lunes, 18 de enero de 2010

Ascana Rasa Prabandhah - Prabodhananda Sarasvati

Fotos

Devoción

harekrsna















Jagadananda Das



Jagadananda Das


Ascana Rasa Prabandhah

Prabodhananda Sarasvati



Description


Text : (ed.) Haridas Das. Nabadwip : Haribol Kutir, 1946. Entered, Jagat 2003-12-12.

The poem is written mostly in rhyming pajjhaöikä meter. The exceptions, which usually mark a change in theme, are given in bold.

आश्चर्य-रास-प्रबन्धः


श्रीमत्-प्रबोधानन्द-सरस्वती-विरचितः


Text: (ed.) Haridas Das. Nabadwip : Haribol Kutir, 1946. Entered, Jagat 2003-12-12. The poem is written mostly in rhyming pajjhaöikä meter. The exceptions, which usually mark a change in theme, are given in bold.

--o)0(o--


आश्चर्य-रास-प्रबन्धः



जयति जयति राधापाङ्ग-सङ्गी-भुजङ्गी-
कवलित ऊरु-बाधा-मूर्च्छितोऽनन्य-साध्यः ।
तद्-अधर-सुधयोच्चैर् जीवितः श्याम-धामा
तद्-अतिविष-विषङ्गेनैव कश्चित् किशोरः ॥1॥


जयति जयति वृन्दारण्य-चन्द्रोऽतिचित्रोन्-
मद-रस-मय-रासोल्लास-सम्भ्रान्त-मूर्तिः ।
प्रमद-मदन-लीला-मोहनः श्याम-धामा
निरुपम-सुख-सीमाभीर-रामाभिरामः ॥2॥


अस्ति महाद्भुत-वृन्दारण्यं
सन्तत-वाहि-महा-रस-वन्यम् ।
परम-मनोहर-परम-सुपुण्यं
रस-मय-सकल-धाम-मूर्धन्यम् ॥3॥


सकल-गुणानां स्फुरद्-अतिभूमि
प्रोज्ज्वल-चिन्तामणि मय-भूमि ।
श्रुति-दुर्गम-तृण-मात्र-विभूति
स्फीत-महा-सुख-सिन्ध्व्-अनुभूति ॥4॥


प्रकृति-परे परिपूर्णानन्दे
महसि महाद्भुत-हरि-रस-कन्दे ।
भ्राजमानम् अखिलोज्ज्वल-रम्यं
मधुर-विशद-हरि-भाव-सुगम्यम् ॥5॥


मुख्य-रसात्मक-परमाकारं
विमल-मनोज-बीज-रुचि-सारम् ।
माया-विद्या-पारम् अपारं
राधा-माधव-नित्य-विहारम् ॥6॥


राधा-मधुपति-चारु-पदाङ्कैर्
अङ्कित-मतुल-सुधा-रस-पङ्कैः ।
स्वच्छ-सुशीतल-मृदुल-सुवासं
बिभ्रद्-अवनि-तलम् अद्भुत-भासम् ॥7॥


क्वचन पराग-पुञ्ज-कमनीयं
क्वच मकरन्द-पूर-रमणीयम् ।
क्वचन गलित-कुसुमैः कृत-शोभं
क्व च मणि-कर्पूर-रज-रुचिराभम् ॥8॥


सन्तत-फल-कुसुमादि-विचित्रैः
कोटि-महासुर-पादप-जैत्रैः ।
गुल्म-लता-तरुभिः सुपवित्रैर्
मण्डितम् ईश-जुषाम् अपि चित्रैः ॥9॥


kusumita-pallavita-druma-valli-
स्फुटित-कदम्बक-किंशुक-मल्लि ।
स्मेर-कुमुद-करवीर-विराजि
प्रहसित-केतक-चम्पक-राजि ॥10॥


विकसित-कुटज-कुन्द-मन्दारं
सुफलित-पनस-पूग-सहकारम् ।
हरि-चरण-प्रिय-तुलसी-विपिनैः
शोभमानम् ऊरु-परिमल-मसृणैः ॥11॥


विलसज्-जाती-यूथिकम् अतुलं
विकच-स्थल-पङ्कज-बक-वञ्जुलम् ।
सन्तत-सन्तानक-सन्तानं
vara-hari-candana- candana-vipinam ||12||


पारिजात-वन-परमामोदं
राधा-कृष्ण-जनित-बहु-मोदम् ।
कुरुवक-मरुवक-माधविकाभिर्
दमनक-दाडिम-मालतिकाभिः ॥13॥


शेफलिकया नव-मालिकया
शोभितम् अपि बहुविध-झिण्टिकया ।
ललित-लवङ्ग-वनैर् अतिमधुरं
नव-पुन्नाग-नाग-रुचि-रुचिरम् ॥14॥


स्तवकित-नवकाशोक-वनालि
स्मेर-शिरीष-परिस्फुट-पाण्टलि ।
बन्धुरम् अभिनव-बन्धुक-विपिनैः
शोभितम् अभितस् तिलक-म्लानैः ॥15॥


निज-निज-विभवैः प्रतिपदम्
अधिकं विलसद्-अनन्त-जाति-तरु-लतिकम् ।
निरवधि-वर्धि-मधुर-गुण-सिन्धु
सुविचिर-निन्दित-कोटिर-बिन्दु ॥16॥


वापी-कूप-तडागैर् ललितं
मणिमय-केलि-महीधर-महितम् ।
रासोचित-मणि-कुट्टिम-राजं
रञ्जयद् एक-विमल-रस-राजम् ॥17॥


रक्त-कनक-कर्पूर-परागं
बिभ्रद्-रविजा-पुलिन-सुभागम् ।
राधा-माधव-केलि-निकुञ्जं
दधद्-अतिमञ्जुर-गुञ्जद्-अलि-पुञ्जम् ॥18॥


मद-कल-कोकिल-पञ्चम-रागं
स्थिर-चर-निकर-मूर्च्छद्-अनुरागम् ।
मद-शिखण्डि-कृत-ताण्डव-रङ्गं
चकित-चकित-परिलोल-कुरङ्गम् ॥19॥


परम-विचित्रतराकृतिर्-रावैः
खग-पशुभिर् बहुभिर् बहु-भावैः ।
शोभितम् अपि प्चुक-सारी-निचयैर्
वर-दम्पत्योः स्व-पद-विनेयैः ॥20॥


अत्यद्भुततम-ऋतु-षट्क-श्रि
श्रंसितनैः श्रेयसि विपिन-श्रि ।
मन्द-सुगन्ध-सुशीतल-मरुता
जुष्टम् अमृत-यमुनाम्भसि विशता ॥21॥


आद्य-विशुद्ध-महा-रस-रूपं
खेलद्-एक-वर-मन्मथ-भूपम् ।
सान्द्रानन्द-परम-रस-काष्ठं
राधा-नागर-भाव-गरिष्ठम् ॥22॥


अधि-ललितादिक-सुललित-भावं
प्रकटित-सहज-रसवद्-अनुभावम् ।
निखिल-निगम-गण-दुर्गम-महिम-
प्रेमानन्द-चमत्कृति-सीम ॥23॥


शारद-चन्द्र-कर-खचितं
स्फीत-रसाम्बुधि-वीची-निचितम् ।
अधिर-जननी-मुखम् उज्ज्वल-वेशः
कोऽपि किशोरस् तत्र प्रविवेश ॥24॥


महा-चमत्कार-निधान-रूप-
विलास-भूषादिभिर् अत्यपूर्वः ।
रासोत्सवाय प्रविशन् प्रदोषे
वृन्दावनं नन्दति कृष्ण-चन्द्रः ॥25॥


रस-मय-लीलः कुवलय-नीलः
सकल-युवति-मोहन-गुण-शीलः ।
कुञ्चित-केश-सकल-कलेशः
पीत-पटाञ्चित-पृथु-कटि-देशः ॥26॥


मकराकृति-मणि-कुण्डल-दोलः
स्फुरद्-अतिरुचि-कल्लोल-कपोलः ।
मुक्ता-रत्न-विचित्र-निचोलः
स्मर-रस-मधुर-विलोचन-खेलः ॥27॥


रत्न-तिलक-रुचि-रञ्जित-भालः
स्निग्ध-चपल-कुटिलालक-जालः ।
कलित-ललिततर-बहु-विध-मालः
केलि-कला-रभसातिरसालः ॥28॥


प्रमुदित-वदन-मनोहर-हासः
कम्बु-कण्ठ-तट-पदक-विलासः ।
विरचित-युवति-विमोहन-चूडश्
चित्र-माल्य-कृत-बर्हापीडः ॥29॥


पीनोरसि लसद्-उरु-मणि-हारः
स्फुटद्-अङ्गद-कङ्कण-धारः ।
सुभग-नितम्ब-रणन्-मणि-रसनः
परिहित-रासोचित-वर-वसनः ॥30॥


मणि-मञ्जीर-मञ्जु-रुत-चरणः
प्रसृमर-पादोङ्गद-मणि-किरणः ।
श्रवण-विराजित-रत्न-वतंसः
कर-धृत-मणि-मय-मोहन-वंशः ॥31॥


राधानुस्मृति-मुहुर्-उत्पुलकः
सकल-रसिक-वर-नागर-तिलकः ।
प्रत्यङ्गाद्भुत-सुषमा-सिन्धुः
प्रतिपद-वर्धित-वर्धि-मदन-रस-सिन्धुः ॥32॥


प्रोद्वेलाद्भुत-मधुरिम-सिन्धुः
प्रकट-महा-रस-मय-गुण-सिन्धुः ।
मत्त-मतङ्गज-लङ्गिम-गमनः
परम-रसैक-निमज्जित-भुवनः ।
काश्मीरागुरु-चन्दन-लिप्तः
श्याम-तनुर् मणि-भूषण-दीप्तः ॥33॥


त्रिभङ्गी-विन्यास-स्थित-तनु-कदम्ब-द्रुम-तले
यदा राधा-नामाङ्कित-मधुर-सङ्केत-मुरलीम् ।
निधाय श्री-बिम्बाधर-वर-पुटे नागर-गुरुर्
जगौ गोप्योऽधावन्न् अभिकम् अभि तर्ह्य् एव विवशाः ॥34॥


अथ नीप-कल्प-तरु-मूल-गतः
कलिल्त-त्रिभङ्ग-ललिताङ्ग-युतः ।
अरुणाधरे निहित-वेणु-वरः
कलम् उज्जगौ स रसिक-प्रवरः ॥35॥


श्रुत्वा माधव-मुरली-निनादं
तत्-क्षणम् उज्झित-गुरु-जन-वादम् ।
ध्वन्य्-अभिमुखम् अनुधावितवत्यः
प्रतिदिशम् अभिनव-गोप-युवत्यः ॥36॥


काश्चिद् व्यत्यस्ताम्बर-भरणाः
काश्चन नूपुरैक-युत-चरणाः ।
अपरा अञ्जितैक-वर-नयनाः
का अपि परिहृत-निज-पति-शयनाः ॥37॥


स्नानम् अथोद्वर्तनम् अनुलेपं
नीवि-निबन्धन-मार्जन-लेपम् ।
कुर्वत्योतिजवाद् ययुर् अपराः
काश्चिद् अथार्ध-प्रसाधित-चिकुराः ॥38॥


काश्चिद् गुर्वादिषु भुञ्जानेष्व्
अपि पर्विवेषं हित्वा याने ।
चक्रुर् मतिम् अतिखण्डित-लज्जाः
केवल-वांशिक-सङ्गम-सज्जाः ॥39॥


काश्चन हार-ग्रथने सक्ताः
सूत्र-कर्:a ययुर् अत्यनुरक्ताः ।
मुग्धा दुग्धावर्तन-निरता
ययुर् अपरा अपि हरि-रस-भरिताः ॥40॥


लोक-वेद-विधि-कृत-समुपेक्षा
दूर-दलित-गृह-देहापेक्षाः ।
प्रेम-महाग्रह-गाढ-गृहीता
हरिम् अभिसस्रुर् व्रज-पुर-वनिताः ॥41॥


गण्ड-लोल-मणि-कुण्डल-सुषमाः
मुक्त-कवर-भर-विगलित-कुसुमाः ।
विपुल-नितम्ब-स्तन-भर-विकलास्
तनु-रुचि-प्रकटीकृत-बहु-चपलाः ॥42॥


उपरि विनिर्मित-शत-शत-चन्द्रमा
मध्य-रचित-चल-हेम-गिरीन्द्राः ।
भुवि विहित-स्थल-पङ्कज-वलना
rejur दिशि दिशि ता व्रज-ललनाः ॥43॥


नूपुर-काञ्ची-वलय-घटानां
झङ्कृत-मुखरित-सकल-दिशानाम् ।
जङ्गम-कल-कलतायित-वपुषां
रेजे राजिः सा व्रज-सुदृशाम् ॥44॥


युवतिषु या निज-पति-सम्भुक्ता
दैवाद् अन्तर्-गृह-यातास् ताः ।
गोपैर् दृढतर-पिहिते द्वारे
प्रतिहत-गतयः पेतुर् अगारे ॥45॥


अशुभं पुरुषान्तर-सङ्ग-कृतं
कृत्वा हरि-विरहार्त्या निहतम् ।
परम-महा-मङ्गल-सुनिदानं
चक्रुर् मधुपति-मधुर-ध्यानम् ॥46॥


शुद्ध-महा-रस-चिद्-घन-देहा
हरि-पर-बहिर्-अन्तर-सकलेहाः ।
सपदि प्राप्ताः प्रेष्ठ-पदान्तं
ताश् च तदा रुचिरास् तु नितान्तम् ॥47॥


एवं व्रज-वर-युवती-वृन्दैः
श्याम-किशोरः प्रेम-मदान्धैः ।
हरि-गतिर् इन्दिरयापि न दृष्टा
प्रापि मदन-रस-मात्र-निविष्टाः ॥48॥


न लोक-वेद-व्यवहार-मात्रं
न गेह-देह-द्रविणात्मजादि ।
यत्राविदंस् ता न पथोऽपथो वा
स कोऽपि जीयाद् इह कृष्ण-भावः ॥49॥


श्री-वृषभानोर् निष्कुट-याता
तद्-दुहिता त्रिभुवन-विख्याता ।
राधेत्य् अनुपम-रस-मय-महिमा
शुद्ध-महा-रति-मधुरिम-सीमा ॥50॥


स्व-स्व-विभव-सुचमत्कृत-तनुभिः
पुरुषोत्तम-शक्तिभिर् अमिताभिः ।
दूरतराद् अपि कृत-दास्याशा
सकल-परम-सुख-कृत-परिहासा ॥51॥


आशैशवम् अति-मुग्ध-प्राया
श्यामिकादि-कलनाकुल-काया ।
सहज-महाद्भुत-हर्य्-अनुरागा
संव्यवहार-मात्र-सविरागा ॥52॥


स्वप्नेक्षित-रमणात्म-समाधिः
प्रलपित-सञ्जनितात्युपलब्धिः ।
क्षणम् अतिकम्पा क्षणम् अतिपुलका
जडवत् क्षणम् आश्रित-सख्यका ॥53॥


विलसति नव-घन आगत-मूर्च्छा
सभय-सभय-वीक्षित-शिखि-पुच्छा ।
क्षणम् अत्यार्त्या सुस्वर-रुदिता
क्षणम् अपि बहुशः क्षिति-तल-लुठिता ॥54॥


क्षणम् उत्सृजति सकलाभरणं
क्षणम् अति गृह्णत्य् आली-चरणम् ।
क्षणम् अभिधाय यामि यमुनाम् इति
निगदति वाच्योऽसौ मम नम इति ॥55॥


क्षणम् उल्लसिता सहसोरु-हसिता
वितत-भुजोच्छाया-श्लेष-रता ।
क्षणम् अभिदधती कृत-काकु-नतिर्
धृष्टोपालि न लज्जय मेति ॥56॥


माधव-नाम-रूप-गुण-गानैश्
चित्र-पटादिष्व् आकृति-लिखनैः ।
प्रतिमुहुर् अपि चाश्वास-वचोभिः
कथम् अपि यापित-समयालीभिः ॥57॥


सा श्रुति-गत-हरि-मुरली-सुकला
विकला धावद्-उपेक्षित-सकला ।
श्याम-मिलन-रस-सम्भ्रम-वलिता
प्रतिमुहुर् उद्यत्-पुलकैर् निचिता ॥58॥


रस-गरिमोज्ज्वल-गौरव-रक्षा-
कारण-विरचित-बहुतर-शिक्षा ।
वारितवत्य् अपि मन्मथ-विवशाम्
आलिस् तां धृत-पाणिः सहसा ॥59॥


तासु सकल-गोकुल-वनितासु
प्रणय-महा-सम्भ्रम-मिलितासु ।
प्रेक्ष्य न जीवौषध-निज-कान्तां
प्राप हरिर् विरहातुल-चिन्ताम् ॥60॥


श्रुत्वापि वेणु-निनादं स्व-सखी-जनेन
सम्मान-रक्षण-कृते बहु-दत्त-शिक्षा ।
राधा समागतवती न यदा तद्-एक-
प्राणस् तदा हरिर् अभूद् उरु-दुःख-चिन्तः ॥61॥


दर्शित-लोक-वेद-बहु-भीतिः
प्रिय-विनिवर्तित-युवती-विततिः ।
समवदद् अत्यनुराग-रसान्धा
हरि-पद-कृत-दृढ-जीव-निबद्धा ॥62॥


विषम् इव सकल-विषयम् अपहाय
त्वत्-पदम् आश्रितम् अतुल-सुखाय ।
प्रेष्ण्ठतमाखिल-मर्म-कृपाशीं
मा वद मा वद निष्ठुर-वाणीम् ॥63॥


सकलेन्द्रिय-मनसाम् अनिवृत्तिः
प्रिय भवतैव हृताखिल-वृत्तिः ।
को न्व् इह लोकः कः पर-लोकः
क्व तदा स्मरणं क्व नु वा करणम् ॥64॥


यद्य् अनिवृत्तिं प्रविशति लोकः
परमासह्य-नरक-निकरौकः ।
कोऽपि तद् अपि किम् उ तव चरणाशां
प्रत्य् अपि कुरुते हन्त जिहासाम् ॥65॥


त्वच्-चरणाम्बुज-मकरन्दाशा
यद् धृदि समभूत् सहज-विलासा ।
दर्शय परम-महा-भय-लोभान्
अहह स्वात्मनि भवति विशोभा ॥66॥


पति-सुत-गेह-स्वजन-धनाद्यं
त्यक्तं वान्तवद् अखिलम् अवद्यम् ।
पुनर् अपि दुःसहम् अपि तत्-स्मरणं
तव यदि न कृपा वरम् इह मारणम् ॥67॥


त्वत्-पद-पङ्कज-रजसा धन्ये
त्यक्त्वा तनुम् इह वृन्दारण्ये ।
प्राप्स्यामस् त्वां ध्रुवम् अभिरामं
त्यज दुरवग्रह नागर कामम् ॥68॥


प्रेमोत्कण्ठ्य-सगद्गदम् इत्थं
व्रज-तरुणी-मुख-चन्द्र-समुत्थम् ।
पीत्वा वचन-सुधा-रस-सारं
राधा-पतिर् इदम् अवदद् उदारम् ॥69॥


चन्द्रावली-प्रभृति-सर्व-विदग्ध-गोपी-
वृन्देऽपि संमिलितवत्य् अतिमन्मथान्धे ।
श्री-राधिका-विरह-दीन उपेक्ष्य पूर्वं
पश्चाद् अनन्य-विषया न्ययुनक् प्रियार्थे ॥70॥


अतिनिर्भरतर-मद्-भाववतीर्
नाहम् उपेक्षे कथम् अपि भवतीः ।
किन्तु विना मम जीवन-राधां
कृन्तति किम् अपि च नान्तर-बाधाम् ॥71॥


तद्-दयिता रचयत बहु-यत्नं
सा मम कण्ठ-विभूषण-रत्नम् ।
मिलति यथा न चिरेण भवत्यः
साधु तथा विदधत्व् अतिमत्यः ॥72॥


अथ स विचार्य व्रज-वनिताभिः
कापि निपुण-मतिर् अतिमुदिताभिः ।
प्रहिता द्रुतम् उपवन-गत-राधं
समुपेत्याह वलत्-स्मर-बाधाम् ॥73॥


श्री-वृषभानु-भवन-मणि-मञ्जरि
राधे जन-नयनामृत-लहरि ।
क्वापि न लोके क्वापि तुला ते
व्रज-जन-भाग्यात् परम् इह जाते ॥74॥


अयि मयि कृपयापाङ्गम् उदञ्चय
सेश्वर-विश्वं मद्-वशतां नय ।
सेन्हावेश-गलज्-जल-नयने
क्षणम् अवधानं कुरु मम वचने ॥75॥


परम-रसे तव यद् अपि निमग्नं
kvacid api bhavati mano nahi lagnam |
तद् अपि महा-करुणार्द्र-प्रकृते
श्रवणं देहि मनाङ् मम गदिते ॥76॥


एकः श्यामल-दिव्य-किशोरः
श्रीश-प्रमुख-मनो-मणि-चोरः ।
अस्ति व्रज-वृन्दावन-सेवी
तं लभते कापि न देवी ॥77॥


कमलादिक-वर-तरुणी-वृन्दैः
सतत-विमृग्यः कृत-निरबद्धैः ।
स तव पदाम्बुज-परिमल-लुब्धः
षट्-पद इव विभ्राम्यति मुग्धः ॥78॥


राधे तस्य तु तत्त्व-रहस्यं
त्वच्-छ्रुति-मूले शंस्यम् अवश्यम् ।
यत् केनापि कदापि मनाग् अपि
नादृश्यत पराभवदृशापि ॥79॥


केवल-काम-रसात्मक एष
केवल-मधुर-किशोरक-वेषः ।
केवल-गोप-युवति-रति-तृष्णः
पर-मधुरिम्णा नाम्ना कृष्णः ॥80॥


काम् अपि गोपीम् अपि कामयते
न खलु रमाद्या रमणीर् मनुते ।
गोकुलम् अखिलम् असौ दिन-रजनीर्
विचिनोति क्व नु का नव-रमणी ॥81॥


वलतश् छलतोऽन्यैर् अपि योगैः
साधित-गोप-वधू-सम्भोगैः ।
निरवधि कामाम्बोधेः पारं
गच्छन्न् अस्ति कश् च एवारम् ॥82॥


तत्र तु स्निग्ध-जनानुग्रहतस्
तस्याकारान्तरम् अपि दधतः ।
प्राप्य रहसि नव-तरुणी-निकटं
तन्-निज-रूपम् उदैक्षि प्रकटम् ॥83॥


किं बहुना बहुनागर-रीतेस्
तस्याप्य् ऐक्षि शिशुत्वानुकृतेः ।
गोप्योत्सङ्गेऽधर-रस-लौल्यं
कुच-कोरकम् अनु कर-चाञ्चल्यम् ॥84॥


स हि नव-किशोरी-दर्शं
व्रज-वीथ्यादिष्व् अकृत-विमर्शम् ।
लुञ्चित-कञ्चुक-कुच-युग-मर्दः
श्लिष्यति चुम्बति सहसा मत्तः ॥85॥


सुतया मिलति मिलत्य् अपि वध्वा
मिलति भगिन्याप्य् अथ पथि रुद्धा ।
तद् अपि महा-मोहन-वदनेक्षा-
स्थगितास् तस्थुर् वल्लव-मुख्याः ॥86॥


काश्चिद् वशयति काम-कलाभिः
का अपि नृत्य-गीत-विद्याभिः ।
काश्चन तरलीकुरुते मुरली-
वादन-खुरलीभिर् वन-माली ॥87॥


काश्चन तत्-पति-वेश-विनोदैः
काश्चिद् ग्रह-भीत्याद्य्-अपनोदैः ।
काश्चन दूतिकया बहु-मानैः
काश्चिद् वंशी-हारण-धरणैः ॥88॥


काश्चित् स्वयम् अनुनयनैर् धन्या
द्यूत-जितास् तत्-पतितस् त्व् अन्याः ।
आकर्षति काश्चन मन्त्राद्यैः
काश्चन चीर-हार-हरणाद्यैः ॥89॥


वम-भुवि पुष्पावचयन-सक्ताः
काश्चन चौर्यारोपाद् भुक्ताः ।
अन्याश् चित्रेक्षण-कुतुकेन
भीषण-जन्तु-रूप-भजनेन ॥90॥


देव-नटी-रूप-

चरणेन
मोहयतीन्द्र-जाल-रचनेन ।
अन्या स नयन् यमुना-पारं
रतिम् एवातरमात्तोदारम् ॥91॥


गोकुल-कुलज-वधूटिकया सह
न कया सङ्गतिर् अस्य बभूव ह ।
उन्मद-मदन-रसैक-प्रकृतेस्
तद् अपि मनोऽस्य न निर्वृतिम् अयते ॥92॥


स कदाचिन् नव-वृन्दा-विपिनं
प्राविशद् एकः स्मर-रस-सदनम् ।
क्वापि कदम्ब-तले स्मर-खिन्नः
सुप्तस् तत्-प्रशमन-निर्विण्णः ॥93॥


स्वप्ने दर्शनम् अस्य त्वम् अगा
लीला-खेल-पराद्भुत-रसदा ।
किम् अपि च लज्जा-नत-वदना
सा गदितवती मधुरं स-विलासा ॥94॥


किं कथये त्वां जीवित-नाथ
राधा त्वत्-प्रेमैव ननाथ ।
त्वं तु व्रज-युवतीभिर् विहरसि
मां निज-कान्तां नैव स्मरसि ॥95॥


इत्य् आकर्ण्य परम-रस-सारं
त्वद्-वचनामृतम् असमोदारम् ।
यावत् प्ररुदन् पदयोः पतति
तावज् जागरितो भुवि लुठति ॥96॥


तद्-अवधि परमाविष्टः स युवा
व्रजम् अथ वृन्दावनम् अन्यद् वा ।
राधा राधेत्य् अविरत-जापः
प्राटति राधाध्यायुरु-तापः ॥97॥


प्रथमोद्देशं तव सुसखीतः
श्रुत्वा तद्-भावं च प्रतीतः ।
अन्योपायैर् मिलनम् अपश्यन्
वेणु-रवैस् त्व् आह्वयद् अतिहृष्यन् ॥98॥


तं तु महा-मोहन-मुरली-ध्वनिम्
आकर्ण्यैव लोक-निगमाध्वनि ।
दृढतर-हेय-धियो व्रज-वनिता
आययुर् अस्यान्तिकम् अपि न मताः ॥99॥


अपि न कटाक्ष-निरीक्षणम् आसु
त्वत्-प्रणयी कुरुतेऽनुरतासु ।
अनिशम्यैवाद्भुत-रस-भावं
खिन्नस् त्वत्-पद-नूपुर-रावम् ॥100॥


पश्यन्न् अपि स न पश्यति किञ्चित्
शृण्वन्न् अपि न शृणोति स किञ्चित् ।
त्वाम् अनु चिन्तयते व्रज-नाथः
सन्तत-विहित-त्वद्-गुण-गाथः ॥101॥


क्वासि प्रेयसि हा हा राधे
मय्य् अनुकम्पां कुरु पुरु-बाधे ।
स्मृत्वा माम् उपयाहि त्वरितं
वृन्दा-विपिनं कुरु सुख-भरितम् ॥102॥


अथवा सहज-सुवत्सल-हृदये
नायास्यसि कथम् अनुगत-सदये ।
तिष्ठसि कुञ्जे क्वापि निलीना
रीतिर् इयंतव सुरस-धुरीणा ॥103॥


एवं प्रलपति बहुधा कृष्णस्
त्वत्-सङ्गम-रस-मात्र-सतृष्णः ।
त्वाम् उपनीय ध्यानात् पुरतः
स भवति रसमय-चेष्टा-निरतः ॥104॥


चन्द्रावल्याद्य्-अखिल-मनोज्ञ-
व्रज-वर-रामा अपि स रसज्ञः ।
कृत-चाटूक्तीः पश्यति न दृशा
श्वसिति परं तव रति-रस-सतृषा ॥105॥


नान्य-तरुण्या वार्ताः कुरुते
नान्यादत्तं पिबति न भुङ्क्ते ।
अन्यास्पर्शन-दर्शन-विरुचिस्
त्वत्-परतायाम् आस्ते स शुचिः ॥106॥


विलसत्य् अतिकरुणं तव बन्धुर्
धृत-बाष्पौघो युवति मुखेन्दुः ।
स्थिर-चर-सत्त्वान्य् अपि चक्रन्दुर्
वृन्दा-विपिनम् अश्रु-जल-सिन्धुः ॥107॥


शोषं नेष्यति हरि-वपुर् उष्मा
तव वृन्दावनम् अथ रुचि-राश्मा ।
केलि-गिरिस् ते द्रवतां यायात्
प्लावितम् अखिलं वाश्रैर् भूयात् ॥108॥


सकलं श्रीमद्-वृन्दा-विपिनं
सकलं गोकुलम् अपि च व्यसनम् ।
parama-durantam adya samupaiti
सकल-प्राण-धने परिषीदति ॥109॥


तद्-उरु-नितम्बे न कुरु विलम्बं
चल सखि कृत-मत्-पाण्य्-अवलम्बम् ।
मद-कल-कादम्बक-निकुरम्बं
तव गति-भङ्ग्या भजतु विडम्बम् ॥110॥


अथ दुर्धरतर-मन्मथ-बाधा
किम् अपि गदितुम् अशकन् नहि राधा ।
तद्-दयितालिर् बहु-रस-वलिता
गिरम् अतिललिताम् अवदल् ललिता ॥111॥


चल सुन्दरि किं बहु-वचनेन
वयम् अतितृप्ताः कृष्ण-गुणेन ।
यैर् अनुभूतंतस्य न चरितं
तच्-छ्रवणं कुरु तद्-गुण-भरितम् ॥112॥


वक्रिम-शालि-श्यामल-वपुषः
कावस्था ऋजु-शुचितायां मनसः ।
कृत्रिम एव प्रेम-विकारस्
तस्य मृषा वा त्वद्-व्याहारः ॥113॥


पश्य दूति बहु-वल्लभ एष
व्रज-पुर-तरुणी-मोहन-वेशः ।
वेणु-ध्वनि-हृत-गोपी-वृन्दः
कथम् इह सख्या मम सुख-गन्धः ॥114॥


मनुते यदि दयिता-गण-मुख्यां
स मम सखीं निज-परमाभिख्याम् ।
तत् कथम् आदौ न तया मिलितं
प्राप्तानुज्ञोऽन्याभिर् न युतः ॥115॥


तद् अलम् अलं कपटैक-परेण
प्रकटित-मिथ्या-प्रेम-भरेण ।
तेन दिन-द्वयम् एकीभवता
पुनर् अथ परमौदास्यं भजता ॥116॥


किं चास्माकं कण्ठ-गतेषु
प्राणेष्व् अन्यां व्रज-वर-तनुषु ।
राधा-भर्ता कथम् इव शयनं
नेष्यति धन्यम् अपि कृत-करुणम् ॥117॥


लक्ष्मी-तत्-पति-मोहन्य् अपि का
व्रज-भुव्य् अस्मत्-सख्य्-अनुचरिका ।
भवितुं योग्या सह तत्-पतिना
या निर्लज्जा कृत-रति-कलना ॥118॥


गत्वा सर्वम् इदं त्वं वर्णय
कामुक-मुकुट-मणिं सखि सुखय ।
स सुखं विहरतु सह-बहु-रामस्
तादृश-निकटं न वयं यामः ॥119॥


क्रीडति स बहु-कपट-नाटिकया
मुग्ध-व्रज-पुर-युवती-घटया ।
सुमुखि वयं तनुरागम् अनन्यं
बिभ्रतम् एव भजामो धन्यम् ॥120॥


राधैकान्तिक-भावो न भवेत्
स यदि तदा स्यां सङ्गति-विभवे ।
अस्तु निराशो मम तु सखीयं
तादृश-रति-हृद् गमयतु समयम् ॥121॥


तत आगत्य तया परिकथिते
सकले राधाली-जन-लपिते ।
गोपी-वेश-स्थगित-समाजः
स्वयम् अचलच् छ्री-व्रज-युवराजः ॥122॥


दूती-गिरापि च यदा वृषभानु-पुत्री
नैवागता रस-विलास-विधौ विदग्धा ।
गत्वा तदा स्वयम् असौ युवती-सुवेशस्
तां प्रेम-विह्वल-तनुं हरिर् आनिनाय ॥123॥


द्रुतम् इव स गतो राधा-रामः
तद्-गुण-चरितैः परमाभिरामः ।
शिरसि निहित-तच्-चरण-परागः
प्राह ललितम् अतिवलद्-अनुरागः ॥124॥


अहह महाद्भुत-भाग्य-विपाके
तव पदम् अतिदुर्लभम् अपि नाके ।
अद्य दृशातितृषा परिदृष्टं
स्पृष्टं जनि-फलम् अखिलं जुष्टम् ॥125॥


तव पद-पङ्कज-नख-मणि-चन्द्र-
ज्योतिः-प्रसराद् दिशि दिशि सान्द्रः ।
स्स्वानन्दामृत-सिन्धुर् अपारः
स्यन्दत एवाद्भुत-रस-सारः ॥126॥


आश्चर्या ते रूप-चमत्कृतिर्
आश्चर्या ते रुचिर् उच्छलति ।
आश्चर्या ते मधुर-वयः-श्रीर्
लास्यैर् हरिर् अपि मूर्च्छति स-श्रीः ॥127॥


जन्मनि जन्मनि दास्या अपि ते
दास्य-पदाशां का न हि कुरुते ।
आस्ताम् अपरं श्याम-रसोऽपि
त्वत्-पद-कमले लभ्यः कोऽपि ॥128॥


को,यम् अहो मम भाग्य-विशेषः
फलितो गलितस् तर्कोऽशेषः ।
यद् इह मया गतया हरि-कार्ये
प्रापि परश् चिन्तामणिर् आर्ये ॥129॥


रमयाप्य् अतिदुर्लभ-पद-रजसां
मृग्यो निरवधि गोकुल-सुदृशाम् ।
वृन्दावन-विधुर् अपि तव दासी
भाग्य-कलायाश् चिरम् अभिलाषी ॥130॥


नापेक्षा मम मोहन-राजे
तद्धित-हेतोः कृतिम् अपि न भजे ।
यन् मे त्वत्-सङ्गाद् अन्यद् अकाम्यं
तद् अपि तद् उक्तं कथये रम्यम् ॥131॥


अयि वर-सुन्दरि नागरि राधे
कुरु हरि-वचने हृदयम् अबाधे ।
यन् मम मुखतः श्रवण-पुटेन
स्वदितं त्वां वशयेत रसेन ॥132॥


पयस इव द्रव-भावः सहजः
प्रणय-महौघस् तव मयि सुनिजः ।
सुमुखि तद् अद्य किम् एवम् असारं
मयि कुरुषे गुण-दोष-विचारम् ॥133॥


तव रस-पुष्टि-कृते व्रज-रामा
मुरलि-रवेण हृता अभिरामाः ।
तत्र वृथा किम् उद्घटय दोषं
भवतु प्राणेश्वरि भज तोषम् ॥134॥


गोप-किशोर्यस् त्वद्-भ्रम-भुक्ताः
काश्चन थुत्कृत्याथ त्यक्ताः ।
श्रुत्वा काश्चिद् अनुत्तम-रूपास्
त्यक्ता अनुभूयानुरूपाः ॥135॥


अन्या दश-पञ्चैकीभूय
क्षिप्त-ह्रियो मां रह आनीय ।
पाणौ पीत-पटे वा धृत्वा
मत्ताः सकृद् अधर-मधु पीत्वा ॥136॥


एका कापि तवास्ते योग्या
व्रज इति दूती-जन-वाग्-भङ्ग्या ।
काचन काचन भुक्त्वा त्यक्ता
साम्प्रतम् अत्र वयं सुविरक्ताः ॥137॥


हरि हरि काम-महाम्बुधि-पारं
का वा नेष्यति मां स-विकारम् ।
स्थितवान् एवम् अहर्निशम् अन्तश्
चिन्ता-ततिम् अमिलन् निज-कान्तः ॥138॥


त्वद्-वन-मध्य-सुप्तम् अतिविधुरं
त्वं मा बोधितवत्य् असि मधुरम् ।
स्वात्मानं श्री-राधा-नाम्नीं
प्रकटित-मच्-चिन्तातिग-धाम्नीम् ॥139॥


स्वप्ने जागरणे वा प्रेयसि
पूर्वम् अपि त्वं हृदि मे स्फुरसि ।
बहिर् इदम् अनुपलभ्य तव रूपं
बम्भ्रमीमि कृत-मिथ्यारोपम् ॥140॥


सहजाद् एव तु दिव्या मुरली
स्वयम् अधिगायति नाम-गुणालीः ।
तव परमाद्भुत-मधुरिम-भरिता
दिन-निशि न मया क्षणम् अपि रहिता ॥141॥


गायति मुरली मम किम् अपूर्वं
सन्ततम् इति विस्मित-धीर् अभवम् ।
अहह पुरा करुणा-मयि सम्प्रति
धन्यतमां स्तौम्य् अनिशम् अमुं प्रति ॥142॥


अनया सहज-त्वद्-गुण-रसयाप्य्
अद्य कृतास् त्वयि काकु-प्रचयाः ।
दुस्तर-काम-कदन-दलनाय
प्रेयसि कथम् अपि तव मिलनाय ॥143॥


त्वन्-नामैक-परा मम मुरली
स्वयम् आयन् मुग्धा कुलटाली ।
तत्र न कुरु मयि दोषारोपं
ननु रस-रूपम् अपि त्यज कोपम् ॥144॥


त्वत्-सङ्गम-रस-निरसज्-जीवः
प्रणयिनि शङ्का-रहितोऽतीव ।
दीन-दयार्तः कुतुकित-हृदयः
खेलाम्य् आहृत-गोपी-निचयः ॥145॥


सुप्रसन्न-वदनां न निरीक्षे
त्वां यदि कृत-मज्-जीवन-रक्षे ।
को नु तदा मम कौतुक-कामः
कायादेर् अपि वृत्ति-विरामः ॥146॥


क्षान्ति-स्नेह-कृपा-मय-प्रकृते
निज-भृत्ये मयि दीने प्रणते ।
कर्ण-जापम् अपि कुर्वत्य् आली-
निकरे नेष्याप्य् आगः-पटली ॥147॥


अथ हत-भाग्यतमे मयि राधे
नाशु प्रसीदस्य् अमद्-अपराधे ।
त्वत्-पदकाङ्कित-वृन्दा-विपिने
कापि दशा स्यान् मम मृग-नयने ॥148॥


श्रुत्वैवं हरि-वाक्य-कदम्बा
नेष्यसि यदि चल तिष्ठ सुखं वा ।
मम तु भवत्याः श्री-पद-कमलाद्
इतर-पदे धीस् तनुर् अपि न चला ॥149॥


साश्रु स-गद्गदम् इति निगदन्तं
कान्ता-वेश-धरं निज-कान्तम् ।
विस्मय-मूकास्व् आलिषु राधा
प्राह सरसम् इदम् अनुरागाद्धा ॥150॥


श्यामल-गोप-किशोरि त्वयि मे
कृष्ण इवात्मा प्रीतिं चकमे ।
क्व स्थितवय् असि कालम् इयन्तं
पुण्यैस् तव मुखम् ऐक्षि सुकान्तम् ॥151॥


प्रायस् तीव्रतरानुध्यातः
कृष्णस् त्वं मम सुसखी-भूतः ।
इदम् अतिभद्रतरं यद् अशङ्कं
साधु निधास्ये प्रियतमम् अङ्कम् ॥152॥


यदि मम कथम् अपि तादृश-वेशः
स्मृति-पथम् एयान् निज-हृदयेशः ।
बर्होत्तंसा वादित-वंशा
सुखयिष्यसि मां त्वं तद्-वेशा ॥153॥


यद् अपि परार्धान् हरिर् अपराधान्
अकृत तथापि क्षमते राधा ।
यत् ते वदन-चन्द्र-सौन्दर्यं
स्वम् अपि ममाक्रीणाद् आश्चर्यम् ॥154॥


एह्य् एहि स्फुट-नील-सरोरुह-
सुकुमाराङ्गि सखीम् उपगूह ।
स्नेहोत्तरले मां हरि-विरह-
प्रभवः शाम्यतु बत तनु-दाहः ॥155॥


इत्य् उक्त्वासीद् वृषभानु-सुता
सपदि विवृद्ध-प्रणयावशता ।
प्राण-पतिं पुलकाञ्चित-गात्रा
परिरभ्यास्ते मुकुलित-नेत्रा ॥156॥


अथ परिरभ्य हरिः परिचुम्बन्
मुखम् अरसयद् अपि चाधर-बिम्बम् ।
कुच-मुकुले नखराङ्कुर-दायी
कृष्णोऽभूत् पुनर् इति वा कुस्मायी ॥157॥


ज्ञातं ज्ञातम् अहो रस-भरितं
धूर्त-मणे तव स्कलं चरितम् ।
इति सहसित-राधेरित-हृष्टः
कुञ्ज-गृहान्तः सपदि प्रविष्टः ॥158॥


कलित-युवति-वेशो मानिनीम् एत्य राधां
हरिर् अनुनय-काकु-व्याकुलोक्ति-प्रपञ्चैः ।
सपदि सहज-वृद्ध-प्रीति-दत्ताङ्ग-सङ्गां
स जयति परिहृष्यन् गाढम् आलिङ्ग्य कान्ताम् ॥159॥


अथ सहजोज्ज्वल-भावोज्जृम्भः
प्रियया लम्भित-भुज-परिरम्भः ।
प्रकट-तनुः स श्याम-किशोरस्
तन् मिलितश् चलितो रति-चोरः ॥160॥


तौ रस-मूर्ती राधा-कृष्णौ
श्री-वृन्दावन-रास-सतृष्णौ ।
अतिशुशुभाते मोहन-वेशौ
प्रतिपद-विरचित-केलि-विशेषौ ॥161॥


गौर-श्यामल-मोहन-मूर्ती
निरवधि-वर्धि-मदन-रस-पूर्ती ।
निरुपम-नव-तारुण्य-प्रवेशौ
रास-विलासोचित-वर-वेशौ ॥162॥


वेणी-चूडा-रचित-सुकेशौ
मिथ उद्भवद्-अतिमदनावेशौ ।
अरुण-पीत-पट-वर-परिधानौ
दिशि दिशि विसरद्-दीप्ति-वितानौ ॥163॥


रति-रति-नायक-कोटि-विलासौ
मधुर-विलोक-परस्पर-हासौ ।
मिथ आश्लेषित-निज-तनु-देशौ
पुलक-मुकुल-कुल-सततोन्मेषौ ॥164॥


मिथ उरु-विध-कृत-नर्मालापौ
नव-नव-निर्मित-केलि-कलापौ ।
विविध-भङ्गि-गति-विजित-मरालौ
नूपुर-रसना-क्वणित-रसालौ ॥165॥


रुचिरान्दोलन-सुभुज-मृणालौ
गल-दोलायमान-वर-मालौ ।
मिथ उत्पुलक-भुजा-कलितांसौ
सव्य-तद्-अन्य-भुजाम्बुज-वंशौ ॥166॥


मिथ ईक्षित-मुख-चन्द्र-सहासौ
श्रुत-पूर-निरतेरित-वंशौ ।
द्रुत-काञ्चन-मरकत-रुचि-चौरौ
सर्वाद्भुततम-दिव्य-किशोरौ ॥167॥


नित्य-मधुर-वृन्दावन-केली
शुद्ध-महा-रस-पूर्ण-गुणाली ।
कलित-मुरज-वर-ताल-सुवीणैर्
नृत्य-गीत-वर-वाद्य-प्रवीणैः ।
राधा-कृष्ण-रसैक-प्रथनैः
सहितौ सुरसोल्लसितालि-जनैः ॥168॥


मणिमय-पेटिकान्तर्-उपनिहितं
रास-विलासोपकरण-जातम् ।
आदायातिहर्ष-भर-भरितास्
तत्-सेवैक-परा अनुयाताः ॥169॥


शुद्धोज्ज्वल-प्रेम-रसैक-शक्ति-
तद्वत्-स्वरूपौ सुख-सार-राशी ।
तौ नः किशोरौ गौर-नीलौ
खेलायतां चित्र-मनोज-लीलौ ॥170॥


गत्वा ताव् अथ वृन्दारण्यं
स्व-गति-पुरस्ताद् उत्सव-शून्यम् ।
परिचरणोल्लसित-व्रज-युवती-
मध्ये रेजतुर् अद्भुत-दीप्ती ॥171॥


काश्चन चक्रुः पद-संवाहं
काश्चन भेजुः सुरतोत्साहम् ।
काश्चन गन्धैर् व्यालपन्न् अपराः
कण्ठे निदधुर् माला रुचिराः ॥172॥


चक्रुर् अथैका भृकुटि-विलासं
विदधुः काश्चन रति-परिहासम् ।
काश्चन मृदु मृदु विदधुर् व्यजनं
का अपि चक्रुर् भूषा-रचनम् ॥173॥


नाग-वल्लि-दलम् उज्ज्वल-चन्द्रं
दत्तवती काप्य् अधिमुख-चन्द्रम् ।
नव-नव-काम-कलाविर्भावं
व्यञ्जितवत्यः काश्चन भावम् ॥174॥


मृदु मृदु वीणाद्य्-अतिनिरवद्यं
वादितवत्यः काश्चन वाद्यम् ।
काश्चन सञ्जगू रसानुरागा
मधुरम् उदञ्चित-पञ्चम-रागाः ॥175॥


बहु-विध-हस्तक-गति-लीलाभिः
काश्चन वलिता नृत्य-कलाभिः ।
प्रिययोर् उपरि सुपुच्छ-च्छत्रं
काश्चन जगृहुः परम-विचित्रम् ॥176॥


वर-नागरिका-वर-नागरयोर्
उन्मद-मदन-रस-प्रहसितयोः ।
प्राप्य तयोः कर-पद्मात् प्रमदाः
कम् अपि प्रसादं व्यलसन् प्रमुदाः ॥177॥


छित्त्वा छित्त्वा वीटक-भेदान्
ललित-लवङ्ग-क्रमुक-च्छेदान् ।
रसिक-मिथुनम् उपयोजितवत्यः
काश्चन काश्च पतद् ग्रहवत्यः ॥178॥


कर्पूरादि-सुवासित-शीतं
भृङारेण सलिलम् उपनीतम् ।
कृत्वा प्रिय-मिथुनेन निपीतं
स्वं विदधुः काश्चन सुप्रीतम् ॥179॥


आपुः काश्चन कण्ठग-मालाः
स्वाभरणानि च का अपि बालाः ।
वर-ताम्बूल-सुवीटकम् अन्याश्
चर्वितम् एव तु काश्चन धन्याः ॥180॥


एकाः स्निग्धालिङ्गनम् आपुः
कर-धृत्यैव काश्च पर्यापुः ।
काश्चन कर्ण-कथाभिर् मुदिताः
काश्चित् क्वचन श्लाघन-महिताः ॥181॥


अथ सुरतोत्सुक-रामा-वृन्दं
दुर्धर-कामार्तिभिर् अत्यन्धम् ।
दृष्ट्वात्युत्कट-भाव-विकारं
राधा निज-पतिम् अवदद् उदारम् ॥182॥


अबलाः प्रिय विषम-स्मर-बाधास्
तां तु न दित्सेत् त्रुटिम् अपि राधा ।
तच् छृणु कथयाम्य् एकम् उपायं
रमयसि येन युवति-समुदायम् ॥183॥


कान्त कदाचिन् मम संकल्पः
समभूदकृत-विचारोऽनल्पः ।
बहु-रूपं त्वाम् रमयितुम् उरुभिर्
बहुभी रूपैर् बहु-विध-रतिभिः ॥184॥


अत्युत्कण्ठाभर-भावनतस्
त्वन्-मद्-रूप-स्तोमोदयतः ।
केलय उरु-वैदग्ध्या विहिता
मानस-पूर्तिः काप्य् अत उदिताः ॥185॥


प्रिय-सखि किं नु करोषीत्य् उक्त्वा
गात्रे मम कर-घातं कृत्वा ।
सख्या भग्न-समाधिर् नयने
उन्मील्याहसम् अखिलाकलने ॥186॥


सम्प्रत्य् अपि च मुहूर्तं ध्यात्वा
कुर्वे बहु-रूपं रसयित्वा ।
रूपैस् तैर् अभिरूपैर् नागर
गोकुल-युवति-गणैस् त्वं विहर ॥187॥


शैशव इष्ट-योग-मायादान्
मम सङ्कल्प-सिद्धिम् अतिरसदा ।
त्वम् अनन्यानुराग-पतिर् अभवस्
तद् अस्तु सुख-सीमानुभवः ॥188॥


अथ चित्रेक्षण-कुतुकिनि रमणे
स्मयवति चाथ रहस्यालिगणे ।
किञ्चित् स्मित-रुचि मोहन-वदनं
दध्यौ राधा मुकुलित-नयनम् ॥189॥


प्रकटाः प्रियतम-मूर्तीर् मधुरा
दृष्टा लोभाद् अतिकाम-धुरा ।
कृत्वा स्वम् अपि च सा तावन्तं
व्यसृजच् चुम्बित-परिरब्धं तम् ॥190॥


अथ कलित-प्रिय-पाणि-सरोजा
राधातीव-विवृद्ध-मनोजा ।
मञ्जुल-कुञ्ज-विलोकन-कपटाद्
गहन-वनं सहसैव प्रविष्टा ॥191॥


स बहु-रूप-हरिर् अरमत ताभिः
प्रथमोज्ज्वल-रस-रभस-युताभिः ।
रसिक-शिरोमणिर् अतिरसिकाभिर्
मधुरिम-राशिर् अधिक-मधुराभिः ॥192॥


प्रथम-समागम-ह्री-भय-वलिता
दूरात् तूष्णीम् आस्थित-विनताः ।
काश्चन निन्ये शयनम् उदारः
सानुनयं कृत-बाहु-प्रसारः ॥193॥


किम् अपि करोमि न ते भज शयनं
स्वजने किम् इदम् अहो सङ्कुचनम् ।
पायय किम् अपि वचोऽमृतम् अतुलं
स्वीकुरु गन्ध-माल्य-ताम्बुलम् ॥194॥


काम् अपि धन्याम् इत्य् अनुनीय
स्मित-रुचि-रुचिरां सहसानीय ।
शयनं नेति सगद्गद-वचनाम्
अलम् आश्लिष्याचुम्बत् प्रमनाः ॥195॥


निद्रा-व्याज-विमुद्रित-नयानं
वदनं चुम्बितम् अन्याः शयनम् ।
प्राप्ताः स्वस्य हसन्न् उरु-पुलकः
पर्यरभत नव-नागर-तिलकः ॥196॥


नेति-वचन-रचना अपि चान्याः
कर-कमले धृतवान् अतिधन्याः ।
आनीयाङ्कम् असौ कुसुमालीम्
अरचयद् अलक-चये वनमाली ॥197॥


काश्चन हार-लतार्पण-कपटाद्
उन्मद-कर-मृदित-स्तन-सुघटाः ।
सुखम् अपि दुःखम् इवाभिनयन्तीर्
वीक्ष्य हरिः स जहास लसन्तीः ॥198॥


कुच-मुकुलादौ कृत-नख-लिखनः
पीताधर-दल-कृत-रद-दलनः ।
तासाम् उत्तम्भित-पुरु-मदनः
स हरिर् अखेलच् चुम्बित-वदनः ॥199॥


सहसा नीवी-बन्धन-मिलितं
सम्भ्रम-युत-युवती-कर-विधृतम् ।
अतिदुर्धर-मदनात्युत्तरालं
tad ativireje hari-kara-kamalam ||200||


रेमे मधुपतिर् अथ ललनाभिर्
बहुविध-सुरत-बद्ध-रचनाभिः ।
रति-रस-रभसोल्लसित-तद्-ऊरुः
स्पर्शन-बहु-पर्पाटी-चारुः ॥201॥


उच्छृङ्खल-रति-खेला-श्रान्तः
प्रोन्मद-रति-रभसोद्यत-कान्तः ।
तन्-मुख-वीक्षण-कृत-परिहासः
स्मेर-मुखोऽमोदत सविलासः ॥202॥


इत्थं विहरति राधा-रमणे
वलद्-अभिमाने युवति-विताने ।
तानि पिधाय सक-रूपानि
कापि विजह्रे राधा-जानिः ॥203॥


आनीय गोप-तरुणीर् मुरली-रवेण
राधाम् अपि प्रचुर-काकुभिर् आगमय्य ।
तासां स्व-कॢप्त-रति-सन्ततिजाभिमान-
शान्त्यै कृपानिधिर् अथ प्रिययैक आसीत् ॥204॥


कृष्णम् अदृष्ट्वा गोप्योऽनवधौ
सपदि निमग्नाः शोक-पयोधौ ।
हा नाथेति व्याकुल-वचनाश्
चेरुः परितो विह्वल-करणाः ॥205॥


चिन्मयम् अन्तर्-उदित-हरि-रूपं
मूर्तम् इवाच्युत-सुरत-सरूपम् ।
वृन्दा-विपिन-लता-तरु-वृन्दं
ताः पप्रच्छुर् निज-सुख-कन्दम् ॥206॥


भो अश्वत्थ-प्लक्ष-वटा वः
किं दृष्टो हरिर् आनत-भावः ।
स हि नश् चोरित-हृदयो यातः
प्रेम-हसित-दृक-शर-सङ्घातः ॥207॥


भो भोश् चम्पक-केशर-नाग
प्रियकाशोक-बकुल-पुन्नाग ।
जम्बू-कुरवक-पनस-रसाल
क्रमुक-कूतज-बक-ताल-तमाल ॥208॥


अहह महान्तो यूयं सदया
वयम् अपि विरह-व्याकुल-हृदयाः ।
कथयत मानवती-हृत-मान-
स्मित-वदनस्य हरेः पदवीं नः ॥209॥


अयि सखि माधवि मालति मल्लि
जाति यूथि नीलिनि शेफालि ।
मा गोपयत गोप-कुल-तिलकं
कृत-कर-संस्पर्शं किल रसिकम् ॥210॥


अयि कल्याणि तुलसि हरि-चरणा-
म्बुज-दयिते त्वं कुरु वः करुणाम् ।
क्वास्ते वद नो जीवित-बन्धुः
सकल-कला-निधि-रति-रस-सिन्धुः ॥211॥


अथ काश्चन हरि-लीला-ललिता
अनुकृतवत्यो मिथ आवलिताः ।
अत्यावेशाद् विस्मृत-देहाः
काश्चन भेजुर् मधुर-तद्-ईहाः ॥212॥


द्रुम-लतिकाः पुनर् अपि पृच्छन्त्यः
कुञ्जं कुञ्जं मुहुर् अभियान्त्यः ।
ददृशुः क्व च पद-पङ्क्तिं ललितां
ध्वज-वज्राङ्कुश-पद्मादि-युताम् ॥213॥


ज्ञात्वा हरि-पद-चिह्नं रामा
मृगयन्त्यस् तैर् अत्यभिरामाः ।
अन्या अपि पद-लक्ष्म-श्रेणीर्
ददृशुर् इवाद्भुत-मधुरिम-वेणीः ॥214॥


श्री-राधाया इति निर्धारं
कृत्वा बहु-विध-विहित-विचारम् ।
ऊचुस् तत्-पङ्कज-युगले
वलद्-अतिभावा रस-भर-वहले ॥215॥


अन्तर्हिते दयितया सह कृष्ण-चन्द्रे
गोप्यो महा-निविड-शोक-तमोभिर् अन्धाः ।
पृष्ट्वा मुहुर् द्रुम-लता अनुकृत्य लीलां
दृष्ट्वा पदानि तु तयोः समवर्णयंस् ताः ॥216॥


कृष्ण-पदाङ्कं पश्यत कामं
राधा-पद-लक्ष्म्याप्य् अभिरामम् ।
सख्य इदं खलु दर्शितम् अनया
दीनतम् आस्व् अतिनिर्भर-कृपया ॥217॥


प्रेष्ठतमांसार्पित-भुज-वल्लिः
परमोज्ज्वल-रस-कल्पक-वल्लिः ।
राधा ध्रुवम् इह लीला-गतिभिश्
चलिता मृदु मृदु नूपुर-रुतिभिः ॥218॥


गन्तुम् अशक्ताम् अत्र तु कान्तां
स्कन्धे कृत्वा चपल-दृगन्ताम् ।
उदवहद् अतिपुलकित-सर्वाङ्गः
प्रोज्जृम्भित-रति-रङ्ग-तरङ्गः ॥219॥


स्कन्धादवरोप्यात्र तु कान्तां
प्रार्थित-पुष्पां चलद्-अलकान्ताम् ।
प्रेयस्य्-अर्थे हरिर् उल्लसितः
कुसुमान्य् अवचितवान् अथ परितः ॥220॥


उपविश्याथ स उत्पुलकोरु-
द्वय-मध्यग-दयिताम् अतिचारुः ।
gumphitavän kusumair vara-veëéç
चक्रे चान्याभरण-श्रेणीः ॥221॥


सख्यः पश्यत मञ्जुल-कुञ्जे
ध्रुवम् इह गुञ्जन्-मधुकर-पुञ्जे ।
प्राविशतां तौ सुरत-सतृष्णौ
मद-कल-मूर्ती राधा-कृष्णौ ॥222॥


पश्यत पश्यत किशलय-शयनं
सफलीकुरुताद्यैव च नयनम् ।
सुरत-विमर्दाद् विलुइतम् ईक्ष्यं
त्रुटित-कुसुम-कञ्चुक-शिखि-पक्षम् ॥223॥


इत्थं परम-महा-रस-धाम्नोर्
बहुविध-पदकैर् बहु-मधुरिम्णोः ।
ताः समलङ्कृत-सुस्थल-जातं
वीक्ष्य वीक्ष्य सुखम् आपुर् अमातम् ॥224॥


श्री-राधापि स्वपदैक-रसा
बुध्वा ता अतिकरुणा-विवशा ।
रुष्टेवाह प्रियम् अतिकृपणं
त्वं चल नहि मे शक्यं चलनम् ॥225॥


भीत-भीत इव मृदु मृदु वदति
स्कन्धं मम चिरम् आरोहेति ।
आक्षिपद् एव रचित-बहु-लीलं
सा निज-पतिम् अपि सत्वर-शीलम् ॥226॥


स चतुर-चूडामणिर् आलक्ष्य
प्रेयस्या हृद्गतम् अविलक्ष्यः ।
तत्-क्षणम् अभवत् सा तु तदैव
प्राप्तवती खलु मूर्च्छनम् एव ॥227॥


हरिर् अपि प्रकटः पुलक-युताभ्यां
ताम् उत्थाप्यालिङ्ग्य भुजाभ्याम् ।
अकृत तद्-उक्तः पुनर् अन्तर्धिं
व्हिहित-तद्-अङ्ग-स्पर्शि-समृद्धिम् ॥228॥


दृष्ट्वा ताम् अथ निज-जीवातुं
दीनतमाम् इव पृष्ट्वा हेतुम् ।
श्रुत्वा तन्-मुखतः स्व-हितार्था
वाचस् ता अभवंस् तु कृतार्थाः ॥229॥


स्व-स्वामिन्या पुनर् अपि सहिताः
कालिन्दीये पुलिने याताः ।
द्रष्टुं राधा सहित-विहारं
संजगुर् आर्ताः कृष्णम् उदारम् ॥230॥


श्रुत्वा बहुविध-कातर-वचनं
तासां राधा-प्रणया-रचनम् ।
आविर् आस हरिर् अतुल-विलासः
प्रमदा-सदसि सुधा-रस-हासः ॥231॥


राधया सहज-वत्सलात्मना
स्वीकृते व्रज-विलासिनी-गणे ।
स्वात्म-भाव-कृत-भाव-वैभवैः
प्रादुरास रसिकेन्द्र-शेखरः ॥232॥


काचित् सुवलित-ललित-प्रकाण्डं
स्वांसे न्यधित कृष्ण-भुज-दण्डम् ।
काचन भुवि पतितातिप्रणयाश्
चरणम् अवृत निज-वेणी-लतया ॥233॥


तप्ता हरि-पद-पङ्कज-युगलं
काचन निदधावधि-कुच-मुकुलम् ।
अन्या निमिषित-नेत्र-युगेण
प्रिय-मुखम् अपिबत् तर्ष-भरेण ॥234॥


अपरा पुनर् अपगमनाद् भीता
कर-युगलेन प्रणय-परीता ।
श्री-हस्ताम्बुजम् अतिशय-रुचिरं
समधृत नागर-मौलेः सुचिरम् ॥235॥


कापि विलोचन-रन्ध्रेणालं
कृत्वा हृदि परिरभ्य रसालम् ।
योगीवास्ते परमानन्दा-
मृत-ह्रद-मग्ना चिरम् अस्पन्दा ॥236॥


श्री-राधा-रस-पोषण-निरतास्
तत्-सुख-सिन्धु-निमज्जन-मुदिताः ।
प्रिययोर् लीलां गोप-युवताश्
चित्रतराम् अवतारितवत्यः ॥237॥


स हरिर् व्रज-नव-युवति-समाजे
तद्-उरु-निचोलोपरि संरेजे ।
साङ्ग-सङ्ग-निज-कान्ता-सहितस्
तासाम् आस सपर्या-मुदितः ॥238॥


बहु-वाग्-भङ्ग्या व्रज-नव-सुदृशां
सहज-प्रेम-विवेचक-मनसाम् ।
प्रीतः स्वारसिकं निज-भावं
प्रकटितवान् अथ विरहाभावं ॥239॥


व्रजाङ्गनाभिर् मिलितः स कृष्णः
श्री-राधयातीव विराजमानः ।
तासाम् उरु-प्रेम-कथाभितृप्तो
रासोत्सवयोल्लासितो बभूव ॥240॥


अथ कर्पूर-पूर-रुचि-रुचिरे
यमुना-लहरी-शीकर-शिशिरे ।
उन्मद-मधुकर-कोकिल-कीरे
वहद्-अतिपरिमल-मलय-समीरे ॥241॥


परितः स्फुट-नव-कैरव-नलिने
विपुल-कलिन्द-सुता-वर-पुलिने ।
adbhuta-kalpa-tarubhir atisubhage
केलि-सुसाधन-वर्षिभिर् अनघे ॥242॥


बहु-दीपिनि दिवि शारद-चन्द्रे
पर-रस-भाजि चराचर-वृन्दे ।
द्राघीयसि तद्-रजनी-यामे
धुन्वति दह्नुर् अद्भुत-नव-कामे ॥243॥


सुर-नर-किन्नर-गन्धर्वाद्यैर्
वलिते निर्मित-गीत-सुवाद्यैः ।
नभसि रचित पुरु-चित्र-विताने
विलसति बहु-विध-दिव्य-विमाने ॥244॥


सङ्गीतक-पर-पार-गताभिर्
बहु-विध-नृत्य-कला-तुलिताभिः ।
गौर-तनु-च्छवि-भरित-हरिद्भिः
कृष्ण-सुधाब्धि-प्रीति-सरिद्भिः ॥245॥


नाट्योचित-भूषण-वसनाभिः
कटि-तट-बद्ध-रसनाभिः ।
हर्षोत्पुलकित-तनु-लतिकाभिः
चित्रारुण-नव-कञ्चुलिकाभिः ॥246॥


जघनान्दोलित-वेणि-लताभिः
रत्न-तिलक-रञ्जित-भालाभिः ।
समणि-कनक-मौक्तिक-नासाभिः
मृदुल-कपोल-विचलद्-अलकाभिः ॥247॥


मुक्ता-पङ्क्ति-द्युति-दशनाभिः
सुरुचिर-चिबुक-दन्त-वसनाभिः ।
मुष्टिमेय-कृशतर-मध्याभिः
स्मर-नृप-सिंहासन-जघनाभिः ॥248॥


बद्ध-परस्पर-चारु-कराभिः
कङ्कण-गण-झङ्कृति-रुचिराभिः ।
भ्राजद्-ग्रैवेयक-हाराभिश्
चरण-रणित-मणि-मञ्जीराभिः ॥249॥


व्रज-नगरोज्ज्वल-वर-तरुणीभिर्
निर्मल-रस-मणि-वर-खनिभिः ।
युग-युग-मध्ये स्मर-संरम्भि-
श्रीमन्-नागर-कण्ठ-धृताभिः ॥250॥


रचितेऽत्यद्भुत-मण्डल-राजे
वर्षति कुसुमं सिद्ध-समाजे ।
राधा-कृष्णोन्मद-रस-भासः
प्रादुरास परमाद्भुत-रासः ॥251॥


रति-रस-पर-सीम-श्री-तनो राधिकायाश्
चरण-कमल-लब्ध-प्रौढ-तादात्म्य-भावैः ।
व्यरचि रुचिर-रासश् चित्र-तत्-तत्-कलौघैर्
व्रज-नव-तरुणीनां मण्डलैर् माधवेन ॥252॥


अथ संववृधे सोऽद्भुत-रासः
प्रोन्मद-मदन-कोटि-कृत-हासः ।
उन्मद-राधिक उन्मद-कृष्णः
प्रोन्मद-युवति-गणोन्मद-तृष्णः ॥253॥


सकल-निगम-गण-सुचमत्कारः
सकलेश्वर-गण-रचित-विचारः ।
परमाश्चर्य-प्रेम-विकारः
परमानन्द-महोत्सव-सारः ॥254॥


कृष्ण-रसैक-स्फुरद्-उल्लासः
परमाकाश-गत-ध्वनि-भासः ।
दश-दिक्-प्रसृमर-वर-पट-वासः
परम-महा-परिमल-भरिताशः ॥255॥


भूषण-वसन-तनु-च्छवि-वर्ष-
प्रोल्लसद्-अखिल-भुवन-रति-हर्षः ।
केलि-चमत्कृति-परमोत्कर्षः
सकल-पुमर्थ-प्रथित-निकर्षः ॥256॥


सरभस-चक्र-भ्रमण-विलासः
स्मर-वश-युवति-परस्पर-हासः ।
प्रकटोन्मद-नव-मन्मथ-कोटिः
प्रकट-महाद्भुत-रति-परिपाटिः ॥257॥


किङ्किणि-नूपुर-वलय-घटानां
वीणा-वेणु-ताल-मुरजानाम् ।
प्रेमोत्तार-मधुरतर-गान-
प्रणयि-समुत्थित-तुमुल-स्वानः ॥258॥


गगन-स्थगित-सगण-शरद्-इन्दुः
स्तम्भित-सुर-सुतादिक-सिन्धुः ।
सुख-विह्वल-खग-मृग-पशु-जातिः
पुलक-वलित-तरु-वल्ली-विततिः ॥259॥


द्रव-मय-विगलद्-गिरि-पाषाणः
सुरस-पवन-कृत-सख्य्-अभिमानः ।
मूर्च्छित-मुक्त-नीवि-सुर-वनितः
खचर-वृष्ट-कुसुमोघैर् निचितः ॥260॥


प्रोच्छलद्-अतुल-महा-रस-जलधिर्
भग्न-मुनीश्वर-परम-समाधिः ।
केलि-कलोत्सव-परम-प्रथिमा
कृष्ण-प्रेम-समुन्नति-सीमा ॥261॥


स्मरोन्मदैर् गोकुल-सुन्दरी-गणैः
समुत्थितो रास-विलास-सम्भ्रमः ।
सीमा परा प्रेम-चमत्कृतीनां
स कोऽपि राधा-रसिकस्य जीयात् ॥262॥


तासां रास-रभस-वश-मनसां
विपुल-पुलक-परिपूरित-वपुषाम् ।
प्रिय-परिरम्भोन्मद-मदनानां
किम् अपि न संवृत-कुच-वसनानाम् ॥263॥


मुक्त-वेणि-विगलत्-कुसुमानां
तरलित-मुक्तावलि-रसनानाम् ।
प्रचलित-कुण्डल-गण्ड-तटानां
विश्लथ-नीवि-प्रकट-जघनानाम् ॥264॥


त्रुटित-चारु-कुच-कञ्चुलिकानां
छिन्न-माल्य-मणि-हार-सराणाम् ।
श्रम-जल-पूरित-सकल-तनूनां
म्लिष्ट-विलेपाञ्जन-तिलकानाम् ॥265॥


प्रियतम-परिचुम्बित-वदनानां
प्रियतम-नखरोल्लिखित-कुचानाम् ।
प्रियतम-भुज-युग-कलित-गलानां
प्रियतम-मृष्ट-श्रम-सलिलानाम् ॥266॥


राधा-सन्धित-कञ्चुलिकानां
राधा-ग्रथित-रुचिर-नीवीनाम् ।
राधा-स्नेहैकात्म्य-धनानां
शत-गुण-वर्धि-परम-सुषमाणाम् ॥267॥


माधव-मधुराधर-मधुपानां
मुहुर् अतिदुर्धर-मदन-मदानाम् ।
परकाष्ठां गत उन्मद-ललितः
कोऽपि सुखाम्भो-निधिर् उच्छलितः ॥268॥


गायन्तीनां दयित-मिथुनं सानुरागैः सुरागैर्
नृत्यन्तीनां प्रमद-मदनोद्दाम-लीला-कलाभिः ।
श्री-राधायाश् चरण-कमल-स्नेह-तादात्म्य-भाजां
रास-क्रीडा-सुखम् अनुपमं वल्लवीनां बभूव ॥269॥


तत्र यदा सुरतैक-सतृष्णौ
मण्डल-मध्ये राधा-कृष्णौ ।
मिलितौ ननृततुर् अथवा क्रमशः
कोऽपि तद् आसीद् रासे सुरसः ॥270॥


वाद्य-गीत-पर-युवती-वृन्दे
पूर्ण-चमत्कृति-परमानन्दे ।
तद् अदर्शयत सुनागर-मिथुनं
स्व-स्व-सुशिक्षा अधिरस-नटनम् ॥271॥


राधा-तत्-प्रिययोर् अभवंस् ता
एकैकाङ्गेऽद्भुत-रस-वलिताः ।
चलन-विभङ्गी-रति-सुविचित्रा
वीक्ष्य वीक्ष्य चिरम् अनुकृत-चित्राः ॥272॥


सङ्गीतक-बहु-भङ्गी-सारं
कम् अपि विहारं परमोदारम् ।
राधा-तन्-नागरयोर् मधुरं
दृष्ट्वा मूर्च्छद् वनम् अपि सुचिरम् ॥273॥


रस-मय-नृत्य-कलाद्भुत-सङ्गी
तुङ्गित-नव-रति-रङ्ग-तरङ्गी ।
राधा-माधवयो रति-ललितं
ko’pi viläsaù samabhùd uditam ||274||


अलक-चिबुक-कुच-कर-संस्पर्शी
नीवि-धरण-मधुरामृत-कर्षी ।
परम-चित्र-परिरम्भण-चुम्बं
शुशुभे तल्-ललितं रस-जृम्भम् ॥275॥


मूर्च्छितम् अलुठद् गोपी-वृन्दं
मूर्च्छितम् अपतत् खग-पशु-वृन्दम् ।
मूर्च्छाम् आप लता-तरु-वृन्दं
सर्वम् अमूर्च्छत् तत्र रसान्धम् ॥276॥


अथ रसिकेन्द्रः श्रित-निज-कान्तः
सुतुमुल-रास-क्रीडा-श्रान्तः ।
अविशद् वारि सगोपी-वृन्दः
करिणी-गण-वृत इव कलभेन्द्रः ॥277॥


तत्र रचित-परमाद्भुत-केलिः
शुशुभे स रसिक-मण्डल-मौलिः ।
राधा-पक्ष-व्रज-युवतीभिः
पर्युक्षित उद्वसित-मुखीभिः ॥278॥


क्रीडित्वा बहु सलिलोत्तीर्णः
पुनर् अन्याम्बर-भूषण-पूर्णः ।
कुङ्कुम-लिप्तः प्रियया दीप्तः
कुञ्ज-शयनम् अधि स सुखं सुप्तः ॥279॥


एवम् अपारं शारद-रजनीर्
अखिला एव व्रज-नव-तरुणीः ।
आनीयारचि राधा-पतिना रासो
नव-नव-रति-वश-मतिना ॥280॥


परम-रस-समुद्रोज्जृम्भणस्यातिकाष्ठा
परम-पुरुष-लीला-रूप-शोभातिकाष्ठा ।
परम-विलसद्-आद्य-प्रेम-सौभाग्य-भूमा
जयति पर-पुमर्थोत्कर्ष-सीमा स रासः ॥281॥


शुद्ध-भाव-स्पृहावत्या मत्या कृष्णैक-दत्तया ।
अद्भुतोऽयं मया रास-प्रबन्धः प्रकटीकृतः ॥282॥


यथा-स्फूर्ति मया रास-विलासो राधिका-पतेः ।
वर्णितः स्व-मुदे तेन मुदिताः सन्तु साधवः ॥283॥


इति श्री-प्रबोध-सरस्वती विरचितः आश्चर्य-रास-प्रबन्धः ।

इमं रास-प्रबन्धं यो गायेत् कृष्णानुरक्त-धीः ।
लुठन्ति तत्-पद-तले पुमर्थाः सर्व उत्तमाः ॥284॥

--o)0(o--




Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





HINDUISMO (3270)SC | 1º Sri Garga-Samhita





Sri Garga-Samhita | Oraciones Selectas al Señor Supremo | Devotees Vaishnavas | Dandavat pranams - All glories to Srila Prabhupada | Dandavat pranams | Santos Católicos | El Mundo del ANTIGUO EGIPTO II | El Antiguo Egipto I |Archivo Cervantes | Neale Donald Walsch | Sivananda Yoga | SWAMIS | Hari Katha | Hinduismo | Biografías

No hay comentarios:

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog