणित-प्रवाहः प्रथमतो गोचरस् तव ?


मन्त्री : अरे नापित ! कथं ते गोचरः ?


रक्तकल्लोलः (आत्म-गतम्) : धणो मंति-अरो णर-राअ-जोग्गो । (प्रकाशम्) bhaavaà ! एदम ज्जेब ëaara-जणस्स णहर-मूलाकस्सणात्थं लोअण-मज्झि-णिहिदं बडिसं भग्गं, एदेण कारणेण |40


मन्त्री : भद्रम् उक्तम् अनेन । अरे पौर, बडिश-मूल्यं दातुम् अर्हसि ।


बन्धुरा (स-स्मितम्) : धण्ण मंति-अरो णरब{i}-जोग्गो |41


(प्रविश्य) प्रतीहारः : bhaavaà ! मिथाणब-णामहेयो बम्हणो अज्जं पेक्खिदुम् इच्छदि |42


विश्वभण्डः : प्रवेशय ।


(प्रतीहारी तथा कृत्वा निष्क्रान्तः । ततः प्रविशति मिथ्यार्णवः |)


मिथ्यार्णवः (समन्ताद् अवलोक्य) : भो महा-महोपध्याय ! अस्मत्-प्रतिवासि-जामातृ-प्राङ्गणे कश्चित् ब्राह्मणश् चतुर्वेदाध्यायी ब्रह्मचर्य-निपुणः सम्वत्सर-स्नायी मक्षिकापादाहति-व्रणित-देहो मृतः । तेन ब्रह्म-वधेन व्याकुलीभूता वयम् इतस् ततो वेश्या-प्राङ्गणे स्मार्त-पण्डितम् अन्विष्यन्तो भवद्-अन्तिकम् आगताः स्मः । तद् अत्र कानि प्रायश्चित्तानि ?


विश्वभण्डः (स्मृतिम् अभिनीय स्व-नासा-पुटेऽङ्गुलं प्रदाय परमार्थतो निरूप्याह) : यदि स्वरूपं ब्राह्मणो मृतस् तदा तद्-वनितायाः तत्-सुतस्य वा मुखे गोमय-जलं वह्नि-वर्णं कृत्वा प्रदीयतां । तेन उभयोर् दिव्या गतिः ।


मिथ्यार्णवः (कर्णे स्वैरम्) : मक्षिका-पादाघातेन न मृतः, किन्तु रजक्यां रममाणः सर्वैः पौरजनैर् लोष्ट्र-पातैर् हतः ।


विश्वभण्डः : तदा सर्वे निस्तीर्णाः । निर्मज्जनं कृत्वा नीयतां तेन पापेन रजकी विलिप्ता ।


मृगाङ्कलेखा : धणं पंडिदत्तं |43


मिथ्यार्णवः (नायिकाम् अवलोक्य) :


केनाराधि सरोरुहैः सुरनदी-तीरे मृडानीश्वरः

केनाकारि च शम्बरारि-चरणे भक्तिर् नितान्तं सदा ।

केनाङ्गं सुर-सिन्धु-सिन्धु-मिलने व्यामोचि निर्मोहितः

यस्यैषाङ्ग्कम् अलङ्करिष्यति जगद्-व्यामोहि-मूर्तिः क्षणम् ॥41॥


(पुनः सर्वान् अवलोक्य आत्म-गतम्) वाराङ्गनालिण्गनाय मम समागमः । किं चात्रैव धूर्तानां मेलकम् । न हि जलौकसाम् अङ्गे जलौकानां गतिः । तद् अलम् इहावस्थानेन । (इति निष्क्रान्तः |)


राजा : अधुनापि कथं नायातः साधुहिंसको दण्ड-पालः ?


(ततः प्रविशति) साधुहिंसकः (किंचित् मुदम् अभिनीय) : असि-हत्त-मोषएहिं ज्जेव saalaà ëaaraà व्याउलीभूदं, हग्गे परमाणंदिदो गणा-संदंसणत्थं आअदो म्हि |44


राजा (सभयं चिन्ताम् अभिनीय) : मन्त्रिन्, चोरेभ्यो महती भीतिः । किम् इदानीं करणीयम् ?


मन्त्री : देव ! सैन्यं सुसज्जीकृत्य प्रथमतो मम रक्षणं विधेयम् । ततो देव्यास् ततः प्रासादस्य च ।


राजा (स-कष्टं) :


रात्रौ तारक-नायकेक्षण-सुखान्य् ऊर्ध्वं पिधानं विना

नित्यं जर्जर-भित्ति-पात-भयतो देव्या समं जागरः ।

यस्मिन् भेक-रवा-गतोरग-भयात् पाणौ सदैवौषधं

प्रासादः खलु तादृशः प्रथमतः संरक्ष्यतां चौरतः ॥42॥


हन्त, न जाने देव्याः कीदृशी गतिर् भविष्यति ।


बन्धुरा : अज्ज मन्ति-अर ! किरिसी सा देई जं ciàtaan देओ बिसीददि ?45


मन्त्री : तद्-गुण-वर्णने अनन्त इव कः सहस्र-मुखः—


दर्शेन्दु-तुल्य-वदनाञ्जन-पुञ्ज-गौरी

मार्जार-चारु-नयनाघट-पीन-मध्या ।

प्रोत्तुङ्ग-पीन-कुच-चुम्बित-नाभि-देशा

त्रैलोक्य-मोह-वसतिः खलु कामिनी सा ॥43॥


बन्धुरा : भद्द, महीबालो बिअड्ढाणं अग्गगस्सो, अबिअ तुमं क{i}-चूडामणी |46


मन्त्री : देव, चौर-भीतिर् महती, पतितः सङ्ग्राम-समयः तत् कथं नाहूयते रण-जम्बूकः सेनापतिः ?


(प्रविश्य) रणजम्बुकः (परिक्रम्य स-गर्वं) : देअ, सुणीअदु अम्हाणं वीरत्तणं |47


राजा : कथय ।


रणजम्बुकः : देअ ! अज्ज मए रत्त-पुष्प-रसं पिअंती अबलोइदा समं अस्तं धारिअ थुल-चम्म-रज्जु-गृहिं आअट्ठिदा |48 (ततः सत्वरम् अङ्के तनुत्रं निवेश्य क्षत्रिय-चतुष्टयेन समम् अस्त्रं धृत्वा स्थूल-चर्म-रज्जुभिः आकृष्टा |)


राजा (सहर्षं) : ततः ?


रणजम्बुकः : तदो तीक्ख-खग्ग-प्पहारेण चम्मकोमत्तणं णीदा |49


राजा : तत्र कः सन्देहः ? नागायुत-बलोऽसि ।


मन्त्री : भोः सेनापते ! पतितः सङ्ग्राम-समयः, तव साहसः कीदृशः ?


रणजम्बुकः (प्रस्फुटं संस्कृतम् आश्रित्य) :


सद्यो दत्तम् अलक्तकं पद-युगे दृष्ट्वाङ्गनाया रतौ

रक्त-भ्रान्ति-वशाद् भयेन नितरां ग्लानेन्द्रियो मेदिनीम् ।

पश्यन् दर्श-निशा-तमिस्र-निकर-च्छन्नाम् इवाशां तथा

मूर्च्छेयं भुवि का कथा समरतो रक्तस्य सक्त-द्विषाम् ॥44॥


(मृगाङ्कलेखा उच्चैर् हसति |)


रणजम्बुकः (स-क्रोधम्) : आः पामरि गणिके ! मं उअहससि । ता कुण मए समं समलं |50


(प्रविश्य) प्रतीहारः (संस्कृतम् आश्रित्य) : देव, महायात्रिको नाम सांवत्सरिको द्वारि वर्तते ।


राजा : प्रवेशय ।


प्रतीहारस् तथा कृत्वा निष्क्रान्तः । प्रविश्य महायान्त्रिकः पञ्जिकां प्रसार्य दक्षिणाभिमुखः पठति :


भवे भवतु भास्करः सुर-गुरुस् तथा रन्ध्रगः

खरांशु-तनयोऽष्टमः सपदि मेदनी-नन्दनः ।

दिनेश-गृह-सङ्गतः स खलु सइंहिकेयो बली

फलं किम् अपरैः पुनः शशिकवीन्दु-जातैर् ग्रहैः ॥45॥


मन्त्री : श्रुतः शुभाशीर्वादः । सम्प्रति सङ्ग्रामार्थी देवः । तत् क्रियतां महा-यात्रायाः क्षणः ।


महायान्त्रिकः : पूर्णिमा-संयुक्त-शनैश्चर-वासरे श्रवणा-नक्षत्रे वृश्चिक-लग्ने प्रातः समये देवस्य महा-यात्रा भविष्यति ।


कल्लोलः : ता एत्थ मरणं जाअदि |51


महायान्त्रिकः : प्रजानाम् आपदं नीत्वा यातु नाम ।


विश्वभण्डः (पूर्वं पश्चिमां दिशं चावलोक्य) :


भानु-बिम्बम् इदम् अस्तगामि च

प्रोद्यतं कुमुद-बन्धु-मण्डलम् ।

दृश्यते रति-पतेः प्रवासिनां

krodha-raktam iva locana-dvayam ||46||


(नायिकाम् अवलोक्य स-कामम्) वत्स कलहाङ्कुर ! प्रवृत्तः सन्ध्या-समयः । तद् अस्याः कर्णे स्वैरं भण यथा त्वया सार्धं निभृतम् अस्माकं सन्ध्या निर्वहति ।


कलहाङ्कुरः (आकर्ण्यात्म-गतं संस्कृतम् आश्रित्य) : दुष्टोऽयम् उपाध्यायः तरुणीं रन्तु-कामः । अपि च—


किं मे सद्-गुरु-सेवनैः प्रतिदिनं किं व्योम-धामार्चनैः

किं स्याद् अध्ययनेन वा सुर-पुर-प्राप्त्याथवा किं फलम् ।

एतस्याः कुच-कुम्भ-निर्भर-परीरम्भ-प्रभावोद्भव-

स्वेदाम्भोभिर् अनङ्ग-वह्निर् अधुना निर्वापितो नो यदि ॥47॥


भवतु, तद् अलं विलम्बेन, कथम् एषा निर्भरम् आलिङ्ग्य न चुम्ब्यते ? (उपसृत्य प्रकाशम्) मिअंकलेहे ! किंपि जप्पिदुम् इच्छामि |52


मृगाङ्कलेखा : ज{i} जुत्तं, ता कधं ण भणामि ?53


कलहाङ्कुरः (संस्कृतम् आश्रित्य) :


तारुण्यं दिवसानि पञ्च दश वा पीन-स्तनोत्तम्भनं

नो जातं पुनर् इत्य् अहो विधुमुखि प्राणास् तु न स्थायिनः ।

ज्ञात्वैवं समुपेक्ष्यतेऽभ्युपगतो यद् वाम-दृष्ट्या युवा

न स्थैर्यं कुचयोर् हृदि स्थिरतरं जागर्ति शल्यं हि तत् ॥48॥


(मृगाङ्कलेखा किञ्चित् स्मयति |)


कलहाङ्कुरः : मिअंकलेहे ! किंपि रहस्सं जप्पेमि, सुणादु भोदी |54 (इति श्रुति-मूले मिलित्वा निर्भरम् आलिङ्ग्य उच्चैश् चुचुम्ब । संस्कृतम् आश्रित्य)


स्वादितं सुदशन-च्छद-सीधु

नामरैर् विधुर-बुद्धिभिर् अस्याः ।

यद् विधुन्तुद-मुखाद् अवशिष्टः

पीयते प्रमुदितैर् हरिणाङ्कः ॥49॥


विश्वभण्डः (स-क्रोधम्) : अरे पामर बटो ! मत्-काङ्क्षितां नायिकाम् आलिङ्गसि चुम्बसि च । अतः प्रायश्चित्ती त्वम् ।


कलहाङ्कुरः : अहं ण, तुमं । जदो सिस्सालिंगिदां णाइआं मक्-कांखिदां जप्पेसि |55


विश्वभण्डः : यस्याङ्गस्य योगात् गजो हस्तीत्य् उच्यते, तद् अभिधानम् अङ्गं तव छेद्यं भवति, येन गुरु-वाञ्छिता नायिका स्पृष्टा ।


कलहाङ्कुरः : अंगणा-जहण-रज्जण-णामहेअं अंगं तुह विच्छेज्जं भोदि, जेण सिस्स-परिचुंबिदां णाइआं स्व-बाञ्छिदां जप्पेसि |56


विश्वभण्डः : अधरो यस्याच्छादनं तस्योत्पाटनं युक्तं, येन अस्या अधरः पीडितः ।


कलहाङ्कुरः : लिगि प्पेरणेति धातुणोर् अच्-पच्चएण जं रूअं सिज्झं भोदि तुह तस्स उप्पाटणं जोग्गं, जेण सिस्स-चुंबिदां णाइआं पेच्छसि |57 (इति अन्योन्यं कलहं कुर्वाणौ नृत्यतः । सर्वे हसन्ति |)


नेपथ्ये वैतालिकः : शुभ-सन्ध्या-समयोऽस्तु दिवसस्य ।


गाढं प्रौढाङ्गनाभिः सुरत-रत-मनः-सम्मदोत्सारिताक्षं

मुग्धाभिस् त्रस्त-नेत्रं रति-समर-भयं चित्नयन्तीभिर् एवम् ।

पान्थानाम् अङ्गनाभिः स-सलिल-नयनं शून्य-चित्ताभिर् उच्चैः

कष्टं दृष्टोऽस्त-शैलं भृशम् असजद् अयं मण्डलश् चण्ड-रश्मेः ॥50॥


अपि च—

गतवति दिननाथे आश्चिम-क्ष्माधरान्तं

शिशिर-कर-मयूखैर् निर्भरं दह्यमाना ।

परिहृत-मिलितालिः पान्थकान्तेव दीना

सपदि कमलिनीयं हास्य-हीना बभूव ॥51॥


द्वितीयो वन्दी : अपि च—


क्वैतत् मार्तण्ड-बिम्बं सरसि सरसिज-श्रेणि-हास्यं क्व यातं

क्वैते याता रथाङ्गाः सपदि गत-ह्रियः क्व प्रविष्टा मरालाः ।

सन्ध्या-रागारुणाङ्गः कुपित इव पतिः प्रोद्यतोऽयं हिमांशुर्

मन्ये हर्षाद्वितीयं हसति कुमुदिनी जाग्रतीवालि-नादैः ॥52॥


अपि च—

स्वर्धांआमृत-पान-चारु-चषकं किं कामदेवाङ्गना-

क्रीडा-कन्धुक एष किं सुरनदी-हिन्ण्डीर-पिण्डः किम् उ ।

किं छत्रं स्मर-भूपतेः किम् उ यशः-पुञ्जं पुरस्ताद् इदं

चेतः-संशय-कारकं समुदितं शीत-द्युतेर् मण्डलम् ॥53॥


मन्त्री : प्रवृत्तः सन्ध्या-कालः तत् कथं नित्य-क्रियायै न गम्यते ?


राजा : किं तेन ? चौर-चक्र-भयात् चिन्ताकुलोऽस्मि । भवतु, तथापि यास्यामि । क्षणं विरम, दृश्यताम् अनयोर् गुरु-शिष्ययोर् विरोधः ।


(विश्वभण्डो दण्ड-हस्तः सामर्षं धावति । कलहाङ्कुर उच्चैः शीत्कृत्य सर्वाङ्गं पुलकयति । ततोऽन्योन्यं नायिकाञ्चलं गृहीत्वा ममेयम् इति उच्चार्य कलहायमानौ नृत्यतः |)


बन्धुरा (पुरः परिक्रम्य) : अज्ज bhaavaà ! चिट्ठदु अज्ज कलहो । समीअबट्टिणी raaëé बट्टदि । पत्तुसहोमात्थं maaëäàdha-मिस्सो आगमिस्सदि, सो क्खु जं आदिसदि तं कादब्बं |58


उभौ : तथास्तु ।


इति हास्यार्णवे प्रहसने सभा-निर्णयो नाम

प्रथमोऽङ्कः

||1||


(2)

द्वितीयोऽङ्कः


(ततः प्रातः प्रविशति विश्वभण्डः शिष्यश् च |)


विश्वभण्डः (प्राचीम् अवलोक्य) : अहो ! दिग्-अङ्गना-शिरः-सिन्दूर-शोभेव दिनकर-किरणावली दृश्यते । (परिक्रम्य पुरो वापीम् अवलोक्य च)


अन्यत्र वञ्चित-निशं परिलोहिताङ्गम्

अन्याङ्गना-गतम् इवागतम् उष्ण-रश्मिम् ।

प्रातर् निरीक्ष्य कुपितेव हि पद्मिनीयम्

उत्फुल्ल-हल्लक-सुलोहित-लोचनाभूत् ॥1॥


अपि च—

नारीणां मृगनाभि-कुङ्कुम-रस-प्रक्षालन-श्यामलान्

सम्भोग-श्रम-शीलकरान् परिहरन्न् आकम्पयन् कुन्तलान् ।

पुष्पामोद-मनोरमान् विगलितान् अम्भोज-गन्धं वहन्

प्रातस्त्यः पवनो वहत्य् अयम् अतिस्वान्त-प्रमोद-प्रदः ॥2॥


(उभौ परिक्रम्य बन्धुरायाः प्राङ्गणम् उपसृत्य प्रविष्टौ युगपत् |) क्व सा बन्धुरा नायिका च ?


(ततः प्रविशति बन्धुरा नायिका च |)


विश्वभण्डः (मृगाङ्कलेखाम् अवलोक्य) :


अस्याः शरच्-छशधर-प्रतिमाननायाः

किञ्चित् कटाक्ष-मिलितायदि नैव दृष्टिः ।

तत् केन लक्ष्यत इदं किल कर्ण-लग्नम्

इन्दीवरं मृदुलम् अञ्जन-पत्र-रम्यम् ॥3॥


अपि च—

निद्रया परिघूर्णन-शीला

वलद्-ऊर्ध्व-तारका लोलाः ।

अस्या नयन-निपाताः

दुःसहनीया हरस्यापि ॥4॥


कलहाङ्कुरः : बंधुरे ! दाणिं पि णाआदो maaëäàdha-मिस्सो ?59


नेपथ्ये:

वेश्याङ्ग-राग-रस-लोहित-यज्ञ-सूत्रः

शक्राशनाशन-विलोहित-तार-नेत्रः ।

आभाल-पूर्ण-तिलको हृत-धर्म-कृच्छ्रः

संसर्पति स्वयम् अयं मदनान्ध-मिश्रः ॥5॥


(ततः प्रविशति शिष्येण कुलाल-नामधेयेन अनुगम्यमानो मदनान्ध-मिश्रः |)


मदनान्ध-मिश्रः (समन्ताद् अवलोक्य) : अहो, भ्रमद्-भ्रमरावली-वलयित-रसाल-बकुलः कोकिल-कल-ध्वनि-जनित-विषाद-विरहिणी-जन-पीवर-निःश्वासानिलः कुसुम-कालो वर्तते । अपि च—


कावेरी-नीर-खेल-द्युवति-हति-भवच्-छीकरासङ्ग-शीतः

श्रीखण्डामादवाही प्रमुदित-मदन-प्राण-विश्राम-धामा ।

किञ्चिद् व्याधूत-चूत-द्रुम-मुकुल-कुलः पुष्पवत्या लताया

भीतः स्पर्शाद् इवायं प्रसरति पवनो दक्षिणो मन्द-मन्दम् ॥6॥


(आत्म-गतम्) कथं मया अस्मिन् मधौ गणिकां विना जीवनीयम् ? (प्रकाशम्) वत्स कुलाल ! पश्य मध्याह्नः संवृत्तः ।


मार्तण्डश् चण्डन-तापैः प्रतपति वसुधां पत्रिणः कुञ्ज-संस्थाः

प्रोत्फुल्लाम्भोज-राजी-तल-शरण-गता निश्चला राजहंसाः ।

पान्थाः श्रान्ताश् च कान्ता-चिर-विरह-शिखि-ज्वालया प्लुष्ट-चित्ताः

स्थाणु-च्छायासु लीनाः क्षिति-लिखन-पराः सन्ततं निःश्वसन्ति ॥7॥


वत्स, कस्याश्रमे भोजन-सिद्धिर् अस्तु ?


कुलालः : अज्ज, अत्थि दाब एत्थ ज्जेव ëaare बंधुरा णाम कुट्टिणी, सा क्खु अदिधीणं परिचज्जं करेदि त्ति सुणीअदि, ता अज्ज तत्त ज्जेव भोअण-सिज्झि |60


मदनान्ध-मिश्रः : कुलीना सा ?


कुलालः : एत्थ को सण्णहो ? चंडालो बि अस्स घरे पाणीअं ण पीअदि |61


मदनान्ध-मिश्रः (सोत्साहम्) : वत्स, तद् उपसर्पावः । (इत्य् उभौ परिक्रम्य बन्धुरायाः प्राङ्गणम् उपसृत्य उपविष्टौ ।


बन्धुरा : अज्ज, एदं भद्दासणं उअबिसदु मिस्सो |62


मदनान्ध-मिश्रः (नाट्येन उपविश्य सर्वान् अवलोक्य च आत्मगतम्) अहो, आश्चर्यं पुरतो नायिका-रत्नम् ?


सायं चन्द्रकलायुतोदय-गिरि-स्पर्धा दधानौ स्तनौ

शैलोत्तुङ्गतरौ नखाङ्क-रुचिरौ शोणाम्बराभ्यन्तरे ।

अस्याः कं न विलोकनोत्कम् अकरोत् तीक्ष्णः कटाक्षः क्षणं

भृङ्गाकृष्ट-गरिष्ठ-केतक-दल-भ्रान्तिं वहन् अप्य् अयम् ॥8॥


अपि च—

उत्तुङ्ग-स्तन-शैल-दुस्तरम् उरो निम्नाति नाभि-स्थली

भीमं देह-वनं स्फुरद्-भुज-लतं लोमालि-जालाकुलम् ।

व्याधः पञ्चशरः किरत्य् अतितरांस् तीक्ष्णान् कटाक्षाशुगान्

तन् मे ब्रूहि मनः-कुरङ्ग शरणं कं साम्प्रतं यास्यति ॥9॥


(पुनः स-विमर्षम्) कथम् एतौ कितवौ वञ्चनीयौ ? भवतु तावद् आत्मनो वैष्णवत्वं प्रकटीकृत्य वञ्चयामि । (प्रकाशम्)


जिह्वेऽनिशं हरिर् इति स्मर लोचन त्वं

व्याप्तं विलोकय जगद्-धरिणा समस्तम् ।

आकर्णय श्रवण कीर्तिकथा मुरारेर्

नारायणं शरणम् आश्रय चित्त नूनम् ॥10॥


(पुनर् आत्म-गतम्) : आः, जातं हरि-स्मरणेन महा-पातकं, किं करिष्यामि प्रायश्चित्तम् आत्मनः ?


विश्वभण्डः (आकर्ण्यात्म-गतम्) : धूर्तोऽयं मिश्रः कैतवं प्रकटयति । भवतु, अहम् अपि किञ्चित् प्रकटयामि । (प्रकाशम्)


त्रैलोक्य-मौलि-मुकुटाञ्चित-नील-रत्नं

पद्मालयावदनतामर-सद्-विरेफम् ।

दैत्याङ्गनानायन-तोय-निपात-धूमं

कृष्णं सदैव मनसा परिचिन्तयामि ॥11॥


मदनान्ध-मिश्रः (सरोषम्) : वत्स कुलाल ! पठ वैष्णव-धर्मम् ।


कुलालः : अज्ज ! जं आणबेदि |63 (इति संस्कृतम् आश्रित्य पठति |)


आयुः क्षीणम् इदं परं कलि-युगे दैवात् ततः पामरैः

लोकैर् अप्य् उपवास-कष्ट-विधिना व्यर्थं वपुः क्षीयते ।

ज्ञात्वैवं सुधियो विहाय विविध-क्लेश-व्रतं निष्फलं

नानाभोग-विलासिनी-रस-युतं धर्मं भजन्ते द्रुतम् ॥12॥


विश्वभण्डः (स-क्रोधम्) : वत्स कलहाङ्कुर ! पठ वैष्णव-धर्मम् ।


कलहाङ्कुरः (संस्कृतम् आश्रित्य पठति) :


कृत्वा लोक-भयान् नृणां जड-धियां कष्टोपवासं निशा-

काले प्राण-विनाश-संशय-करीं सोढ्वापि मर्म-व्यथाम् ।

प्रातश् चेद् यदि जीवितं स्थितम् इह प्राप्तिस् तथाप्य् अन्धसः

साक्षाज् जीवन-संशयः प्रथमतो मुक्तिः परीक्षा क्व सा ॥13॥


अपि च—

क्लेशोपवास-विधिना सुकृतं वदन्ति

ये तन्-मुखं सपदि पूरय भस्म-पुञ्जैः ।

एकः प्रसीदति यदा जगदीश-शम्भुः

मुक्तिस् तदा पिशित-मीन-सुराङ्गनाभिः ॥14॥


मदनान्ध-मिश्रः (आकर्ण्यात्म-गतम्) : धूर्तोऽयम् उपाध्यायो वञ्चयितुम् अशक्यः । जीर्ण-मार्जारं काञ्जिकया प्रतारयितुं न शक्यते । भवतु, विनयेन वञ्चयामि । (प्रकाशं) भगवन्, अयम् अहम् अभिवादये ।


विश्वभण्डः (उच्चैः) : आयुष्मान् भव सौम्य ! किं च अयुक्तम् एतत् भवादृशां यद् वाराङ्गनाग्रतो मयि प्रथमम् अभिवादनम् ।


मदनान्ध-मिश्रः : अहो, वेश्या-भ्रमेण भवत्सु प्रणामः कृतः ।


विश्वभण्डः (विहस्य) : सत्यम् एव मदनान्धोऽसौ, यतः पुंसि अपि वेश्या-भ्रमः ।


मदनान्ध-मिश्रः (उपसृत्य) : वाराङ्गने ! त्वाम् अहं प्रणमामि ।


बन्धुरा : पुत्ति, उट्ठिअ आसिसं कुण |64


मृगाङ्कलेखा (उत्थाय) : गौरी दे सुप्पसण्ण होदु |65


(इति लज्जां नाटयति |)


मदनान्ध-मिश्रः : अहो आश्चर्यम् अस्याः—


पादाभ्याम् अतिविपुलो नितम्ब एषः

प्रोद्वोढुं कथम् अपि शक्यते मृगाक्ष्याः ।

एकाकी वहति कथं नु मध्य-भागः

प्रोत्तुङ्ग-स्तन-करि-कुम्भ-युग्म-भारम् ॥15॥


बन्धुरा : अज्ज इप्प-अर ! बिज्जबेमि अज्ज अम्हाणं गेहे कंदप्प-होमो बट्टदि, तं ëibbähaadu मिस्सो |66


मदनान्ध-मिश्रः :


वेदी सज्ज-घनं च तत्-परिसरे कुण्डं वराङ्गं फलं

नैवेद्याय कुच-द्वयं मृगदृशः कामानलः प्रोज्ज्वलः ।

होताहं खलु शुक्र-हव्य-निवहः शेफः-स्रुवो वर्तते

नित्यं पञ्च-शराध्वरं त्यजति कः सद्यः सुखं यत् फलम् ॥16॥


(प्रकाशम्) बन्धुरे ! त्वन् अतिजीर्णा अकार्य-कुशला च । तन् नियोजय स्व-पुत्रीं यज्ञ-सामग्री-करणाय ।


बन्धुरा : पुत्ति, तुमं बिप्प-अर-शासणं कुण |67


(मृगाङ्कलेखा गृहं प्रविशति |)


(उपसृत्य) कलहाङ्कुरः : पढमं अम्हाणं गुरु-सिस्साणं णाअं बिचारी अदु अज्ज-मिस्सो |68


मदनान्ध-मिश्रः : वत्स, क्षणं विरम, यावत् क्रतुकिया निर्वर्तते । (इति गृहं प्रविश्य निर्भरं सुरतं निर्वाह्य स-हर्षं)


आश्लेष-पीडित-कुचं श्रम-घर्मितास्यं

दष्टाधरं ललित-शीत्कृत-मीलिताक्षम् ।

चाटूक्ति-चारु-ललित-भ्रु-चलत्-कटाक्षं

वेश्या-रतं जनिशतार्जित-पुण्य-लभ्यम् ॥17॥


(परिक्रम्य बहिः गच्छति नायिका च परिक्रामति |)


विश्वभण्डः (नायिकाम् आलोक्य आत्म-गतम्) :


यन्-नेत्रं गलिताञ्जनं सुललितं निर्मुक्त-रागोऽधरो

धम्मिल्लः श्लथ-बन्धनः श्रम-जल-प्रक्षालितं चन्दनम् ।

निष्पन्दं जघनं भुजे शिथिलता वक्षः-स्थलं कम्पते

तत् सत्यं सुरतं विधाय सुतराम् एषा समागच्छति ॥18॥


कलहाङ्कुरः (पुरः साट्टहासम्) : अज्ज ! एक्केण णिब्बाहिदा कदु-क्किआ |69


(मदनान्ध-मिश्रः दक्षिणाक्षि-सङ्कोचं निवारयति |)


कलहाङ्कुरः : किं णिआरणेण ? अण्णस्स पुण्णेण किं अण्णो पूदो भोदि ?70


मदनान्ध-मिश्रः : वत्स, क्षणं विरम ।


विश्वभण्डः (स-स्मितं) : महामिश्र ! ज्ञातेयं ते क्रतु-क्रिया । भवतु, तथापि विचार्यताम् आवयोर् न्यायः । (कर्णे स्वैरम्) यथेयं मृगाङ्कलेखा मया परिणीता भवति तद् अनुष्ठेयम् ।


मदनान्ध-मिश्रः : आवाभ्यां परिणेतव्या एषा ।


विश्वभण्डः : को दोषः ? पश्य—


धर्मादि-पञ्च-पतिभिः खलु पाण्डुना च

युक्ता सती भवति भोज-सुता च कुन्ती ।

धर्मात्मजादिभिर् इहोपगता च कृष्णा

एका बहून् यदि भजेत् वद कोऽत्र दोषः ॥19॥


कुलालः (आत्मगतम्) : आभ्यां धूर्ताभ्यां मिलितम् । भवतु, अहम् अपि कलहाङ्कुरेण समं सख्यं करोमि । (इति परिक्रम्य कलहाङ्कुरस्य कण्ठम् आलिङ्ग्य कर्णे स्वैरं) baassa, पेक्खस्स एदेहिं गुरुएहिं मिलिदं एषा मिअंकलेहा एदेहिं ज्जेव परिणेदब्बा, ता कधं अम्हेहिं एसा बंधुरा णो परिणीअदि ?71


कलहाङ्कुरः : baassa, भद्दं ण भणिदं, जदो अम्हाणं बि बुड्ढिआ-सुरदं ण बिण्णादं । इदं उण एक्कं paamaà दुक्खं एसा तिहुअण-मोहिणी बुढ्वेहिं परिणेदब्बा । ण हि माल{i}माला बाणर-हत्थ-गदा सोह{i}, ण हि कत्थुरिआ-गुण-ग्गामं कुग्गामिणो जाणंति, ण हि गलिद-जोब्बणाए बक्ख-त्थले मोतिअ-माला सोह{i} |72


कुलालः : baassa ! एदेहिं ज्जेव बुढ्वेहिं कत्तिदिणं जीबिदब्बं ? एदाणं लोआंतर-गमणे एसा अम्हेहिं परिणेदब्बा |73


कलहाङ्कुरः : एहिं पि पदिबासरं एदाणं भिक्खाटण-समए एसा गेह-बट्टिणी हुबिस्सदि, बंधुरा तु तिमराउललोअणा, तदो अम्हाणं मणोरह-सिज्झि |74


बन्धुरा (विहस्य आत्म-गतम्) : मिलिदा सठेहिं, ताणं परिचिदं भोदि |75


मदनान्ध-मिश्रः : भो महा-महोपाध्याय, कीदृशो युवयोर् न्यायः ? क्रियतां प्रश्नः ।


विश्वभण्डः : अस्मत्-काङ्क्षितां मृगाङ्कलेखाम् अयं परिणेतुम् इच्छति ।


मदनान्ध-मिश्रः : भो कलहाङ्कुर ! तव प्रत्युत्तरं कीदृशम् ?


कलहाङ्कुरः : एसा मिअंकलेहा मुए आलिंगिदा परिचुंबिदा अ । तधाबि एसो इमां परिणेदुम् इच्छति |76


मदनान्ध-मिश्रः : अलं शुष्क-चर्वणेन । ज्ञातं न्याय-तत्त्वं । एषा प्रथमत उपाध्यायेन कल्पिता । एतेन कथम् अपि अंशैकेन अस्य भवति । व्यवस्थापकत्वात् समन्ताद् अस्माकं भवति । (पुनः स-सम्भ्रमम्) भो भो वत्स ! यथा त्वं द्वादश-वर्षीयो वरस् तथा च बन्धुरा, उपपति-गणनालेखाम् इव लेखां शरीरतो दधती कन्या इयं तव योग्या वर्ष-शतात् किञ्चिद् अपि अधिका ।


कुलालः (उपसृत्य संस्कृतम् आश्रित्य) : व्यवस्थापक-शिष्यत्वात् ममापि एषा भवति ।


मदनान्ध-मिश्रः : भो वत्स ! कलहाङ्कुर ! भवतु एवं भवता मच्-छिष्येण समं एषा परिणीयताम् ।


बन्धुरा (सहर्षं आत्म-गतं संस्कृतम् आश्रित्य) : अहो, मयि प्रसन्नः प्रजापतिः, यतो वार्धक्येऽपि तरुण-पति-द्वय-लाभः ।


विश्वभण्डः (कलहाङ्कुरम् अवलोक्य स-स्मितम् आत्म-गतम्) :


निष्क्रामति शिशोः कायो येन रन्ध्रेण योषितः ।

किं करिष्यति तत्रायं बटुः शिश्न-शलाकया ॥20॥


(पुनः प्रकाशम्) प्रत्यासन्नो विवाहोत्सवः । तत् कथं न आहूयते दक्षिण-राढीयो महा-निन्दकाचार्यः ?


महानिन्दकाचार्यः (प्रविश्य सर्वान् अवलोक्य स-दम्भं) :


ब्रह्माण्डे के द्विजाः सन्ति पाण्डित्येन कुलेन वा ।

ये स्पर्धितुं मया सार्धं किञ्चिद् आवर्जितोद्यमाः ॥21॥


(पुनः स-गर्वं) मया रचिताश् चत्वारो वेदाः ।


कलहाङ्कुरः : अज्ज ! बम्ह-मूह-णिग्गदा बेआ, ता कधं भवदा बिअ{i}दा ?77


महानिन्दकः (स-क्रोधं) : आः, क्षुद्र-बुद्धिं ब्रह्माणं गणयसि ? शृणु, तत् कौलीन्य-परीक्षार्थं स्वर्ग-गतेन मया—


पाद्यं विष्णु-पदी-जलेन चरणे दत्तं शिरो-वर्तिना

तत् क्रोधेन कर-प्रहार-निकरैः सन्ताडितः शङ्करः ।

आयुष्मान् न कृतो भयात् प्रणमति ब्रह्मण्य् अवज्ञा-वशान्

नो दृष्टस् त्रिदश-प्रतिग्रह-परः पापास्पदो गीष्पतिः ॥22॥


मदनान्ध-मिश्रः : अलं वाग्-विस्तारेण, निर्वाह्यताम् अस्माकं विवाह-द्वयम् ।


महानिन्दकः : अहम् अप्रतिग्राही ।


कुलालः : गणिआ-प्पतिग्गहे को दोषः ?78


महानिन्दकः : भद्रम् उक्तम् एतत् पूर्वं न ज्ञायते कुलीना इयं वेश्या । (सादरं) भगवन्, कया सह कस्य विवाहः ?


विश्वभण्डः :

आवां योग्याव् उपाध्यायौ वरावस्या मृगीदृशः ।

शिष्याव् एताव् अमुष्यास् तु तिमिराकुल-चक्षुषः ॥23॥


महानिन्दकः (विहस्य आत्म-गतम्) अहो आश्चर्यम् ! (पुनः मृगाङ्कलेखाम् अवलोक्य) आश्चर्यम् अस्याः—


प्रविशति कटाक्ष-विशिखे तीक्ष्णतरे भेदके च हृदयानाम् ।

तथापि लक्ष्यीभूय स्थातुम् अपेक्षा भवेन् न कस्यापि ॥24॥


अपि च—

दुग्ध-समुद्र-समुत्थित-विषम् इव परिदुःसहा हरस्यापि ।

अस्या दृशि विमलायां तरलतर-तारकातिभीमा ॥25॥


किं चास्या निर्भर-परिरम्भणं विना न मया इदानीं जीवनीयम् । (प्रकाशम्)


एतस्याः स्तन-पद्म-कोरक-युगं यस्याननेन्दोः सित-

ज्योस्नाभिर् न भजत्य् अदो मृगदृशः शङ्के प्रकाशं पुनः ।

तस्मिन् लोचन-पङ्कजं विकसितं भ्रू-भङ्ग-संसेवितं

स्वान्ते संशयम् आतनोति सुतराम् एतन् ममैवासकृत् ॥26॥


अपि च—अहो मूढास् ते—


पानायाधरतोऽमृतं वसतयेऽप्य् अस्याः स्तन-क्ष्मा-धरो’

धस्तात् सज्ज-घनान्त-कन्दर-धरः सख्याय चक्षुर् मृगः ।

जप्यो मन्त्र-वरो मनोहर-कथा ध्यानाय वक्त्राम्बुजं

चेत्थं देह-तपः-स्थले सति कथं सन्तो वनान्तं गताः ॥27॥


भो भोः विश्वभण्डः : ! लग्न-करणार्थं कथं न आहूयते महा-यात्रिक-नामा मौहूर्तिकः ?


महा-यात्रिकः (प्रविश्य पञ्चिकां प्रसार्य) : भो भोः पण्डित ! किं गणनीयम् ?


मदनान्ध-मिश्रः : क्रियतां वैवाहिक-क्षणः ।


महायात्रिकः (भूमौ कठिनीं पातयित्वा) :


यत्र कुत्रापि लग्ने च वासरे यस्य कस्यचित् ।

यत्र कुत्रापि नक्षत्रे यद् वा तद् वा विधीयताम् ॥28॥


महानिन्दकः (स्वगतम्) : योग्य एष दैवज्ञः । (प्रकाशम्) भो भोः सांवत्सरिक ! कदाचिद् अनेन वैधव्यं जायते ?


महायात्रिकः : किं पुरुष-हीना धरणी यद् एतयोर् वैधव्यं भविष्यति ?


महानिन्दकः : भो भो विश्वभण्डः :आदयः ! बिल्व-माल्य-धारिणो यथोद्दिष्ट-तल्पे अनुसरथ ।


महायात्रिकः (स-हासम्) : युक्तं पुरुषाणां वध्यमानानां भूषणम् ।


(सर्वे यथोद्दिष्ट-तल्पे कर-ग्रहं विधाय उपविशन्ति । वृद्धा पति-द्वय-मध्य-गता । नायिका च तथा |)


नायिका (सविषादम् आत्म-गतम्) :


श्री-गौरी-पाद-पद्माच् चण-मति-विजने जक् किदं सब्ब-आलं

णिच्चं चित्तेण भक्ती-दृढतलम् अणिसं जक् किदा पुप्फ-बाणे ।

तस्माज् जेवं प्पसाओ णिहिल-सुरकिदो जो गुरु-प्पाण-दंडो

पच्चासण्णो विहाओ विसमतररुजा जीण्ण-बिप्पेहि दोहिम् ॥29॥79


महानिन्दाकः : भुजङ्ग, समानीयतां मधुपर्कः ।


भुजङ्गः (उपसृत्य) : अज्ज महुणा अहाबो, अत्थि दुद्धं णीरं पि |80


महानिन्दाकः : समानय ।


(भुजङ्गः समानीय अर्पयति |)


महानिन्दाकः (प्रत्येकं वराभिमुखं) :


ओं श्मशानानल-दग्धोऽसि परित्यक्तोऽसि बान्धवैः ।

इदं नीरम् इदं क्षीरं स्नात्वा पीत्वा सुखी भव ॥30॥


(पुनर् दूर्वाक्षतम् आदाय)


मरणं प्राणिनां नित्यं जीवनं स्वप्नवद् भुवि ।

भवद्भिर् इति विज्ञाय कर्तव्या नात्र शोचना ॥31॥


(पुनर् उत्थाय उच्चैः)


पितृ-कानन-मेदिन्यां महा-शय्यानुशायिभिः ।

सुचिरं स्थीयतां नित्यं महा-निद्रावलम्बिभिः ॥32॥


(इति सर्वेषां मौलिषु दूर्वाक्षतम् अर्पयति |)


महायात्रिकः : तत् युक्तं वराणां श्मशाने चिता-शयनम् ।


महानिन्दाकः (उपसृत्य) : भोः कलहाङ्कुर ! दीयतां प्रथमतः शत-वर्ष-कन्या-दान-दक्षिणा ।


(कलहाङ्कुरः शक्राशन-लाड्डुकम् अर्पयति |)


महानिन्दाकः : स्वस्ति । (इति गृहीत्वा सानन्दं शिरसि निधाय) ओं गायत्र्यै नमः । (इति भूमौ किञ्चित् त्यक्त्वा पुनर् भक्षयित्वा सोत्साहम् |)


जनयति सुरतेषु मुदं प्रथयति पीयूष-वर्षिणीं वाणीम् ।

रचयति लोचन-कुतुकं स जयति शक्राशनानन्दः ॥33॥


बन्धुरा : kuléëaaro आचाज्जो |81


महानिन्दाकः (पुनर् उपसृत्य) : भो भो भगवन् मिश्र ! प्रदीयतां कन्या-दान-दक्षिणा ।


उभौ: प्रतिपाल्यताम् अब्द-चतुष्टयम् ।


महानिन्दाकः : तावद् एषा बन्धकी भवतु । (इति मृगाङ्कलेखाया हस्तं धृत्वा तया सह स-हर्षं नृत्यति |)


महायात्रिकः : भो भो महानिन्दकाचार्य ! किम् इदानीं भवताम् अपेक्षितम् अस्ति ?


महानिन्दाकः (सहर्षं) :


लब्धेयं युवतिर् जगज्-जन-दृशाम् आनन्द-भूमिर् भृशं

धूर्तानां निकरं प्रवञ्च्य सहसा प्राप्ताश् च हृत्-प्रीतयः ।

सम्प्रत्य् उद्भट-सम्बरारि-समरं नाना-रतास्त्राङ्कितं

गत्वा केलि-गृहं विधातुम् अधिकं वाञ्छा वरीवृत्यते ॥34॥


इति हास्यार्णव-नाम-प्रहसनं समाप्तम्


1 आर्य-पुत्र, एषास्मि ते आज्ञा-वियोगेन समागता । तस्माद् अनुग्रह-वचनं प्रसादी-कुरु ।

2 न श्रुतं आर्य-पुत्रेण ?

3 आर्य, अद्यैव नियतान्तः-पुर-वासिना अनय-सिन्धुना नरपतिना मण्डल-विचारणा कर्तव्या, तेनान्य-चित्तास्मि ।

4 यद् देव आज्ञापयति ।

5 देव, ज्ञातं मण्डल-रहस्यम् ।

6 चिर-कालम् अविचारणया मण्डले सर्व एव व्यवाहारो अस्तं गत इति ।

7 यद् देव आज्ञापयति ।

8 देव ! अत्रैव पुरतो घनतर-घनसार-सुरभि-चन्दन-मृगनाभि-विविध-कुसुम-परिमलोऽपसरतु, तस्माद् इदं बन्धुराया मन्दिरं तर्कयामि । इतोऽनुसरतु देवः ।

9 अहो आश्चर्यं आश्चर्यम् ! ननु रे भुजङ्ग ! अनयसिन्धु-नरपतेर् धूर्तानां चक्रवर्तिनः समागमो वर्तते, तत् कथं ताल-युगल-झिल्ली-मर्दल-मिलितानि वसन्त-समयम् उद्दिश्य गीतानि गातुं विलम्बयत ?

10 मधु-मत्त-मधुव्रत-राग-युतः कल-कण्ठ-विलासिनी-गान-रुतः । युव-चित्त-विदारण-पञ्चशरः तव भवतु मधुर् बहु-प्रीतिकरः ।

11 मृगाङ्कलेखा ते सुप्रसन्ना भवतु ।

12 अम्ब, क एषः ?

13 पुत्रि, न जानासि ? अनयसिन्धु-भूमीश्वरस् ते दर्शनार्थी ।

14 इतोऽधिकं किं पुण्यम् ?

15 देव, मृगाङ्कलेखां मन्मथ-तन्त्रं अध्यापनार्थं वीश्वभण्डं उपाध्यायो आगमिष्यति, एतेन अन्य-हृदयास्मि ।

16 भगवन्, बन्धुरया कुट्टिन्या निलये महोत्सवो वर्तते ।

17 उपाध्याय ! इदं भग्नासनं, उपविशतु आर्यः ।

18 पुत्र, मदन-समुद्र-सन्तरणं भवतु ।

19 नष्ट बटो, सार्थकं कलहाङ्कुराभिधानम् अस्य ।

20 उपाध्याय ! एषा मृगाङ्कलेखा मे पुत्री मन्मथ-तन्त्रं पठितुं सुसज्जिता वर्तते ।

21 अम्ब ! एस वृद्ध-सार्दूलो इव गलित-नख-दशनो जरा-जीर्ण-पञ्जरो अतिहतव्रीडोऽहर्निशं मां विडम्बयति ।

22 आः पामरि ! गणिके ! पर-पुत्र-वित्त-हारिणि ! अस्माकं उपध्यायं दृष्ट्वा न कुरु कुव्यवसायिनं, यस्य निधुवनानुरक्ता ब्राह्मणी नक्तं-दिवं विदग्धानां स्थाने बन्ध-निवहं सिक्षयन्ती अद्यापि भ्रमति अतिस्नेहेन उपध्याय-पुरतो वैधव्य-मण्डनं कृत्वा नित्यं अनुमरणार्थं सुसज्जिता भवति तं वृद्धं जल्पसि ? अपि च, अद्यापि उपाध्यायो लज्जाकुलो वसनं परिहृत्य जनन्य्-अङ्के शयनं करोति । एनं हत-व्रीडं जल्पसि ?

23 धन्या सा ब्राह्मणी, शिष्योऽपि धन्यः, तथा उपाध्यायः ।

24 पुत्रि ! इदं न भणितव्यं मन्दतमं । उपध्यायं न जानासि, वृद्धोऽपि मदन-कमल-प्रकाशो दिन-नाथ आर्यो विश्वभण्डो धूर्तानाम् उपाध्यायः ।

25 सत्यं, पूर्वानुरक्त-स्नेहानां विदग्धानां गुणं सुस्मरन्ती अनङ्ग-ज्वराकुला खल्व् अहं ।

26 एष बुद्धि-रहितो वैद्यः । भगवन्, भाग्येन प्रष्टव्यो महा-वैद्यः ।

27 महा-वैद्य ! मृगाङ्कलेखया प्रचुर-चन्दन-कुङ्कुम-कस्तूरिका-परिलेपनेन गार्त-कण्डुयनं समुत्पन्नं । तस्मात् अत्र किं कर्तव्यं तद् भण ।

28 यथा उपाध्यायो शिरस्तोऽपि तथा युक्तं भस्म-पुञ्जे सारमेयावस्थानम् ।

29 सुष्ठु औषधम् ।

30 हुं स्मृतम् । महा-वैद्य, सुरत-समर-विमर्दनान् मुण्ड-पीडातुरा बन्धुरा, तस्मात् अत्रैव किं क्रियताम् ?

31 महा-वैद्य, ज्ञातं ते विद्वत्त्वम् । तथापि कफ-निग्रहार्थं औषधं भण ।

32 अत्रैव किं कर्तव्यं ?

33 सत्यं आतुरान्तक-पुत्रो त्वम् ।

34 यद् देव आज्ञापयति । देव रक्तकल्लोल-नामधेयो नापित एकेन पौरजनेन रक्त-कलेवरेण अञ्चल-गृहीतो वर्तते ।

35 देव, एष रक्तकल्लोलो नापितः ।

36 भगवन्, तिमिराकुलास्मि, दर्पणे न कथम् अपि मुखाकृतिं पेच्छम्हि । तस्माद् दर्पणं गृह्णातु आर्यः ।

37 प्रथमतो वैद्यस् तु लोचने परीक्षतु ।

38 देव, एतेन तावत् पीडा-कातरेण समं अस्माकं कलहो वर्तते ।

39 प्रथमम् अस्माकम् ।

40 धन्यो मन्त्रि-वरो नर-राज-योग्यः । भगवन् ! एतस्यैव नगर-जनस्य नखर-मूलाकर्षणार्थं लोचन-मध्य-निहितं बडिसं भग्नम्, एतेन कारणेन ।

41 धन्यो मन्त्रि-वरो नरपति-योग्यः ।

42 भगवन् ! मिथ्यार्णव-नामधेयो ब्राह्मणो आर्यं प्रेक्षितुम् इच्छति ।

43 धन्यं पण्डितत्वम् ।

44 असि-हस्त-मोषकैर् एव सकलं नगरं व्याकुलीभूतं, अहं परमानन्दितो गणिका-सन्दर्शनार्थं आगतोऽस्मि ।

45 आर्य मन्त्रि-वर ! कीदृशी सा देवी यच् चिन्तयन् देवो विषीदति ?

46 भद्र, महीपालो विदग्धानाम् अग्रगण्यः, अपि च त्वं कवि-चूडामनिः ।

47 देव, श्रूयताम् अस्माकं वीरत्वम् ।

48 देव ! आर्य मया रक्त-पुष्प-रसम् पिबन्ती अवलोकिता ।

49 ततस् तीक्ष्ण-खड्ग-प्रहारेण चर्मकोषत्वं नीता ।

50 आः पामरि, माम् उपहाससि ? तत् कुरु मया समं समरम् ।

51 तद् अत्र मरणं जायते ।

52 मृगाङ्कलेखे ! किम् अपि जल्पितुम् इच्छामि ।

53 यदि युक्तं, तत् कथं न भणामि ?

54 मृगाङ्कलेखे, किम् अपि रहस्यं जल्पामि, शृणोतु भवती ।

55 अहं न, त्वम् । यतो शिष्यालिङ्गितां नायिकां मत्-काङ्क्षितां जल्पसि ।

56 अङ्गना-जघन-रञ्जन-नामधेयं अङ्गं तव विच्छेद्यं भवति, येन शिष्य-परिचुम्बितां नायिकां स्व-वाञ्छितां जल्पसि ।

57 लिगि प्रेरणे इति धातोर् अच्-प्रत्ययेन यद् रूपं सिद्धं भवति तव तस्य उत्पाटनं योग्यम्, येन शिष्य-चुम्बितां नायिकां प्रेक्ष्यसे ।

58 आर्य भगवन् ! तिष्ठतु अद्य कलहः । समीप-वर्तिनी रजनी वर्तते । प्रत्यूष-होमार्थं मदनान्ध-मिश्र आगमिष्यति, स खलु यद् आदिशति तत् कर्तव्यम् ।

59 बन्धुरे, इदानीम् अपि नायातो मदनान्ध-मिश्रः ?

60 आर्य, अस्ति तावद् अत्रैव नगरे बन्धुरा नाम कुट्टिणी, सा खलु अतिथीनां परिचर्यां करोतीति श्रूयते, तस्माद् अद्य तत्रैव भोजन-सिद्धिः ।

61 अत्र कः सन्देहः ? चण्डालोऽपि अस्या गृहे पानीयं न पिबति ।

62 आर्य, इदं भद्रासनं उपविशतु मिश्रः ।

63 आर्य यद् आज्ञापयति ।

64 पुत्रि ! उत्थाय आशिषं कुरु ।

65 गौरी ते सुप्रसन्ना भवतु ।

66 आर्य विप्र-वर ! विज्ञापयामि, अद्यास्माकं गृहे कन्दर्प-होमो वर्तते, तं निर्वाहयतु मिश्रः ।

67 पुत्रि, त्वं विप्र-वर-शासनं कुरु ।

68 प्रथमं अस्माकं गुरु-शिष्याणां न्यायं विचारयतु आर्य-मिश्रः ।

69 आर्य ! एकेन निर्वाहिता क्रतु-क्रिया ।

70 किं निवारणेन ? अन्यस्य पुण्येन किं अन्यः पूतो भवति ?

71 वयस्य, प्रेक्षस्व एताभ्यां गुरुभ्यां मिलितं एषा मृगाङ्कलेखा एताभ्याम् एव परिनेतव्या, तस्मात् कथम् आवाभ्याम् एषा बन्धुरा न परिणीयते ?

72 वयस्य, भद्रं न भणितं, यतोऽस्माकम् अपि वृद्धा-सुरतं न विज्ञातम् । इदं पुनर् एकं परमं दुःखम् । एषा त्रिभुवन-मोहिनी वृद्धाभ्यां परिणेतव्या । न हि मालती-माला वानर-हस्त-गता शोभते, न हि कस्तूरिका-गुण-ग्रामं कुग्रामिणो जानन्ति, न हि गलित-यौवनाया वक्ष-स्थले मौक्तिक-माला शोभते ।

73 वयस्य ! एतैर् एव वृद्धाभ्यां कति दिनानि जीवितव्यं ? एतयोर् लोकान्तर-गमने एषा आवाभ्यां परिणेतव्या ।

74 इदानीम् अपि प्रतिवासरं एतयोर् भिक्षाटन-समये एषा गृह-वर्तिनी भुविष्यति, बन्धुरा तु तिमराकुल-लोचना, ततोऽस्माकं मनोरथ-सिद्धिः ।

75 मिलितं शठाभ्यां, तयोः परिचितं भवति ।

76 एषा मृगाङ्कलेखा मया आलिङ्गिता परिचुम्बिता च । तथापि एष इमां परिणेतुम् इच्छति ।

77 आर्य, ब्रह्म-मुख-निर्गता वेदाः । तत् कथं भवता विरचिताः ?

78 गणिका-प्रतिग्रहे को दोषः ?

79 श्री-गौरी-पाद-पद्मार्चन-मति-विजने यत् कृतं सर्व-कालं नित्यं चित्तेन भक्ती-दृढतरम् अनिशं यत् कृतं पुष्प-बाने, तस्माद् एवं प्रसादो निखिल-सुर-कृतो यो गुरु-प्राण-दण्डः प्रत्यासन्नो विवाहो विसमतर-रुजा जीर्ण-विप्र-द्वयाभ्याम् ।

80 आर्य मधुनोऽभावः, अस्ति दुग्धं नीरम् अपि ।

81 कुलीन-वर आचार्यः ।





Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





HINDUISMO (3270)SC | 1º Sri Garga-Samhita





Sri Garga-Samhita | Oraciones Selectas al Señor Supremo | Devotees Vaishnavas | Dandavat pranams - All glories to Srila Prabhupada | Dandavat pranams | Santos Católicos | El Mundo del ANTIGUO EGIPTO II | El Antiguo Egipto I |Archivo Cervantes | Neale Donald Walsch | Sivananda Yoga | SWAMIS | Hari Katha | Hinduismo | Biografías

No hay comentarios:

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog