lunes, 18 de enero de 2010

Dana Keli Cintamani - Raghunatha dasa Goswami

Fotos

Devoción

harekrsna




















Jagadananda Das


Dana Keli Cintamani


Raghunatha dasa Goswami




Description


175 verses in various metres on the dana-lila theme.

The text is based on Haridas Das's 1937 edition (Nabadwip : Haribol Kutir). I actually used Advaita Das's 1996 edition, which seems accurate. Advaita Dasji has also given some of Haridas Das's notes, which are useful and have been included. (Jagat 2006-03-20)

दान-केलि-चिन्तामणि


कुर्वाणैः शतम् आशिषं निज-निज-प्रेयो-जयायोत्सुकैः
स्वीय-स्वीय-गणैः स्फुटं कुटिलया वाचातितुङ्गी-कृतः ।
गव्यानां नव-दान-कल्पना-कृते प्रौढं मिथः स्पर्धिनोर्
गान्धर्वा-गिरिधारिणोर् गिरि-तटे केलि-कलिः पातु वः ॥1॥



केलि-कलिर् इत्य् अनेन वस्तु-निर्देशः पात्व् इति कर्ण-चषकेण पाययित्वा तद्-रसाविष्टं करोत्व् इत्य् आशीर्वादश् च व्यञ्जितः ॥1॥



उद्दाम-नर्म-रस-रङ्ग-तरङ्ग-कान्त-
राधा-सरिद्-गिरिधरार्णव-सङ्गमोत्थम् ।
श्री-रूप-चारु-चरणाब्ज-रजः-प्रभावाद्
अन्धोऽपि दान-नव-केलि-मणिं चिनोमि ॥2॥



चयनं कृत्वा कुण्डलं करोमि येन श्रोत्र-परिसर-मण्डनं सुष्ठु सम्पत्स्यतेतरां इति भावः । अत्र .चन्द्राब्ज-रजः इत्य् अनेन सुन्दर-सुगन्धि-रस-मय-भक्ति-जनकत्वं परागस्य ज्ञापत्ये, तथा चित्त-रूप-दर्पणस्य मलापसरण-कारित्वं सुन्दर-नयनामृताञ्जनम् इवाज्ञान-तिमिर-नाश-पूर्वक-श्री-राधा-गोविन्द-रहो-लीला-प्रकाशत्वं च व्यज्यते ॥2॥



साहाराख्यं जयति सदनं गोकुले गोकुलेश-
भ्राता मन्त्री वसति सुमतिस् तत्र नाम्नोपनन्दः ।
तस्य श्रीमन्-निखिल-गुणवान् सूनुर् अद्य सुभद्रो
भार्या तस्यातुल-कुलवती कुन्द-पूर्व-लतास्ते ॥3॥



पुष्पैर् भृङ्गैर् विविध-विहगैर् भ्राज-ऊर्वी-रुहाणां
षण्डैः सम्यग्-विलसिततमे निष्कुटे सौरभाढ्ये ।
खेलन्त्योरु-प्रणयम् अनया हन्त कुत्राधुना तौ
कुर्वाते किं किम् इति सुमुखी तत्र पृष्टा वयस्या ॥4॥



तस्याः श्रीमद्-वदन-कमलाज् जल्प-माध्वीक-धारा-
स्यन्दं राधा-गिरि-वर-धर-प्रश्न-कर्पूर-कम्रम् ।
पीत्वानन्दोच्छलित-पुलकोज्जृम्भ-सम्भावुक-श्रीः
स तद्-वार्तां प्रथयितुम् अथारम्भम् उत्का चकार ॥5॥



शस्तस्यार्थे स्व-सुत-हलिनो मित्र-पुत्राघ-शत्रोर्
अप्य् आसक्त्या प्रतिनिधितया शौरिणा सन्नियुक्तः ।
सत्रं कर्तुं रहसि भगवान् भागुरिर् दीक्षितोऽभूत्
स्नेहोल्लासैः सह-मुनि-गणस् तत्र गोविन्द-कुण्डे ॥6॥



तस्मिन् सत्रे रुचिरम् अचिरं नव्य-गव्यं स्वयं या
धृत्वा नीतं शिरसि शुचयो दद्युर् अभीर-वामाः ।
ताभ्यः कामान् अथ मणि-गणालङ्कृतीः सौभगं च
प्रीत्या सत्यं सदसि मुनयो हन्त यच्छन्ति सद्यः ॥7॥



नाना-वृक्षैर् मधुकर-रुत-स्यन्दि-पुष्पाभिरम्यैः
कुञ्ज-स्तोमैर् अपि च परितस् तादृशैर् भ्राजितस्य ।
सौरभ्याढ्यैः कुमुद-कमलैः साधु-फुल्लैर् विराजत्-
पानीयस्य स्व-कृत-सरसस् तीर-कुञ्जे वसन्ती ॥8॥



श्रुत्वैवैतन् निभृत-विवृतिं सूक्ष्मधी-सारिकास्याद्
उत्कण्ठाभिस् तरलित-मनाः स-प्रियालि-गणा सा ।
स्नात्वा सम्यग् विविध-वसनैर् भूषणैर् भूषिता द्राक्
काश्मीरैस् तत्-प्रणय-पटलैर् अप्य् अलं रूषिता च ॥9॥



कृत्वा पूजाम् अथ दिनपतेः शुद्ध-भावेन शुद्धा
बद्धाकाङ्क्षं हृदय-गगने गोष्ठ-चन्द्रं स्मरन्ती ।
हैमं कुम्भं निहित-विकसद्-गन्ध-हैयाङ्गवीनं
धृत्वा प्रीत्या शिरसि चलिता राधिका स्वीय-कुण्डात् ॥10॥



पूर्वाह्न एव दान-लीला-प्रसङ्गः स्याद् इत्य् अत्रैषा महा-जनानुमोदित-प्रथानुसर्तव्या । कदाचिद् रवि-वासरे अरुणोदये ब्राह्मण-मुखाच् छ्रुत-यज्ञ-वृत्तान्ता जरती पूर्वाह्न-व्यापिन्यां शुक्ल-सप्तम्याम् एव सूर्य-पूजाम् अवश्य-कर्तव्यत्वेन निर्णीय यज्ञ-भवने घृत-दानम् अपि स्व-मङ्गल-निमित्तिकम् इति च बुद्धा श्री-राधाया नन्दालय-गमनं वर्जयित्वादिष्टवती—हे कल्याणि ! अद्य पूर्वाह्न-मध्य एव सूर्य-कुण्डं गत्वा स्नातानुलिप्ता भास्करम् अर्चयित्वा झटिति यज्ञ-भवनं गच्छ इति । तेन च श्री-राधाया नन्दालय-गोष्ठ-गमनादि-प्रसङ्गे श्री-श्यामसुन्दरस्य दर्शनाभावे जाते महोत्कण्ठिता सा श्री-राधा-कुण्डं गत्वैव स्थिता, तदैव शारिका-मुखात् श्रुत-कृष्ण-वृत्तान्ता आश्वस्ता सती स्नान-पूजादिकं द्रुतं समाचर्य गोविन्द-कुण्डाभिमुखं चलितेति सर्वं समञ्जसम् ॥10॥



स्मित्वा स्मित्वा पथि पथि मिथः कुर्वती कृष्ण-वार्ताम्
आर्ता तस्यानवकलनतः स्निग्धता शाल-भञ्जी ।
प्रेम-स्तोमोल्ललित-ललितां नर्म-फुल्लद्-विशाखां
दृष्ट्वा दृष्ट्वा सुदति मुमुदे नर्म-भङ्ग्या निकामम् ॥11॥



गन्धैर् भ्राजत्-कुसुम-पटली-मृष्ट-माध्वीक-माद्यद्-
भ्राम्यद्-भृङ्ग-प्रकर-विलसच्-छाख-शाखि-प्रपञ्चः ।
शष्पैः सान्द्रैः सुवलित-भुवः स्वादु-सत्-कन्द-मूला
न्यञ्चद्-ध्वान-द्विज-मृग-गणाश् चारु-नाना-फलानि ॥12॥



स्थाने स्थाने विविध-विटपि-क्रोड-रत्नोरु-वेद्यः
स्थाने स्थाने परिमल-वलद्-रत्न-सिंहासनौघः ।
स्थाने स्थाने वर-झर-दरी-सानवो भान्ति यस्मिन्
शैलेन्द्रं स गिरिधर-कर-प्राप्तमानं ददर्श ॥13॥



लब्ध्वा गोवर्धन-गिरिम् अथ प्राप्य सौरभ्य-सारं
शश्वत् प्रीत्या मुनि-वर-गणैर् दत्त-गव्या हुतीनाम् ।
आकृष्टोद्यत्-सुख-भर-रसेनाशु गन्तुं समुत्का
स्थूल-श्रोणी-कुच-युग-भरान् मन्थरा तान् निनिन्द ॥14॥



ज्ञात्वा तासां गमनम् अचिरं कीर-वर्यस्य वक्त्रात्
स्मित्वा नर्म-प्रिय-सख-गणैर् आवृतः सावधानः ।
शैलेन्द्रस्योपरि परिलसन्न् उद्भट-श्याम-वेद्यां
घट्टी-पट्टं विदधद् अतुलं वल्लभाधीश-सूनुः ॥15॥



गोप-राज-नन्दनः, एतेन तस्य धीर-ललित-नायकोचित-निश्चिन्तत्वं ध्वनितम् ।
स्मेरां सुरक्त-पट्ट-भूषण-भूषिताङ्गीं
मूर्ध्नीं स्फुरत्-स-घृत-हेम-घाटीम् वहन्तीम् ।
सार्धं तथा-विध-सखी-निवहेन राधां
यान्तीं मराल-गति-चारु ललाप पश्यन् ॥16॥



अग्रे पूर्ण-विधुं तद्-अन्तर-लसद्-बन्धूक-पुष्प-द्वयं
मध्ये निस्तल-दाडिमी-फल-युगं भङ्ग्या प्रकाश्य क्षणम् ।
मन्-नेत्रस्य चकोर-भृङ्ग-शुकताम् आसादयन्त्य् अद्भुता
केयं माम् अपि पद्मिनी कृतवती रक्तं मरालं द्रुतम् ॥17॥



अत्र पद्मिन्यां विधु-बन्धूक-दाडिमानं सर्वथैवासद्-भावेऽपि तद्-अवस्थान-प्रदर्शनात् तस्याः प्रथमम् अद्भुतत्वं ज्ञेयम् । तथा मराल-नेत्रस्यापि युगपच् चकोर-भृङ्ग-शुकत्व-प्रापणेऽसम्भवत्वं प्रदर्श्यापि द्वितीयम् अद्भुतत्वं ज्ञापितम् । एवं चास्य श्लोक-रत्नस्य बहव एव ध्वनयो निष्काशिताः स्युर् इति बोध्यम् ।



पद्मिनी लक्षणं, यथा रति-मञ्जर्यां (5)—



भवति कमल-नेत्रा नासिका क्षुद्र-रन्ध्रा
अविरल-कुच-युग्मा दीर्घ-केशी कृशाङ्गी ।
मृदु-वचन-सुशीला नृत्य-गीतानुरक्ता
सकल-तनु-सुवेशा पद्मिनी पद्म-गन्धा ॥16-17॥



ततो निरीक्ष्य सम्यक् तां प्रेम-विह्वल-मानसः
साशङ्कं पङ्कजाक्षोऽयं सोत्कण्ठोऽवर्णयत् पुनः ॥18॥



फुल्ल-चम्पक-वल्लिकावलिर् इयं किं नो न सा जङ्गमा
किं विद्युल्-लतिका-ततिर् न हि घने सा खे क्षण-द्योतिनी ।
किं ज्योतिर्-लहरी सरिन् नहि न सा मूर्तिं वहेत् तद् ध्रुवं
ज्ञातं ज्ञातम् असौ सखी-कुल-वृता राधा स्फुटं प्राञ्चति ॥19॥



इयं तु प्रत्यङ्गं लावण्यामृत-लहरी-विस्तारिण्य् अपि विग्रहवतीत्य् अहो सुविस्मय-करम् ॥19॥



इयम् इह न च राधा सा सखीभिः परीता
विदितम् इदम् इदानीं वस्तु-तत्त्वं विचार्य ।
मम स-विधम् उपैति स्फार-शृङ्गार-लक्ष्मीः
सह-कलित-सुवर्ष्मालिङ्गनादि-क्रियाभिः ॥20॥



गौरी श्री-वृषभानु-वंश-विलसत्-कीर्ति-ध्वजा कीर्तिदा-
गर्भान्तः-खनि-रत्न-कान्ति-लहरी श्रीदाम-पुण्यानुजा ।
प्राण-प्रेष्ठ-सखी-निकाय-कुमुदोल्लासोल्लसच्-चन्द्रिका
मत्-प्राणोरु-शिखण्डि-वास-वडभी सेयं स्वयं राधिका ॥21॥



ततो गोविन्दम् आलोक्य गोवर्धन-शिरोमणिम् ।
स्मित्वा चारु चलापाङ्गी तुङ्गविद्येदम् अब्रवीत् ॥22॥


यः कल्कनैर् दधि-घटं प्रकटं विलुण्ठ्य
नीत्वा प्रगाढ-तमसा मिलितोऽतितृष्णः ।
सोऽयं गिरीन्द्र-शिखरं स्फुटम् आरुरोह
राधे तव प्रिय-सखो महिलैक-चौरः ॥23॥



तथाविधं त्वत्-कान्तं महा-तस्करम् अतिरस-पिपासुं झटिति त्वत्-सविधम् आगमिष्यन्तं पश्येति तस्या उद्दीपनाय आश्वासनाय च पूर्व-वृत्तां रति-लीलां स्मारयति ॥23॥



मूर्तिं निर्जित-नूत्न-नीरद-वलद्-गर्वोन्नतिं कैशवीं
स्फूर्जद्-गोप-वधू-ध्वनद्-धृति-चमू-ध्वंसे स्मरोद्यद्-गदाम् ।
विभ्राजद्-गिरि-वर्य-सुन्दर-शिरः-पट्टे स्फुरन्तीं मनाग्
भङ्ग्यालिङ्ग्य दृशा प्रियालि-वलिता राधाप्य् अधीराब्रवीत् ॥24॥



किं नव्याम्बुद एष भव्य-वदनाः किं नील-रत्नाङ्कुरः
किं नीलोत्पल-नव्य-मूर्तिर् अपि किं कस्तूरिका-विभ्रमः ।
आस् तेष्व् एष न कोऽपि हन्त यद् अयं नस् तापयेन् निर्भरं
तस्माद् गोकुल-चन्द्र एव भविता श्यामोऽद्भुत-क्ष्मा-धरे ॥25



श्यामल-वर्ण-साम्येऽपि सर्व-वस्तु-विलक्षण-ताप-दायकत्वाद् अद्भुतत्वम् इति व्यञ्जितम् ॥25॥



विजित-भ-गण-दीव्यत्-पूर्ण-शुभ्रांशु-शोभः
सखि-निकर-वृत-श्रीर् नापि कृष्णेन्दुर् एषः ।
अयि पिक-मधु-भृङ्ग-स्मेर-माकन्द-युक्तः
स्मर-नृपतिर् उपेतः स्वेन वः सन्धि-हेतोः ॥26॥



सोऽयं गोष्ठ-महेन्द्र-पट्ट-महिषी-वात्सल्य-लीलाकृतिः
सोऽयं गोप-महेन्द्र-पुण्य-विटपी-प्रौढामृतोद्यत्-फलम् ।
सोऽयं प्राण-वयस्य-जीवित-घटा-रक्षैक-दक्षौषधं
सोऽयं धेनुक-मर्दि-जीवित-झष-स्फाराम्बुधिर् माधवः ॥27॥



निरूप्यैवं शश्वद् गिरिधरम् उरु-प्रेम-निवहैः
तदा सास्र-स्वेद-स्नपित-शुभ-वर्ष्म-स्मर-वशा ।
मुहुः कम्पाघात-स्खलद्-अचल-दीव्यद्-घृत-घटीं
दधारार्त्या शक्त्या सखि कर-सरोजेन सुदति ॥28॥



नेपथ्यालीं ललित-ललितां दानि-वर्योचितां तां
धृत्वा सन्तं ध्वनित-मुरली-पत्र-शृङ्गादि-जुष्टम् ।
घट्टी-पालैः कलित-लकुटैर् वेष्टितं मित्र-वृन्दैः
पश्यन्त्यस् ताः स्मित-वलितया हेलया चारु चेलुः ॥29॥



ग्रीवा-रेचक-संयुक्तो भ्रू-नेत्रादि-विकाश-कृत्
भावाद् ईषत्-प्रकाशो यः स हाव इति कथ्यते ॥ [u.né. 11.9]
मत्तास् ता मधुरैर् भावैर् मधुरा मधुमङ्गलः ।
दृष्ट्वा स्मित्वाथ स-क्रोधम् उवाच मधुमर्दनम् ॥30॥



गर्वेण फुल्लम् अधुना मधुनातिमत्ता
मत्तालिभिः समम् अमन्द-बलाबलापि ।
गच्छत्य् असौ स्फुटम् अदत्त-करा हि राधा
बाधाः कथं न हि वयस्य बलात् करोषि ॥31॥



मधु-पुष्प-रसं मर्दयतीति मधु-मर्दन-शब्दस्य व्युत्पत्त्या श्री-राधिका-मुख-पद्म-मधु-मत्त-रसिक-भ्रमरत्वेन तस्योपन्यासः, तेन च मर्दन-शब्द-साहचर्यात् तद्-अधर-पाने बलात्कारोऽपि ध्वनितः ॥31॥



हरिं जेतुं शक्तां मदन-नृपतेः शक्तिम् अतुलां
भ्रमद्-घण्टी ध्वानं गति-विलसितैस् तां स कलयन् ।
उदञ्चन् मारोद्यद्-भ्रम-विकृतिम् आगुण्ठ्य कपटान्
मृषा रोषाद् एवे स्फुटम् इदम् अवादीत् सहचरान् ॥32॥



सत्यं ब्रवीति मधुमङ्गल एष धूर्ता
दानं निपात्य मम यान्ति मदोरु-गर्वाः ।
पश्याद्य दर्पम् अधुना मम मित्र-वर्ग
गृह्णामि दानम् अचिराद् अहम् एक एव ॥33॥



शृङ्गानि वादयत भो मुरलीस् तथालीः
संरक्षत स्फुटम् इतस् तत एव यान्तीः ।
राधाम् अहं कुटिल-यौवत-वर्य-नाथां
रुद्धां करोमि सहसा भुजयोर् युगेन ॥34॥



घट्टी-पाल-सहस्र-वर्य सुबल त्वं तां विशाखां हठाद्
घट्टी-कुट्टिम-पट्ट-रक्षक सखे चित्रां त्वम् अत्रोज्ज्वल ।
सभ्य-श्रेष्ठ वसन्त चम्पकलतां त्वं तुङ्गविद्यां तथा
वर्त्म-प्रेक्षक-लक्ष-दक्ष ललितां त्वम् कोकिलावेष्टय ॥35॥



स्मेरैर् एतैः सपदि परितो वेष्ट्यमानाभिर् आभिर्
वाग्-आटोपैः प्रिय-सख-कुलेष्व् आशु संस्तम्भितेषु ।
रङ्गैर् भङ्ग्या कुटिल-वचसां राधया संस्तुतोऽसौ
कृष्णः कोपाद् इव सखि तदा गर्वितं ताम् अवादीत् ॥36॥



नित्यं गर्विणि वन्य-वर्त्मनि मिषात् सङ्गोप्य गव्यादिकं
विक्रीणासि शठे त्वम् अत्र पतिता भाग्येन हस्तेऽद्य मे ।
त्वां बद्ध्वोरु-मनोज-राज-पुरतो नेष्याम्य् अवश्यं तथा
प्रीत्या यच्छति मह्यम् एव स यथा तारुण्य-रत्नानि वः ॥37॥



आस् त्वद्-विधान् अप्य् अबला-गणान्
किं नेष्यामि तस्योरु-नृपस्य पार्श्वे ।
दास्यामि शिक्षाम् अहम् एव साक्षात्
तद्-अद्वितीयो व्रज-पत्तनेऽस्मिन् ॥38॥



बध्नामि तूर्णम् अनया वन-मालया त्वां
मथ्नामि हन्त दशन-च्छदम् अत्र दन्तैः ।
सन्दारयामि कुचयोर् युगलं नखास्त्रैर्
दानं न चेज् झटिति यच्छसि चौरिके त्वम् ॥39॥



इत्थं प्रजल्प-रभसात् तरसा तदीय-
रक्ताम्बराञ्चलम् अनल्पक-चञ्चलेऽस्मिन् ।
धर्तुं समिच्छति रुषा परुषाक्षरं तं
चञ्चद्-दृग्-अञ्चल-कला सुकला ललाप ॥40॥



दूरेषु तिष्ठ न हि मां स्पृश धृष्ट धूर्त
यान्तीं सुयाग-भवनं व्रतिनीं पवित्राम् ।
स्पृष्टां तवाद्य मरुतापि मदीय-गव्यं
श्यामीभवन् न भविता शुभ-यज्ञ-योग्यम् ॥41॥



कामार्णवोच्छलित-घर्म-जलाभेषेकैः
शुद्धोऽस्मि किं न किल पश्यसि दीर्घ-नेत्रे ।
तस्मात् त्वया सह महोज्ज्वल-नाम-सत्रं
कर्तुं लसामि समया शुभ-धर्म-पत्न्या ॥42॥



तव नेत्रस्य दीर्घत्वात् दर्शनौचित्यम् अस्ति, तथापि न पश्यसीत्य् अहो आश्चर्यम् ॥42॥



एतां वयस्य मृदु-हृद्य-वचः-प्रबन्ध-
रङ्गैः सुरञ्जिततरां नितरां विधाय ।
दानं गृहाण निजम् आश्व् इति कोकिलोक्तम्
आश्रुत्य स-स्मितम् अनन्त-विचित्र-लीलः ॥43॥



यद् वा, हृदि कृत्वा मृदु यथा स्यात् तथा अवचः-प्रबन्ध-रङ्गैः वाग्-विहीनाश्लेष-कौतुकैः ॥43॥



सव्यं करेण सुभग-सव्य-कटौ निधाया-
सव्येन कृष्ट-पट-सृष्ट-मुखार्ध-गुण्ठाम्
शीर्ष्णि स्फुरन्-नव-घृतोज्ज्वल-हेम-कुम्भां
भङ्ग्या भ्रमत्-स्मित-दृशं स जगाद राधाम् ॥44॥



घट्टी-कुट्टिम-सृष्ट-पट्ट-निकटे राधे घटीं स्थापय
प्रोद्यत्-सौरभ-सद्म-पद्म-पवनैः श्रान्तिं क्षणं वारय ।
दीव्यन्-नव्य-सुगव्य-दान-विलसल्-लेखं मुहुः कारय
क्रूरस्यालि-कुलस्य दानम् अचिराद् आरात् स्वयं दापय ॥45॥



आगच्छ हे लिपि-पते मधुमङ्गलेह
पञ्जिं पठन् दृढ-मतिः कुरु सत्य-लेखम् ।
उत्कोच-लोभ-भरतो यदि नाशयेस् त्वं
द्रव्याणि मे किल तदा भवितासि दण्ड्यः ॥46॥



आगच्छ कच्छम् अवधेहि विधेहि लेखं
दानं नु देहि न हि देहि कलिं हि राधे ।
वीटीं च भुङ्क्ष्व सरसं कुरु वक्त्र-बिम्बं
पुण्याहम् आचर पुरः समयः शुभोऽयम् ॥47॥



यस्य यन् नियत-दानम् अमुष्य
वस्तुनः सुदृढम् उच्यते मया ।
तत् तद् एव किल लिख्यतां त्वया
यत्नतो लिखन-शूर वयस्य ॥48॥



गव्यस्य भव्य-वदने प्रति पात्रम् अत्र
दानं किल प्रति जनं व्रज-सुन्दरीणाम् ।
वृन्दानि पञ्च विलसन्-नव-हीरकाणां
यत् सौभगादिकम् अलभ्यम् अनेन लभ्यम् ॥49॥



लीला-विस्तारिणीं वन्दे सखीं श्री-ललिताह्वयाम् । यत्-कृपया प्रवृत्तोऽयं मूकोऽपि रहो-वर्णने ॥ सौभगादिकं समृद्धि-गौरवादिकम् ॥49॥



सीमन्त-कान्ति विलसन्-नव-राग-वल्गु-
सिन्दूरयोस् तपन-कान्त-मणीन्द्र-लक्षम् ।
वेणी-वरालक-कुलोज्ज्वल-कज्जलानां
गारुत्मतेन्द्र-मणि-मञ्जुल-लक्ष-युग्मम् ॥50॥



अत्र पूर्वार्धे सीमन्त-कान्ति-सिन्दूरयोर् अनुपमयोर् न्यक्-कृत-लक्ष-सूर्य-कान्तयोर् दानत्वेन रसिक-मुकुट-मणिर् उत्कट-लालसः श्यामसुन्दरः कटाक्ष-भङ्ग्या तत्-तद्-भोग-विशेषम् एव प्रार्थयति । परार्धेऽपि मरकतेन्द्र-नील-मञ्जुल-मणि-विनिन्दि-वेण्य्-अलक-कज्जलानां विशेष-भोग एव भङ्ग्या प्रार्थितः ।



अत्रेदं बोद्धव्यं—दान-श्लोकेषु प्रायशः उपमेयोपमाया दृष्टत्वात् तस्याश् च उपमेय-भूतस्य वस्तु-जातस्य उपमान-विजयि-व्यतिरेक-मुखेन वर्णनौचित्यात् सर्वत्रैवोपमेयस्य माहात्म्यातिशयस् तथा रस-चमत्कारावहत्वं च सूच्यतेतराम् इति । यद् उक्तम् अलङ्कार-कौस्तुभे—


उपमानस्य निन्दायाम् अयोग्यत्वे निषेधतः । उपमेयस्य प्रशंसा सोपमेयोपमापरा ॥ [a.kau. 235]



स्वर्णार्ध-चन्द्र-निभ-भाल-तलस्य सुभ्रु
शुभ्रांशु-कान्त-मणि-लक्षम् अतुच्छ-शोभम् ।
कस्तूरिका-रचित-भाल-विशेषकस्य
गारुत्मतैर् घटित-चन्द्रमसोऽर्बुदानि ॥51॥



अत्र पूर्वार्धे अत्युज्ज्वल-लक्ष-चन्द्र-कान्त-तिरस्कारि-ललाटार्ध-चन्द्रस्य स्वस्य ललाट-स्थ-चन्दन-चन्द्रेण सह सम्मिलन-रूप-भोग-विशेष एव स्वाभिलाषः । परार्धे श्रीमत्याः कपोल-देश-स्थ-मृगमद-रचित-पत्र-भङ्गैः सह नागर-वरस्यासीम-लालसा-भरस्येन्द्रनील-निभ-कपोल-स्थ-चन्दन-बिन्दुभिर् मिलनम् एव स्वाभीप्सितम् इति बोध्यम् ॥51॥



भ्रू-युग्मकस्य कुटिलस्य शरासनानि
सन्-नील-रत्न-रचितान्य् अयुतानि पञ्च ।
कर्ण-द्वयस्य रुचिरस्य मनोज्ञ-नव्य-
वैदूर्य-मौर्व-दृढ-सद्-गुण-पुञ्ज-पुञ्जाः ॥52॥



श्रुतिर् न च जगज्-जये मनसिजस्य मौर्वी-लता इति जगन्नाथ-वल्लभे । वैदूर्य-मणि-विनिन्दि-कर्ण-युगलस्य महा-विलास-कालीनाः शीत्कार-भूषण-शिञ्जित-कल-भाषणादय एव भङ्गी-विशेषेण प्रार्थिता ॥52॥



कामं कटाक्ष-विशिखस्य सुपर्ण-रत्न-
सन्-निर्मिता दश-लक्षाणि शराः सुतीक्ष्णाः ।
अक्ष्णोर् युगस्य सुभगस्य मसार-सार-
नीलोत्पलानि नियुतानि युतानि गन्धैः ॥53॥



अत्र पूर्वार्धे धिक्कृत-मरकट-निर्मित-सुतीव्र-शराणां दानत्वेन विशेष-सुरत-भोग-साधकानि अङ्गानि भङ्ग्याऽभिलक्ष्यन्ते । यद् उक्तम् अलङ्कार-कौस्तुभे—



एहीति पृष्टग-सखीक्षण-कैतवेन
व्यावृत्य यो मयि तया निहितः कटाक्षः ।
प्रत्यस्त्रवन् मम कटाक्षम् अवाप्य शान्तोऽप्य्
अन्तर् बिभेद स निकृत्त-शरार्धवन् मे ॥ [a.kau. 5.18] इति ।



परार्धे च इन्द्रनील-मणि-जटित-नीलोत्पल-मर्दी नयनयोर् दानत्वेन स्व-नयन-मिलनादि-भोग-जातं नयन-भङ्ग्यैव प्रार्थितम् ॥53॥



कार्तस्वरैर् घटित-कीर-किशोर-चञ्चू-
पुञ्जः प्रकृष्ट-तिल-पुष्प-सुनासिकायाः ।
सद्-गण्डयोर् मधुर-काञ्चन-दर्पणानां
वृन्दं नव-स्फटिकतोऽप्य् अति-चिक्कनानाम् ॥54॥



पूर्वार्धे धिक्कृत-स्वर्ण-जटित-शुक-चञ्चू-रूपायाः, तिल-पुष्प-विजयिन्याः कन्दर्पाद्भुत-तूण-युग-युत-नासिकायाः सुरतोत्थ-परिमलास्वादनादिकं नासिका भङ्ग्या सूचितम् ॥54॥



सर्वोपमा-महिम-मर्दि-मुखस्य पूर्ण-
शुभ्रांशु-लक्षम् अथ फुल्ल-सरोज-लक्षम् ।
उद्दाम-धाम-मणि-दर्पण-लक्षम् अत्र
सौवर्णम् एव चिबुकस्य च रत्न-पुञ्जः ॥55॥



असङ्ख्यात-पूर्ण-चन्द्र-प्रफुल्ल-कमल-मणि-दर्पणादि-विजयिनः अतुलनीयस्य मुखस्य दानत्वेन चुम्बनादि-महोत्सव-रूपं परमानन्द-जातं मुख-भङ्ग्या सम्प्रार्थितम् । यद् उक्तम् अलङ्कार-कौस्तुभे—


अङ्काङ्कि सूवलनं कराकरि मनः-संवाद-संवेदनं कर्णाकर्णि वृथा-कथासु युगपच् चुम्बाः शतं गण्डयोः । [a.kau.5.22] इत्य्-आदि ।



तथा रत्न-पुञ्ज-तिरस्कारि चिबुकस्य च भङ्गी-क्रमेण तारुण्य-रत्नास्वादो वा स्पर्श-सुख एव वाभिप्रेतः ॥55॥



बिम्बाधरस्य मधुरस्य सुराग-पद्म-
रागैक-पद्मम् इह पद्म-वर-प्रभायाः ।
सम्पक्व-दाडिम-फलोज्ज्वल-बीज-निन्दि-
दन्तावलेः शिखर-लक्षम् अदृष्ट-कक्षम् ॥56॥



पूर्वार्धे लक्ष-पद्म-राग-विनिन्दि बिम्बाधरस्यातुलनीय-सुधास्वादनम् एव स्व-रसना- भङ्ग्या प्रार्थितम् । परार्धे शिखर-माणिक्य-विजयि-दन्तावलेर् दानं तु वैपरीत्येन स्वाधर-दंशनस् तथा स्वाभियोग-प्रकाशनाय श्री-राधया कृत-स्वाधर-दंश-रूपापूर्वास्वाद विशेष एव वा भङ्ग्याभिलक्षितः ॥56॥



सोऽयं त्वद्-वदनारविन्द-चिबुके कस्तूरिका-कल्पितः
सम्यक् सुन्दर-बिन्दुर् इन्दु-वदने निःसङ्ग-भृङ्गो मतः ।
स स्मेरां मम दृङ्-मिलन्-मधुकरीम् आलिङ्गतु प्रेमतः
सत्यं दानम् इदं प्रिये नहि परं किञ्चिन् मया याच्यते ॥57॥



मृगमद-बिन्दोः निरन्तर-स्व-दृग्-गोचरी करणम् एव महा-सुरत-लास्योद्दीपकम् इति स्पष्टोक्त्याभियाचितम् ॥57॥



गानामृताब्धि-परिवेषण-दक्ष-दर्वी-
दिव्यातिरक्त-रसना-रमणीयतायाः ।
कर्पूर-सार-परिवासित-नव्य-हृद्य-
माध्वीक-पूर्ण-चषकावलिर् अद्य सद्यः ॥58॥



सङ्गीत-सुधा-परिवेषक-रसनायाः दानं तु वैपरीत्येन श्री-राधा-मुखारविन्दस्य परम् आस्वाद्य सीधुना स्व-मुख-चषकस्य पूर्णीकरणादिकम् इति मुख-भङ्ग्या ज्ञापितम् ॥58॥



फुल्लीभवत्-स्मित-लवस्य सुतार-मञ्जु-
मुक्ता-फलैर् विहित-कैरव-कोटिर् अद्धा ।
पीयूष-सार-परिपूरित-शातकुम्भ-
कुम्भायुतं मसृण-मञ्जुल-जल्पितस्य ॥59॥



पूर्वार्धे अनन्त-विलास-सम्पादक-सामग्रीभिः सह वर्तमानायाः श्री-राधायाः सकाशं स्वस्य मौग्ध्याविष्कारेण वा स्व-सन्मुखं समुपस्थापितस्य निखिल-भोग्य-वस्तु-जातस्य यथात्यथम् आस्वादने नागर-शेखरस्याप्य् अनैपुण्य-दर्शनाद् वा श्रीमत्याः परम-मधुर-स्मित-लवस्योद्रेक एव भङ्ग्या प्रार्थितः ।



परार्धे तद्-अवस्थायां मिथः कल-भाषितं वा श्रम-विजडितम् अर्ध-स्फुट-वाक्य-जातं वा परम-मधुरात्वेनास्वादनीयम् इति भङ्ग्या स्वाभिलषितं ज्ञापितम् इति दिक् ॥59॥



शब्द-ग्रहोच्चलित-सुन्दर-शातकुम्भ-
ताटङ्कयोर् मसृण-चुम्बक-रत्नम् एकम् ।
नासाग्र-लग्न-नव-काञ्चन-तन्तु-बद्ध-
मुक्ता-फलस्य रुचि-विस्फुरितार्क-मालाः ॥60॥



शब्द-ग्रहौ कर्णौ । पूर्वार्ध अयस्कान्त-मणि-विजयिनोः चाञ्चल्यमानयोः कर्ण-ताटङ्कयोर् दानं तु विलास-विशेषावस्थायां गण्ड-देशे मृदु-चुम्बनादिकं स्वाभिप्रेतं मुख-भङ्ग्या ज्ञापितम् ।



परार्ध अत्युज्ज्वल-स्फटिक-विजयिनो नासाग्र-बिलन्-मुक्ता-फलस्य दानं तु वैपरीत्येन मुक्ता-फलस्य सुन्दर-नर्तन-दर्शनम् एव भङ्ग्याभिकाङ्क्षितम् ॥60॥



सुरभि-वदन-रङ्गे मुग्ध-गन्धं यदा ते
स्फुरित-मृदुल-चालं चारु ताम्बूलम् उत्कम् ।
नटति ललित-रङ्गैस् तस्य दानं तदानीं
नटन-भुवि मद्-आस्येऽप्य् आशु सन्नर्तयेति ॥61॥



अत्र प्राणेश्वर्य्-आनन-चन्द्रग-सुधा-दिग्ध-सञ्चर्वित-ताम्बूलानां मुहुर् आस्वादन-विशेष एव प्रकटं परिमृग्यते ॥61॥



कम्बु-श्रिया कलित-कण्ठ-वरस्य हेम-
शङ्खावलिर् वलित-वल्गु-भुज-द्वयस्य ।
स्वर्णोल्लसन्-मसृण-मञ्जु-मृणाल-पालिर्
वैदूर्य-पङ्कज-ततिः करयोर् द्वयोश् च ॥62॥



अत्र हेम-शङ्खावलि-विनिन्दि-कण्ठस्य विलास-विशेषावस्थायां स्व-भुज-द्वन्द्वेन वेष्टनम् एव बाहु-भङ्ग्या द्योतितम् । तथा सुवर्तुलस्य बल-शालिनो वा बाहु-द्वयस्य वैपरीत्येन परिरम्भणादिकं सम्भोग-जातं सम्प्रार्थितं तथा कराभ्याम् पुरुषायित-भावेन तया स्व-वक्षोज-मन्थनं वा तस्याः कुच-मर्दने अनिपुणस्य स्वस्य हस्तोपरि तद्-धस्त-युगलं निदधत्याः प्रियतमायाः उपर्य्-अधो-भावेनैवाङ्ग-द्वयस्यास्वाद-विशेषो वा भङ्ग्या सम्प्रार्थितः ॥62॥



हस्ताङ्गुली समुदयस्य मनोहरस्य
गन्धोन्नतः कनक-बन्धुर-गन्धफल्यः ।
पृष्ठ-स्थली-पुरट-सुन्दर-पट्टिकायाः
कुञ्जे प्रसून-शयने स्वपनादि-केलिः ॥63॥



गन्धफल्यः चम्पक-कलिकाः । पूर्वार्धे सुगन्ध-कनक-चम्पक-विनिन्दि-हस्ताङ्गुलीभिः पुरुषायितेन नखाङ्क-दानादि-सम्भोग-निचयः भङ्ग्या प्रार्थितः ।



परार्धे पृष्ठापृष्ठी शयानयोर् मानवत्योः श्वास-प्रश्वासादि-प्रसङ्गैः स्पर्श-सुख-विशेष एव वा विलास-विशेषावसर-स्मार-पृष्ठ-स्थ-नखाङ्क-कज्जलादि-चिह्न-युक्त-भोग-विशेषो वात्र स्वाभिलाषः ॥63॥



matta-dvipendra-mada-gandhita-kumbha-yugma-
गर्व-प्रहारि-कुच-कुम्ब-युगस्य तस्य ।
हैमानि मञ्जु-मुखि दाडिम-बिल्व-ताल-
सद्-धाम-निस्तल-ललाम-फलानि लक्षम् ॥64॥



एतद् भोगस् तु बहुधा सम्पद्यतेतराम् इति कति खलु लेख्या । मत्त-करि-राज-मादक-दान-वारि-गन्धि-कुम्भ-युगातिशायिनोः सुवृत्त-कुचयोर् अपि मृगमद-कुङ्कुमादि-युक्तत्वेन महा-मादकत्व-विधायक-भोग-विशेष एव वा कौटिल्य-ललित-युक्ताति-सुरसनीय-कुचाक्षेपो वात्र स्पृहणीयः । यद् उक्तम् उज्ज्वले—



चित्रं चिर-स्पर्श-सुखाय चूचुके कुर्वन्तम् अक्षिप्रम् इयं चलेक्षणा । स्विन्नाङ्गुलीकं पुलकाञ्चित-श्रिया सव्येन चिक्षेप कुचेन केशवम् ॥ [u.né. 14. 106] एवं विशाखानन्दद-स्तोत्रेऽपि द्रष्टव्यम्— मञ्जु-कुञ्जे मुकुन्दस्य कुचौ चित्रयतः करम् । क्षपयन्ती कुच-क्षेपैः सुसख्य-मधुनोन्मदा ॥ (102) इति ॥64॥



मध्यं केशरी-वर्य-मध्यम् इव यज् ज्यायो रसस्यास्पदं
वाद्यत्-किङ्किणि-रक्त-वस्त्र-विलसद्-बद्धं बली-डोरकैः ।
तस्योरूत्कट-दानम् अप्य् उरु-नृपाद् यत्नैर् मया गोप्यते
यद्य् आदौ तव नीवि-बन्धन-मणिं गूढं करे मेऽर्पयेः ॥65॥



इयं नीवी राधे निज-निविड-बन्धं दवयितुम्
भवद्-भीत्या भङ्ग्या मयि वितनुते याचन-विधिम् ।
तथा तं तूर्णं त्वं दवय मदनेन्दूदय-कृते
यथासौ तुष्ट्या ते करम् उरु-कटौ नो रचयति ॥66॥



यद् वा, तव करं विपरीत-विलासेन नः [ममेति वक्तव्ये बहु-वचनम् आत्मनः आनन्दातिशयेन गुरुं-मन्यत्वात्] उरु-कटौ विशाल-कटि-देशे रचयति योजयति इति सर्वत्रैव स्वाभिलाषः स्फुटं वरीवर्ति । असाव् इति मदन-चन्द्रं कामुकाः कामिनी-मयम् इति न्यायेन दिशि विदिशि स्फुरन्तम् अङ्गुल्या निर्दिश्यते ॥66॥



नाभि-स्फुरद्-ध्रद-तद्-उत्थित-रोम-पालि-
व्यालिः शिरः-स्फुरित-रत्न-सुनायकानाम् ।
वैदूर्य-मञ्जुल-मसार-वराब्ज-राग-
रत्नानि तानि नियुतानि नव-क्रमेण ॥67॥



वैदूर्याश्म-सार-पद्म-राग-विनिन्दि नाभि-सरोवर-तद्-उत्थ-रोम-राजि-सुन्दर-नायक-मणीनां च दान-रूपेण तत्-तत्-स्थान-स्पर्श-दर्शनादिकं स्वाभिलषितं भङ्ग्या सूचितम् ॥67॥



सन्-नील-पट्ट-पट-रञ्जक-मञ्जु-काञ्चि-
सञ्चार-चारु-चटुलोच्च-नितम्बकस्य ।
सम्प्रोल्लसत्-पुरट-पीठ-नवार्बुदानि
दानीन्द्रकस्य मम योग्य-वरासनानि ॥68॥



अत्राति सुन्दर-नितम्बस्य दानत्वेन नृत्यावसरे वा विलास-विशेषे वा रति-लीला-विनोद एव भङ्ग्या प्रार्थितः ॥68॥



उरु-द्वयस्य कनकैः कृत-चारु-रम्भ-
स्तम्भावलिर् दलित-सत्-करभ-प्रभस्य ।
मञ्जीर-मञ्जुल-रणच्-चरणारविन्द-
द्वन्द्वस्य रक्त-मणि-निर्मित-पल्लवालि ॥69॥



पूर्वार्धे सुवर्तुलयोस् तथा क्रम-क्रशिम-युतयोः करि-कर-विजयिनोर् उरु-युगस्य भोग-विशेष एवाभिलक्षितः । परार्धे पद्म-राग-युक्त-पल्लव-विनिन्दि-चरण-पद्मयोः दानं विपरीत-विलासे स्वाभाविके वातिधीरेण शब्दायमानस्य मञ्जीरस्य सुमधुर-ध्वनिभिः परिपुष्ट-सुरत-वितानम् एव ॥69॥



स्मर-रस-मय-राजत्-क्षीण-तुन्दस्य तस्य
रुचिरतर-तरङ्ग-प्राय-तिर्यग्-वलीनाम् ।
अयि तद्-अनुभवाख्यं रत्न-युग्मं नखानां
उदयद्-अरुण-चन्द्र-ज्योतिषां रत्न-चन्द्राः ॥70॥



पूर्वार्धे क्षीणोदर-वलीनां च विलास-विशेषे दर्शन-स्पर्शनादिकम् अनुभव-जातं काङ्क्षितम् । परार्धे वैपरीत्येन प्राणेश्वरी-पाद-पल्लव-शेखरेषु लीला-स्वयंवर-रस-लाभ एवातिवाञ्छितः ॥70॥



फुल्ल-काञ्चन-समुद्गक-गर्व-
ध्वंसिनोस् तव वरेण्य-जानुनोः ।
काञ्चन-प्रकटितां कट-कोटिं
काञ्चन-प्रकट-दानम् अनया ॥71॥



गलित-सुवर्ण-सम्पुट-विजयि-जानु-युगस्यातुल-मदन-रस-माधुरी-परिपोषित-लीला-विलासादिकम् अत्राभिलक्ष्यम् ॥71॥



हाराद्य्-अलङ्कृति-चयस्य मनोज्ञ-राश्मेस्
त्वत्-स्पर्श-रत्नम् अतुलं मृदु-कण्ठ-लग्नम् ।
त्वत्-किङ्किणी-वलय-नूपुर-निक्वणानां
कामं महोन्नत-मणि-द्वयम् एव हृद्यम् ॥72॥



यथा स्पर्श-मणि-स्पर्शेन कृष्णायसम् अपि स्वर्ण-वर्णं दधाति, तथा श्री-राधा-कण्ठ-लग्नः सन्न् अपि स्वस्य कृष्ण-वर्णं विहाय निभृत-निकुञ्ज-मन्दिरे विलास-विशेषे गौरी-भवनं संप्रार्थितम् ॥



व्याख्यान्तरं सङ्गच्छते, तद् यथा—हृद्यं तस्याः हृदि-स्थं महोन्नत-वक्षोज-मणि-युगलम् एव मुहुर् मुहुर् आस्वादितुं साकूतं परिमृग्यते ॥72॥



सन्-नील-रक्त-वसन-द्वय-कञ्चुकानां
प्रोद्यत्-प्रवाल-नव-मञ्जु-मसार-मालाः ।
त्वच्-छारिका मृग-वधू महती मयूरी
लीलाब्ज-नर्तन-ततेर् वर-रत्न-कोट्यः ॥73॥



पूर्वार्धे इन्द्रनील-गर्व-ध्वंसि-नील-वसनस्य प्रवाल-द्युति-हारि-रक्त-वस्त्रस्य तथा कञ्चुकस्य च दानं विलास-विशेषावस्थायाम् एतत्-त्रयाणां स्व-करे समर्पणम् एव भङ्ग्या प्रार्थितम् ।



परार्धे कस्यचित् स्वाभीष्त-मङ्गल-श्री-अङ्ग-विशेषस्य दर्शन-स्पर्शनादि-रूपं सम्भोग-जातं भङ्ग्या प्रार्थितम् इति ज्ञेयम् ॥72॥



कान्त्या यस्य क्षिति-वन-गिरि-ग्राम-लोकाः समस्ताः
साक्षाज् जाताः सुभग-वदने हन्त जम्बूनदाभाः ।
तस्य भ्राम्यद्-द्युति-भर-वलद्-गन्धफल्य्-आवलीनां
जैत्रस्योच्चैः कनक-गिरयो गौर-वर्णस्य कोट्यः ॥74॥



जैत्रस्य जयिनः । अत्र कनक-गिरयः इत्य् अनेन श्री-राधा-वक्षोज-युगलस्याभीक्ष्ण्येन आस्वादन-दानम् एव सूचितम् ॥74॥



गौराङ्गानां कमल-घुसृण-प्राय-सौरभ्य-सिन्धोर्
वातेनापि व्रज-वनम् इदं वासितं तन्वतस् ते ।
एतस्यान्यत् किम् अपि न मया दृश्यते दान-योग्यं
यातायातं कुरु सखि सदा दानम् एतन् मदीयम् ॥75॥



मसृण-घुसृण-चर्चा-चारु-कस्तूरिकोद्यन्-
मकर-कमल-वल्ली-पत्र-भङ्गादिकानाम् ।
रति-वितरण-शूरैस् तत्-तद्-आमोद-पूरैः
परिमलय मद्-अङ्गं नित्यम् इत्य् एव दानम् ॥76॥



चरण-कमल-लाक्षाश्लिष्ट-सौभाग्य-मुद्रा-
तटिर् अतिवलते या हारिणी हन्त तस्याः ।
मद्-उरसि नखराग्रैर् अर्ध-चन्द्रान् परार्धं
वितर पदक-वर्यान् दानम् आराद् वरोरु ॥77॥



अत्र विलास-विशेषावसरे कर-नख-समर्पणम् एव भङ्ग्या प्रार्थितम् ॥77॥



ध्वानैर् यस्य विपक्ष-लक्ष-हृदयोत्कम्पादि-सम्पादकैर्
ä वैकुण्ठम् अजाण्डा-पालिर् अतुलानन्दैः परिप्लाविता ।
प्रीत्या तस्य रमादि-वन्दित-रुतेः सौभाग्य-सद्-दुन्दुभेर्
दानं कञ्ज-मरन्द-सुन्दरतरं गानं तवानन्ददे ॥78॥



नाम स्वस्त्ययनं यद् अत्र विलसत्-पीयूषतोऽपि प्रियं
राधेति प्रथितं समस्त-जगती-रोमाञ्च-सञ्चारकम् ।
तस्यामूल्यतरस्य दानम् अपरं योग्यं क्वचित् किं भवेत्
तस्माद् उज्ज्वल-केलि-रत्नम् अतुलं राधे ममाधीयताम् ॥79॥



दीव्यन्-मति-प्रथित-कीर्ति-तति-प्रगाढ-
चित्त-प्रगेय-गुण-गेय-गुणोत्कराणाम् ।
सन्-मौक्तिक-प्रवर-हीरक-चारु-नील-
रत्नोज्ज्वलद्-विविध-रत्न-कुलानि कामम् ॥80॥



प्रकर्षेण गेयं गुणं यासां तां प्रगाढ-चित-प्रगेय-गुणाः उमाइ-रमण्यः [उमादि-रमणी-व्यूह-स्पृहणीय-गुणोत्कराम्]



(9) इति कार्पण्य-पञ्जिकायाम् उक्तत्वात्] ताभिर् अपि गेयः यः गुणानाम् उत्करः । अत्रासमोर्ध्व-गौरव-माधुर्य्-पूर्ण-मति-कीर्ति-गुण-समूहानां तत्-तद्-आस्वाद-प्रचूराः कला-विलासा एव भङ्ग्या प्रार्थिताः ॥80॥



माद्यन्-मतङ्ग-गति-निन्दि-गतेर् अनङ्ग-
रङ्गस्य सङ्ग-विधये किल लग्निकायाः ।
तारोरु-मौक्तिक-मराल-वरालिर् आलि
माणिक्य-पालिर् अथ ते कर-चालनानाम् ॥81॥



मद-मत्त-करि-विजयिनः तथा मुक्ता-मय-मराल-गति-गरिम-हारिणः सौष्ठव-भर-परिपोषित-सुन्दर-गमनस्य अभिसारादि-समये विभ्रमादि-वैशिष्ट्य-दर्शनाकाङ्क्सा सूचिता पूर्वार्धे । उत्तरार्धे तु विलास-विशेषे स्वाङ्गे तत्-कर-वारणादि-रूप-भोग एव स्वाभिलाषः ॥81॥



आयुर्-यशो-जय-विवर्धन-रन्धनोद्यद्-
उद्दाम-सौष्ठव-भरस्य तु कल्पितं मे ।
कायस्थ-वर्तनतया मधुमङ्गलाय
नित्यं सुशष्कुलि-सुकुण्डलिकादि-दानम् ॥82॥



अत्र रन्धनावसरे विस्रस्त-वसन-भूषणादेर् हेतोः परमोज्ज्वलानावृताङ्ग-शोभा सन्दर्शनम् एव स्वाभिलाषः ॥82॥



सौन्दर्य-ह्री-विनय-पण्डितता-सुगुण-
वैदग्ध्य-सद्-गुण-ततेर् भवद्-आलि-वर्गः ।
दुःसाध्य-मान-विकृतेर् ललिता त्वद्-आली
त्वत्-प्रीति-नर्म-शुभ-कर्म-तते विशाखा ॥83॥



कान्त्यातिनिन्दित-रमा-शत-लक्ष-कान्तेस्
त्वद्-विग्रहस्य भवति सुदतीष्व् अमूल्या ।
लक्ष्मी-सहस्र-शततोऽप्य् अतिरम्य-गोष्ठ-
रामा-शिरो-वर-मणेस् तव विग्रहोऽसौ ॥84॥



अत्रान्योन्योपमा । यद् उक्तम् अलङ्कार-कौस्तुभे—विपर्यास उपमेयोपमा द्वयोः [कारिका 234] | तेन च विग्रः-तद्वत्योयभेदेनोक्तत्वाद् रमणेच्छु-शत-लक्ष-कामिनी-विजयि-कान्ति-शीलस्य विग्रहस्य वा तत्-कान्ति-युक्तायाः वा निगूढ-सम्भोगातिशयः परिहास-भङ्ग्या प्रार्थितः । यत्र गाढ-विलास-विभ्रान्तौ सम्परिष्वक्तौ बाह्यान्तर-संवेदन-रहितौ युगल-किशोरौ परमानन्द-रस-निमग्नौ विराजतस्तमाम् ॥84॥



तद्-वाक्यम् इत्थम् अधिकं मधुरं निशम्य
राधा तिरस्कृत-सुधातुल-सिन्धु-गर्वम् ।
उत्फुल्ल-कोप-ललित-स्मित-नर्म-रम्यं
भङ्ग्या ललाप कुटिलं कुटिलं निरीक्ष्य ॥85॥



यास्याम्य् अहं नहि पथा रत-हिण्डकेन
सन्दूषितेन नितरां सखि तेन तेन ।
इत्थं मद्-उक्तम् अपि नैव निशम्य गर्वाद्
आनीय माम् इह ददौ ललिता करेऽस्य ॥86॥



अत्र श्री-राधायाः किलकिञ्चित-भावोद्गमो द्रष्टव्यः । यद् उक्तम् उज्ज्वले—



गर्वाभिलाष-रुदित-स्मितासूया-भय-क्रुधाम् । सङ्करी-करणं हर्षाद् उच्यते किल-किञ्चितम् ॥ [u.né. 10.44]



उत्फुल्लेति हर्षाख्य-स्थायि-भावस्य, ललितेति स्वाभिलाषस्य कुटिलम् इत्य् असूया-गर्वयोः, कोप-स्मिते तु व्यक्ते । एवम् अन्यद् द्वयम् अप्य् उन्नेयम् ॥



एवं निगद्य सहसा सह सा सखीभिर्
वाम्येन काम्यम् अपि तत्-कृत-नर्म-शर्म ।
सन्निन्द्य वन्द्य-वदना विधुना व्रजन्ती
रुद्धा बलेन विधुना विधुना व्रजस्य ॥87॥



श्रुत्वा मुकुन्द-मधुर-स्मित-सिक्त-नर्म-
मर्म-प्रबन्धम् अतुलं किम् अपि स्मिताक्षी ।
अन्तः-स्फुरत्-सुख-भरं प्रचुरं रुषेव
संरुद्ध्य हृद्यम् अधिकं ललिता ललाप ॥88॥



कस्यापि गोष्ठ-नगरे दधि-दुग्ध-दान-
वार्तापि न श्रुत-चरी किम् उ दृष्ट-पूर्वा ।
चिल्लाभ-वर्ग-पतिना यद् अनेन सृष्टम्
एतत् तु वल्लव-वधू-कुल-लुण्ठनाय ॥89॥



एतस्य कृष्ण-भुजगस्य कठोर-भोगात्
सख्यो यदि स्वम् अवितुं परम् इच्छतैतत् ।
गत्वा व्रजेन्द्र-गृहिणी-पुरतो यशोऽस्य
सङ्गीयतां त्यजति वः सुखितो यथैषः ॥90॥



स्वाभियोग-पक्षे तु—कृष्णस्य काम-मय-विलासावलिम् आश्रित्य यदि स्व-रक्षणे युक्तिं कुर्यात, तदा यशोदाया नगरतः अन्यत्र वनादौ गत्वा अस्य केलि-विलासादि-यशो-राशिं तथा गायत, यथा तेनोद्दीपितः अयं युष्माभिः सह यथेच्छ-विहारादिकं कुर्वाणः सातिशय-सुखम् अनुभवन् युष्मान् स्व-स्व-गृहेभ्यः प्रेरयति ॥90॥



राधा हृद्-आकूतम् अगाधम् ईषद्-
व्यङ्गेन विज्ञाय मुकुन्द आरात् ।
प्रत्येकम् अल्प-स्मितम् अत्र कृत्वा
जगाद भङ्ग्या ललितादिकास् ताः ॥91॥



विद्या-चयस्य तव सुन्दरि तुङ्गविद्ये
प्रत्येकम् एव किल लक्ष-सुवर्ण-दक्षम् ।
यत् तेन तेन भवती व्रज-यौवतं तज्
जित्वा स्फुरत्य् अनुदिनं मद-दर्प-दृप्ता ॥92॥



अत्राङ्ग-प्रत्यङ्गानां सम्भोग-लालसा सूचिता ॥92॥



चित्रा सुचित्र-मृदु-मन्द-वचः-प्रबन्धो
हृद्यो न कस्य तव सुन्दरि भूतलेऽस्मिन् ।
नो चेत् कथं तम् अवगम्य बुधः सुधाया
माधुर्यम् अप्य् अनुदिनं हि तिरस्करोति ॥93॥



अस्माद् अमुष्य मधुरस्य न कोऽपि दान-
योग्यः पदार्थ इह भाविनि दृश्यते यत् ।
तस्माद् इदं मृदुल-मञ्जुल-मृष्ट-दिव्य-
बिम्बाधरामृतम् इदं स्मित-चन्द्र-गन्धी ॥94॥



प्राणालि चम्पकलते तव वह्नि-तप्त-
जाम्बूनद-स्फुरित-चम्पक-कम्पि-कान्तेः ।
श्यामं मद्-अङ्गम् उचितं मुदिता तयैव
सन्-मालया मधुरया किल मण्डयेति ॥95॥



यत् ते मुखस्य मधु तन् मधुराङ्गि नर्म-
कर्पूर-वासिततरं रस-दिग्ध-मुग्धम् ।
तस्यैव दुर्लभतरस्य परं विशाखे
दानं त्वम् एव नियतं न परं त्रिलोक्याम् ॥96॥



वैदग्ध्य-नर्म-रस-लास्य-विलास-हास-
सौन्दर्य-सद्-गुण-ततेर् ललिते परं ते ।
मानोरु-शिक्षण-विचक्षणतादि-कूट-
काठिन्य-कौशल-परित्यजनं हि दानम् ॥97॥



सुधा-निधि-सुधा-भरैः कृत-विचित्र-सत्-कुण्डिका-
स्पृहा-शत-विसर्जक-स्फुरित-माधुरी-बिन्दुकम् ।
तयोर् व्रज-विलासिनोर् मधुर-केलि-वार्ता-सुधां
धयन्त्य् अपि सहस्रशः सुमुखि नैव तृप्तिं लभे ॥98॥



कुण्डलीति पाठे—सुधा-प्राचुर्योत्थित-विविध-गभीरावर्त-स्पृहा-लक्षाणां पर्त्याजकम् इत्य् अर्थः ॥98॥



तस्मात् पुनः पुनर् इमं कथयैव वार्ताम्
इत्य् अद्य कुन्दलतया प्रतिभाष्यमाणे ।
सन्तोष-सागर-निमज्जन-फुल्ल-रोम-
प्रेमार्द्र-वाग् विधु-मुखी सुमुखी बभाषे ॥99॥



तदा तद्-उक्ताखिल-दान-वस्तु-
जातं निशम्यातिकुलेषु तेषु ।
हसत्सु सर्वेषु च तुङ्गनर्मा स्मित्वा
स्फुटं वाचम् उवाच गोष्ठ्याम् ॥100॥



वित्तानि यानि मधुमङ्गल याचितानि
तान्य् आशु नेष्यथ कथं बत दुर्बलाः स्थ ।
तस्माद् गृहात् शकट-यूथम् इहानयध्वं
शूरोष्ट्र-सद्-वृषभ-लोक-खरांश् च वोढुम् ॥101॥



तत् कृष्ण-नर्म-लपितं ललितं निशम्य
थुत्कार-कारकम् अपीन्दु-सुधा-प्रवाहे ।
आनन्द-संस्फुरित-सात्त्विक-भाव-भारम्
आगुण्ठ्य वाम्य-मधुर-मधुरायताक्षी ॥102॥



श्रीमद्-गोष्ठ-वनेश्वरी-रस-कला-लीलोज्ज्वलन्-नागरी
भ्राजद्-गोष्ठ-महेन्द्र-नन्दन-मनो-माणिक्य-पाटच्चरी ।
प्रोद्यत्-पुष्प-धनुः-प्रबन्ध-विविध-व्याकार-वाग्-ईश्वरी
गान्धर्वा गिरिधारिणा विवदते वाङ्-नृत्य-विद्या-धरी ॥103॥



स्वामिन् नु दास-वनिता न वयं भवामश्
चन्द्रावलिर् न च वयं न च पद्मिका ते ।
यद् गूढ-घोर-गहने मिषतः करस्य
संलुण्ठनाय भवता बत रक्षिताः स्मः ॥104॥



स्वामिन् महा-मन्मथ-राजं-मन्य कथा-मात्र-स्वामिन् वा ॥103॥



राधे मुधा न कुरु वाद-विवाद-वृद्धिं
ज्ञात्वा हितं मद्-उदितं मम देहि दानम् ।
नो चेन् महा-मदन एष निशम्य रोषात्
संशास्ति वो यदि तदा मम नेह दोषः ॥105॥



मिथ्यैवायं सृजति नहि चेद् दानम् एतत् ततोऽसौ
प्रेयश्-चन्द्रावलि-वर-शिरः-शापम् अङ्गीकरोतु ।
स्मित्वा गोवर्धन-गिरि-दरी-गेहिनी रङ्गिणीत्थं
वाचं लास्यं सखि विदधति हासयामास गोष्ठीम् ॥106॥



अनेन दान-लीला-प्रसङ्गान्ते गोवर्धन-गिरि-गुहायां भावि विलासः सूचितः ॥106॥



शुद्धा विभाति च धिया शुभया विशाखा
वैदग्ध्य-नर्म-निपुणा भवद्-अन्तरङ्गा ।
तस्मात् तया सह विचार्य विचार्य-कार्यं
कुर्याः प्रमत्त-ललिता-मतिम् आशु मुञ्च ॥107॥



दानीन्द्र-चन्द्र भवतः स्तवतो यतोऽहं
प्राप्ता सुखं तद् इह तेऽपि सुखानि दात्री ।
द्रष्टुं भवन्-मधुर-धार्ष्ट्य-भुजङ्ग-नृत्यम्
उत्काभिमन्यु-गरुडं तरसानयामि ॥108॥



एवं निगद्य रभसान् महसातिहृद्य-
रम्या महिष्ठ-गुण-नर्मभिर् अद्य सद्यः ।
सद्मानि पद्म-वदना चलितुं समुत्का
रुद्धा हठेन हठिना हरिना विशाखा ॥109॥



संरक्ष्य धर्मम् अबलाः स-बलाद् अमुष्मात्
कामाद् विमुक्त-कुल-कर्म-समस्त-धर्मात् ।
व्याघुट्य यात गृहम् एव सतीत्ववत्यः
किं वा घटीर् इह समर्प्य सुयाग-शालम् ॥110॥



अत्र स्वाभिलाष-पक्ष एवं व्याख्येयम्—सतीत्वम् अधिकं मन्यध्वे चेत्, गृहं प्रत्यावर्तध्वं, श्याम-प्रीतिर् अधिका चेत्, घट्ट-चत्वरे घृत-घटीः परित्यज्य सुरत-यज्ञ-मन्दिरं गच्छतेति ॥110॥



चित्रोक्तम् इत्थम् अधिगत्य रुषेव तुङ्ग-
विद्या जगाद कुटिल-भ्रुवम् उन्नयन्ती ।
जात्यातिभीततर-गोपक-वाक्य-मात्रान्
मुग्धे मुधैव कथम् अत्र बिभेषि चित्रे ॥111॥



राधा सदा जयति गोष्ठ-वनाधिनाथा
तस्याः प्रचण्ड-सचिवा ललिता च शूरा ।
पश्याद्य तद्-वन-विनाशक-गो-करार्थं
बद्ध्वा नयामि मधुमङ्गल-भण्ड-विप्रम् ॥112॥



श्रुत्वा तदीय-वचनं मधुमङ्गलं तं
भीत्या तदात्म-सविधे सुबलादि-मध्ये ।
सङ्कुच्य तत्र चकितं चकितं वसन्तं
चण्डं जगाद विहसन् सखि कृष्ण-चन्द्रः ॥113॥



मा भैर् महा-क्षिति-सुरोत्तम मद्-विधस्य
साक्षाद् अमुष्य नरसिंह-वरस्य दृष्ट्या ।
चण्डी प्रचण्ड-ललितापि च तुङ्गविद्या
सा भैरवी द्रुतम् अपैष्यति वीत-वस्त्रा ॥114॥



तूर्णं हिरण्य-कशिपुं भगवन् नृसिंह
चन्द्रावली-कटु-कुचं नखरैर् विदार्य ।
प्रह्लादम् उल्लसितम् आशु कुरु त्वम् इत्य् ä-
कर्ण्यैष वल्गु ललिता-लपितं जहास ॥115॥



चेद् गन्तुम् इच्छसि सखी-निकरेण सार्धं
राधे समृद्ध-धन-भूषण-लोभतस् त्वम् ।
तद् गच्छ किन्तु ललितेह ममाच्छ-कच्छे
संरक्ष्यतां प्रतिनिधिः पुनर् एषि यावत् ॥116॥



पापेन केन महता रत-हिण्डकेन
हस्ते तवैव विधिना बत पातिताः स्मः ।
किन्त्व् अद्य पश्य तरसा वचसां तवैषां
शास्तिं प्रसिद्ध-ललितां ददती किलास्मि ॥117॥



इति तं प्रतिभाष्य कर्कशं
ललिता रोष-कषाय-रूषिता ।
निकटे कपटैः सखी-गणान्
अवदत् सुन्दरि सा रसोन्मदा ॥118॥



आर्याम् इहानयतु तूर्णम् इता सुदेवी
चित्राचिरेण कुटिलां जटिलां स-पुत्राम् ।
वृन्दोत्तमं सपदि यज्ञिक-विप्रम् एकम्
आलोकितुं नटनम् अस्य नटेन्द्र-भर्तुः ॥119॥



इत्थं तया ललितया लपितं स-रोषम्
आकर्ण्य गोष्ठ-रमणी-धृत-चित्त-वृत्तिः ।
ईषद् विहस्य दर वीक्ष्य च राधिकां तां
संव्याजहार रुचिरं सखि गोष्ठ-चन्द्रः ॥120॥



गर्वाद् यस्य मदीय-दानम् अनिशं युष्माभिर् उल्लङ्घ्यते
मन्येऽहं च तृणाय नैव कुटिले दानैर् अलं तस्य वः ।
पश्याद्यैव तद् एव नव्य-विकसत्-तारुण्य-रत्नो मया
वक्षोजे परिभूय शूर-ललितां राधेऽधुना लुण्ठ्यते ॥121॥



इत्य् आलप्य स्मर-विलसितैः स्प्रष्टुम् उत्के मुकुन्दे
भीत्येवैतास् तत इत उत स्मेर-वक्त्रारविन्दाः ।
क्रूरं तिर्यङ्-नयन-नटनैः शश्वद् आलोकयन्त्यः
प्रेमान्धास् तं प्रिय-सखि रसेनापसस्रुः समन्तात् ॥122॥



नित्यं राजान्वति जनपदे दिव्य-गव्योपहारैर्
यातायातं विदधति जना गोष्ठतः कोटि-सङ्ख्याः ।
नैतेभ्यः किं स्पृहयति भवान् दानम् आदातुम् एतत्
सत्यं ते चेद् व्रज-गिरि-वने घट्ट-पट्टाधिपत्यम् ॥123॥



इति प्रकट-राधिका-वचनम् आकलय्य प्रभुर्
नटन्-नयन-भङ्गीभिर् निटिलम् ईषद् उच्चालयन् ।
अशेष-रसिकाग्रणीः सुख-भरेण राज्यन्-मनास्
तथापि बहिर् उद्धसन्न् इव जगाद गान्धर्विकाम् ॥124॥




अन्येभ्योऽपि प्रमद-मधुना मत्त-चित्ताः शृणुध्वं
गृह्णाम्य् एतन् निरवधि मुदा राज-मार्गे व्रजद्भ्यः ।
यूयं त्यक्त्वा तद् अनुदिवसं गूढम् अत्राव्रजन्तीत्य्
एवं श्रुत्वा निज-चर-मुखान् मन्मथश् चक्रवर्ती ॥125॥




माम् आनीयान्तिकम् अथ रुषा भर्त्सयित्वा समन्ताद्
उग्रं दत्त्वा शपथम् अहम् आशिक्षितस् तेन शश्वत् ।
तूर्णं गच्छन् त्वम् इह सगणो घट्ट-विध्वंसिणीस् ता
वध्वा शास्तिं सपदि विदधन् मत्-पुरः प्रापयेति ॥126॥



ततः कुम्भान् समुत्तर्य निर्वृता अपि ताः परम् ।
निर्विण्णा इव भङ्ग्यैव विविशुर् भू-भृतस् तले ॥127॥



इत्य्-आदि-तन्-मधुर-केलि-विलास-वार्ता
पीयूषम् उल्लसित-कर्ण-पुटैर् निपीय ।
आनन्दतः पुलक-गद्गद-राव-चारु
संव्याजहार मृदु कुन्दलता तदानीम् ॥128॥



शश्वत् तयोर् अतुल-केलि-कलामृतानि
कामं धयन्त्य् अपि मनाग् अपि नैमि तृप्तिं
तस्मात् पुनः कथय सुन्दरि किं ततोऽभूद्
एतत् तद् उक्तम् अधिगम्य जगाद सा च ॥129॥



श्रुत्वा तयोर् दयित-दान-विहार-वार्ताम्
आर्ता तद् ईक्षितुम् अलक्षितम् आगतोत्का ।
नान्दीमुखी निभृत-कुञ्ज-गृहे प्रविष्टा
दृष्ट्वाद्भुतं सदसि साद्भुतम् आजगाम ॥130॥



तां वीक्ष्य तत्र सकलाः परिरभ्य कामम्
आमोदितः कथितवत्य इतः स्व-वृत्तम् ।
कृष्णोऽपि तल्-लभनम् आशु विहस्य शास्यम्
आशंस्य दान-विवृतं कथयाम्बभूव ॥131॥



स्मित्वा राधाम् अथोद्वीक्ष्य मुदितां रस-विह्वलाम् ।
सानन्दं परमानन्दं मुकुन्दं निजगाद सा ॥132॥



दानिन्न् अद्भुत-वस्तूनां श्रुत्वा दानम् इहाद्भुतम् ।
तद्-वाक्यम् अन्वभावीति जीवद्भिः किं न दृश्यते ॥133॥



कुलीना व्रतिनीर् एता रहः संरक्षतस् तव ।
अपकीर्तिर् अलं वीर भविता गोकुले पुरे ॥134॥



कृतं कर्तव्यम् अत्रैव तद् अलं नर्म-खेलया ।
समूह्य मुञ्च मुञ्चैताः सत्रं गच्छन्तु सत्वरम् ॥135॥



सर्वाङ्गानाम् उपरि लसता लङ्गिमेनोत्तमाङ्गे-
नापि श्लाघ्यं मुख-विधुम् इमा द्योतयन्त्योऽपि धूर्ताः ।
तस्मान् नीचैर् हृदयम् अपि यन् नाभिम् आच्छदयेषुर्
यत्नैर् बद्धस् तद् इह भविता कोऽप्य् अपूर्वः पदार्थः ॥136॥



तस्मात् पूर्वं निभृतम् अनया स्थान-युग्मं प्रकाश्य
प्रायः सत्यं भवति नहि वा कार्यतां तत्-प्रतीतिः ।
नो चेद् एतद् विवृतिम् अचिरात् सूचकात् संनिशम्य
क्रुद्धोऽस्माकं मदन-नृपतिर् दण्डम् उच्चैर् विधाता ॥137॥



गुप्तीकर्तुं तद् अपि परमं वस्तु यत् तु त्वयाहं
प्रार्थ्य भङ्ग्या सुमति ललिते दातुम् उक्त्वा तद्-अर्धम् ।
एतत् किं स्याद् यद् इह विचरेल् लेखकः सूचकोऽसौ
राज्ञः प्रेयान् परम-मतिमान् उज्ज्वलः प्रेक्षकोऽपि ॥138॥



अन्विष्यद्भ्यां निरवधि मम च्छिद्रम् आभ्याम् तद्-अग्रे
व्याजाद् एतन्-निभृत-विवृतौ ज्ञापितायाम् अवश्यम् ।
तीव्रोऽत्युच्चैर् मदन-नृपतिर् माम् इतस् त्वादृशीभिः
सार्धं बद्ध्वा निभृत-तमसि क्षेप्स्यति द्राग् गुहान्तः ॥139॥



मूर्तिमान् एव रस-राड् उज्ज्वलश् च महोज्ज्वलः । विलासि-शेखरो यस्य विलासेन वशीकृतः ॥ इति राधा-कृष्ण-गणोद्देश-दीपिकायाम् ।



अत्र निकुञ्ज-कन्दरायां मिलनम् एव संसूच्यते ॥139॥



इति नान्दीमुखीं साक्षाच् छंसिते कंस-विद्विषा ।
कपट-क्रोध-विद्धाद्धा राधा माधवम् अब्रवीत् ॥140॥



सद्-धर्मोद्यत्-कमल-पटल-प्रौढ-राजीव-बन्धोर्
गोपेन्द्रस्य प्रथित-तनयः शुद्ध-रामानुजोऽपि ।
दुष्ट-ध्वंसी स्वयम् अपि वदस्य् आशु दुर्भाषितं यत्
तत् ते सेवा-कुल-फलम् इदं दिव्य-घट्टीषु देव्याः ॥141॥



अन्यद् अत्र च यत् किञ्चिन् न ब्रूते लज्जया सखी ।
तच् छृणु त्वम् इति व्याजात् तुङ्गविद्या जगाद तम् ॥142॥



आत्म-गह्वरम् अभङ्ग-भुजङ्ग
त्वं व्रज द्रुतम् इतोऽतिचञ्चल ।
आहितुण्डिक वराभिमन्युकः
सार्थकाह्वय उपैति न यावत् ॥143॥



यथा आहि-तुण्डिकस्याग्रे सर्पस्य चाञ्चल्यं न जायते, तथा राधा-पतेर् अभिमन्योः सकाशे अतिकामुकस्य तस्य रस-चाञ्चल्यम् अपि दूरीगच्छेद् इति बाह्यथार्थः ।



स्वाभियोग-पक्षे तु आत्म-गह्वरं गिरिराज-गह्वरं गच्छ, यावन् न कोऽप्य् आगच्छतीति भावः ॥143॥



येषां भ्राम्यति पद्मिनी फल-युगं रक्तं चतुष्पङ्कजीं
बन्धूके भ्रमरौ विधूंश् च दधती सार्ध-त्रयोविंशतिम् ।
श्यामेन्दोः पर-पुंस आवकलनात् फुल्ला भवेत् सा सदा स्वीय-स्वामि-रवेर् विलोकन-भरन्-म्लाना स्फुटं ताम्यति ॥144॥



अत्रातिशयोक्त्या पद्मिन्याः असम्भव-सम्भव-कारिते महाद्भुतत्वं व्यज्य स्व-पति-रवि-किरण-सम्पर्कम् असह्यं मन्यमानायास् तस्याः पर-पुरुष-चन्द्र-किरण-सहवासेन प्रफुल्लत्वं विज्ञाप्य विरोधाभासेन परम-रस-चमत्कारित्वं प्रदर्शितम् ॥144॥



इति हरि-मुख-पद्म-क्ष्वेलि-सौरभ्य-सद्म-
प्रतिवचन-मधूनि प्रीणितैतत् सभानि ।
तद् अतिरचित-बाधापीयम् आपीय राधा
प्रकट-रुचम् उदारां वाचम् आराद् उवाच ॥145॥



कुमार भज धीरतां न कुरु दुर्मदाच् चापलं
पुरी निकट-वर्तिनी दुरधिपोऽत्र कंसो बली ।
अतस् तव हितं ब्रुवे व्रज-महेन्द्र-सम्बन्धतः
समूह्य गहनं व्रज प्रकटम् अत्र गाश् चारय ॥146॥



अत्रापि स्वाभियोगः—कुमारः कुत्सितो मारः कन्दर्पः, रस-चाञ्चल्य-विस्तारस्य स्थानास्थान-विचाराभावात् । अतो गहनम् अरण्यं व्रज, तत्रैव तव रस-चाञ्चल्यं युक्ति-युक्तं, तथा इन्द्रियाणाम् अपि सुचारु तर्पणादिकं तत्रैव भावीति द्योतितम् ॥146॥



महा-मदन-भूपतेर् अयम् अभिन्न-देहः स्वराट्
नृशंस-नृप-जीविताधिक-वयस्य-केश्य्-आदिकान् ।
विमथ्य दर-लीलया स्फुरति योऽत्र गोष्ठान्तरे
स एष तव कंसतः सखि बिभेति किं मे सखा ॥147॥



अथैष पृथु-मन्मथो य इह तस्य सामान्तकः
स एव लघु-मन्मथः परम् अमुष्य कंसो वशः ।
अतोऽस्य लिपिम् अङ्कितं सपदि तत्र नीत्वा ददन्
नृपात् कटकम् आनयन् पति-कुलानि बध्नामि वः ॥148॥



लघु-मन्मथः चतुर्व्यूहान्तर्गत-प्रद्युम्नाख्यः शाखा-स्थानीयः काम इत्य् अर्थः श्रि-कृष्ण-कर्णामृतोक्तत्वात्—कामावताराङ्कुरम् इति ॥



इतीह मधुमङ्गलोल्लसित-वक्त्र-कञ्ज-स्खलद्-
वचः-प्रसर-सौष्ठवोच्छलित-सीधु-धाराम् इमाम् ।
निपीय रभसोन्मद-मृदु दधार हास-ध्वनिं
सदः-सरसि सुन्दरी-रसिक-सभ्य-भृङ्गावली ॥149॥



एतत् तद् उक्तम् अधिगत्य मृषा रुषाऽयं
वाचं रुचातिरुचिराम् इति ताम् उवाच ।
दानं न चेद् ददति मे तद् इमा मयैव
सार्धं चलन्त्व् इह महा-मदनेन्द्र-पार्श्वम् ॥150॥



को वा महा-मनसिजः सखि नैव जाने
कुत्रापि न श्रुत-चरो जगती-तलेऽसौ ।
मिथ्यैष यन् महिम-नाम-बलानि तस्य
सङ्कीर्तयेत् तद् इह वः परिहास-भङ्ग्यैः ॥151॥



इत्य्-आद्य-चम्पकलता-लपितं तदानीम्
आकर्ण्य गोकुल-विधुर् विधु-वक्त्र-बिम्बाम् ।
राधां निरीक्ष्य दर भाषितवान् सभायां
सोल्लुण्ठम् इन्दु-वदने मदनोऽद्वितीयः ॥152॥



अत्रैव हृद्य-गिरि-वर्य-विसृष्ट-पट्ट-
राष्ट्रे विराजति महा-मदनः सदैव ।
तत्-सेविकाभिर् अपि यद् भवतीभिर् एवम्
आभाष्यते तद् इह वो मद एव हेतुः ॥153॥



संलभ्य सत्र-सदने गमनेऽद्य बाधां
राधा मुधा स्फुरित-रोष-रसभिषिक्ता ।
तिर्यक्-स्फुरन्-नयन-नर्तन-तीव्र-बाणैर्
आविध्य कृष्णम् अधुना मधु-वाग् उवाच ॥154॥



हे वीर वल्लव-वधू-वदनारविन्द-
माध्वीक-पान-भरतः परमातिशुद्ध ।
भाग्यात् त्वया सह यया चलितं वराक्ष्या
बाढं ररक्ष गृह-धर्म-कुलानि सैव ॥155॥



अत्र विपरीत-लक्षणया सोल्लुण्ठ-वचनम् इदं तेन च तस्याः इह पर-काल-धर्म-जातानि सर्वाण्य् एवास्तमितानीति महा-दुर्भाग्यं तस्याः सूचितम् ॥155॥



दृष्ट्वा तयोः कलिम् अनल्प-रसातिबद्धम्
आचार्ययोर् विविध-नर्म-कला-कलापे ।
शान्तीच्छया विनय-वाक्य-कुलैस् ततोऽसौ
नान्दीमुखी समभिनन्द्य हरिं जगाद ॥156॥



दानीन्द्र-माङ्गलिक-यज्ञ-निमित्तम् एताः
शुद्धा नयन्ति शिरसा नव-गव्य-कुम्भान् ।
धर्मं निरीक्ष्य कुल-चन्द्र विमुञ्च तस्मात्
कामं यथा भवति ते यशसि प्रचारः ॥157॥



गिरीन्द्र-पुरतः स्फुरन्-नव-सरोवरस्योन्नत-
प्रसन्नतर-वारिणः कुसुम-सङ्घ-सद्-गन्धिनः ।
ध्वनाढ्य-खग-सङ्गिनः परित एव स भूरुहैः
समृद्धम् अधिकं वनं जयति यत्र खेलास्पदे ॥158॥



अत्रोद्दीपन-विभावः खलु वर्ण्यते—



क्वचित् क्वचन सुन्दरं रणति मत्त-भृङ्गावली
मधु-प्रसर-मन्दिरे सुरभि-पुष्प-वृन्दोदरे ।
क्वचित् क्वचन कोकिलाः कल-रुतानि सन्तन्वते रसाल-वन-मञ्जरी-वर-मरन्द-पानोन्मदः ॥159॥



क्वचित् क्वचन केकिनः पृथु नटन्ति केचिन् मदात्
क्वचित् क्वचन केचन प्रतिनदन्ति चामोदिनः ।
क्वचित् क्वचन माधुरी-भर-रसाल-हृद्योज्ज्वलत्-
फल-प्रकर-भक्षणे पटु रटन्ति शारी-शुकाः ॥160॥



श्वस् तावद् एतत् सरसो निकुञ्जं
एताः समेष्यन्ति महान् अपि त्वम् ।
तत्रैव युक्तं तव दानम् एतत्
समादयिष्याम्य् अथ लग्निकाहम् ॥161॥



यतोऽत्र निर्वर्त्यम् इदं हि दानं
गिरौ स्थितस्यास्य सरोवरस्य ।
तद्-दान-निर्वर्तनम् इत्य् अभिख्या
भविष्यतीत्य् एव हि सा जगाद ॥162॥



अनेन तस्या वचनेन तेन
विहस्य मुक्ताः स्मित-चारु-वक्त्राः ।
तं वीक्षमाणा नयनाञ्चलैस् ताश्
चेलुर् मुदा यज्ञ-गृहाय पूर्णाः ॥163॥



अत्र पूर्णाः इत्य् अनेन पूर्ण-मनोरथा इत्य् अर्थे आयाते श्री-दान-केलि-कौमुद्य्-उक्त-दिशा श्री-राधा-माधवयोस् तत्रैव रहः-केलि-कुञ्जे ललितादिभिः प्रवेशः कारितः । निभृत-विलास-समापनान्ते च बहिर् आगतौ युगल-किशोरौ । तद्-अनन्तरं च ता मुक्ता इति ज्ञेयम् । सर्वं समञ्जसं चेति दिक् । उक्तं च, श्री-दास-गोस्वामिभिर् दान-निर्वर्तन-कुण्डाष्टके—



निज-निज-नव-कुञ्जे गुञ्जि-रोलम्ब-पुञ्जे
प्रणयि-नव-सखीभिः सम्प्रवेश्य प्रियौ तौ । (6) इत्य्-आदिना ॥162॥



कृष्णाक्षि-मत्त-मधुपे निज-दृष्टि-भृङ्गीं
भङ्ग्या परिस्फुरद्-अनङ्ग-तरङ्गिताङ्गी ।
ग्रीवार्ध-भङ्ग-रुचिरं दर योजयन्ती
स्मित्वालि-वर्ग-वलिता चलिताथ राधा ॥163॥



तदैव तासां मुख-पङ्कजानां
स्मित-स्फुरन्-मञ्जु-मरन्द-बिन्दुम् ।
नेत्रान्त-वक्त्रेण पिबन् नितान्तं
मुकुन्द-भृङ्गो मुदम् आप सोऽपि ॥164॥



ततो वयस्यैः सह नागरोऽसौ
गोवर्धनाद्रेः शिरसोऽवतंसः ।
गाश् चारयन् दान-कथामृतं तत्
कुर्वन् मिथो मोदम् अवाप कृष्णः ॥165॥



कान्त्या दिशो दश मुहुर् गुरु गौरयन्ती
भ्राजद्-दृग्-अन्त-नटनैर् अतिनीलयन्ती ।
सापि स्मितार्ध-कलया परिशुक्लयन्ती
वार्तामृतैर् मधुरयन्त्य् उरु-सत्रम् आप ॥166॥



प्रणम्य गव्यं विनयेन दिव्यं
प्रदाय तेभ्यो वर-भूषणादि ।
संलभ्य रम्याणि पुनः स्व-कुण्डम्
आसाद्य तास् तत्-कथया विजह्रुः ॥167॥



rejus ताः प्रेम-सौभाग्य-सौन्दर्यादि-गुण-श्रिया ।
सारैर् मुनि-वराल् लब्धैर् भूषणैश् च विभूषिताः ॥168॥



राधा महा-प्रेम-रसाभिषिक्ता
स्मर-क्रिया-शास्त्र-विशारदा सा ।
सुविह्वला सात्त्विक-मुख्य-भावैः
प्रियं जगौ प्राण-सखी वृतोच्चैः ॥170॥



त्रैलोक्य-वर्ति-नव-दम्पति-मूर्ध्न-रत्नं
दग्ध-स्मराङ्ग-घटनोन्नत-सिद्ध-तन्त्रम् ।
लीला-विलास-नव-सर्जन-वेधसं तद्
युग्मं न वर्णयितुम् अब्ज-भवोऽपि शक्तः ॥171॥



इति विलसित-वार्तां कुन्दवल्ली रसाक्तां
रहसि परिनिशम्यानन्द-सिन्धौ निमग्ना ।
द्रुतम् अथ निज-सख्या सा समृद्धा तयाद्धा
तद् इह मिथुन-रत्नं द्रष्टुम् उत्का चचाल ॥172॥



दध्य्-आदि-दान-नव-केलि-रसाब्धि-मध्ये
मग्नं नवीन-युव-रत्न-युगं व्रजस्य ।
नर्मालि-हृद्यम् उदित-द्युति-गौर-नीलम्
andho’pi lubdha iva lokitum utsuko’smi ||173||



राधा-माधवयोर् दान-केलि-चिन्तामणिं गिरौ ।
लब्धम् अन्धेन वीक्षन्तां श्रीमद्-रूप-गणाः प्रियाः ॥174॥



अन्धेनेत्य् अनेन स्वस्य दर्शनासामर्थं दैन्येन ज्ञापितम् । श्रीमद्-रूप-गोस्वामि-चरणारविन्दानुगत-रसिक-जना एवास्य ग्रन्थ-रत्नस्य तात्पर्यावधारणायालम् इत्य् अपि द्योतितम् अनेनाधिकारी निर्णयोऽपि कृतः ॥174॥



आददानस् तृणं दन्तैर् इदम् याचे पुनः पुनः ।
श्रीमद्-रूप-पदाम्भोज-रजोऽहं स्यां भवे भवे ॥175॥



विविध-रस-सिद्धान्त-सागरं प्रदर्श्य निष्प्रत्यूह-रस-निष्पत्तौ तथा रस-राजि सुपरिवेषाने चाद्वितीयाः श्रीमद्-रूप-गोस्वामी-पादाः खलु गौडीय-वैष्णव-मात्राणाम् एव जीवातवः । किम् उत तेषां तच् चरणारविन्दैक-शरणानां श्री-दास-गोस्वामि-महानुभावानाम् इति ज्ञेयम् ॥175॥



प्रेरितो ललिता-शक्त्या मोहान्ध-मतिर् अप्य् अयम्
मूल-ग्रन्थस्य तात्पर्य-व्याख्यायां लब्ध-साहसः ॥



तत्-पाद-नलिनी-धूलि-कारुण्य-लेश-लुब्धकः यद् अत्र प्रालपं मूढः क्षमन्तां ते कृपाब्धयः वसु बाणमती शाके गज-चन्द्र-समन्विते ।
नवद्वीपे निवसता केनाप्य् अलं कृतोऽन्वयः ॥



इति दान-केलि-चिन्तामणिः समाप्तः



1 पञ्चालिका.
2 कलिभिः
3 ladle
4 कौटिल्य-ललित-मानस्योदाहरणम्.
5 चोर
6 चौरी
7 शास्तिं ललितया दास्यमानत्वेन तस्या एव तत्-करणे प्रसिद्धत्वात् प्रसिद्ध-ललितां. अथवा, शास्तिं ददत्य् अस्मि प्रसिद्धां प्रचण्ड-स्वभाव-विशिष्टां ललितां तद्-रूपां.
8 गुप्तचरः
9 चतुष्पङ्कजीं अर्थात् द्वौ हस्तौ द्वौ पादौ च इति हरिदासदासः.
10 धूलिः स्यां जन्म-जन्मनि इति पाठान्तरम्.





HH Radhanath Swami Maharaj Quotes





Find more photos like this on Rajpal Control Systems







Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





HINDUISMO (3270)SC | 1º Sri Garga-Samhita





Sri Garga-Samhita | Oraciones Selectas al Señor Supremo | Devotees Vaishnavas | Dandavat pranams - All glories to Srila Prabhupada | Dandavat pranams | Santos Católicos | El Mundo del ANTIGUO EGIPTO II | El Antiguo Egipto I |Archivo Cervantes | Neale Donald Walsch | Sivananda Yoga | SWAMIS | Hari Katha | Hinduismo | Biografías

No hay comentarios:

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog