lunes, 18 de enero de 2010

Srimad-bhagavata-mahatmyam

Fotos
Devoción
harekrsna



श्रीमद्-भागवत-माहात्म्यम्



प्रथमो ऽध्यायः


सच्-चिद्-आनद-रूपाय विश्वोत्पत्त्य्-आदि-हेतवे ।

ताप-त्रय-विनाशाय श्री-कृष्णाय वयं नुमः ॥1

यं प्रव्रजन्तम् अनुपेतम् अपेत-कृत्यं

द्वैपायनो विरहकातर आजुहाव ।

पुत्रेति तन्-मयतया तरवो ऽभिनेदुस् तं

सर्व-भूत-हृदयं मुनिम् आनतो ऽस्मि ॥1॥

नैमिषे सूतम् आसीनम् अभिवाद्य महा-मुनिम्2 /

कथामृत-रसास्वाद-कुशलः शौनको ऽब्रवीत् ॥2॥


शौनक उवाच

अज्ञाण-ध्वान्त-विध्वंस कोटि-सूर्य-समप्रभ ।

सूताख्याहि कथा-सारं मम कर्ण-रसायनम् ॥3॥

भक्ति-ज्ञान-विरागाप्त-विवेको3 वर्धते कथम्4 /

माया-मोह-निरासश् च वैष्णवैः क्रियते कथम् ॥4॥

इह घोरे कलौ प्राप्ते5 जीवश् चासुरतां गतः ।

क्लेश-क्लान्तस्य6 तस्यैव शोधने किं परायणम् ॥5॥

श्रेयसां यद् भवेच् छ्रेयः पावनानां च पावनम् ।

कृष्ण-प्राप्ति-करं शश्वत्-साधनं तद् वदाधुना ॥6॥

चिन्ता-मणिर् लोक-सुखं सुरेन्द्रः7 स्वर्ग-संपदम् ।

प्रयच्छति गुरुः प्रीतो वैकुण्ठं योगि-दुर्लभम् ॥7॥


सूत उवाच

प्रीतिः शौनक चित्ते ते यतो वच्मि विचार्य च ।

सर्व-सिद्धान्त-निष्पन्नं संसार-भय-नाशनम् ॥8॥

भक्त्योघ-वर्धनं यच् च कृष्ण-संतोष-हेतुकम् ।

तद् अहं ते ऽभिधास्यामि सावधानतया शृणु ॥9॥

काल-व्याल-मुख-ग्रास-त्रास-निर्नाश-हेतवे ।

श्रीमद्-भागवतं शास्त्रं कलौ कीरेण भाषितम् ॥10॥

एतस्माद् अपरं किंचिन् मनः-शुद्धैः8 न विद्यते ।

जन्मान्तरे भवेत् पुण्यं तदा भागवतं लभेत् ॥11॥

परीक्षिते कथां वक्तुं सभायां संस्थिते शुके ।

सुधाकुम्भं गृहीत्वाऐव देवास् तत्र समागमन् ॥12॥

शुकं नत्वावदन् सर्वे स्व-कार्य-कुशलाः सुराः ।

कथा-सुधां प्रयच्छस्व गृहीत्वैव सुधाम् इमाम् ॥13॥

एवं विनिमये जाते सुधा राज्ञा प्रपीयताम् ।

प्रपास्यामो वयं सर्वे श्रीमद्-भागवतामृतम् ॥14॥

क्व सुधा क्व कथा लोके क्व काचः क्व मणिर् महान् ।

ब्रह्म-रातो विचार्येति9 तदा देवाञ् जहास ह ॥15॥

अभक्तांस् तांश् च विज्ञाय न ददौ स कथामृतम् ।

श्रीमद्-भागवती वार्ता सुराणाम् अपि दुर्लभा ॥16॥

राज्ञो मोक्षं तथा वीक्ष्य पुरा धातापि विस्मितः ।

स च लोके10 तुलां बद्ध्वातोलयत् साधनान्यजः ॥17॥

लघून्य् अन्यानि जातानि गौरवेण इदं महत् ।

तदा ऋषि-गणाः सर्वे विस्मयं परं ययुः ॥18॥

मेनिरे भगवद्-रूपं शास्त्रं भागवतं क्षितौ11 /

पठनाच् छ्रवणात् सद्यो वैकुण्ठ-फल-दायकम् ॥19॥

सप्ताह-श्रवणेनैव12 सर्वथा मुक्ति-दायकम् ।

सनकाद्यैः पुरा प्रोक्तं नारदाय दयापरैः ॥20॥

यद्य् अपि ब्रह्म-संबन्धाच् छ्रुतम् एतत् सुरर्षिणा ।

सप्ताह-श्रवण-विधिः कुमारैस् तस्य भाषितः ॥21॥


शौनक उवाच

लोक-विग्रह-युक्तस्य13 नारदस्यास्थिरस्य च ।

विधि-श्रवे कुतः प्रीतिः संयोगः कुत्र तैः सह ॥22॥


सूत उवाच

अत्र ते कीर्तयिष्यामि भक्ति-पुष्टं14 कथानकम् ।

शुकेन मम यत् प्रोक्तं रहः शिष्यं विचार्य च ॥23॥

एकदा ति विशालायां चत्वार र्षयो ऽमलाः ।

सत्-सङ्गार्थं समायाता ददृशुस् तत्र नारदम् ॥24॥


कुमारा ऊचुः

कथं ब्रह्मन् दीन-मुखः कुतश् चिन्तापरो भवान् ।

त्वरितं गम्यते कुत्र कुतश् चागमनं तव ॥25॥

इदानीं शून्य-चित्तो ऽसि गत-वित्तो यथा जनः ।

तवेदं मुक्त-सङ्गस्य नोचितं वद कारणम् ॥26॥


नारद उवाच

अहं तु पृथिवीं यातो ज्ञात्वा सर्वोत्तमाम् इति ।

पुष्करं च प्रयागं च काशीं गोदावरीं तथा ॥27॥

हरि-क्षेत्रं कुरु-क्षेत्रं श्री-रङ्ग-सेतुबन्धनम् ।

एवम् आदिषु तीर्थेषु भ्रममाण इतस् ततः ॥28॥

नापश्यं कुत्रचिच् छर्म मनः-संतोष-कारकम् ।

कलिनाधर्म-मित्रेण धरेयं बाधिताधुना ॥29॥

सत्यं नास्ति तपः शौचं दया न विद्यते ।

उदरंभरिणो जीवा वराकाः कूट-भाषिणः ॥30॥

मन्दाः सुमन्द-मतयो मन्द-भाग्या ह्य् उपद्रुताः ।

पाखण्ड-निरताः सन्तो विरक्ताः सपरिग्रहाः ॥31॥

तरुणी-प्रभुता गेहे श्यालको बुद्धि-दायकः ।

कन्यायाविक्रयिणो लोभाद् दम्पतीनां च कल्कनम् ॥32॥

आश्रमा यवनै रुद्धास् तीर्थानि सरितस् तथा ।

देवता-यतनान्य् अत्र दुष्टैर् नष्टानि भूरिशः ॥33॥

न योगी नैव सिद्धो वा न ज्ञानी सत्-क्रियो नरः ।

कलि-दावानलेनाद्य साधनं भस्मतां गतम् ॥34॥

अट्ट-शूला जन-पदाः शिव-शूला द्विजातयः ।

कामिन्यः केश-शूलिन्यः संभवन्ति कलाव् इह ॥3515॥

एवं पश्यन् कलेर् दोषान् पर्यटन्न् अवनीम् अहम् ।

यामुनं तटम् आपन्नो यत्र लीला हरेर् अभूत् ॥36॥

तत्राश्चर्यं मया दृष्टं श्रूयतां तन् मुनीश्वराः ।

एका तु तरुणी तत्र निष्पन्ना16 खिन्न-मानसा ॥37॥

द्वौ वृद्धौ पतितौ पार्श्वे निः-श्वसन्ताव् अचेतनौ ।

शुश्रूषन्ती प्रबोधन्ती रुदन्ती च तयोः पुरः ॥38॥

दशदिक्षु निरीक्षन्ती रक्षितारं निजं वपुः ।

वीज्यमाना शत-स्त्रीभिर् बोध्यमाना मुहुर् मुनुः ॥39॥

दृष्ट्वा दूराद् गतः सो ऽहं कौतुकेन तद्-अन्तिकम् ।

मां दृष्ट्वा चोत्थिता बाला विह्वाला चाब्रवीद् वचः ॥40॥


बालोवाच

भो भो साधो क्षणं तिष्ठ मच्-चिन्ताम् अपि नाशय ।

दर्शनं तव लोकस्य सर्वथाघ-हरं परं ॥41॥

बहुधा तव वाक्येन दुःख-शान्तिर् भविष्यति ।

यदा भाग्यं भवेद् भूरि भवतो दर्शनं तदा ॥42॥


नारद उवाच

कासि त्वं काव् इमौ चेमा नार्यः काः पद्म-लोचनाः ।

वद देवि सविस्तारं स्वस्य-दुःखस्य कारणम् ॥43॥


बालोवाच

अहं भक्तिर् इति ख्याता इमौ मे तनयौ मतौ ।

ज्ञाण-वैराग्य-नामानौ काल-योगेन जर्जरौ ॥44॥

गङ्गाद्याः सरितश् चेमा मत्-सेवार्थं समागताः ।

तथापि न च मे श्रेयः सेवितायाः सुरैर् अपि ॥45॥

इदानीं शृणु मद्-वार्तां सचित्तस् त्वं तपोधन ।

वार्ता मे वितताप्य् अस्ति तां श्रुत्वा सुखम् आवह ॥46॥

उत्पन्ना ड्रविदे साहं वृद्धिं कर्नाटके गता ।

क्वचित् क्वचिन् महाराष्ट्रे गुर्जरे जीर्णतां गता ॥47॥

तत्र घोर-कलेर् योगात् पाखण्डैः खण्डिताङ्गका ।

दुर्लभाहं17 चिरं याता पुत्राभ्यां सह मन्दताम् ॥48॥

वृन्दावनं पुनः प्राप्य नवीनेव सुरूपिणी ।

जाताहं युवती सम्यक् प्रेष्ठ-रूपा तु सांप्रतम् ॥49॥

इमौ तु शयिताव् अत्र सुतौ मे क्लिश्यतः श्रमात् ।

इदं स्थानं परित्यज्य विदेशं गम्यते मया ॥50॥

जरठत्वं समायातौ तेन दुःखेन दुःखिता ।

साहं तु तरुणी कस्मात् सुतौ वृद्धाव् इमौ कुतः ॥51॥

त्रायाणं सहचारित्वाद् वैपरीत्यं कुतः स्थितम् ।

घटते जरठा माता तरुणौ तनयाव् इति ॥52॥

अतः शोचामि चात्मानं विस्मयाविष्ट-मानसा ।

वद योग-निधे धीमन् कारणं चात्र किं भवेत् ॥53॥


नारद उवाच

ज्ञानेनात्मनि पश्यामि सर्वम् एतत् तवानघे ।

न विषादस् त्वया कार्यो हरिः शं ते करिष्यति ॥54॥


सूत उवाच

क्षण-मात्रेण तज् ज्ञात्वा वाक्यम् ऊचे मुनीश्वरः ।


नारद उवाच

शृणुष्वावहिता बाले युगो ऽयं दारुणः कलिः ॥55॥

तेन लुप्तः सदाचारो योग-मार्गस् तपांसि च ।

जना अघासुरायन्ते शाठ्य-दुष्कर्म-कारिणः ॥56॥

इह सन्तो विषीदन्ति प्रहृष्यन्ति ह्य् असाधवः ।

धत्ते धैर्यं तु यो धीमान् स धीरः पण्डितो ऽथवा ॥57॥

अस्पृश्यान् अवलोक्येयं शेष-भार-करी धरा ।

वर्षे वर्षे क्रमाज् जाता मङ्गलं नापि दृश्यते ॥58॥

न त्वाम् अपि सुतैः साकं को ऽपि पश्यति सांप्रतं ।

उपेक्षितानुरागान्धैर् जर्जरत्वेन संस्थिता ॥59॥

वृन्दावनस्य संयोगात् पुनस् त्वं तरुणी नवा ।

धन्यं वृन्दावनं तेन भक्तिर् नृत्यति यत्र च ॥60॥

अत्रेमौ ग्राहकाभावान् न जराम् अपि मुञ्चतः ।

किंचिद् आत्म-सुखेनेह प्रसुप्तिर् मन्यते ऽनयोः ॥61॥


श्री-भक्तिर् उवाच

कथं परीक्षिता राज्ञा स्थापितो ह्य् अशुचिः कलिः ।

प्रवृत्ते तु कलौ सर्व-सारः कुत्र गतो महान् ॥62॥

करुणा-परेण हरिणाप्य् अधर्मः कथम् ईक्ष्यते ।

इमं मे संशयं छिन्धि त्वद् वाचा सुखितास्म्य् अहम् ॥63॥


नारद उवाच

यदि पृष्टस् त्वया बाले प्रेमतः श्रवणं कुरु ।

सर्वं वक्ष्यामि ते भद्रे कश्मलं ते गमिष्यति ॥64॥

यदा मुकुन्दो भगवान् क्ष्मां त्यक्त्वा स्व-पदं गतः ।

तद् दिनात् कलिर् आयातः सर्व-साधन-बाधकः ॥65॥

दृष्टो दिग्-विजये राज्ञा दीनवच् छरणं गतः ॥

न मया मारणीयो ऽयं सारङ्ग इव सार-भुक् ॥66॥

यत् फलं नास्ति तपसा न योगेन समाधिना ।

तत् फलं लभते सम्यक् कलौ केशव-कीर्तनात् ॥67॥

एकाकारं कलिं दृष्ट्वा सारवत्सारनीरसम् ।

विष्णु-रातः स्थापितवान् कलिजानां सुखाय च ॥68॥

कुकर्माचरणात् सारः सर्वतो निर्गतो ऽधुना ।

पादार्थाः संस्थिता भूमौ बीज-हीनास् तुषा यथा ॥69॥

विप्रैर् भागवती वार्ता गेहे गेहे जने जने ।

कारिता कण-लोभेन कथा-सारस् ततो गतः ॥70॥

अत्य्-उग्र-भूरि-कर्माणो नास्तिका रौरवा जनाः ।

ते ऽपि तिष्ठन्ति तीर्थेषु तीर्थ-सारस् ततो गतः ॥71॥

काम-क्रोध-महा-लोभ-तृष्णा-व्याकुल-चेतसः ।

ते ऽपि तिष्ठन्ति तपसि तपः-सारस् ततो गतः ॥72॥

मनसश् चाजयाल् लोभाद् दम्भात् पाखण्ड-संश्रयात् ।

शास्त्रानभ्यसनाच् चैव ध्यान-योग-फलं गतम् ॥73॥

पण्डितास् तु कलत्रेण रमन्ते महिषा इव ।

पुत्रस्योत्पादने दक्षा अदक्षा मुक्ति-साधने ॥74॥

नहि वैष्णवता कुत्र संप्रादय-पुरः-सरा ।

एवं प्रलयतां प्राप्तो वस्तु-सारः स्थले स्थले ॥75॥

अयं तु युग-धर्मो हि वर्तते कस्य दूषणं ।

अतस् तु पुण्डरीकाक्षः सहते निकटे स्थितः ॥76॥


सूत उवाच

इति तद् वचनं श्रुत्वा विस्मयं परमं गता ।

भक्तिर् ऊचे वचो भूयः श्रूयतां तच् च शौनक ॥77॥


श्री-भक्तिर् उवाच

सुरर्षे त्वं च धन्यो ऽसि मद्-भाग्येन समागतः ।

साधूनां दर्शनं लोके सर्व-सिद्धि-करं परम् ॥78॥

जयति जयति मायां यस्य कायाधवस् ते

वचन-रचनम् एकं केवलम् चाकल्य्य ।

ध्रुव-पदम् अपि यातो यत्-कृपातो ध्रुवो ऽयं

सकल-कुशल-पात्रं ब्रह्म-पुत्रं नतास्मि ॥79॥


इति श्री-पद्म-पुराणे उत्तर-खण्डे श्रीमद्-भागवत-माहात्म्ये भक्ति-नारद-समागमो नाम प्रथमो ऽध्यायः



द्वितीयो ऽध्यायः


नारद उवाच

वृथा खेदायसे बाले अहो चिन्तातुरा कथम् ।

श्री-कृष्ण-चरणाम्भोजं स्मर दुःखं गमिष्यति ॥1॥

द्रौपदी च परित्राता येन कौरव-कश्मलात् ।

पालिता गोप-सुन्दर्यः स कृष्णः क्वापि नो गतः ॥2॥

त्वं तु भक्ते प्रिया तस्य सततं प्राणतो ऽधिका ।

त्वयाहूतस् तु भगवान् याति नीच-गृहेष्व् अपि ॥3॥

सत्यादि-त्रि-युगे बोध-वैराग्यौ मुक्ति-साधकौ ।

कलौ तु केवलं भक्तिर् ब्रह्म-सायुज्य-कारिणी ॥4॥

इति निश्चित्य चिद्-रूपः सद्-रूपां त्वां ससर्ज ह ।

परमानद-चिन्-मूर्तिः सुन्दरीं कृष्ण-वल्लभाम् ॥5॥

बद्ध्वाञ्जलिं त्वया पृष्टं किं करोमीति चैकदा ।

त्वां तदाज्ञापयत् कृष्णो मद्-भक्तान् पोषयेति च ॥6॥

अङ्गी-कृतं त्वया तद् वै प्रसन्नो ऽभूद् धरिस् तदा ।

मुक्तिं दासीं ददौ तुभ्यं ज्ञान-वैराग्यकाव् इमौ ॥7॥

पोषणं स्वेन रूपेण वैकुण्ठे त्वं करोषि च ।

भूमौ भक्ति-विपोषाय छाया-रूपं त्वया कृतम् ॥8॥

मुक्तिं ज्ञानं विरक्तिं च सह कृत्वा गता भुवि ।

कृतादि-द्वापरस्यान्तं महानन्देन संस्थिता ॥9॥

कलौ मुक्तिः क्षयं प्राप्ता पाखण्डामय-पीडिता ।

त्वद्-आज्ञया गता शीघ्रं वैकुण्ठं पुनर् एव सा ॥10॥

स्मृता त्वयापि चात्रैव मुक्तिर् आयाति याति च ।

पुत्री-कृत्य त्वयेमौ च पार्श्वे स्वस्यैव रक्षितौ ॥11॥

उपेक्षतः कलौ मन्दौ वृद्धौ जातौ सुतौ तव ।

तथापि चिन्तां मुञ्च त्वम् उपायं चिन्तयाम्य् अहम् ॥12॥

कलिना सदृशः को ऽपि युगो नास्ति वरानने ।

तस्मिंस् त्वां स्थापयिष्यामि गेहे गेहे जने जने ॥13॥

अन्य-धर्मांस् तिरस् कृत्य पुरस् कृत्य महोत्सवान् ।

तदा नाहं हरेर् दासो लोके त्वां न प्रवर्तये ॥14॥

तद्-अन्विताश् च ये जीवा भविष्यन्ति कलाव् इह ।

पापिनो ऽपि गमिष्यन्ति निर्भयाः18 कृष्ण-मन्दिरम् ॥15॥

येषां चित्ते वसेद् भक्तिः सर्वदा प्रेम-रूपिणी ।

न ते पश्यन्ति कीनाशं स्वप्ने ऽप्य् अमल-मूर्तयः ॥16॥

न प्रेतो न पिशाचो वा राक्षसो वासुरो ऽपि वा ।

भक्ति-युक्त-मनस्कानां स्पर्शने न प्रभुर् भवेत् ॥17॥

न तपोभिर् न वेदैश् च न ज्ञानेनापि कर्मणा ।

हरिर् हि साध्यते भक्त्या प्रमानं तत्र गोपिकाः ॥18॥

नृणां जन्म-सहस्रेण भक्तौ प्रीतिर् हि जायते ।

कलौ भक्तिः कलौ भक्तिर् भक्त्या कृष्णः पुरः स्थितः ॥19॥

भोक्ति-द्रोह-करा ये च ते सीदन्ति जगत्-त्रये ।

दुर्वासा दुःखम् आपन्नः पुरा भक्ति-विनिन्दकः ॥20॥

अलं व्रतैर् अलं तीर्थैर् अलं योगैर् अलं मखैः ।

अलं ज्ञाण-कथा-लापैर् भक्तिर् एकैव मुक्तिदा ॥21॥


सूत उवाच

इति नारद-निर्णीतं स्व-माहात्म्यं निशम्य सा ।

सर्वाङ्ग-पुष्टि-संयुक्ता नारदं वाक्यम् अब्रवीत् ॥22॥


श्री-भक्तिर् उवाच

अहो नारद धन्यो ऽसि प्रीतिस् ते मयि निश्चला ।

न कदाचिद् विमुञ्चामि चित्ते स्थास्यामि सर्वदा ॥23॥

कृपालुना त्वया साधो मद्-बाधा ध्वंसिता क्षणात् ।

पुत्रयोश् चेतना नास्ति ततो बोधय बोधय ॥24॥


सूत उवाच

तस्या वचः समाकर्ण्य कारुण्यं नारदो गतः ।

तयोर् बोधनम् आरेभे कराग्रेण विमर्दयन् ॥25॥

मुखं संयोज्य कर्णान्ते शब्दम् उच्चैः समुच्चरन् ।

ज्ञान प्रबुध्यतां शीघ्रं रे वैराग्य प्रबुध्यताम् ॥26॥

वेद-वेदान्त-घोषैश् च गीता-पाठैर् मुहुर् मुहुः ।

बोध्यमानौ तदा तेन कथंचिच् चोत्थितौ बलात् ॥27॥

नेत्रैर् अनवलोकन्तौ जृम्भन्तौ सालसाव् उभौ ।

बकवत् पतितौ प्रायः शुष्क-काष्ठ-समाङ्गकौ ॥28॥

क्षुत्-क्षामौ तौ निरीक्ष्यैव पुनः स्वाप-परायणौ ।

ऋषिश् चिन्तापरो जातः किं विधेयं मयेति च ॥29॥

अहो निद्रा कथं याति वृद्धत्वं च महत्तरम् ।

चिन्तयन्न् इति गोविन्दं स्मारयाम् आस भार्गव ॥30॥

व्योम-वाणी तदैवाभून् मा ऋषे खिद्यताम् इति ।

उद्यमः स-फलस् ते तु भविष्यति न संशयः ॥31॥

एतद्-अर्थं तु सत्-कर्म सुरर्षे त्वं समाचर ।

तत् ते कर्माभिधास्यन्ति साधवः साधु-भूषणाः ॥32॥

सत्-कर्मणि कृते तस्मिन् सनिद्रा वृद्धतानयोः ।

गमिष्यति क्षणाद् भक्तिः सर्वतः प्रसरिष्यति ॥33॥

इत्य् आकाश-वचः स्पष्टं तत् सर्वैर् अपि विश्रुतम् ।

नारदो विस्मयं लेभे नेदं ज्ञातम् इति ब्रुवन् ॥34॥


नारद उवाच

अनयाकाश-वाण्या 'पि गोप्यत्वेन निरूपितम् ।

किं वा तत् साधनं कार्यं येन कार्यं भवेत् तयोः ॥35॥

क्व भविष्यन्ति सन्तस् ते कथं दास्यन्ति साधनम् ।

मयात्र किं प्रकर्तव्यं यद् उक्तं व्योम-भाषया ॥36॥


सूत उवाच

तत्र ताव् अपि संस्थाप्य निर्गतो नारदो मुनिः ।

तीर्थं तीर्थं विनिष्क्रम्य पृच्छन् मार्गे मुनीश्वरान् ॥37॥

वृतान्तः श्रूयते सर्वैः किंचिन् निश्चित्य नोच्यते ।

asädhyaà kecana procur durjïeyam iti cäpare //38//

मूकी भूतास् तथान्ये तु क्रियन्तस् तु पलायिताः ।

हाहाकारो महान् असीत् त्रैलोक्ये विस्मयावहः ॥39॥

वेद-वेदान्त-घोषैश् च गीता-पाठैर् विबोधितम् ।

भक्ति-ज्ञान-विरागाणां नोदतिष्ठत् त्रिकं यदा ॥40॥

उपायो नापरो ऽस्तीति कर्णे कर्णे ऽजपञ् जनाः ।

योगिना नारदेनापि स्वयं न ज्ञायते तु यत् ॥41॥

तत् कथं शक्यते वक्तुम् इतरैर् इह मानुषैः ।

एवम् ऋषि-गणैः पृष्टैऋ निर्नीयोक्तुं दुरासदम् ॥42॥

ततश् चिन्तातुरः सो ऽथ बदरी-वनम् आगतः ।

तपश् चरामि चात्रेति तद्-अर्थं कृत-निश्चयः ॥43॥

तावद् ददर्श पुरतः सनकादीन् मुनीश्वरान् ।

कोटि-सूर्य-समाभासान् उवाच मुनि-सत्तमः ॥44॥


नारद उवाच

इदानीं भूरि-भाग्येन भवद्भिः सङ्गमः स्थितः ।

कुमारा वदतां19 शीघ्रं कृपां कृत्वा मनोपरि ॥45॥

भवन्तो योगिनः सर्वे बुद्धिमन्तो बहु-श्रवाः20 /

पञ्च-हायन-संयुक्ताः पूर्वेषाम् अपि पूर्वजाः ॥46॥

सदा वैकुण्ठ-निलया हरि-कीर्तन-तत्-पराः ।

लीलामृत-रसोन्मत्ताः कथा-मात्रैक-जीविनः ॥47॥

हरिः शरणम् एव हि नित्यं येषां मुखे वचः ।

अतः काल-समादिष्टा जरा युष्मान् न बाधते ॥48॥

येषां भ्रू-भङ्ग-मात्रेण द्वार-पालौ हरेः पुरा ।

भूमौ निपतितौ सद्यो यत्-कृपातः परं गतौ ॥49॥

अहो भाग्यस्य योगेन दर्शनं भवताम् इह ।

अनुग्रहस् तु कर्तव्यो मयि दीने दयापरैः ॥50॥

अशरीर-गिरोक्तं यत् तत् किं साधनम् उच्यताम् ।

अनुष्ठेयं कथं तावत् प्रब्रुवन्तु सविस्तरम् ॥51॥

भक्ति-ज्ञान-विरागाणां सुखम् उत्पद्यते कथम् ।

स्थापनं सर्व-वर्णेषु प्रेम-पूर्वं प्रयत्नतः ॥52॥


कुमारा ऊचुः

मा चिन्तां कुरु देवर्षे हर्षं चित्ते समावह ।

उपायः सुख-साध्य 'त्र वर्तते पूर्व एव हि ॥53॥

अहो नारद धन्यो ऽसि विरक्तानां शिरोमणिः ।

सदा श्री-कृष्ण-दासानाम् अग्रणीर् योग-भास्करः ॥54॥

त्वयि चित्रं न मन्तव्यं भक्त्य्-अर्थम् अनुवर्तिनि ।

घटते कृष्ण-दासस्य भक्तेः स्थापनता सदा ॥55॥

ऋषिभिर् बह्वो लोके पन्थानः प्रकटी कृतः ।

श्रम-साध्याश् च ते सर्वे प्रायः स्वर्ग-फल-प्रदाः ॥56॥

वैकुण्ठ-साधकः पन्थाः स तु गोप्यो हि वर्तते ।

तस्योपदेष्टा पुरुषः प्रायो भाग्येन लभ्यते ॥57॥

सत्-कर्म तव निर्दिष्टं व्योम-वाचा तु यत् पुरा ।

तद् उच्यते शृणुष्वाद्य स्थिर-चित्तः प्रसन्न-धीः ॥58॥

द्रव्य-यज्ञास् तपो-यज्ञा योग-यज्ञास् तथापरे ।

स्वाध्याय-ज्ञान-यज्ञाश् च ते तु कर्म-विसूचकाः ॥59॥

सत्-कर्म सूचको नूनं ज्ञान-यज्ञः स्मृतो बुधैः ।

श्रीमद्-भागवतालापः स तु गीतः शुकादिभिः ॥60॥

भक्ति-ज्ञान-विरागाणां तद्-घोषेण बलं महत् ।

ब्रजिष्यति द्वयोः कष्टं सुखं भक्तेर् भविष्यति ॥61॥

प्रलयं हि गमिष्यन्ति श्रीमद्-भागवत-ध्वनेः ।

कलि-दोषा21 इमे सर्वे सिंह-शब्दाद् वृका इव ॥62॥

ज्ञान-वैराग्य-संयुक्ता भक्तिः प्रेम-रसावहा ।

प्रति-गेहं प्रति-जनं ततः क्रीडां करिष्यति ॥63॥


नारद उवाच

वेद-वेदान्त-घोषैश् च गीता-पाठैर् प्रबोधितम् ।

भक्ति-ज्ञान-विरागाणां नोदतिष्ठत् त्रिकं यदा ॥64॥

श्रीमद्-भागवतालापात् तत् कथं बोधम् एष्यति ।

तत्-कथासु तु वेदार्थः श्लोके श्लोके पदे पदे ॥65॥

छिन्दन्तु संशयं ह्य् एनं भवन्तो ऽमोघ-दर्शनाः ।

विलम्बो नात्र कर्तव्यः शरणागत-वत्सलाः ॥66॥


कुमारा ऊचुः

वेदोपनिषदां साराज् जाता भागवती कथा ।

अत्य्-उत्तमा ततो भाति पृथग्-भूता फलोन्नतिः22 ॥67॥

आमूलाग्रं रसस् तिष्ठन्न् आस्ते न खादते23 यथा ।

संभूय स पृथग्-भूतः फले विश्व-मनोहरः ॥68॥

यथा दुग्धे स्थितं सर्पिर् न खादायोपकल्पते24 /

पृथग्-भूतं हि तद् दिव्यं25 देवानां रस-वर्धनम् ॥69॥

इक्षूणाम् अपि मध्यान्तं शर्करा व्याप्य तिष्ठति ।

पृथग्-भूता च सा मिष्टा तथा भागवती कथा ॥70॥

इदं भागवतं नाम पुराणं ब्रह्म-संमितम् ।

भक्ति-ज्ञान-विरागाणां स्थापनाय प्रकाशितम् ॥71॥

वेदान्त-वेद-सुस्नाते गीताया अपि कर्तरि ।

परितापवति व्यासे मुह्यत्य् अज्ञान-सागरे ॥72॥

तदा त्वया पुरा प्रोक्तं चतुः-श्लोक-समन्वितम् ।

तदीय-श्रवणात् सद्यो निर्बाधो बादरायणः ॥73॥

तत्र ते विस्मयः केन यतः प्रश्न-करो भवान् ।

श्रीमद्-भागवत-श्रवे26 शोक-दुःख-विनाशनम् ॥74॥


नारद उवाच

यद् दर्शनं च विनिहन्त्य् अशुभानि सद्यः श्रेयस् तनोति भव-दुःख-दवार्दितानाम् ।

निःशेष-शेष-मुख-गीत-कथैकपानाः प्रेम-प्रकाश-कृतये शरणं गतो ऽस्मि ॥75॥

भाग्योदयेन बहु-जन्म-समर्जितेन सत्-सङ्गमं च लभते पुरुषो यदा वै ।

अज्ञान-हेतु-कृत-मोह-मदान्ध-कार-नाशनं विधाय हि तदोदयते विवेकः ॥76॥


इति श्री-पद्म-पुराणे उत्तर-खण्डे श्रीमद्-भागवत-माहात्म्ये भक्ति-कुमार-नारद-संवादो नाम द्वितीयोऽध्यायः



तृतीयो ऽध्यायः


नारद उवाच

ज्ञान-यज्ञं करिष्यामि शुक-शास्त्र-कथोज्ज्वलम् ।

भक्ति-ज्ञान-विरागाणां स्थापनार्थं प्रयत्नतः ॥1॥

यत्र कार्यो मया यज्ञः स्थलं तद् वाच्यताम् इह ।

महिमा शुक-शास्त्रस्य वक्तव्यो वेद-पारगैः ॥2॥

कियद्भिर् दिवसैः श्राव्या श्रीमद्-भागवती कथा ।

को विधस् तत्र कर्तव्यो ममेदं वदताम्27 इतः ॥3॥


कुमारा ऊचुः

शृणु नारद वक्ष्यामो विनम्राय विवेकिने ।

गङ्गा-द्वार-समीपे तु तटम् आनन्द-नामकम् ॥4॥

नाना-ऋषि-गणैर् जुष्टं देव-सिद्ध-निषेवितम् ।

नाना-तरु-लता-कीर्णं नव-कोमल-वालुकम् ॥5॥

रम्यम् एकान्त-देश-स्थं हैम-पद्म-सुशोभितम्28 /

यत्-समीप-स्थ-जीवानां वैरं चेतसि न स्थितम् ॥6॥

ज्ञान-यज्ञस् त्वया तत्र कर्तव्यो ह्य् अप्रय्त्नतः ।

अपूर्वा रस-रूपा च कथा तत्र भविष्यति ॥7॥

पुरः-स्थं निर्बलं चैव जरा-जीर्णं कलेवरम्29 /

तद् द्वयं च पुरस् कृत्य भक्तिस् तत्र गमिष्यति30 ॥8॥

यत्र भागवती वार्ता तत्र भक्त्य्-आदिकं व्रजेत् ।

कथा-शब्दं समाकर्ण्य तत् त्रिकं तरुणायते ॥9॥


सूत उवाच

एवम् उक्त्वा कुमारास् ते नारदेन समं ततः ।

गङा-तटं समाजग्मुः कथा-पानाय सत्वराः ॥10॥

यदा यातास् तटं ते तु तदा कोलाहलो ऽप्य् अभूत् ।

भूर्-लोके देव-लोके च ब्रह्म-लोके तथैव च ॥11॥

श्री-भागवत-पीयूष-पानाय रस-लम्पटाः ।

धावन्तो ऽप्य् आययुः सर्वे प्रथमं ये च वैष्णवाः ॥12॥

भृगुर् वसिष्ठश् च्यवनश् च गौतमो मेधातिथिर् देवल-देवरातौ ।

रामस् तथा गाधिसुतश् च शाकलो मृकण्ड-पुत्रो ऽत्रिज-पिप्पलादाः ॥13॥

योगेश्वरा व्यास-पराशरौ च छाया-शुको जाजलि-जह्नु-मुख्याः ।

सर्वे ऽप्य् अमी मुनि-गणाः सह-पुत्र-शिष्याः स्व-स्त्रीभिर् आययुर् अति-प्रणयेन युक्ताः ॥14॥

वेदान्तानि च वेदाश् च मन्त्रास् तन्त्राः स-मूर्तयः ।

दश-सप्त-पुराणानि षट्-शास्त्राणि तथाययुः ॥15॥

गङ्गाद्याः सरितस् तत्र पुष्करादि-सरांसि च ।

क्षेत्राणि च दिशः सर्वा दण्डकादि-वनानि च ॥16॥

नगादयो ययुस् तत्र देव-गन्धर्व-किन्नराः31 /

गुरुत्वात् तत्र नायान्तान् भृगुः संबोध्य चानयत् ॥17॥

दीक्षिता नारदेनाथ दत्तम् आसनम् उत्तमम् ।

कुमारा वन्दिताः सर्वैर् निषेदुः कृष्ण-तत्-पराः ॥18॥

वैष्णवाश् च विरक्ताश् च न्यासिनो ब्रह्म-चारिणः ।

मुख्य-भागे स्थितास् ते च तद्-अग्रे नारदः स्थितः ॥19॥

एक-भागे ऋषि-गणाश् तद्-अन्यत्र दिवैकसः ।

वेदोपनिषदो ऽन्यत्र तीर्थान्य् अत्र स्त्रियो ऽन्यतः ॥20॥

जय-शब्दो नमः-शब्दः शङ्ख-शब्दस् तथैव च ।

चूर्ण-लाजा-प्रसूनानां निक्षेपः सुमहान् अभूत् ॥21॥

विमानानि समारुद्य कियन्तो देव-नायकाः ।

कल्प-वृक्ष-प्रसूनानि32 सर्वांस् तत्र समाकिरन् ॥22॥


सूत उवाच

एवं तेष्व् एक-चित्तेषु श्रीमद्-भागवतस्य च ।

माहात्म्यम् ऊचिरे स्पष्टं नारदाय महात्मने ॥23॥


कुमारा ऊचुः

अथ ते संप्रवक्ष्यामो महिमा शुक-शास्त्र-जः ।

यस्य श्रवण-मात्रेण मुक्तिः कर-तले स्थिता ॥24॥

सदा सेव्या सदा सेव्या श्रीमद्-भागवती कथा ।

यस्याः श्रवण-मात्रेण हरिश् चित्तं समाश्रयेत् ॥25॥

ग्रन्थो ऽयं अष्टादश-साहस्रो द्वादश-स्कन्ध-संमितः ।

परीक्षिच्-छुक-संवादः शृणु भागवतं च तत् ॥26॥

तावत् संसार-चक्रे ऽस्मिन् भ्रमते ऽज्ञानतः पुमान् ।

यावत् कर्ण-गता नास्ति शुक-सास्त्र-कथा क्षणम् ॥27॥

किं श्रुतैर् बहुभिः शास्त्रैः पुराणैश् च भ्रमावहैः ।

एकं भागवतं शास्त्रं मुक्ति-दानेन गर्जति ॥28॥

कथा भागवतस्यापि नित्यं भवति यद् गृहे ।

तद् गृहं तीर्थ-रूपं हि वसतां पाप-नाशनम् ॥29॥

अश्व-मेध-सहस्राणि वाजपेय-शतानि च ।

शुक-शास्त्र-कथायाश् च कलां नार्हन्ति षोडशीम् ॥30॥

तावत् पापानि देहे ऽस्मिन् निवसन्ति तपोधनाः ।

यावन् न श्रूयते सम्यक् श्रीमद्-भागवतं नरैः ॥31॥

न गङ्गा न गया काशी पुष्करं न प्रयागकम् ।

शूक-शास्त्र-कथायाश् च फलेन समतां नयेत् ॥32॥

श्लोकार्धं श्लोक-पादं वा नित्यं भागवतोद्भवम् ।

पठस्व स्व-मुखेनैव यदीच्छसि परां गतिम् ॥33॥

वेदादिर् वेद-माता च पौरुषं सूक्तम् एव च ।

त्रयी भागवतं चैव द्वादशाक्षर एव च ॥34॥

द्वादशात्मा प्रयागश् च कालः संवत्सरात्मकः ।

ब्राह्मणाश् चाग्निहोत्रं च सुरभिर् द्वादशी-कथा33 ॥35॥

तुलसी च वसन्तश् च पुरुषोत्तम एव च ।

एतेषां तत्त्वतः प्राज्ञैर् न पृथग्-भाव इष्यते ॥36॥

यश् च भागवतं शास्त्रं वाचयेद् अर्थतो ऽनिशम् ।

जन्म-कोटि-कृतं पापं नश्यन्ते नात्र संशयः ॥37॥

श्लोकार्धं श्लोक-पादं वा पठेद् भागवतं च यः ।

नित्यं पुण्यम् अवाप्नोति राजसूयाश्वमेधयोः ॥38॥

उक्तं भागवतं नित्यं कृतं च हरि-चिन्तनम् ।

तुलसी-पोषणं चैव धेनूनां सेवनं समम् ॥39॥

अन्त-काले तु येनैव श्रूयते शुक-शास्त्र-वाक् ।

प्रीत्या तस्यैव वैकुण्ठं गोविन्दो ऽपि प्रयच्छति ॥40॥

हेम-सिंह-युतं चैतद् वैष्णवाय ददाति च ।

कृष्णेन सह सायुज्यं स पुमांल् लभते ध्रुवं ॥41॥

आजन्म-मात्रम् अपि येन शठेन किंचिच् चित्तं विधाय शुक-शास्त्र-कथा न पीता ।

चाण्डालवच् च खरवद् बत तेन नीतं मिथ्या स्व-जन्म जननी-जनि-दुःख-भाजा ॥42॥

जीवच् छवो निगदितः स तु पाप-कर्मा येन

श्रुतं शुक-कथा-वचनं न किंचित् ।

धिक् तं नरं पशु-समं भुवि भार-रूपम्

एवं वदन्ति दिवि देव-सरोज-मुख्याः34 ॥43॥

दुर्लभैव कथा लोके श्रीमद्-भागवतोद्भवा ।

कोटि-जन्म-समुत्थेन पुण्येनैव तु लभ्यते ॥44॥

तेन योग-निधे धीमन् श्रोतव्या सा प्रयत्नतः ।

दिनानां नियमो नास्ति सर्वदा श्रवणं मतम् ॥45॥

सत्येन ब्रह्म-चर्येन सर्वदा श्रवणं मतम् ।

अशक्यत्वात् कलौ बोध्यो विशेषो ऽत्र शुकाज्ञया ॥46॥

मनो-वृत्ति-जयश् चैव नियमाचरणं तथा ।

दीक्षां कर्तुम् अशक्यत्वात् सप्ताह-श्र्वणं मतम् ॥47॥

श्रद्धातः श्रवणे नित्यं माघे तावद् धि यत् फलम् ।

तत् फलं शुक-देवेन सप्ताह-श्रवणे कृतम् ॥48॥

मनसश् चाजयाद् रोगात् पुंसां च चैवायुषः क्षयात् ।

कलेर् दोष-बहुत्वाच् च सप्ताह-श्रवणं मतम् ॥49॥

यत् फलं नास्ति तपसा न योगेन समाधिना ।

अनायासेन तत् सर्वं सप्ताह-श्रवणे लभेत् ॥50॥

यज्ञाद् गर्जति सप्ताहः सप्ताहो गर्जति व्रतात् ।

तपसो गर्जति प्रोच्चैस् तीर्थान् नित्यं हि गर्जति ॥51॥

योगाद् गर्जति सप्ताहो ध्यानाज् ज्ञानाच् च गर्जति ।

किं ब्रूमो गर्जनं तस्य रे रे गर्जति गर्जति ॥52॥


शौनक उवाच

साश्चर्यम् एतत् कथितं कथानकं ज्ञानादि-धर्मान् विगणय्य सांप्रतम् ।

निःश्रेयसे भागवतं पुराणं जातं कुतो योग-विदादि-सूचकम् ॥53॥


सूत उवाच

यदा कृष्णो धरां त्यक्त्वा स्व-पदं गन्तुम् उद्यतः ।

एकादशं परिश्रुत्याप्य् उद्धवो वाक्यम् अब्रवीत् ॥54॥


उद्धव उवाच

त्वं तु यास्यसि गोविन्द भक्त-कार्यं विधाय च ।

मच्-चित्तो महती चिन्ता तां श्रुत्वा सुखम् आवह ॥55॥

आगतो ऽयं कलिर् घोरो भविष्यन्ति पुनः खलाः ।

तत्-सङ्गेनैव सन्तो ऽपि गमिष्यन्त्य् उग्रतां यदा ॥56॥

तदा भारवती भूमिर् गो-रूपेयं कम् आश्रयेत् ।

अन्यो न दृश्यते त्राता त्वत्तः कमल-लोचन ॥57॥

अतः सत्सु दयां कृत्वा भक्त-वत्सल मा व्रज ।

भक्तार्थं सगुणो जातो निराकारो ऽपि चिन्-मयः ॥58॥

त्वद्-वियोगेन ते भक्ताः कथं स्थास्यन्ति भू-तले ।

निर्गुणोपासने कष्टम् अतः किंचिद् विचारय ॥59॥


इत्य् उद्धव-वचः श्रुत्वा प्रभासे ऽचिन्तयद् धरिः ।

भक्तावलम्बनार्थाय किं विधेयं मयेति च ॥60॥

स्वकीयं यद् भवेत् तेजस् तच् च भागवते ऽदधात् ।

तिरोधाय प्रविष्टो ऽयं श्रीमद्-भागवतार्णवम् ॥61॥

तेनेयं वाङ्-मयी मूर्तिः प्रत्यक्षा वर्तते हरेः ।

सेवनाच् छ्रवणात् पाठाद् दर्शनात् पाप-नाशिनी ॥62॥

सप्ताह-श्रवणं तेन सर्वेभ्यो ऽप्य् अधिकं कृतम् ।

साधनानि तिरस् कृत्य कलौ धर्मो ऽयम् ईरितः ॥63॥

दुःख-दारिद्य-दौर्भाग्य-पाप-प्रक्षालनाय च ।

काम-क्रोध-जयार्थं हि कलौ धर्मो ऽयम् ईरितः ॥64॥

अन्यथा वैष्णवी माया देवैर् अपि सुदुस्त्यजा ।

कथं त्याज्या भवेत् पुंभिः सप्ताहो ऽतः प्रकीर्तितः ॥65॥


सूत उवाच

एवं नगाह-श्रवणोरु-धर्मे प्रकाश्यमाने ऋषिभिः सभायां ।

आश्चर्यम् एकं समभूत् तदानीं तद् उच्यते संशृणु शौनक त्वम् ॥66॥

भक्तिः सुतौ तौ तरुणौ गृहीत्वा प्रेमैक-रूपा सहसाविर्-आसीत् ।

श्री-कृष्ण गोविन्द हरे मुरारे नाथेति नामानि मुहुर् वदन्ती ॥67॥

तां चागतां भागवतार्थ-भूषां सुचारु-वेषां ददृशुः सदस्याः ।

कथं प्रविष्टा कथम् आगतेयं मध्यं मुनीनाम् इति तर्कयन्तः ॥68॥

ऊचुः कुमारा वचनं तदानीं कथार्थतो निष्पतिताधुनेयम् ।

एवं गिरः सा ससुता निशम्य सनत्-कुमारं निजगाद नम्रा ॥69॥


भक्तिर् उवाच

भवद्भिर् अद्यैव कृतास्मि पुष्टा कलि-प्रनष्टापि कथा-रसेन ।

क्वाहं तु तिष्ठाम्य् अधुना ब्रुवन्तु ब्राह्मा इदं तां गिरम् ऊचिरे ते ॥70॥


भक्तेषु गोविन्द-सरूप-कर्त्री प्रेमैक-धर्त्री भव-रोग-हन्त्री ।

स त्वं च तिष्ठस्व सुधैर्य-संश्रया निरन्तरं वैष्णव-मानसानि ॥71॥

ततो ऽपि दोषाः कलिजा इमे त्वां द्रष्टुं न शक्ताः प्रभवो ऽपि लोके ।

एवं तदाज्ञावसरे ऽपि भक्तिस् तदा निषण्णा हरि-दास-चित्ते ॥72॥

सकल-भुवन-मध्ये निर्धनास् ते ऽपि धन्या

निवसति हृदि येषां श्री-हरेर् भक्तिर् एका ।

हरिर् अपि निज-लोकं सर्वथातो विहाय

प्रविशति हृदि तेषां भक्ति-सूत्रोप्नद्द्धः ॥73॥

ब्रूमो ऽद्य ते किम् अधिकं महिमानम् एवं

ब्रह्मात्मकस्य भुवि भागवताभिधस्य ।

यत् संश्रयान् निगदिते लभते सुवक्ता श्रोतापि

कृष्ण-समताम् अलम् अन्य-धर्मैः ॥74॥


इति श्री-पद्म-पुराणे उत्तर-खण्डे श्रीमद्-भागवत-माहात्म्ये भक्ति-कष्ट-निवर्तनं नाम तृतीयोऽध्यायः



चतुर्थो ऽध्यायः


सूत उवाच

अथ वैष्णव-चित्तेषु दृष्ट्वा भक्तिम् अलौकिकीम् ।

निज-लोकं परित्यज्य भगवान् भक्त-वत्सलः ॥1॥

वन-माली घन-श्यामः पीत-वासा मनोहरः ।

काञ्ची-कलाप-रुचिरोल्लसन् मुकुट-कुण्डलः ॥2॥

त्रि-भङ्ग-ललितश् चारु-कौस्तुभेन विराजितः ।

कोटि-मन्मथ-लावण्यो हरि-चन्दन-चर्चितः ॥3॥

परमानन्द-चिन्-मूर्तिर् मधुरो मुरली-धरः ।

आविवेश स्व-भक्तानां हृदयान्य् अमलानि च ॥4॥

वैकुण्ठ-वासिनो ये च वैष्णवा उद्धवादयः ।

तत्-कथा-श्रवणार्थं ते गूड-रूपेण संस्थिताः ॥5॥

तदा जय-जयारावो रस-पुष्टिर् अलौकिकी ।

चूर्ण-प्रसून-वृष्टिश् च मुहुः शङ्ख-रवो ऽप्य् अभूत् ॥6॥

तत्-सभा-संस्थितानां च देह-गेहात्म-विस्मृतिः ।

दृष्ट्वा च तन्-मयावस्थां नारदो वाक्यम् अब्रवीत् ॥7॥


अलौकिको ऽयं महिमा मुनीश्वराः सप्ताह-जन्यो ऽद्य विलोकितो मया ।

मूढाः शठा ये पशु-पक्षिणो ऽत्र सर्वे ऽपि निष्पापतमा भवन्ति ॥8॥

अतो नृ-लोके ननु नास्ति किंचिच् चित्तस्य शोधाय कलौ पवित्रम् ।

अगौघ-विध्वंस-करं तथैव कथा-समानं भुवि नास्ति चान्यत् ॥9॥

के के विशुध्यन्ति वदन्तु मह्यं सप्ताह-यज्ञेन कथामयेन ।

कृपालुभिर् लोक-हितं विचार्य प्रकाशितः को ऽपि नवीन-मार्गः ॥10॥


कुमारा ऊचुः

ये माणवाः पाप-कृतास् तु सर्वदा सदा दुराचर-रता विमार्ग-गाः ।

क्रोधाग्नि-दग्धाः कुटिलाश् च कामिनः सप्ताह-यज्ञेन कलौ पुनन्ति ते ॥11॥

सत्येन हीनाः पितृ-मातृ-दूषकास् तृष्णाकुलाश् चाश्रम-धर्म-वर्जिताः ।

ये दाम्भिका मत्सरिणो ऽपि हिंसकाः सप्ताह-यज्ञेन कलौ पुनन्ति ते ॥12॥

पञ्चोग्र-पापाश् छल-छद्म-कारिणः क्रूराः पिशाचा इव निर्दयाश् च ये ।

ब्रह्म-स्वपुष्टा व्यभिचार-कारिनः सप्ताह-यज्ञेन कलौ पुनन्ति ते ॥13॥

कायेन वाचा मनसापि पातकं नित्यं प्रकुर्वन्ति शथा हठेन ये ।

परस्व-पुष्टा मलिना दुराशयाः सप्ताह-यज्ञेन कलौ पुनन्ति ते ॥14॥

अत्र ते कीर्तयिष्याम इतिहासं पुरातनम् ।

यस्य श्रवण-मात्रेण पाप-हानिः प्रजायते ॥15॥

तुङ्गभद्रा-तटे पूर्वम् अभूत् तनुम् उत्तमम् ।

यत्र वर्णाः स्व-धर्मेण सत्य-सत्-कर्म-तत्-पराः ॥16॥

आत्म-देवः पुरे तस्मिन् सर्व-वेद-विशारदः ।

श्रौत-स्मार्तेषु निष्णातो द्वितीय इव भास्करः ॥17॥

भिक्षुको चित्तवान् लोके तत्-प्रिया धुन्धुली स्मृता ।

स्व-वाक्य-स्थापिका नित्यं सुन्दरी सुकुलोद्भवा ॥18॥

लोक-वार्ता-रता क्रूरा प्रायशो बहु-जल्पिका ।

शूरा च गृह-कृत्येषु कृपणा कलह-प्रिया ॥19॥

एवं निवसतोः प्रेम्णा दम्पत्यो रममाणयोः ।

अर्थाः कामास् तयोर् आसन् न सुखाय गृहादिकम् ॥20॥

पश्चाद् धर्माः समारब्धास् ताभ्यां सन्तान-हेतवे ।

गो-भू-हिरण्य-वासांसि दीनेभ्यो यच्छतः सदा ॥21॥

धनार्धं धर्म-मात्रेण ताभ्यां नीतं तथापि च ।

न पुत्रो नापि वा पुत्री ततश् चिन्तातुरो भृशम् ॥22॥

एकदा स द्विजो दुःखाद् गृहं त्यक्त्वा वनं गतः ।

मध्याह्ने तृषितो जातस् तडागं समुपेयिवान् ॥23॥

पीत्वा जलं विषण्णस् तु प्रजा-दुःखेन कर्शितः ।

मुहूर्ताद् अपि तत्रैव संन्यासी कश्चिद् आगतः ॥24॥

दृष्ट्वा पीत-जलं तं तु विप्रो यातस् तद्-अन्तिकम् ।

नात्वा च पादयोस् तस्य निःश्वसन् संस्थितः पुरः ॥25॥


यतिर् उवाच

कथं रोदिषि विप्र त्वं का ते चिन्ता बलीयसी ।

वद त्वं सत्वरं मह्यं स्वस्य दुःखस्य कारणम् ॥26॥


ब्राह्मण उवाच

किं ब्रवीमि ऋषे दुःखं पूर्व-पापेन संचितम् ।

मदीयाः पूर्वजास् तोयं कवोष्णम् उपभुञ्जते ॥27॥

मद्-दत्तम् नैव गृह्नन्ति प्रीत्या देवा द्विजातयः ।

प्रजा-दुःखेन शून्यो ऽहं प्राणांस् त्यक्तुम् इहागतः ॥28॥

धिग् जीवितं प्रजा-हीनं धिग् गृहं च प्रजां विना ।

धिग् धनं चानपत्यस्य धिक् कुलं सन्ततिं विना ॥29॥

पाल्यते या मया धेनुः सा वन्ध्या सर्वथा भवेत् ।

यो मया रोपितो वृक्षः सो ऽपि वन्ध्यत्वम् आश्रयेत् ॥30॥

यत् फलं मद्-गृहायातं तच् च शीघ्रं विशुष्यति ।

निर्भाग्यस्यानपत्यस्य किम् अतो जीवितेन मे ॥31॥


इत्य् उक्त्वा स रुरोदोच्चैस् तत्-पार्श्वं दुःख-पीडितः ।

तदा तस्य यतेश् चित्ते करुणाभूत् गरीयसी ॥32॥

तद्-भालाक्षर-मालां च वाचयाम् आस योगवान् ।

सर्वं ज्ञात्वा यतिः पश्चाद् विप्रम् ऊचे सविस्तरम् ॥33॥


यतिर् उवाच

मुञ्चाज्ञानं प्रजा-रूपं बलिष्ठा कर्मणो गतिः ।

विवेकं तु समासाद्य त्यज संसार-वासनाम् ॥34॥

शृणु विप्र मया ते ऽद्य प्रारब्धं तु विलोकितम् ।

सप्त-जन्मावधि तव पुत्रो नैव च नैव च ॥35॥

संततेः सगरो दुःखम् अवापाङ्गः पुरा तथा ।

रे मुञ्चाद्य कुटुम्बाशां संन्यासे सर्वथा सुखम् ॥36॥


ब्राह्मण उवाच

विवेकेन भवेत् किं मे पुत्रं देहि बलाद् अपि ।

नो चेत् त्यजाम्य् अहं प्राणांस् त्वद्-अग्रे शोक-मूर्च्छितः ॥37॥

पुत्रादि-सुख-हीनो ऽयं संन्यासः शुष्क एव हि ।

गृहस्थः सरसो लोके पुत्र-पौत्र-समनिवितः ॥38॥


इति विप्राग्रहं दृष्ट्वा प्राब्रवीत् स तपो-धनः ।

चित्रकेतुर् गतः कष्टं विधि-लेखाविमार्जनात् ॥39॥

न यास्यसि सुखं पुत्राद् यथा दैव-हतोद्यमः ।

अतो हठेन युक्तो ऽसि ह्य् अर्थिनं किं वदाम्य् अहम् ॥40॥

तस्याग्रहं समालोक्य फलम् एकं स दत्तवान् ।

इदं भक्षय पत्न्या त्वं ततः पुत्रो भविष्यति ॥41॥

सत्यं शौचं दया दानम् एक-भक्तं तु भोजनम् ।

वर्षावधि स्त्रिया कार्यं तेन पुत्रो ऽतिनिर्मलः ॥42॥

एवम् उक्त्वा ययौ योगी विप्रस् तु गृहम् आगतः ।

पत्न्याः पाणौ फलं दत्त्वा स्वयं यातस् तु कुत्रचित् /43॥

तरुणी कुटिला तस्य सख्य्-अग्रे रुरोद ह ।

अहो चिन्ता ममोत्पन्ना फलं चाहं न भक्षये ॥44॥

फल-भक्ष्येण गर्भः स्याद् गर्भेणोदर-वृद्धिता ।

स्व्-अल्प-भक्ष्यं ततो ऽशक्तिर् गृह-कार्यं कथं भवेत् ॥45॥

दैवाद् धाटी व्रजेद् ग्रामे पलायेद् गर्भिणी कथम् ।

çukavan nivased garbhas तं कुक्षेः कथम् उत्सृजेत् ॥46॥

तिर्यक् चेद् आगतो गर्भस् तदा मे मरणं भवेत् ।

प्रसूतौ दारुणं दुःखं सुकुमारी कथं सहे ॥47॥

मन्दायां मयि सर्वस्वं ननान्दा संहरेत् तदा ।

सत्य-शौचादि-नियमो दुराराध्यः स दृश्यते ॥48॥

लालने पालने दुःखं प्रसूतायाश् च वर्तते ।

वन्ध्या वा विविधा नारी सुखिनी चेति मे मतिः ॥49॥

एवं कुतर्क-योगेन तत् फलं नैव भक्षितम् ।

पत्या पृष्टं फलं भुक्तं भुक्तं चेति तयोर् ईरितम् ॥50॥

एकदा भगिनी तस्यास् तद् गृहं स्वेच्छयागता ।

तद्-अग्रे कथितं सर्वं चिन्तेयं महती हि मे ॥51॥

दुर्बला तेन दुःखेन ह्य् अनुजे करवाणि किम् ।

साब्रवीन् मम गर्भो ऽस्ति तं दास्यामि प्रसूतितः ॥52॥

तावत् कालं स-गर्भेव गुप्ता तिष्ठ गृहे सुखम् ।

वित्तं त्वं मत्-पतेर् यच्छ स ते दास्यति बालकम् ॥53॥

षान्-मासिको मृतो बाल इति लोको वदिष्यति ।

तं बालं पोषयिष्यामि नित्यम् आगत्य ते गृहे ॥54॥

फलम् अर्पय धेन्वै त्वं परीक्षार्थं तु साम्प्रतम् ।

तत् तदाचरितं सर्वं तथैव स्त्री-स्वभावतः ॥55॥

अथ कालेन सा नारी प्रसूता बालकं तदा ।

आनीय जनको बालं रहस्ये धुन्धुलीं ददौ ॥56॥

तया च कथितं भर्त्रे प्रसूतः सुखम् अर्भकः ।

लोकस्य सुखम् उत्पन्नम् आत्मदेव-प्रजोदयात् ॥57॥

ददौ दानं द्विजातिभ्यो जात-कर्म विधाय च ।

गीत-वादित्र-घोषो ऽभूत् तद्-द्वारे बहु ॥58॥

भर्तुर् अग्रे ऽब्रवीद् वाक्यं स्तन्यं नास्ति कुचे मम ।

अन्य-स्तन्येन निर्दुग्धा कथं पुष्णामि बालकम् ॥59॥

मत्-स्वसायाः35 प्रसूताया मृतो बालकस् तु वर्तते ।

ताम् आकार्य गृहे रक्ष सा ते ऽर्भं पोषयिष्यति ॥60॥

पतिना तत् कृतं सर्वं पुत्र-रक्षण-हेतवे ।

पुत्रस्य धुन्धुकारीति नाम मात्रा प्रतिष्ठितम् ॥61॥

त्रि-मासे निर्गते चाथ धेनुः सुषुवे ऽर्भकम् ।

सर्वाङ्ग-सुन्दरं दिव्यं निर्मलं कनक-प्रभम् ॥62॥

दृष्ट्वा प्रसन्नो विप्रस् तु संस्कारान् स्वयम् आदधे ।

मत्वाश्चर्यं जनाः सर्वे दिदृक्षार्थं समागताः ॥63॥

भाग्योदयो ऽधुना जात आत्म-देवस्य पश्यत ।

धेन्वा बालः प्रसूतस् तु देव-रूपीति कौतुकम् ॥64॥

न ज्ञातं तद् रहस्यं तु केनापि विधि-योगतः ।

गो-कर्णं च सुतं दृष्ट्वा गोकऋणं नाम चाकरोत् ॥65॥

कियत् कालेन तौ जातौ तनयाव् उभौ ।

गोकर्णो पण्डितो ज्ञानी धुन्धुकारी महा-खलः ॥66॥

स्नान-शौच-क्रिया-हीनो दुर्-भक्षी क्रोध-संयुतः ।

दुष्परिग्रह-कर्ता च शवहस् तेन भोजनः ॥67॥

चोरः सर्व-जन-द्वेषी पर-वेश्म-प्रदीपिकः ।

लालनायार्भकान् धृत्वा सद्यः कूपे निषातयत् ॥68॥

हिंसकः शस्त्र-धारी च दीनान्धानां प्रपीडकः ।

चाण्डलाभिरतो नित्यं पाश-हस्तश् च सङ्गतः ॥69॥

तेन-वेश्या-कुसङ्गेन पैत्र्यं36 चित्तं तु नाशितम् ।

एकदा पितरौ ताड्य पात्राणि स्वयम् आहरत् ॥70॥

तत्-पिता कृपणः प्रोच्चैर् धन-हीनो रुरोद ह ।

वन्ध्यत्वं तु समीचीनं कुपुत्रो दुःख-दायकः ॥71॥

क्व तिष्ठामि क्व गच्छामि को मे दुःखं व्यपोहयेत् ।

प्राणांस् त्यजामि दुःखेन हा कष्टं मम संस्थितम् ॥72॥

तदानीं तु समागत्य गोकर्णो ज्ञान-संयुतः ।

बोधयाम् आस जनकं वैराग्यं परिदर्शयन् ॥73॥

असारः खलु संसारो दुःख-रूपी विमोहकः ।

सुतः कस्य धनं कस्य स्नेहवान् ज्वलते ऽनिशम् ॥74॥

न चेन्द्रस्य सुखं किंचिन् न सुखं चक्रवर्तिनः ।

सुखम् अस्ति विरक्तस्य मुनेर् एकान्त-जीविनः ॥75॥

मुञ्चाज्ञानं प्रजा-रूपं मोहतो नरके गतिः ।

निपतिष्यति देहो ऽयं सर्वं त्यक्त्वा वनं व्रज ॥76॥

तद् वाक्यं तु समाकर्ण्य गन्तु-कामः पिताब्रवीत् ।

किं कर्तव्यं वने तात तत्त्वं वद सविस्तरम् ॥77॥

अन्ध-कूपे स्नेह-पाशैर्37 बद्धः पङ्गुर् अहं शठः ।

कर्मणा पतितो नूनं माम् उद्धर दया-निधे ॥78॥


गोकर्ण उवाच

देहो ऽस्थि-मांस-रुधिरे ऽभिमतिं त्यज त्वं

जायासुतादिषु सदा ममतां विमुञ्च ।

पश्यानिशं जगद् इदं क्षण-भङ्ग-निष्ठं

वैराग्य-राग-रसिको भव भक्ति-निष्ठः ॥79॥

धर्मं भजस्व सततं त्यज लोक-धर्मान्

सेवस्व साधु-पुरुषाञ् जहि काम-तृष्णाम् ।

अन्यस्य दोष-गुण-चिन्तनम् आशु मुक्त्वा

सेवा-कथा-रसम् अहो नितरां पिब त्वम् ॥80॥

एवं सुतोक्ति-विशतो ऽपि गृहं विहाय यातो

वनं स्थिर-मतिर् गत-षष्टि-वर्षः ।

युक्तो हरेर् अनुदिनं परिचर्ययासौ

श्री-कृष्णम् आप नियतं दशमस्य पाठात् ॥81॥


इति श्री-पद्म-पुराणे उत्तर-खण्डे श्रीमद्-भागवत-माहात्म्ये विप्र-मोक्षो नाम चतुर्थोऽध्यायः



पञ्चमो ऽध्यायः


सूत उवाच

pitary uparate tena janané täòitä bhåçam /

क्व वित्तं तिष्ठते ब्रूहि हनिष्ये लत्तया न चेत् ॥1॥

इति तद् वाक्य-संत्रासाज् जनन्या पुत्र-दुःखतः ।

कूपे पातः कृतो रात्रौ तेन सा निधनं गता ॥2॥

गोकर्णस् तीर्थ-यात्रार्थं निर्गतो योग-संस्थितः ।

न दुःखं न सुखं तस्य न वैरी नापि बान्धवः ॥3॥

धुन्धुकारी गृहे ऽतिष्ठत् पञ्च-पण्य-वधू-वृतः ।

अत्य्-उग्र-कर्म-कर्ता च तत्-पोषण-विमूढ-धीः ॥4॥

एकदा कुलटास् तास् तु भूषणान्य् अभिलिप्सवः ।

तद्-अर्थं निर्गतो गेहात् कामान्धो मृत्युम् अस्मरन् ॥5॥

यतस् ततश् च संहृत्य वित्तं वेश्म पुनर् गतः ।

ताभ्यो ऽयच्छत् सुवस्त्राणि भूषणानि कियन्ति च ॥6॥

बहु-वित्त-चयं दृष्ट्वा रात्रौ नार्यो विचारयन् ।

चौर्यं करोत्य् असौ नित्यम् अतो राजा ग्रहीष्यति ॥7॥

वित्तं हृत्वा पुनश् चैनं मारिष्यति निश्चितम् ।

अतो ऽर्थ-गुप्तये गूढम् अस्माभिः किं न हन्यते ॥8॥

निहत्यैनं गृहीत्वार्थं यास्यामो यत्र कुत्रचित् ।

इति ता निश्चयं कृत्वा सुप्तं संबध्य रश्मिभिः ॥9॥

पाशां कण्ठे निधायास्य तन् मृत्युम् उपचक्रमुः ।

त्वरितं न ममारासौ चिन्ता-युक्तास् तदा 'भवन् ॥10॥

तप्ताङ्गार-समूहांश् च तन्-मुखे हि विचिक्षिपुः ।

अग्नि-ज्वालातिदुःखेन व्याकुलो निधनं गतः ॥11॥

तं देहं मुमुचुर् गर्ते प्रायः साहसिकाः स्त्रियः ।

न ज्ञातं तद् रहस्यं तु केनापीदं तथैव च ॥12॥

लोकैः पृष्टा वदन्ति स्म दूरं यातः प्रियो हि नः ।

आगमिष्यति वर्षे ऽस्मिन् वित्त-लोभ-विकर्षितः ॥13॥

स्त्रीणां नैव तु विश्वासं दुष्टानां38 कारयेद् बुधः ।

विश्वासो यः स्थितो मूढः स दुःखैः परिभूयते ॥14॥

सुधा-मयं वचो यासां कामिनां रस-वर्धनम् ।

हृदयं क्षुर-धाराभं प्रियः को नाम योषिताम् ॥15॥

संहृत्य वित्तं ता याताः कुलटा बहु-भर्तृकाः ।

धुन्धुकारी बभूवाथ महान् प्रेतः कुकर्मतः ॥16॥

वात्यारूप-धरो नित्यं धावन् दश-दिशो ऽन्तरम् ।

शीतातप-परिक्लिष्टो निराहारः पिपासितः ॥17॥

न लेभे शरणं कुत्र हा देवेति मुहुर् वदन् ।

कियत् कालेन गोकर्णो मृतं लोकाद् अबुध्यत ॥18॥

अनाथं तं विदित्वैव गया-श्राद्धम् अचीकरत् ।

यस्मिंस् तीर्थे तु संयाति तत्र श्राद्धम् अवर्तयत् ॥19॥

एवं भ्रमन् स गोकर्णः स्वपुरं समुपेयिवान् ।

रात्रौ गृहाङ्गणे स्वप्तुम् आगतो लक्षितः परैः ॥20॥

तत्र सुप्तं स विज्ञाय धुन्धुकारी स्व-बान्धवम् ।

निशीथे दर्शयाम् आस महा-रौद्रतरं वपुः ॥21॥

सकृन् मेषः सकृद् धस्ती सकृच् च महिषो ऽभवत् ।

सकृद् इन्द्रः सकृच् चाग्निः पुनश् च पुरुषो ऽभवत् ॥22॥

वैपरीत्यं दृष्ट्वा गोकर्णो धैर्य-संयुतः ।

अयं दुर्गतिकः को ऽपि निश्चित्याथ तम् अब्रवीत् ॥23॥


गोकर्ण उवाच

कस् त्वम् उग्रतरो रात्रौ कुतो दशाम् इमाम् ।

किं वा प्रेतः पिशाचो राक्षसोऽसीति शंस नः ॥24॥


सूत उवाच

एवं पृष्टस् तदा तेन रुरोदोच्चैः पुनः पुनः ।

अशक्तो वचनोच्चारे संज्ञा-मात्रं चकार ह ॥25॥

ततो ऽञ्जलौ जलं कृत्वा गोकर्णस् तम् उदीरयत् ।

तत्-सेकाद् गत-पापो ऽसौ प्रवक्तुम् उपचक्रमे ॥26॥


प्रेत उवाच

अहं भ्राता त्वदीयो ऽस्मि धुन्धुकारीति नामतः ।

स्वकीयेनैव दोषेण ब्रह्मत्वं नाशितं मया ॥27॥

कर्मणो नास्ति संख्या मे महा-ज्ञाने विवर्तिनः ।

लोकानां हिंसकः सो ऽहं स्त्रीभिर् दुःखेन मारितः ॥28॥

अतः प्रेतत्वम् आपन्नो दुर्दशां च वहाम्य् अहम् ।

वाता-हारेण जीवामि दैवाधीन-फलोदयात् ॥29॥

अहो बन्धो कृपा-सिन्धो भ्रातर् माम् आशु मोचय ।

गोकर्णो वचनं श्रुत्वा तस्मै वाक्यम् अथाब्रवीत् ॥30॥


गोकर्ण उवाच

त्वद्-अर्थं तु गया-पिण्डो मया दत्तो विधानतः ।

तत् कथं नैव मुक्तो ऽसि ममाश्चर्यम् इदं महत् ॥31॥

गया-श्राद्धान् न मुक्तिश् चेद् उपायो नापरस् त्व् इह ।

किं विधेयं मया प्रेत तत्त्वं वद सविस्तरम् ॥32॥


प्रेत उवाच

गया-श्राद्ध-शतेनापि मुक्तिर् मे न भविष्यति ।

उपायम् अपरं किंचित् तत् विचारय सांप्रतम् ॥33॥


इति तद्-वाक्यम् आकर्ण्य गोकर्णो विस्मयं गतः ।

शत-श्राद्धैर् न मुक्तेश् चेद् असाध्यं मोचनं तव ॥34॥

इदानीं तु निजं स्थानम् आतिष्ठ प्रेत निर्भयः ।

त्वन्-मुक्ति-साधकं किंचिद् आचरिष्ये विचार्य च ॥35॥


धुन्धुकारी निजं स्थानं तेनादिष्टस् ततो गतः ।

गोकर्णश् चिन्तयाम् आस तां रात्रिं न तद् अध्यगात् ॥36॥

प्रातस् तम् आगतं दृष्ट्वा लोकाः प्रीत्या समागताः ।

तत् सर्वं कथितं तेन यज् जातं च यथा निशि ॥37/

विद्वांसो योग-निष्ठाश् च ज्ञानिनो ब्रह्म-वादिनः ।

तन्-मुक्तिं नैव पश्यन्ति पश्यन्तः शास्त्र-संचयान् ॥38॥

ततः सर्वैः सूर्य-वाक्यं तन्-मुक्तौ स्थापितं परम् ।

गोकर्णः स्तम्भनं चक्रे सूर्य-वेगस्य वै तदा ॥39॥

तुभ्यं नमो जगत्-साक्षिन् ब्रूहि मे मुक्ति-हेतुकम् ।

तच् छ्रुत्वा दूरतः सूर्यः स्फुटम् इत्य् अभ्यभाषत ॥40॥

श्रीमद्-भागवतान् मुक्तिः सप्ताहे वाचनं कुरु ।

इति सूर्य-वचः सर्वैर् धर्म-रूपं तु विश्रुतम् ॥41॥

सर्वे ऽब्रुवन् प्रयत्नेन कर्तव्यं सुकरं त्व् इदम् ।

गोकर्णो निश्चयं कृत्वा वाचनार्थं प्रवर्तितः /42॥

तत्र संश्रवणार्थाय देश-ग्रामाज् जना युयुः ।

पङ्ग्व्-अन्ध-वृद्ध-मन्दाश् च ते ऽपि पाप-क्षयाय वै ॥43॥

समाजस् तु महाञ्जातो देव-विस्मय-कारकः ।

यदैवासनम् आस्थाय गोकर्णो ऽकथयत् कथाम् ॥44॥

स प्रेतो ऽपि तदा यातः स्थानं पश्यन्न् इतस् ततः ।

सप्त-ग्रन्थि-युतं तत्रापश्यत् कीचकम् उच्छ्रितम् ॥45॥

तन्-मूलच्छिद्रम् आविश्य श्रवणार्थं स्थितो ह्य् असौ ।

वात-रूपी स्थितं कर्तुम् अशक्तो वंशम् आविशत् ॥46॥

वैष्णवं ब्राह्मणं मुख्यं श्रोतारं परिकल्प्य सः ।

प्रथम-स्कन्धतः स्पष्टम् आख्यानं धेनुजो ऽकरोत् ॥47/

दिनान्ते रक्षिता गाथा तदा चित्रं बभूव ह ।

वंशैक-ग्रन्थि-भेदो ऽभूत् स-शब्दं पश्यतां सताम् ॥48॥

द्वितीये ऽह्नि तथा सायं द्वितीय-ग्रन्थि-भेदनम् ।

तृतीये ऽह्नि तथा सायं तृतीय-ग्रन्थि-भेदनम् ॥49॥

एवं सप्त-दिनैर् वंश-सप्त-ग्रन्थि-विधेदनम् ।

कृत्वापि द्वादश-स्कन्ध-श्रवणात् प्रेततां जहौ ॥50॥

दिव्य-रूप-धरो जातस् तुलसी-दाम-मण्डितः ।

पीत-वासा घन-श्यामो मुकुटी कुण्डलान्वितः ॥51॥

ननाम भ्रातरं सद्यो गोकर्णम् इति चाब्रवीत् ।

त्वयाहं मोचितो बन्धो कृपया प्रेत-कश्मलात् ॥52॥

धन्या भागवती वार्ता प्रेत-पीडा-विनाशिनी ।

सप्ताहो ऽपि तथा धन्यः कृष्ण-लोक-फल-प्रदः ॥53॥

कम्पन्ते सर्व-पापानि सप्ताह-श्रवणे स्थिते ।

अस्माकं प्रलयं सद्यः कथा चेयं करिष्यति ॥54॥

आर्द्रं शुष्कं लघु स्थूलं वाङ्-मनः-कर्मभिः कृतम् ।

श्रवणं विदहेत् पापं पावकः समिधो यथा ॥55॥

अस्मिन् वै भारते वर्षे सूरिभिर् वेद-संसदि ।

अकथा-श्रविणां पुंसां निष्फलं जन्म कीर्तितम् ॥56॥

किं मोहतो रक्षितेन सुपुष्टेन बलीयसा ।

अध्रुवेण शरीरेण शुक-शास्त्र-कथां विना ॥57॥

अस्थि-स्तम्भं स्नायु-बुद्धं मांस-शोणित-लेपितम् ।

चर्मावनद्धं दुर्गन्धं पात्रं मूत्र-पुरीषयोः ॥58॥

जरा-शोक-विपाकार्तं रोग-मन्दिरम् आतुरम् ।

दुष्पूरं दुर्धरं दुष्टं स-दोषं क्षण-भङ्गरम् ॥59॥

कृमि-विड्-भस्म-संज्ञातं शरीरम् इति वर्णितम् ।

अस्थिरेण स्थिरं कर्म कुतो ऽयं साध्येन् न हि ॥60॥

यत् प्रातः संस्कृतं चान्नं सायं तच् च विनश्यति ।

तदीय-रस-संपुष्टे काये का नाम नित्यता ॥61॥

सप्ताह-श्रवणाल् लोके प्राप्यते निकटे हरिः ।

अतो दोष-निवृत्त्य्-अर्थम् एतद् एव हि साधनम् ॥62॥

बुद्बुदा इव तोयेषु मशका इव जन्तुषु ।

जायन्ते मरणायैव कथा-श्रवण-वर्जिताः ॥63॥

जडस्य शुष्क-वंशस्य यत्र ग्रन्थि-विभेदनम् ।

चित्रं किम् उ तदा चित्त-ग्रन्थि-भेदः कथा-श्रवात् ॥64॥

भिद्यते हृदय-ग्रन्थिश् छिद्यन्ते सर्व-शंशयाः ।

क्षीयन्ते चास्य कर्माणि सप्ताह-श्रवणे कृते ॥65॥

संसार-कर्दमालेप-प्रक्षालन-पटीयसि ।

कथा-तीर्थे स्थिते चित्ते मुक्तिर् एव बुधैः स्मृता ॥66॥

एवं ब्रुवति वै तस्मिन् विमानम् अगमत् तदा ।

वैकुण्ठ-वासिभिर् युक्तं प्रस्फुरद् दीप्त-मण्डलम् ॥67॥

सर्वेषां पश्यतां भेजे विमानं धुन्धुली-सुतः ।

विमाने वैष्णवान् वीक्ष्य गोकर्णो वाक्यम् अब्रवीत् ॥68॥


गोकर्ण उवाच

अत्रैव बहवः सन्ति श्रोतारो मम निर्मलाः ।

आनीतानि विमनानि न तेषां युगपत् कुतः ॥69॥

श्रवणं सम-भागेन सर्वेषां इह दृश्यते ।

फल-भेदः कुतो जातः प्रब्रुवन्तु हरि-प्रियाः ॥70॥


हरि-दासा ऊचुः

श्रवणस्य विभेदेन फल-भेदो ऽपि संस्थितः ।

श्रवणं तु कृतं सर्वैर् न तथा मननं कृतम् ॥71॥

फल-भेदस् ततो जातो भजनाद् अपि मानद ।

सप्त-रात्रम् उपोष्यैव प्रेतेन श्रवणं कृतम् ॥72॥

मननादि तथा तेन स्थिर-चित्ते कृतं भृशम् ।

अदृढं च हतं ज्ञानं प्रमादेन हतं श्रुतम् ॥73॥

संदिग्धो हि हतो मन्त्रो व्यग्र-चित्तो हतो जपः ।

अवैष्णवो हतो देशो हतं श्राद्धम् अपात्रकम् ॥74॥

हतम् अश्रोत्रिये दानम् अनाचार-हतं कुलम् ।

विश्वासो गुरु-वाक्येषु स्वस्मिन् दीनत्व-भावना ॥75॥

मनो-दोष-जयश् चैव कथायां निश्चला मतिः ।

एवम् आदि कृतं चेत् स्यात् तदा वै श्रवणे फलम् ॥76॥

पुनः-श्रवान्ते सर्वेषां वैकुण्ठे वसतिर् ध्रुवम् ।

गोकर्ण तव गोविन्दो गोलोकं दास्यति स्वयम् ॥77॥

एवम् उक्त्वा युयुः सर्वे वैकुण्ठं हरि-कीर्तनाः ।

श्रावणे मासि गोकर्णः कथम् ऊचे तथा पुनः ॥78॥

सप्त-रात्रवतीं भूयः श्रवणं तैः कृतं पुनः ।

कथा-समाप्तौ यज् जातं श्रूयतां त च नारद ॥79॥

विमानैः सह भक्तैश् च हरिर् आविर् बभूव ह ।

जय-शब्दा नमः-शब्दास् तत्रासन् बहवस् तदा ॥80॥

पाञ्चजन्य-ध्वनिं चक्रे हर्षात् तत्र स्वयं हरिः ।

गोकर्णं तु समालिङ्ग्याकरोत् स्व-सदृशं हरिः ॥81॥

श्रोतॄन् अन्यान् घन-श्यामान् पीत-कौशेय-वाससः ।

किरीटिनः कुण्डलिनस् तथा चक्रे हरिः क्षणात् ॥82॥

तद्-ग्रामे ये स्थिता जीवा आश्व-चाण्डल-जातयः ।

विमाने स्थापितास् ते ऽपि गोकर्ण-कृपया तदा ॥83॥

प्रेषिता हरि-लोके ते यत्र गच्छन्ति योगिनः ।

गोकर्णेन स गोपालो गोलोकं गोप-वल्लभम् ॥84॥

कथा-श्रवणतः प्रीतो निर्ययौ भक्त-वत्सलः ।

अयोध्या-वासिनः पूर्वं यथा रामेण सङ्गताः ॥85॥

तथा कृष्णेन ते नीता गोलोकं योगि-दुर्लभम् ।

यत्र सूर्यस्य सोमस्य सिद्धानां न गतिः कदा ।

तं लोकं हि गतास् ते श्रीमद्-भागवत-श्रवात् ॥86॥

ब्रूमो ऽद्य ते किं फल-वृन्दम् उज्ज्वलं सप्ताह-यज्ञेन कथासु संचितम् ।

कर्णेन गोकर्ण-कथाक्षरे यैः पीतश् च ते गर्भ-गता न भूयः ॥87॥

वाताम्बु-पर्णाशन-देह-शोषणैस् तपोभिर् उग्रैश् चिर-काल-संचितैः ।

योगैश् च संयान्ति न तां गतिं वै सप्ताह-गाथा-श्रवणेन यान्ति ताम् ॥88॥

इतिहासम् इमं पुण्यं शाण्डिल्यो ऽपि मुनीश्वरः ।

पठते चित्र-कूट-स्थो ब्रह्मानन्द-परिप्लुतः ॥89॥

आख्यानम् एतत् परमं पवित्रं श्रुतं सकृद् वै विदहेद् अघौघम् ।

श्राद्धे प्रयुक्तं पितृ-तृप्तिम् आवहेन् नित्यं सुपाठाद् अपुनर् भवं च ॥90॥


इति श्री-पद्म-पुराणे उत्तर-खण्डे श्रीमद्-भागवत-माहात्म्ये गोकर्ण-वर्णनं नाम पञ्चमोऽध्यायः



षष्ठो ऽध्यायः


कुमारा ऊचुः

अथ ते संप्रवक्ष्यामः सप्ताह-श्रवणे विधिम् ।

सहायैर् वसुभिश् चैव प्रायः साध्यो विधिः स्मृतः ॥1॥

दैवज्ञं तु समाहूय मुहूर्तं पृच्छ्य यत्नतः ।

विवाहे यादृशं वित्तं तादृशं परिकल्पयेत् ॥2॥

नभस्य आश्विनोर् जौ च मार्गशीर्षः शुचिर् नभाः ।

एते मासाः कथारम्भे श्रोतॄणां मोक्ष-सूचकाः ॥3॥

मासानां विग्रहे यानि तानि त्यजानि सर्वथा ।

सहायाश् चेतरे चात्र कर्तव्याः सोद्यमाश् च ये ॥4॥

देशे देशे तथा सेयं वार्ता प्रेष्या प्रयत्नतः ।

भविष्यति कथा चात्र आगन्तव्यं कुटुम्बिभिः ॥5॥

दूरे हरि-कथाः केचिद् दूरे चाच्युत-कीर्तनाः ।

स्त्रियः शूद्रादयो ये च तेषां बोधो यतो भवेत् ॥6॥

देशे देशे विरक्ता ये वैष्णवाः कीर्तनोत्सुकाः ।

तेष्व् एव पत्रं प्रेष्यं च तल् लेखनम् इतीरितम् ॥7॥

सताम् समाजो भविता सप्त-रात्रं सुदुर्लभः ।

अपूर्व-रस-रूपैव कथा चात्र भविष्यति ॥8॥

श्रीमद्-भागवत-पीयुष-पानाय रस-लम्पटाः ।

भवन्तश् च तथा शीघ्रम् आयात प्रेम-तत्-पराः ॥9॥

नावकाशः कदाचिच् चेद् दिन-मात्रं तथापि तु ।

सर्वथा गमनं कार्यं क्षणो ऽत्रैव सुदुर्लभः ॥10॥

एवम् आकारणं तेषां कर्तव्यं विनयेन च ।

आगन्तुकानां सर्वेषां वास-स्थानानि कल्पयेत् ॥11॥

तीर्थे वापि वने वापि गृहे वा श्रवणं मतं ।

विशाला वसुधा यत्र कर्तव्यं तत्-कथा-स्थलम् ॥12॥

शोधनं मार्जनं भूमेर् लेपनं धातु-मण्डनम् ।

गृहोपस्करम् उद्धृत्य गृह-कोणे निवेशयेत् ॥13॥

अर्वाक् पञ्चाहतो यत्नाद् अस्तीर्णानि प्रमेलयेत् ।

कर्तव्यो मण्डपः प्रोच्चैः कदली-खण्ड-मण्डितः ॥14॥

फल-पुष्प-दलैर् विष्वग्-वितानेन विराजितः ।

चतुर् दिक्षु ध्वजारोपो बहु-संपद् विराजितः ॥15॥

ऊर्ध्वं सप्तैव लोकाश् च कल्पनीयाः सविस्तरम् ।

तेषु विप्रा विरक्ताश् च स्थापनीयाः प्रबोध्य च ॥16॥

पूर्वं तेषाम् आसनानि कर्तव्यानि यथोत्तरम् ।

वक्तुश् चापि तदा दिव्यम् आसनं परिकल्पयेत् ॥17॥

उदङ्-मुखो भवेद् वक्ता श्रोता वै प्राङ्-मुक्तस् तदा ।

प्राङ्-मुखश् चेद् भवेद् वक्ता श्रोता चोदङ्-मुखस् तदा ॥18॥

अथवा पूर्व-दिग्-ज्ञेया पूज्य-पूजक-मध्यतः ।

श्रोतॄणां आगमे प्रोक्ता देश-कालादि-कोविदैः ॥19॥

विरक्तो वैष्णवो विप्रो वेद-शास्त्र-विशुद्धि-कृत् ।

दृष्टान्त-कुशलो धीरो वक्ता कार्यो ऽतिनिस्पृहः ॥20॥

अनेक-धर्म-विभ्रान्ताः स्त्रैणाः पाखण्ड-वादिनः ।

शुभ-शास्त्र-कथोच्चारे त्याज्यास् ते यदि पण्डिताः ॥21॥

वक्तुः पार्श्वे सहायार्थम् अन्यः स्थाप्यस् तथाविधः ।

पण्डितः संशय-च्छेत्ता लोक-बोधन-तत्-परः ॥22॥

वक्त्रा क्षौरं प्रकर्तव्यं दिनाद् अर्वाग्-व्रताप्तये ।

अरुणोदये ऽसौ निर्वर्त्य शौचं स्नानं समाचरेत् ॥23॥

नित्यं संक्षेपतः कृत्वा सन्ध्याद्यं संप्रयत्नतः39 /

कथा-विघ्न-विघाताय गण-नाथं प्रपूजयेत् ॥24॥

पितॄन् संतर्प्य शुद्ध्य्-अर्थं प्रायश्चित्तं समाचरेत् ।

मण्दलं च प्रकर्तव्यं तत्र स्थाप्यो हरिस् तथा ॥25॥

कृष्णम् उद्दिश्य मन्त्रेण चरेत् पूजा-विधिं क्रमात् ।

प्रदक्षिण-नमस्कारान् पूजान्ते स्तुतिम् आचरेत् ॥26॥

संसार-सागरे मग्नं दीनं मां करुणा-निधे ।

कर्म-मोह-गृहीताङ्गं माम् उद्धार भवार्णवात् ॥27॥

श्रीमद्-भागवतस्यापि ततः पूजा प्रयत्नतः ।

कर्तव्या विधिना प्रीत्या धूप-दीप-समन्विता ॥28॥

ततस् तु श्रीफलं धृत्वा नमस्कारं समाचरेत् ।

स्तुतिः प्रसन्न-चित्तेन कर्तव्या केवलं तदा ॥29॥

श्रीमद्-भागवताख्यो ऽयं प्रत्यक्षः कृष्ण एव हि ।

स्वी-कृतो ऽसि मया नाथ मुक्त्य्-अर्थं भव-सागरे ॥30॥

मनोरथो मदीयो ऽयं स-फलः सर्वथा त्वया ।

निर्विघ्नेनैव कर्तव्यो दासो ऽहं तव केशव ॥31॥

एवं दीन-वचः प्रोक्त्वा वक्तारं चाथ पूजयेत् ।

संभूष्य वस्त्र-भूषाभिः पूजान्ते तं च संस्तवेत् ॥32॥

शुक-रूप प्रबोध-ज्ञ सर्व-शास्त्र-विशारद ।

एतत् कथा-प्रकाशेन मद्-अज्ञानं विनाशय ॥33॥

तद्-अग्रे नियमः पश्चात् कर्तव्यः श्रेयसे मुदा ।

सप्त-रात्रं यथा-शक्त्या धारणीयः स एव हि ॥34॥

वरणं पञ्च-विप्राणां कथा-भङ्ग-निवृत्तये ।

कर्तव्यं तैर् हरेर् जाप्यं द्वादशाक्षर-विद्यया ॥ 35॥

ब्राह्मणान् वैष्णवांश् चान्यान् तथा कीर्तन-कारिणः ।

नत्वा संपूज्य दत्ताज्ञः स्वयम् आसनम् आविशेत् ॥36॥

लोक-वित्त-धनागार-पुत्र-चिन्तां व्युदस्य च ।

कथा-चित्तः शुद्ध-मतिः स लभेत् फलम् उत्तमम् ॥37॥

आसूर्योदयम् आरभ्य सार्ध-त्रि-प्रहरान्तकम् ।

वाचनीया कथा सम्यग् धीर-कण्ठं सुधीमता ॥38॥

कथा-विरामः कर्तव्यो मध्याह्ने घटिका-द्वयम् ।

तत् कथाम् अनु कार्यं वै कीर्तनं वैष्णवैस् तदा ॥39॥

मल-मूत्र-जयार्थं हि लघ्वाहारः सुखावहः ।

हविष्यान्नेन कर्तव्यो ह्य् एक-वारं कथार्थिना ॥40॥

उपेष्य सप्त-रात्रं वै शक्तिश् चेच् छृणुयात् तदा ।

घृत-पानं पयः-पानं कृत्वा वै शृणुयात् सुखम् ॥41॥

फलाहारेण वा श्राव्यम्40 एक-भक्तेन वा पुनः ।

सुख-साध्यं भवेद् यत् तु कर्तव्यं श्रवणाय तत् ॥42॥

भोजनं तु वरं मन्ये कथा-श्रवण-कारकम् ।

नोपवासो वरः प्रोक्तः कथा-विघ्न-करो यदि ॥43॥

सप्ताह-व्रतिनां पुंसां नियमाञ् छृणु नारद ।

विष्णु-दीक्षा-विहीनानां नाधिकारः कथा-श्रवे ॥44॥

ब्रह्मचर्यम् अधः-सुप्तिः पत्रावल्यां च भोजनम् ।

कथा-समाप्तौ भुक्तिं च कुर्यान् नित्यं कथा-व्रती ॥45॥

द्वि-दलं मधु तैलं च गरिष्ठान्नं तथैव च ।

भाव-दुष्टं पर्युषितं जह्यान् नित्यं कथा-व्रती ॥46॥

कामं क्रोधं मदं मानं मत्सरं लोभम् एव च ।

दम्भं मोहं तथा द्वेषं दूरयेच् च कथा-व्रती ॥47॥

वेद-वैष्णव-विप्राणां गुरु-गो-व्रतिनां तथा ।

स्त्री-राज-महतां निन्दां वर्जयेद् यः कथा-व्रती ॥48॥

रजस्वलान्त्यज-म्लेच्छ-पति-व्रातकैस् तथा ।

द्विज-द्विड्-वेद-बाह्यैश् च न वदेद् यः कथा-व्रती ॥49॥

सत्यं शौचं दयां मौनम् आर्जवं विनयं तथा ।

उदार-मानसं तद्वद् एवं कुर्यात् कथा-व्रती ॥50॥

दरिद्रश् च क्षयी रोगी निर्भाग्यः पाप-कर्मवान् ।

अनपत्यो मोक्ष-कांअः शृणुयाच् च कथाम् इमाम् ॥51॥

अपुष्पा काक-वन्ध्या च वन्ध्या या च मृतार्भका ।

स्रवद्-गर्भा च या नारी तया श्राव्यः प्रयत्नतः ॥52॥

एतेषु विधिना श्रावे तद् अक्षयतरं भवेत् ।

अत्युत्तमा कथा दिव्या कोटि-यज्ञ-फल-प्रदा ॥53॥

एवं कृत्वा व्रत-विधिम् उद्यापनम् अथाचरेत् ।

जन्माष्टमी-व्रतम् इव कर्तव्यं फल-काङ्क्षिभिः ॥54॥

अकिञ्चनेषु भक्तेषु प्रायो नोद्यापनाग्रहः ।

श्रवणेनैव पूतास् ते निष्कामा वैष्णवा यतः ॥55॥

एवं नागह-यज्ञे ऽस्मिन् समाप्ते श्रोतृभिस् तदा ।

पुस्तकस्य च वक्तुश् च पूजा कार्यातिभक्तितः ॥56॥

प्रसाद-तुलसी-मालाः श्रोतृभ्यश् चाथ दीयताम् ।

मृदङ्ग-ताल-ललितं कर्तव्यं कीर्तनं ततः ॥57॥

जय-शब्दं नमः-शब्दं शङ्ख-शब्दं च कारयेत् ।

विप्रेभ्यो याचकेभ्यश् च वित्तम् अन्नं व दीयताम् ॥58॥

विरक्तश् चेद् भवेच् छ्रोता गीता वाच्या परो ऽह्नि ।

गृहस्थश् चेत् तदा होमः कर्तव्यः कर्म-शान्तये ॥59॥

प्रति-श्लोकं च जुहुयाद् विधिना दशमस्य च ।

पायसं मधु सर्पिश् च तिलान्नादिक-संयुतम् ॥60॥

अथवा हवनं कुर्याद् गायत्र्या सुसमाहितः ।

तन्-मयत्वात् पुराणस्य परमस्य च तत्त्वतः ॥61॥

होमाशक्तौ बुधो हौम्यं दद्यात् तत्-फल-सिद्धये ।

नाना-च्छिद्र-निरोधार्थं न्यूनताधिकताख्ययोः41 ॥62॥

दोषयोः प्रशमार्थं च पठेन् नाम-सहस्रकम् ।

तेन स्यात् तत्-फलं सर्वं नास्त्य् अस्माद् अधिकं यतः ॥63॥

द्वादश-ब्राह्मणान् पश्चाद् भोजयेन् मधु-पायसैः ।

दद्यात् सुवर्ण-धेनुं च व्रत-पूर्णत्व-हेतवे ॥64॥

शक्तौ फल-त्रय-मितं स्वर्ण-सिंहं विधाय च ।

तत्रास्य पुस्तकं स्थाप्यं लिखितं ललिताक्षरम् ॥65॥

संपूज्यावाहनाद् यैस् तद्-उपचारैः स-दक्षिणम् ।

वस्त्र-भूषण-गन्धाद्यैः पूजिताय यतात्मने ॥66॥

आचार्याय सुधीर् दत्त्वा मुक्तः स्याद् भव-बन्धनैः ।

एवं कृते विधाने42 च सर्व-पाप-निवारणे ॥67॥

फलदं स्यात् पुराणं तु श्रीमद्-भागवतं शुभम् ।

धर्म-कामार्थ-मोक्षाणां साधनं स्यान् न संशयः ॥68॥


कुमारा ऊचुः

इति ते कथितं सर्वं किं भूयः श्रोतुम् इच्छसि ।

श्रीमद्-भागवतेनैव भुक्ति-मुक्ती करे स्थिते ॥69॥


सूत उवाच

इत्य् उक्त्वा ते महात्मानः procur bhägavatéà kathäm /

सर्व-पाप-हरां पुण्यां भुक्ति-मुक्ति-प्रदायिनीम् ॥70॥

शृण्वतां सर्व-भूतानां सप्ताहं नियतात्मनाम् ।

यथाविधि ततो दैवं तुष्टुवुः पुरुषोत्तमम् ॥71॥

तद्-अन्ते ज्ञान-वैराग्य-भक्तीनां पुष्टता परा ।

तारुण्यं परमं चाभूत् सर्व-भूत-मनोहरम् ॥72॥

नारदश् च कृतार्थो ऽभूत् सिद्धे स्वीये मनोरथे ।

पुलकी-कृत-सर्वाङ्गः परमानन्द-संभृतः ॥73॥

एवं कथां समाकर्ण्य नारदो भगवत्-प्रियः ।

प्रेम-गद्गदया वाचा तान् उवाच कृताञ्जलिः ॥74॥


नारद उवाच

धन्यो ऽस्म्य् अनुगृहीतो ऽस्मि भवद्भिः करुणा-परैः ।

अद्य मे भगवांल् लब्धः सर्व-पाप-हरो हरिः ॥75॥

श्रवणं सर्व-धर्मेभ्यो वरं मन्ये तपोधनाः ।

वैकुण्ठ-स्थो यतः कृष्णः श्रवणाद्यस्य लभते ॥76॥


सूत उवाच

एवं ब्रुवति वै तत्र नारदो वैष्णवोत्तमे ।

परिभ्रमन् समायातः शुको योगीश्वरस् तदा ॥77॥

तत्राययौ षोडश-वार्षिकस् तदा व्यासात्मजो ज्ञान-महाब्धि-चन्द्रमाः ।

कथावसाने निज-लाभ-पूर्णः प्रेम्णा पठन् भागवतं शनैः शनैः ॥78॥

दृष्ट्वा सदस्याः परमोरु-तेजसं सद्यः समुत्थाय ददुर् महासनम् ।

प्रीत्या सुर-र्षिस् तम् अपूजयत् सुखं स्थितो ऽवदत् संशृणुतामलां गिरम् ॥79॥


श्री-शुक उवाच

निगम-कल्प-तरोर् गलितं फलं शुक-मुखाद् अमृत-द्रव-संयुतम् ।

पिबत भागवतं रसम् आलयं मुहुर् अहो रसिका भुवि भावुका ॥80॥

धर्मः प्रोज्झित-कैतवो ऽत्र परमो निर्मत्सराणां सतां

वेद्यं वास्तवम् अत्र वस्तु शिवदं ताप-त्रयोन्मूलनम् ।

श्रीमद्-भागवते महामुनि-कृते किं वा परैर् ईश्वरः सद्यो

हृद्य् अवरुध्यते ऽत्र कृतिभिः शुश्रूषुभिस् तत्-क्षणात् ॥81॥

श्रीमद्-भागवतं पुराण-तिलकं यद् वैष्णवानां धनं

यस्मिन् पारमहंस्यम् एवम् अमलं43 ज्ञानं परं गीयते ।

यत्र ज्ञान-विराग-भक्ति-सहितं नैष्कर्म्यं आविष्कृतं

तच् छृण्वन् प्रपठन् विचारण-परो भक्त्या विमुच्येन् नरः ॥ 82॥

स्वर्गे सत्ये च कैलासे वैकुण्ठे नास्त्य् अयं रसः ।

अतः पिबन्तु सद्-भक्त्या44 मा मा मुञ्चत कर्हिचित् ॥83॥


सूत उवाच

एवं ब्रुवाणे सति बादरायणो मध्ये सभायां हरिर् आविर् आसीत् ।

प्रह्राद-बल्य्-उद्धव-फाल्गुनादिभिः वृतः सुरर्षिस् तम् अपूजयच् च तान् ॥84॥

दृष्ट्वा प्रसन्नं महद्-आसने हरिं ते चक्रिरे कीर्तनम् अग्रतस् तदा ।

भवो भवान्या कमलासनस् तु तत्रागमन् कीर्तन-दर्शनाय ॥85॥

प्रह्रादस् ताल-धारी तरल-गतितया चोद्धवः कांस्य-धारी

वीणा-धारी सुर-र्षिः स्वर-कुशलतया राग-कर्तार्जुनो ऽभूत् ।

इन्द्रो ऽवदीन् मृदङ्गं जय-जय-सुकराः कीर्तनं45 ते कुमारा

यत्राग्रे भाव-भक्ता रस-रचनतया46 व्यास-पुत्रो बभूव ॥86॥

ननर्त मध्ये त्रिकम् एव तत्र भक्त्यादिकानां नट-वस्तु-तेजसाम् ।

अलौकिकं कीर्तनम् एतद् ईक्ष्य हरिः प्रसन्नो ऽपि वचो ऽब्रवीत् तत् ॥87॥

मत्तो वरं भागवता47 वृणुध्वं प्रीतः कथा-कीर्तनतो ऽस्मि सांप्रतम् ।

श्रुत्वेति तद् वाक्यम् अतिप्रसन्नाः प्रेमार्द्र-चित्ता हरिम् ऊचिरे ॥88॥

नगाह-गाठासु च सर्व-भक्तैर् एभिस् त्वया भाव्यम् अतिप्रयत्नात्48 /

मनोरथो ऽयं परिपूरणीयस् तथेति चोक्तवान्तर-धीयताच्युतः ॥89॥

ततो ऽनमत् तच् चरणेषु नारदस् तथा शुकादीन् अपि तापसांश् च ।

अथ प्रहृष्टाः परिनष्ट-मोहाः सर्वे ययुः पीत-कथामृतास् ते ॥90॥

भक्तिः सुताभ्यां सह रक्षिता सा शास्त्रे स्वकीये ऽपि तदा शुकेन ।

अतो हरिर् भागवतस्य सेवनाच् चित्तं समायाति हि वैष्णवानां ॥91॥

दारिद्र्य-दुःख-ज्वर-दाहितानां माया-पिशाची-परिमार्दितानां ।

संसार-सिन्धौ परि-पातितानां क्षेमाय वै भागवतं प्रगर्जति ॥92॥


शौनक उवाच

शुकेनोक्तं कदा राज्ञे गोकर्णेन कदा पुनः ।

सुरर्षये कदा ब्राह्मैश् छिन्धि मे संशयं त्व् इमम् ॥93॥


सूत उवाच

आकृष्ण-निर्गमात् त्रिंशद्-वर्षाधिक-गते कलौ ।

नवमीतो नभस्ये च कथारम्भं शुको ऽकरोत् ॥94॥

परीक्षिच् छ्रवणान्ते च कलौ वर्ष-शत-द्वये ।

शुद्धे शुचौ नवम्यां च धेनुजो ऽकथयत् कथाम् ॥95॥

तस्माद् अपि कलौ प्राप्ते त्रिंशत्-वर्ष-गते सति ।

ऊचुर् ऊर्जे सिते पक्षे नवम्यां ब्रह्मणः सुताः ॥96॥

इत्य् एतत् ते समाख्यातं यत् पृष्टो ऽहं त्वयानघ ।

कलौ भागवती वार्ता भव-रोग-विनाशिनी ॥97॥

कृष्न-प्रियं सकल-कल्मश-नाशनं च मुक्त्य्-ऐक-हेतुम् इह भक्ति-विलास-कारि ।

सन्तः कथानकम् इदं पिबतादरेण लोके हितार्थ-परिशीलन-सेवया49 किम् ॥98॥

स्व-पुरुषम् अपि वीक्ष्य पाश-हस्तं वदति यमः किल तस्य कर्ण-मूले ।

परिहर भगवत्-कथासु मत्तान् प्रभुर् अहम् अन्य-नृणां न वैष्णवानां ॥99॥

असारे संसारे विषय-विष-सङ्गाकुल-धियः

क्षणार्धं पिबत शुक-गाठातुल-सुधाम् ।

किम् अर्थं व्यर्थं भो व्रजत कुपथे कुत्सितकथे

परीक्षित् साक्षी यच् छ्रवण-गत-मुक्त्य्-युक्ति-कथने ॥100॥

रहः-प्रवाह-संस्थेन50 श्री-शुकेनेरिता कथा ।

कण्ठे संबध्यते येन स वैकुण्ठ-प्रभुर् भवेत् ॥101॥

इति च परम-गुह्यं सर्व-सिद्धान्त-सिद्धं

सपदि निगदितं ते शास्त्र-पुञ्जं विलोक्य ।

जगति शुक-कथातो निर्मलं नास्ति किंचित् पिब

पर-सुख-हेतोर् द्वादश-स्कन्ध-सारम् ॥102॥

एतां यो नियततया शृणोति भक्त्या यश्

चैनां कथयति शुद्ध-वैष्णवाग्रे ।

तौ सम्यग्-विधिकरणात् फलं लभेते

यथार्थ्यान् न हि भुवने किम् अप्य् असाध्यम् ॥103॥


इति श्री-पद्म-पुराणे उत्तर-खण्डे

श्रीमद्-भागवत-माहात्म्ये श्रवण-विधि-कथनं नाम

षष्ठो ऽध्यायः


समाप्तम् इदं श्रीमद्-भागवत-माहात्म्यम्


1 इमं श्लोकं पठयन्त्य् एके

2 महा-मतिम् इति पाठः

3 भक्ति-ज्ञान-विरागाप्तो विवेक इति अन्य-पाठः

4 वर्धते महान् इति पाठः

5 प्राय इति पाठः

6 क्लेशाक्रान्तस्येति पाठः

7 सुरद्रुर् इति पाठश् च

8 मनः-शुद्ध्याय् इति पाठः

9 विचार्यैवम् इति पाठः

10 सत्य-लोक इति पाठः

11 कलाव् इति पाठः

12 सप्ताहेन श्रुतं चैतद् इति पाठः

13 लोक-विग्रह-मुक्तस्येति पाठः

14 भक्ति-युक्तम् इति पाठः

15 अट्टम् अन्नं शिवो वेदः शूलो विक्रय उच्यते । केशो भगम् इति प्रोक्तुम् ऋषिभिस् तत्त्व-दर्शिभिः ॥ इति अट्टेत्यादिकस्य लापनिका

16 निषण्णेति पाठः

17 दुर्बलाहम् इति पाठः

18 निर्भयम् इति पाठः

19 ब्रुवताम् इति पाठः

20 बहु-श्रुता इति पाठः

21 कलि-दोषेति पाठः

22 फलाकृतिर् इति पाठः

23 स्यादत इति पाठः

24 खादायोपकल्पत इति पाठः

25 गव्यम् इति पाठः

26 श्रव्यम् इति पाठः

27 ब्रुवताम् इति पाठः

28 हेम-पद्म-सुसौरभम् इति पाठः

29 जरा-जीर्ण-कलेवरम् इति पाठः

30 आगमिष्यतीति पाठः

31 देव-गन्धर्व-दानवा इति पाठः

32 कल्प-वृक्ष-प्रसूनैस् तान् इति पाठः

33 द्वादशी तथेति पाठः

34 देव-समाज-मुख्या इति क्वचित्

35 मत्-स्वसुश् चेति क्वचित्

36 पित्र्यम् इति क्वचित्

37 स्नेह-पाशे इति क्वचित्

38 मृतानाम् इति पाठः


39 स्वं प्रयत्नतः

40 भाव्यम् इति क्वचित्

41 न्यूनताधिकतानयोर् इति पाठः

42 विधानम् इति क्वचित्

43 पारमहंस्यम् एकम् अमलम् इति पाठः

44 सद्-भाग्याः इति पाठः

45 कीर्तने

46 सरस-रचनया

47 भाव-वृताद् इति क्वचित्

48 भाव्यम् इति प्रयत्नाद् इति पाठः

49 लोके हि तीर्थ-परिशीलन-सेवयेति क्वचित्

50 रस-प्रवाह-संस्थेनेति च





Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





HINDUISMO (3270)SC | 1º Sri Garga-Samhita





No hay comentarios:

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog