lunes, 18 de enero de 2010

Vedanta Sara - Sadananda Yogindra

Fotos
Devoción
harekrsna













Jagadananda Das



Jagadananda Das


Vedanta Sara

Sadananda Yogindra



वेदान्त-सूत्र

(Divisions of adhikaraëas are not the same in all editions.)

प्रथमोऽध्यायः

प्रथमः पादः


1. जिज्ञासाधिकरणम्

अथातो ब्रह्म-जिज्ञासा [Vs 1.1.1]


2. जन्माद्य्-अधिकरणम्

जन्माद्य् अस्य यतः [Vs 1.1.2]


3. शास्त्र-योनित्वाधिकरणम्

शास्त्र-योनित्वात् [Vs 1.1.3]


4. समन्वयाधिकरणम्

तत् तु समन्वयाद् [Vs 1.1.4]


5. ईक्षत्यधिकरणम्

ékñater näçabdam [Vs. 1.1.5]

गौणश् चेन् नात्म-शब्दात् [Vs. 1.1.6]

tan-niñöhasya mokñopadeçät [Vs. 1.1.7]

heyatva-vacanäc ca [Vs. 1.1.8]

sväpyayät [Vs. 1.1.9]

gati-sämänyät [Vs. 1.1.10]

çrutatväc ca [Vs. 1.1.11]


6. आनन्दमयाधिकरणम्

आनन्द-मयोऽभ्यासाद् [Vs 1.1.12]

vikâra-शब्दान् नेति चेन्, न प्राचुर्यात् [Vs. 1.1.14]

मान्त्र-वर्णिकम् एव च गीयते [Vs. 1.1.15]

netaro’nupapatteù [Vs. 1.1.16]

bheda-vyapadeçät [Vs. 1.1.17]

kämäc ca nänumänäpekñä [Vs. 1.1.18]

asminn asya ca tad-yogaà ca çästi [Vs. 1.1.19]


7. antar-adhikaraëam

antas tad-dharmopadeçät [Vs. 1.1.20]

bheda-vyapadeçäc cänyaù [Vs. 1.1.21]


8. आकाशाधिकरणम्

äkäças tal-liìgät [Vs. 1.1.22]


9. प्राणाधिकरणम्

ataeva präëaù [Vs. 1.1.23]


10. ज्योतिश्चरणाधिकरणम्

jyotiç caraëäbhidhänät [Vs. 1.1.24]

छन्दोऽभिदानान् नेति चेन्, न तथा चेतोऽर्पण निगदात् तथा हि दर्शनम् [Vs. 1.1.25]

bhütädi-päda-vyapadeçopapatteç caivam [Vs. 1.1.26]

उपदेश-भेदान् नेति चेन्, नोभयस्मिन्न् अप्य् अविरोधात् [Vs. 1.1.27]


11. इन्द्र-प्रतर्दनाधिकरणम्

präëas tathänugamät [Vs. 1.1.28]

न वक्तुर् आत्मोपदेशाद् इति चेद् अध्यात्म-सम्बन्ध-भूमा hy asmin [Vs. 1.1.29]

शास्त्र-दृष्ट्या तूपदेशो वाम-देववत् [Vs 1.1.30]

जीव-मुख्य-प्राण-लिङ्गान् नेति चेन्, नोपासात्रइव्ध्याद् आश्रतत्वाद् इह तद्-योगात् [Vs. 1.1.31]


द्वितीयः पादः


1. सर्वत्र-प्रसिद्धाधिकरणम्

सर्वत्र-प्रसिद्धोपदेशात् [Vs 1.2.1]

विवक्षित-गुणोपपत्तेश् च [Vs 1.2.2]

अनुपपत्तेस् तु न शारीरः [Vs 1.2.3]

कर्म-कर्तृत्व-व्यपदेशाच् च [Vs 1.2.4]

शब्द-विशेषात् [Vs 1.2.5]

स्मृतेश् च [Vs 1.2.6]

व्योमवच् च [Vs 1.2.7]

सम्भोग-प्राप्तिर् इति चेन्, न वैशेष्यात् [Vs 1.2.8]


2. अत्ताधिकरणम्

अत्ताचराचर-ग्रहणात् [Vs 1.2.9]

प्रकरणाच् च [Vs 1.2.10]


3. गुहाधिकरणम्

गुहां प्रविष्टाव् आत्मानौ हि तद्-दर्शनात् [Vs 1.2.11]

विशेषणाच् च [Vs 1.2.12]


4. अन्तराधिकरणम्

अन्तर उपपत्तेः [Vs 1.2.13]

स्थानादि-व्यपदेशाच् च [Vs 1.2.14]

सुख-विशिष्टाभिधानाद् एव च [Vs 1.2.15]

श्रुतोपनिषत्क-गत्य्-अभिधानाच् च [Vs 1.2.16]

अनवस्थितेर् असम्भावाच् च नेतरः [Vs 1.2.17]


5. अन्तर्याम्य्-अधिकरणम्

अन्तर्याम्य्-अधिदैवादिषु तद्-धर्म-व्यपदेशात् [Vs 1.2.18]

न च स्मार्तम् अतद्-धर्माभिलापात् [Vs 1.2.19]

शारीरश् चोभयेऽपि हि भेदेनइव्नम् अधीयते [Vs 1.2.20]


6. अदृश्याधिकरणम्

अदृश्यत्वादि-गुणको धर्मोक्तेः [Vs 1.2.21]

विशेषेण भेद-व्यपदेशाच् च नेतरौ [Vs 1.2.22]

रूपोपन्यासाच् च [Vs 1.2.23]

प्रकरणाच् च [Vs 1.2.24]


7. वैश्वानराधिकरणम्

वैश्वानर-साधारण-शब्द-विशेषात् [Vs 1.2.25]

स्मर्यमाणम् अनुमानं स्याद् इति [Vs 1.2.26]

शब्दादिभ्योऽन्तःप्रतिष्ठानाच् च नेति चेन् न, तथादृष्ट्य्-उपदेशासम्भवात्, पुरुष-विधम् apii चैनम् अधीयते [Vs 1.2.27]

अतएव न देवता भूतं च [Vs 1.2.28]

साक्षाद् अप्य् अविरोधं जैमिनिः [Vs 1.2.29]

अभिव्यक्तेर् इत्य् आश्मरथ्यः [Vs 1.2.30]

अनुस्मृतेर् इति बादरिः [Vs 1.2.31]

सम्पत्तेर् इति जैमिन्स् तथा हि दर्शयति [Vs 1.2.32]

आमनन्ति चैनम् अस्मिन् [Vs 1.2.33]

तृतीयः पादः


1. द्यु-भ्व्-आद्य्-अधिकरणम्

द्यु-भ्व्-आद्य्-आयतनं स्व-शब्दात् [Vs 1.3.1]

मुक्तोपसृप्य-व्यपदेशात् [Vs 1.3.2]

नानुमानम् अतच्-छब्दात् [Vs 1.3.3]

प्राण-भृच् च [Vs 1.3.4]

bheda-vyapadeçäc ca [Vs. 1.3.5]

प्रकरणात् [Vs 1.3.6]

स्थित्य्-अदनाभ्यां च [Vs 1.3.7]


2. भूमाधिकरणम्

भूमा सम्प्रसादाद् अध्युपदेशात् [Vs 1.3.8]

धर्मोपपत्तेश् च [Vs 1.3.9]


3. अक्षराधिकरणम्

अक्षरम् अम्बरान्त-धृतेः [Vs 1.3.10]

सा च प्रशासनात् [Vs 1.3.11]

अन्य-भाव-व्यावृत्तेश् च [Vs 1.3.12]


4. ईक्षति-कर्माधिकरणम्

ईक्षति कर्म-व्यपदेशात् सः [Vs 1.3.13]


5. दहराधिकरणम्

दहर उत्तरेभ्यः [Vs 1.3.14]

गति-शब्दाभ्यां तथा दृष्टं लिङ्गं च [Vs 1.3.15]

धृतेश् च महिम्नोऽस्यास्मिन्न् उपलब्धेः [Vs 1.3.16]

प्रसिद्धेश् च [Vs 1.3.17]

इतर-परामर्शात् स इति चेन् नासम्भवात् [Vs 1.3.18]

उत्तराच् चेद् आविर्भाव-स्वरूपस् तु [Vs 1.3.19]

अन्यार्थश् च परामर्शः [Vs 1.3.20]

अल्प-श्रुतेर् इति चेत् तद् उक्तम् [Vs 1.3.21]

अनुकृतेस् तस्य च [Vs 1.3.22]

अपि स्मर्यते [Vs 1.3.23]


6. प्रमिताधिकरणम्

शब्दाद् एव प्रमितेः [Vs 1.3.24]

हृद्य् अपेक्षया तु मनुष्याधिकारत्वात् [Vs 1.3.25]


7. देवताधिकरणम्

तद्-उपर्य् अपि बादरायणः सम्भवात् [Vs 1.3.26]

विरोध-कर्मणीति चेन् नानेक-प्रतिपत्तेर् दर्शनात् [Vs 1.3.27]

शब्द इति चेन् नातः प्रभावात् प्रत्यक्षानुमानाभ्याम् [Vs 1.3.28]

अतएव च नित्यत्वम् [Vs 1.3.29]

समान-नाम-रूपत्वाच् चावृत्ताव् अप्य् अविरोधो दर्शनात् स्मृतेश् च [Vs 1.3.30]

मध्यादिष्व् असम्भवाद् अनधिकारं जैमिनिः [Vs 1.3.31]

ज्योतिषि भावाच् च [Vs 1.3.32]


8. भावाधिकरणम्

भावं तु बादरायणोऽस्ति हि [Vs 1.3.33]


9. अपशूद्राधिकरणम्

शुगस्य तद्-अनादर-श्रवणात् तदाद्रवणात् सूच्यते हि [Vs 1.3.34]

क्षत्रियत्वावगतेश् चोत्तरत्र चैत्ररथेन लिङ्गात् [Vs 1.3.35]

संस्कार-परामर्शात् तद्-अभावाभिलापाच् च [Vs 1.3.36]

तद्-अभाव-निर्धारणे च प्रवृत्तेः [Vs 1.3.37]

श्रवणाध्ययनार्थ-प्रतिषेधात् स्मृतेश् च [Vs 1.3.38]


10. कम्पनाधिकरणम्

कम्पनात् [Vs 1.3.39]

ज्योतिर्-दर्शनात् [Vs 1.3.40]


11. अर्थान्तराधिकरणम्

आकाशोऽर्थान्तरत्वादि-व्यपदेशात् [Vs 1.3.41]

सुषुप्त्य्-उत्क्रान्त्योर् भेदेन [Vs 1.3.42]

पत्य्-आदि-शब्देभ्यः [Vs 1.3.43]


चतुर्थः पादः


1. आनुमानिकाधिकरणम्

आनुमानिकम् अप्य् एकेषाम् इति चेन् न शरीर-रूप-कवि-न्यस्त-गृहीतेर् दर्शयति च [Vs 1.4.1]

सूक्ष्मं तु तद्-अर्हत्वात् [Vs 1.4.2]

तद्-अधीनत्वाद् अर्थवत् [Vs 1.4.3]

ज्ञेयत्वावचनाच् च [Vs 1.4.4]

वदन्तीति चेन् न प्राज्ञो हि प्रकरणात् [Vs 1.4.5]

त्रयाणाम् एव चैवम् उपन्यासः प्रश्नश् च [Vs 1.4.6]

महद्वच् च [Vs 1.4.7]


2. चमसाधिकरणम्

चमसवद् अविशेषात् [Vs 1.4.8]

ज्योति-रूप-क्रमातु तथा ह्य् अधीयत एके [Vs 1.4.9]

कल्पनोपदेशाच् च मध्व्-आदिवद् अविरोधः [Vs 1.4.10]

न सङ्खोपसङ्ग्रहाद् अपि नानाभावाद् अतिरेकाच् च [Vs 1.4.11]

प्राणादयो वाक्य-शेषात् [Vs 1.4.12]

ज्योतिषैकेषाम् असत्य् अन्ने [Vs 1.4.13]


3. कारणत्वाधिकरणम्

कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः [Vs 1.4.14]

samäkarñät [Vs. 1.4.15]


4. जगद्-वाचित्वाधिकरणम्

jagad-väcitvät [Vs. 1.4.16]

जीव-मुख्य-प्राण-लिङ्गान् नेति चेत् तद् व्याख्यातम् [Vs. 1.4.17]

अन्यार्थस् तु जैमिनिः प्रश्न-व्याख्यानाभ्याम् api caivam eke [Vs. 1.4.18]


5. वाक्यान्वयाधिकरणम्

väkyänvayät [Vs. 1.4.19]

प्रतिज्ञा-सिद्धेर् लिङ्गम् आश्मरथः [Vs. 1.4.20]


उत्क्रमिष्यत एवम्भावाद् इत्य् औडुलोमिः [Vs. 1.4.21]


avasthiter iti käçakåtsnaù [Vs. 1.4.22]


6. प्रकृत्य्-अधिकरणम्

prakåtiç ca pratékñädåñöäntänurodhät [Vs. 1.4.23]

abhidhyopadeçäc ca [Vs. 1.4.24]

säkñäc cobhayämnätät [Vs. 1.4.25]

ätma-kåte pariëämät [Vs. 1.4.26]

योनिश् च हि गीयते [Vs. 1.4.27]


7. सर्व-व्याक्याताधिकरणम्

एतेन सर्वे व्याख्याता व्याख्याताः [Vs. 1.4.28]


द्वितीयोऽध्यायः

प्रथमः पादः


1. स्मृत्य्-अधिकरणम्

स्मृत्य्-अनवकाश-दोष-प्रसङ्ग इति चेन् नान्य-स्मृत्य्-अवकाश-दोष-प्रसङ्गात् [Vs. 2.1.1]

itareñäà cänupalabdheù [Vs. 2.1.2]


2. योग-प्रत्युक्त्याधिकरणम्

etena yogaù pratyuktaù [Vs. 2.1.3]


3. विलक्षणत्वाधिकरणम्

न विलक्षणत्वाद् अस्य तथात्वं च शब्दात् [Vs. 2.1.4]

अभिमानि-व्यपदेशस् तु विशेषानुगतिभ्याम् [Vs. 2.1.5]

dåçyate tu [Vs. 2.1.6]

asad iti cen na pratiñedha-mätratvät [Vs. 2.1.7]

अपीतौ तद्वत् प्रसङ्गाद् असमञ्जसम् [Vs. 2.1.8]

न तु दृष्टान्त-भावात् [Vs. 2.1.9]

sva-pakñe doñäc ca [Vs. 2.1.10]

तर्काप्रतिष्ठानाद् अप्य् अन्यथानुमेयम् इति चेद् एवम् अप्य् अनिर्मोक्ष-प्रसङ्गः [Vs 2.1.11]


4. शिष्टापरिग्रहाधिकरणम्

एतेन शिष्टा परिग्रहा अपि व्याख्याता [Vs. 2.1.12]

भोक्त्र्-आपत्तेर् अविभाग्श् चेत् स्याल् lokavat [Vs. 2.1.13]


5. आरम्भणाधिकरणम्

तद् अनन्यत्वम् आरम्भण-शब्दादिभ्यः [Vs 2.1.14]

bhäve copalabdhe [Vs. 2.1.15]

satväc cävarasya [Vs. 2.1.16]

असद् व्यपदेशान् नेति चेन् न, धर्मान्तरेण वाक्य-शेषात् [Vs. 2.1.17]

yukteù çabdäntaräc ca [Vs. 2.1.18]

paöavac ca [Vs. 2.1.19]

yathä ca präëädiù [Vs. 2.1.20]


6. इतर-व्यपदेशाधिकरणम्

इतर-व्यपदेशाद् धिताकरणादि-दोष-प्रसक्तिः [Vs. 2.1.21]


7. अधिकाधिकरणम्

अधिकं तु भेद-निर्देशात् [Vs. 2.1.22]

अश्मादिवच् च तद्-अनुपपत्तिः [Vs. 2.1.23]

उपसंहार-दर्शनान् नेति चेन् न क्षीरवद् dhi [Vs. 2.1.24]

devädivad iti loke [Vs. 2.1.25]

कृत्स्न-प्रसक्तिर् निरवयव-शब्द-व्याकोपो vä [Vs. 2.1.26]


8. शब्द-मूलाधिकरणम्

श्रुतेस् तु शब्द-मूलत्वात् [Vs 2.1.27]

ätmani caivaà viciträç ca hi [Vs. 2.1.28]

sva-pakñe doñäc ca [Vs. 2.1.29]


9. सर्वोपेताधिकरणम्

सर्वोपेता च तद्-दर्शनात् [Vs. 2.1.30]


10. विकरणत्वाधिकरणम्

विकरणत्वान् नेति चेत् तद् उक्तम् [Vs 2.1.31]

na prayojanavatvät [Vs. 2.1.32]


11. लीला-कैवलाधिकरणम्

लोकवत् तु लीला-कैवल्यम् [Vs 2.1.33]


12. वैषम्य-नैर्घृण्याधिकरणम्

वैषम्य-नैर्घृण्ये न सापेक्षत्वात् तथा हि दर्शयति [Vs 2.1.34]


13. न कर्माविभागाधिकरणम्

न कर्माविभागाद् इति चेन् नानादित्वात् [Vs 2.1.35]


14. भक्त-पक्ष-पाताधिकरणम्

उपपद्यते चाभ्युपलभ्यते च [Vs 2.1.36]


15. सर्व-धर्मोपपत्त्य्-अधिकरणम्

सर्व-धर्मोपपत्तेश् च [Vs 2.1.37]

द्वितीयः पादः


1. रचनानुपपत्त्य्-अधिकरणम्

racanänupapatteç ca nänumänam [Vs. 2.2.1]

pravåtteç ca [Vs. 2.2.2]

payo’mbuvac cet taträpi [Vs. 2.2.3]

vyatirekänavasthiteç cänapekñatvät [Vs. 2.2.4]

अन्यत्राभावाच् च न तृणादिवत् [Vs. 2.2.5]

abhyupagame’py arthäbhävät [Vs. 2.2.6]

पुरुषाश्मवद् इति चेत् तथापि [Vs. 2.2.7]

aìgitvänupapatteç ca [Vs. 2.2.8]

अन्यथानुमितौ च ज्ञ-शक्ति-वियोगात् [Vs. 2.2.9]

vipratiñedhäc cäsamaïjasam [Vs. 2.2.10]


2. mahad-dérghädhikaraëam

महद् दीर्घवद् वा ह्रस्व-परिमण्डलाभ्याम् [Vs. 2.2.11]

उभयथापि न कर्मातस् तद्-अभावः [Vs. 2.2.12]

समवायाभ्युपगमाच् च साम्याद् अनवस्थितेः [Vs. 2.2.13]

नित्यम् एव च भावात् [Vs. 2.2.14]

रूपादिमत्वाच् च विपर्ययो दर्शनात् [Vs. 2.2.15]

ubhayathä ca doñät [Vs. 2.2.16]

aparigrahäc cätyantam anapekñä [Vs. 2.2.17]


3. समुदायाधिकरणम्

समुदाय उभय-हेतुकेऽपि तद्-अप्राप्तिः [Vs. 2.2.18]

itaretara-pratyayatväd iti cen notpatt-mätra-nimittatvät [Vs. 2.2.19]

उत्तरोत्पादे च पूर्व-निरोधात् [Vs. 2.2.20]

असति प्रतिज्ञोपरोधो यौगपद्यम् अन्यथा [Vs. 2.2.21]

प्रतिसङ्ख्याप्रतिसङ्ख्या-निरोधा प्राप्तिर् अविच्छेदात् [Vs. 2.2.22]

ubhayathä ca doñät [Vs. 2.2.23]

äkäçe cäviçeñät [Vs. 2.2.24]

anusmåteç ca [Vs. 2.2.25]

näsato’dåñöatvät [Vs. 2.2.26]

उदासीनानाम् अपि चैवं सिद्धिः [Vs. 2.2.27]


4. अभावाधिकरणम्

näbhäva upalabdheù [Vs. 2.2.28]

वैधर्म्याच् च न स्वप्नादिवद् [Vs. 2.2.29]

na bhävo’nupalabdhe [Vs. 2.2.30]

kñaëikatväc ca [Vs. 2.2.31]


5. सर्वथानुपपत्त्य्-अधिकरणम्

sarvathänupapatteç ca [Vs. 2.2.32]


6. एकस्मिन्न् असम्भवाधिकरणम्

naikasminn asambhavät [Vs. 2.2.33]

evaà cätmäkärtsnyam [Vs. 2.2.34]

न च पर्यायाद् अप्य् अविरोधो विकारादिभ्यः [Vs. 2.2.35]

अन्त्यावस्थितेश् चोभय-नित्यत्वाद् अविशेषात् [Vs. 2.2.36]


7. पत्य्-अधिकरणम्

patyur asämaïjasyät [Vs. 2.2.37]

sambandhänupapatteç ca [Vs. 2.2.38]

adhiñöhänänupapatteç ca [Vs. 2.2.39]

करणवच् चेन् न भोगादिभ्यः [Vs. 2.2.40]

antavatvam asarvajïatä vä [Vs. 2.2.41]


8. उत्पत्त्य्-असम्भवाधिकरणम्

utpatty-asambhavät [Vs. 2.2.42]

न च कर्तुः करणम् [Vs. 2.2.43]

विज्ञानादि भावे वा तद्-अप्रतिषेधः [Vs. 2.2.44]

vipratiñedhäc ca [Vs. 2.2.45]


तृतीयः पादः


1. वियद्-अधिकरणम्

na viyad açruteù [Vs. 2.3.1]


2. वियद्-उत्पत्त्य्-अधिकरणम्

asti tu [Vs. 2.3.2]

gauëya-sambhaväc chabdäc ca [Vs. 2.3.3]

स्याच् चैकस्य ब्रह्म-शब्दवत् [Vs. 2.3.4]


3. प्रतिज्ञा-हान्य्-अधिकरणम्

प्रतिज्ञा-हानिर् अव्यतिरेकाच् छब्देभ्यः [Vs. 2.3.5]

यावद्-विकारं तु विभागो लोकवत् [Vs 2.3.6]


4. मातरिश्वाधिकरणम्

etena mätariçvä vyäkhyätaù [Vs. 2.3.7]


5. असम्भवाधिकरणम्

asambhavas tu sato’nupapatteù [Vs. 2.3.8]


6. तेजोऽधिकरणम्

तेजोऽतस् तथा ह्य् आह [Vs. 2.3.9]


7. अब्-अधिकरणम्

äpaù [Vs. 2.3.10]


8. पृथिव्य्-अधिकरणम्

पृथिव्य्-अधिकार-रूप-शब्दान्तरेभ्यः [Vs. 2.3.11]


9. तद्-अभिध्यानाधिकरणम्

तद्-अभिध्यानाद् एव तु तल्-लिङ्गात् सः [Vs. 2.3.12]

viparyayeëa tu kramo’ta upapadyate ca [Vs. 2.3.13]

अन्तरा विज्ञान-मनसी क्रमेण तल्-लिङ्गाद् इति चेन् नाविशेषात् [Vs. 2.3.14]


10. चराचर-व्यपाश्रयाधिकरणम्

चराचर-व्यपाश्रयस् तु स्यात् तद्-व्यपदेशोऽभाक्तस् तद्-भाव-भावितत्वात् [Vs. 2.3.15]


11. आत्माधिकरणम्

नात्माश्रुतेर् नित्यत्वाच् च ताभ्यः [Vs. 2.3.16]


12. ज्ञाधिकरणम्

jïo’ta eva [Vs. 2.3.17]


13. उत्क्रान्ति-गत्य्-अधिकरणम्

utkränti-gaty-ägaténäm [Vs. 2.3.18]

svätmanä cottarayoù [Vs. 2.3.19]

näëur atac chruter iti cen netarädhikärät [Vs. 2.3.20]

sva-çabdonmänäbhyäà ca [Vs. 2.3.21]

avirodhaç candanavat [Vs. 2.3.22]

अवस्थिति-वैशेष्याद् इति चेन् नाभ्युपगमात् हृदि hi [Vs. 2.3.23]

guëäd vä älokavat [Vs. 2.3.24]

व्यतिरेको गन्धवत् तथा हि दर्शयति [Vs. 2.3.25]


14. पृथग्-उपदेशाधिकरणम्

påthag upadeçät [Vs. 2.3.26]

तद्-गुण-सारत्वात् तद्-व्यपदेश-प्राज्ञवत् [Vs. 2.3.27]

यावद् आत्माभावित्वाच् च न दोषस् तद्-दर्शनात् [Vs. 2.3.28]

पुंस्त्वादिवत् त्व् अस्य सतोऽभिव्यक्ति-योगात् [Vs. 2.3.29]


15. नित्योपलब्धि-प्रसङ्गाधिकरणम्

नित्योपलब्ध्य्-अनुपलब्धि-प्रसङ्गोऽन्यतर-नियमो वान्यथा [Vs. 2.3.30]


16. कर्त्र्-अधिकरणम्

kartä çästrärthavatvät [Vs. 2.3.31]

vihäropadeçät [Vs. 2.3.32]

upädänät [Vs. 2.3.33]

व्यपदेशाच् चक्रियायां न चेन् निर्देश-विपर्ययः [Vs. 2.3.34]

upalabdhivad aniyamaù [Vs. 2.3.35]

çakti-viparyayät [Vs. 2.3.36]

samädhy-abhäväc ca [Vs. 2.3.37]

yathä ca takñobhayathä [Vs. 2.3.38]

परात् तु तच् छ्रुतेः [Vs. 2.3.39]

कृत-प्रयत्नापेक्षस् तु विहित-प्रतिषिद्धावैयर्थ्यादिभ्यः [Vs. 2.3.40]


17. अंशाधिकरणम्

अंशो नाना-व्यपदेशाद् अन्यथा चापि दास-कितवादित्वम् अधीयत eke [Vs. 2.3.41]

mantra-varëät [Vs. 2.3.42]

api smaryate [Vs. 2.3.43]


18. मत्स्याद्य्-अधिकरणम्

prakäçädivan naivaà paraù [Vs. 2.3.44]

smaranti ca [Vs. 2.3.45]

अनुज्ञापरिहारौ देह-सम्बन्धात् ज्योतिर्-आदिवत् [Vs. 2.3.46]

asantateç cävyatikaraù [Vs. 2.3.47]

äbhäsa eva ca [Vs. 2.3.48]


19. अदृष्टानियमाधिकरणम्

adåñöäniyamät [Vs. 2.3.49]

abhisandhyädiñv api caivam [Vs. 2.3.50]

प्रदेशाद् इति चेन् नान्तर्भावात् [Vs. 2.3.51]

चतुर्थः पादः


1. प्राणोत्पत्त्य्-अधिकरणम्

tathä präëäù [Vs. 2.4.1]

gauëy-asambhavät [Vs. 2.4.2]

tat präk çruteç ca [Vs. 2.4.3]

tat pürvakatväd väcaù [Vs. 2.4.4]

sapta-gater viçeñitatväc ca [Vs. 2.4.5]


2. हस्तादयाधिकरणम्

hastädayas tu sthite’to naivam [Vs. 2.4.6]


3. प्राणाणुत्वाधिकरणम्

aëavaç ca [Vs. 2.4.7]


4. प्राण-श्रेष्ठाधिकरणम्

çreñöhaç ca [Vs. 2.4.8]


5. वायु-क्रियाधिकरणम्

न वायु-क्रिये पृथग्-उपदेशात् [Vs. 2.4.9]


6. जीवोपकरणत्वाधिकरणम्

चक्षुर्-आदिवत् तु तत् सह शिष्ट्य्-आदिभ्यः [Vs. 2.4.10]

अकरणत्वाच् च न दोषस् तथा हि दर्शयति [Vs. 2.4.11]


7. पञ्च-वृत्त्य्-अधिकरणम्

पञ्च-वृत्तिर् मनोवद् व्यपदिश्यते [Vs. 2.4.12]


8. श्रेष्ठाणुत्वाधिकरणम्

aëuç ca [Vs. 2.4.13]


9. ज्योतिर्-आद्य्-अधिकरणम्

ज्योतिर्-आद्य्-अधिष्ठानं तु तद्-आमननात् [Vs. 2.4.14]

präëavatä çabdät [Vs. 2.4.15]

tasya ca nityatvät [Vs. 2.4.16]


10. इन्द्रियाधिकरणम्

त इन्द्रियाणि तद्-व्यपदेशाद् अन्यत्र श्रेष्ठात् [Vs. 2.4.17]

bheda-çruteù [Vs. 2.4.18]

vailakñaëyäc ca [Vs. 2.4.19]


11. संज्ञा-मूर्ति-कॢप्त्य्-अधिकरणम्

संज्ञा-मूर्ति-कॢप्तिस् तु त्रिवृत् कुर्वत उपदेशात् [Vs. 2.4.20]

मांसादि-भौमं यथा-शब्दम् इतरयोश् ca [Vs. 2.4.21]

वैशेष्यात् तु तद्-वादस् तद्-वादः [Vs. 2.4.22]

तृतीयोऽध्यायः

प्रथमः पादः


1. तद्-अनन्तर-प्रतिपत्त्य्-धिकरणम्

तद्-अनन्तर-प्रतिपत्तौ रंहति सम्परिष्वक्तः प्रश्न-निरूपणाभ्याम् [Vs. 3.1.1]

try-atmakatvät tu bhüyastvät [Vs. 3.1.2]

präëa-gateç ca [Vs. 3.1.3]

agny-आदि-गति-श्रुतेर् इति चेन् न भाक्तत्वात् [Vs. 3.1.4]

प्रथमेऽश्रवणाद् इति चेन् न ता एव ह्य् उपपत्तेः [Vs. 3.1.5]

अश्रुतत्वाद् इति चेन् न इष्टादि-कारिणां प्रतीतेः [Vs. 3.1.6]

भाक्तं वानात्मवित्त्वात् तथा हि दर्शयति [Vs. 3.1.7]


2. कृतात्ययाधिकरणम्

kåtätyaye’nuçayavän dåñöa-småtibhyäm [Vs. 3.1.8]

yathetam anevaà ca [Vs. 3.1.9]

चरणाद् इति चेन् न तद्-उपलक्षणार्थेति कार्ष्णाजिनिः [Vs. 3.1.10]

आनर्थक्यम् इति चेन् न तद्-अपेक्षत्वात् [Vs. 3.1.11]

सुकृत-दुष्कृते एवेति तु बादरिः [Vs. 3.1.12]

अनिष्टादि-कारिणाम् अपि च श्रुतम् [Vs. 3.1.13]


3. संयमनाधिकरणम्

संयमने त्व् अनुभूयेतरेषाम् आरोहावरोहौ तद्-गति-दर्शनात् [Vs. 3.1.14]

smaranti ca [Vs. 3.1.15]

api sapta [Vs. 3.1.16]

तत्रापि च तद्-व्यापाराद् अविरोधः [Vs. 3.1.17]

विद्या कर्मणोर् इति तु प्रकृतत्वात् [Vs. 3.1.18]

na tåtéye tathopalabdheù [Vs. 3.1.19]

smaryate’pi ca loke [Vs. 3.1.20]

darçanäc ca [Vs. 3.1.21]

tåtéya-çabdävarodhaù saàçokajasya [Vs. 3.1.22]


4. तत्-स्वाभाव्यापत्त्य्-अधिकरणम्

tat-sväbhävyäpattir upapatteù [Vs. 3.1.23]


5. नातिचिरेणाधिकरणम्

näticireëa viçeñät [Vs. 3.1.24]


6. अन्याधिष्ठिताधिकरणम्

anyädhiñöhite pürvavad abhiläñät [Vs. 3.1.25]

अशुद्धम् इति चेन् न शब्दात् [Vs. 3.1.26]

retaù sig-yogo’tha [Vs. 3.1.27]

yoneù çaréram [Vs. 3.1.28]

द्वितीयः पादः


1. सन्ध्य्-अधिकरणम्

sandhye såñöir äha hi [Vs. 3.2.1]

nirmätäraà caike puträdayaç ca [Vs. 3.2.2]

माया-मात्रं तु कार्त्स्न्येनानभिव्यक्त-स्वरूपत्वात् [Vs 3.2.3]


2. स्वप्नाधिकरणम्

सूचकश् च हि श्रुतेर् आचक्षते च तद्विदः [Vs. 3.2.4]

paräbhidhyänät tu tirohitaà tato hy asya bandha-viparyayau [Vs. 3.2.5]


3. देह-योगाधिकरणम्

deha-yogäd vä so’pi [Vs. 3.2.6]


4. तद्-अभावाधिकरणम्

तद्-अभावो नाडीषु तच् छ्रुतेर् आत्मनि ca [Vs. 3.2.7]

ataù prabodho’smät [Vs. 3.2.8]


5. कर्मानुस्मृति-शब्द-विध्य्-अधिकरणम्

स एव तु कर्मानुस्मृति-शब्द-विधिभ्यः [Vs. 3.2.9]


6. मुग्धाधिकरणम्

mugdhe’rdha-sampattiù pariçeñät [Vs. 3.2.10]


7. उभय-लिङ्गाधिकरणम्

न स्थानतोऽपि परस्योभय-लिङ्गं sarvatra hi [Vs. 3.2.11]

न भेदाद् इति चेन् न प्रत्येकम् अतद्-वचनाद् [Vs. 3.2.12]

api caivam ekam [Vs. 3.2.13]


8. अरूपवद्-अधिकरणम्

अरूपवद् एव हि तत्-प्रधानत्वात् [Vs. 3.2.14]

prakäçavac cävaiyarthyät [Vs. 3.2.15]

आह च तन्-मात्रम् [Vs. 3.2.16]

darçayati cätho api smaryate [Vs. 3.2.17]


9. उपमाधिकरणम्

ataeva copamä süryakädivat [Vs. 3.2.18]

अम्बुवद् अग्रहणात् तु न तथात्वम् [Vs 3.2.19]

वृद्धि-ह्रास-भाक्त्वम् अन्त्रभावाद् उभय-सामञ्जस्याद् एवम् [Vs 3.2.20]

darçanäc ca [Vs. 3.2.21]

प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः [Vs 3.2.22]


10. अव्यक्ताधिकरणम्

तद् अव्यक्तम् आह हि [Vs 3.2.23]


11. संरोधनाधिकरणम्

अपि संरोधने प्रत्यक्षानुमानाभ्याम् [Vs 3.2.24]

प्रकाशादिवच् चावैशेष्यं प्रकाशश् च कर्मण्य् अभ्यासात् [Vs 3.2.25]

अतोऽनन्तेन तथा हि लिङ्गम् [Vs 3.2.26]


12. अहिकुण्डलाधिकरणम्

उभय-व्यपदेशात्त्वहि-कुण्डलवत् [Vs 3.2.27]

प्रकाशाश्रयवद् वा तेजस्त्वात् [Vs 3.2.28]

पूर्ववद् वा [Vs 3.2.29]

प्रतिषेधाच् च [Vs 3.2.30]


13. पराधिकरणम्

परम् अतः सेतून् मान-सम्बन्ध-भेद-व्यपदेशेभ्यः [Vs 3.2.31]

सामान्यात् तु [Vs 3.2.32]

बुद्ध्य्-अर्थः पादवत् [Vs 3.2.33]


14. स्थान-विशेषाधिकरणम्

स्थान-विशेषात् प्रकाशादिवत् [Vs 3.2.34]

उपपत्तेश् च [Vs 3.2.35]


15. अन्य-प्रतिषेधाधिकरणम्

तथान्य-प्रतिषेधात् [Vs 3.2.36]


16. सर्व-गतत्वाधिकरणम्

अनेन सर्व-गतत्वम् आयाम-शब्दादिभ्यः [Vs 3.2.37]


17. फलाधिकरणम्

phalam ata upapatteù [Vs. 3.2.38]

çrutatväc ca [Vs. 3.2.39]

धर्मं जैमिनिर् अत एव [Vs 3.2.40]

पूर्वं तु बादरायणो हेतु-व्यपदेशात् [Vs 3.2.41]


तृतीयः पादः


1. सर्व-वेदान्त-प्रत्ययाधिकरणम्

सर्व-वेदान्त-प्रत्ययं चोदाद्य्-अविशेषात् [Vs. 3.3.1]

भेदान् नेति चेद् एकस्याम् api [Vs. 3.3.2]

स्वाध्यायस्य तथात्वेन हि समाचारेऽधिकाराच् च सर्ववच् च तन्-नियमः [Vs. 3.3.3]

darçayati ca [Vs. 3.3.4]


2. उपसंहाराधिकरणम्

उपसंहारोऽर्थाभेदाद् विधि-शेषवत् समाने ca [Vs. 3.3.5]

अन्यथात्वं शब्दाद् इति चेन् नाविशेषात् [Vs. 3.3.6]


3. प्रकरण-भेदाधिकरणम्

न वा प्रकरण-भेदात् परोवरीयस्त्वादिवत् [Vs. 3.3.7]


4. संज्ञातोऽधिकरणम्

saàjïätaç cet, tad uktam, asti tu tad api [Vs. 3.3.8]

vyäpteç ca samaïjasam [Vs. 3.3.9]


5. सर्वाभेदाधिकरणम्

sarväbhedäd anyatreme [Vs. 3.3.10]


6. आनन्दाद्य्-अधिकरणम्

änandädayaù pradhänasya [Vs. 3.3.11]


7. प्रिय-शिरस्त्वाद्य्-अप्राप्य्-धिकरणम्

प्रिय-शिरस्त्वाद्य्-अप्रापितिर् उपचयापचयौ hi bhede [Vs. 3.3.12]

इतरे त्व् अर्थ-सामान्यात् [Vs. 3.3.13]

ädhyänäya prayojanäbhävät [Vs. 3.3.14]

ätma-çabdäc cca [Vs. 3.3.15]

आत्म-गृहीतिर् इतरवद् उत्तराद् [Vs 3.3.16]

अन्वयाद् इति चेत्, स्याद् अवधारणात् [Vs. 3.3.17]


8. अपूर्वाधिकरणम्

käryäkhyänäd apürvam [Vs. 3.3.18]


9. समानाधिकरणम्

samäna evaà cäbhedät [Vs. 3.3.19]

sambandhäd evam anyaträpi [Vs. 3.3.20]

na vä viçeñät [Vs. 3.3.21]

darçayati ca [Vs. 3.3.22]

सम्भृति-द्यु-vyâpty अपि चातः [Vs. 3.3.23]

पुरुष-विद्यायाम् इव चेतरेषाम् अनाम्नात् [Vs. 3.3.24]1


10. वेधाद्य्-धिकरणम्

vedhädy-artha-bhedät [Vs. 3.3.25]


11. हान्य्-अधिकरणम्

हानौ तूपायन-शब्द-शेषत्वात्, कुशा-च्छन्दः-स्तुत्य्-उपगानवत् tad uktam [Vs. 3.3.26]

sämparäye tartavyäbhävät tathä hy anye [Vs. 3.3.27]


12. उभयाविरोधाधिकरणम्

chandata ubhayävirodhät [Vs. 3.3.28]

gater arthavattvam ubhayathänyathä hi virodhaù [Vs. 3.3.29]


13. उपपन्नाधिकरणम्

upapannas tal-lakñaëärthopalabdher lokavat [Vs. 3.3.30]


14. अनियमाधिकरणम्

अनियमः सर्वेषाम् अविरोधः शब्दानुमानाभ्याम् [Vs. 3.3.31]2

यावद्-अधिकारम् अवस्थितिर् आधिकारिकाणाम् [Vs. 3.3.32]


15. अक्षराधिकरणम्

अक्षर-धियां त्व् अवरोधः सामान्य-तद्-भावाभ्याम् aupasadavat, tad uktam [Vs. 3.3.33]

iyad ämananät [Vs. 3.3.34]


16. अन्तराधिकरणम्

अन्तरा भूत-ग्रामवत् स्वात्मनः [Vs. 3.3.35]

अन्यथा भेदानुपपत्तिर् इति चेन्, नोपदेशान्तरवत् [Vs. 3.3.36]

vyatihäro viçiàñanti hétaravat [Vs. 3.3.37]


17. सत्याद्य्-धिकरणम्

saiva hi satyädayaù [Vs. 3.3.38]


18. कामाद्य्-अधिकरणम्

kämädétaratra tatra cäyatanädibhyaù [Vs. 3.3.39]

ädaräd alopaù [Vs. 3.3.40]

upasthite’tas tad-vacanät [Vs. 3.3.41]


19. तन्-निर्धारणानियमाधिकरणम्

तन्-निर्धारणानियमस् तद्-दृष्टेः पृथग् ह्य् अप्रतिबन्धः phalam [Vs. 3.3.42]


20. प्रदानाधिकरणम्

pradänavad eva tad uktam [Vs. 3.3.43]


21. लिङ्ग-भूयस्त्वाधिकरणम्

लिङ्ग-भूयस्त्वात् तद् धि बलीयस् tad api [Vs. 3.3.44]


22. पूर्व-विकल्पाधिकरणम्

पूर्व-विकल्पः प्रकरणात् स्यात् क्रिया मानसवत् [Vs. 3.3.45]

atideçäc ca [Vs. 3.3.46]


23. विद्याधिकरणम्

विद्यैव तु तन्-निर्धारणात् [Vs. 3.3.47]

darçanäc ca [Vs. 3.3.48]

श्रुत्य्-आदि-बलीयस्त्वाच् च न बाधः [Vs. 3.3.49]


24. अनुबन्धाधिकरणम्

anubandhädibhyaù [Vs. 3.3.50]


25. प्रज्ञान्तराधिकरणम्

प्रज्ञान्तर-पृथक्त्ववद् दृष्टश् च तद् उक्तम् [Vs 3.3.51]

न, सामान्याद् अप्य् उपलब्धेर् मृत्युवन् नहि लोकापत्तिः [Vs. 3.3.52]


26. ताद्विध्याधिकरणम्

परेण च शब्दस्य ताद्विध्यं भूयस्त्वात् त्व् अनुबन्धः [Vs. 3.3.53]


27. शरीरे भावाधिकरणम्

एक आत्मनः शरीरे भावात् [Vs. 3.3.54]


28. तद्-भाव-भावित्वाधिकरणम्

व्यतिरेकस् तद्-भाव-भावित्वान्, न तूपलब्धिवत् [Vs. 3.3.55]

अङ्गावबद्धास् तु न शाखासु hi prativedam [Vs. 3.3.56]

manträdivad vävirodhaù [Vs. 3.3.57]


29. भूम-ज्यायस्त्वाधिकरणम्

भूम्नः क्रतुवज् ज्यायस्त्वम्, तथा हि दर्शयति [Vs. 3.3.58]


30. शब्दादि-भेदाधिकरणम्

nänä-çabdädi-bhedät [Vs. 3.3.59]

vikalpo’viçiñöa-phalatvät [Vs. 3.3.60]


31. काम्याधिकरणम्

काम्यस् तु यथा-कामं समुच्छीयेरन् न वा पूर्व-हेत्व्-अभावात् [Vs. 3.3.61]


32. यथाश्रय-भावाधिकरणम्

aìgeñu yathäçraya-bhävaù [Vs. 3.3.62]

çiñöeç ca [Vs. 3.3.63]

samähärät [Vs. 3.3.64]

guëa-sädhäraëya-çruteç ca [Vs. 3.3.65]

न वा तत्-सहभावाश्रुतेः [Vs. 3.3.66]

darçanäc ca [Vs. 3.3.67]


चतुर्थः पादः


पुरुषार्थोऽतः शब्दाद् इति बादरायणः [Vs. 3.4.1]

शेषत्वात् पुरुषार्थ-वादो यथान्येष्व् इति जैमिनिः [Vs. 3.4.2]

äcära-darçanät [Vs. 3.4.3]

tac-chruteù [Vs. 3.4.4]

samänvärambhaëät [Vs. 3.4.5]

tadvato vidhänät [Vs. 3.4.6]

niyamät [Vs. 3.4.7]

अधिकोपदेशात् तु bädaräyaëasyaivaa तद्-दर्शनात् [Vs. 3.4.8]

tulyaà tu darçanam [Vs. 3.4.9]

asärvatriké [Vs. 3.4.10]

vibhägaù çatavat [Vs. 3.4.11]

adhyayana-mätrataù [Vs. 3.4.12]

näviçeñät [Vs. 3.4.13]

stutaye’numatir vä [Vs. 3.4.14]


2. काम-काराधिकरणम्

käma-käreëa caike [Vs. 3.4.15]

upamardaà ca [Vs. 3.4.16]

ऊर्ध्व-रेतःसु च शब्दे hi [Vs. 3.4.17]

parämarçaà jaiminir acodanäc copavadati hi [Vs. 3.4.18]

अनुष्ठेयं बादरायणः साम्य-श्रुतेः [Vs. 3.4.19]

vidhir vä dhäraëavat [Vs. 3.4.20]

स्तुति-मात्रम् उपादानाद् इति चेत्, नापूर्वत्वात् [Vs. 3.4.21]

bhäva-çabdäc ca [Vs. 3.4.22]


3. पारिप्लवाधिकरणम्

पारिप्लवार्थो इति चेन्, न, विशेषितत्वात् [Vs. 3.4.23]

tathä caika-väkyopabandhät [Vs. 3.4.24]


4. काम-काराधिकरणम्

ataeva cägnéndhanädy-anapekñä [Vs. 3.4.25]


5. सर्वापेक्षाधिकरणम्

सर्वापेक्षा च यज्ञादि-श्रुतेर् अश्ववत् [Vs. 3.4.26]

शम-दमाद्य्-उपेतः स्यात् तथापि तु तद्-विधेस् तद्-अङ्गतया तेषाम् अवश्यानुष्ठेयत्वात् [Vs. 3.4.27]3


6. सर्वान्नानुमत्य्-अधिकरणम्

सर्वान्नानुमतिश् च प्राणात्यये तद्-दर्शनात् [Vs 3.4.28]

अबाधाच् च [Vs 3.4.29]

अपि स्मर्यते [Vs 3.4.30]

शब्दश् चातोऽकाम-कारे [Vs 3.4.31]


7. विहितत्वाधिकरणम्

विहितत्वाच् चाश्रम-कर्मापि [Vs 3.4.32]

सहकारित्वेन [Vs 3.4.33]


8. सर्वथाधिकरणम्

सर्वथापि त एवाभय-लिङ्गात् [Vs 3.4.34]

अनभिभवं च दर्शयति [Vs 3.4.35]


9. विधुराधिकरणम्

अन्तरा चापि तद्-दृष्टेः [Vs 3.4.36]

अपि स्मर्यते [Vs 3.4.37]

विशेषानुग्रहश् च [Vs 3.4.38]


10. इतराधिकरणम्

अतस् त्व् इतरज्-ज्यायो लिङ्गाच् च [Vs 3.4.39]

तद्-भूतस्य तु नातद्-भावो जैमिनेर् अपि नियमात् तद्-रूपाभावेभ्यः [Vs 3.4.40]

न चाधिकारिकम् अपि पतनानुमानात् तद्-अयोगात् [Vs 3.4.41]

उपपूर्वम् अपि त्व् एके भावम् अशनवत् तद् उक्तम् [Vs 3.4.42]

बहिस् तूभयथापि स्मृतेर् आचाराच् च [Vs 3.4.43]


11. स्वाम्य्-अधिकरणम्

स्वामिनः फल-श्रुतेर् इत्य् आत्रेयः [Vs 3.4.44]

आर्त्विज्यम् इत्य् औडुलोमिस् तस्मै हि परिक्रीयते [Vs 3.4.45]

çruteç ca [Vs. 3.4.46]


12. सहकार्यन्तर-विध्य्-अधिकरणम्

सहकार्यन्तर-विधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् [Vs 3.4.47]


13. कृत्स्न-भावाधिकरणम्

कृत्स्न-भावात् तु गृहिणोपसंहारः [Vs 3.4.48]

मौनवद् इतरेषाम् अप्य् उपदेशात् [Vs 3.4.49]


14. अनाविष्काराधिकरणम्

अनाविष्कुर्वन्न् अन्वयात् [Vs 3.4.50]


15. ऐहिकाधिकरणम्

aihikam aprastuta-pratibandhe tad-darçanät [Vs. 3.4.51]


16. मुक्ति-फलाधिकरणम्

एवं मुक्ति-फलानियमस् तद्-अवस्थावधृतेः [Vs 3.4.52]


चतुर्थोऽध्यायः

प्रथमः पादः


1. आवृत्त्य्-अधिकरणम्

आवृत्तिर् असकृद् उपदेशात् [Vs 4.1.1]

लिङ्गाच् च [Vs 4.1.2]


2. आत्मत्वोपासनाधिकरणम्

आत्मेति तूपगच्छन्ति ग्राहयन्ति च [Vs 4.1.3]


3. प्रतीकाधिकरणम्

न प्रतीके न हि सः [Vs 4.1.4]


4. ब्रह्म-दृष्ट्य्-अधिकरणम्

ब्रह्म-दृष्टिर् उत्कर्षात् [Vs 4.1.5]


5. आदित्यादिमत्य्-धिकरणम्

आदित्यादिमतयश् चाङ्ग उपपत्तेः [Vs 4.1.6]


6. आसीनाधिकरणम्

आसीनः सम्भवात् [Vs 4.1.7]

ध्यानाच् च [Vs 4.1.8]

अचलत्वं चापेक्ष्य [Vs 4.1.9]

smaranti ca [Vs. 4.1.10]

यत्रैकाग्रतो तत्राविशेषात् [Vs 4.1.11]


7. आप्रमाणाधिकरणम्

ä प्रमाणात् तत्रापि हि दृष्टम् [Vs 4.1.12]


8. तद्-अधिगमाधिकरणम्

तद्-अधिगम उत्तर-पूर्वार्धयोर् अश्लेष-विनाशौ तद्-व्यपदेशात् [Vs 4.1.13]


9. इतराधिकरणम्

इतरस्याप्य् एवम् असंश्लेषः पाते तु [4.1.14]


10. अनारब्ध-कार्याधिकरणम्

अनारब्ध-कार्य एव तु पूर्वे तद्-अवधेः [Vs. 4.1.15]


11. अग्निहोत्राद्य्-अधिकरणम्

अग्निहोत्रादि तु तत्-कार्यायैव तद्-दर्शनात् [Vs 4.1.16]

अतोऽन्यापि ह्य् एकेषाम् उभयोः [Vs 4.1.17]

yad eva vidyayeti hi [Vs 4.1.18]


12. इतर-क्षपणाधिकरणम्

भोगेन त्व् इतरे क्षपयित्वा sampadyate [Vs. 4.1.19]


द्वितीयः पादः


1. वाग्-अधिकरणम्

वाङ्-मनसि दर्शनाच् छब्दाच् च [Vs 4.2.1]

अतएव सर्वाण्य् अनु [Vs 4.2.2]


2. मनोऽधिकरणम्

तन्-मनः-प्राण उत्तरात् [Vs 4.2.3]


3. अध्यक्षाधिकरणम्

सोऽध्यक्षे तद्-उपगमादिभ्यः [Vs 4.2.4]


4. भूताधिकरणम्

भूतेषु तच्-छ्रुतेः [Vs 4.2.5]

नैकस्मिन् दर्शयतो हि [Vs 4.2.6]


5. आसृत्य्-उपक्रमाधिकरणम्

समाना चासृत्य्-उपक्रमाद् अमृतत्वं चानुपोष्य [Vs 4.2.7]

तद् ä-पीतेः संसार-व्यपदेशात् [Vs 4.2.8]

सूक्ष्म-प्रमाणतश् च तथोपलब्धेः [Vs 4.2.9]

नोपमार्देनातः [Vs 4.2.10]

अस्यैव चोपपत्तेर् उष्मा [Vs 4.2.11]

प्रतिषेधाद् इति चेन्, न, शारीरात् [Vs 4.2.12]

स्पष्टो ह्य् एकेषाम् [Vs 4.2.13]

smaryate ca [Vs. 4.2.14]


6. पर-सम्पत्त्य्-अधिकरणम्

तानि परे तथा ह्य् आह [Vs 4.2.15]


7. अविभागाधिकरणम्

अविभागो वचनात् [Vs 4.2.16]


8. तदोकोऽधिकरणम्

तद्-ओकोऽग्र-ज्वलनं तत्-प्रकाशित-द्वारो विद्या-सामर्थ्यात् तच्-छेष-गत्य्-अनुस्मृति-योगाच् च हार्दानुगृहीतः शताधिकया [Vs 4.2.17]


9. रश्म्य्-अनुसाराधिकरणम्

रश्म्य्-अनुसारी [Vs 4.2.18]


10. निशाधिकरणम्

निशि नेति चेन्, न, सम्बन्धस्य यावद्-देह-भावित्वाद् दर्शयति च [Vs 4.2.19]


11. दक्षिणायनाधिकरणम्

अतश् चायनेऽपि दक्षिणे [Vs 4.2.20]

योगिनः प्रति स्मर्यते स्मार्ते चैते [Vs 4.2.21]


तृतीयः पादः


1. अर्चिर्-आद्य्-अधिकरणम्

अर्चिर्-आदिना तत् प्रथितेः [Vs 4.3.1]


2. वाय्व्-अधिकरणम्

वायुम् अब्दाद् अविशेष-विशेषाभ्याम् [Vs 4.3.2]


3. तडितोऽधिकरणम् (वरुणाधिकरणम्)

तडितोऽधि वरुणः सम्बन्धात् [Vs 4.3.3]


4. आतिवाहिकाधिकरणम्

आतिवाहिकास् तल्-लिङ्गात् [Vs 4.3.4]

उभय-व्यामोहात् तत्-सिद्धेः [Vs 4.3.5]


5. वैद्युताधिकरणम्

वैद्युतेनैव ततस् तच्-छ्रुतेः [Vs 4.3.6]


6. कार्याधिकरणम्

कार्यं बादरिर् अस्य गत्य्-उपपत्तेः [Vs 4.3.7]

विशेषितत्वाच् च [Vs 4.3.8]

सामीप्यात् तु तद्-व्यदेशः [Vs 4.3.9]


7. कार्यात्ययाधिकरणम्

कार्यात्यये तद्-अध्यक्षेण सहातः परम् अभिधानात् [Vs 4.3.10]

स्मृतेश् च [Vs 4.3.11]

परं जैमिनिर् मुख्यत्वात् [Vs 4.3.12]

darçanäc ca [Vs. 4.3.13]

न च कार्ये प्रत्यभिसन्धिः [Vs 4.3.14]


8. अप्रतीकालम्बनाधिकरणम्

अप्रतीकालम्बनान् नयतीति बादरायण उभयथादोषात् तत्-क्रतुश् च [Vs 4.3.15]4


9. विशेषाधिकरणम्

विशेषं च दर्शयति [Vs 4.3.16]


चतुर्थः पादः


1. सम्पद्याविर्भावाधिकरणम्

सम्पद्याविर्भावः स्वेन शब्दात् [Vs 4.4.1]


2. मुक्ताधिकरणम्

मुक्तः प्रतिज्ञानात् [Vs 4.4.2]


3. आत्माधिकरणम्

आत्मा प्रकरणात् [Vs 4.4.3]


4. अविभागाधिकरणम्

अविभागेन दृष्टत्वात् [Vs 4.4.4]


5. ब्राह्माधिकरणम्

ब्राह्मेण जैमिनिर् उपन्यासादिभ्यः [Vs 4.4.5]

चिति तन्-मात्रेण तद्-आत्मकत्वाद् इत्य् औडुलोमिः [Vs 4.4.6]

एवम् अप्य् उपन्यासात् पूर्व-भावाद् अविरोधं बादरायणः [Vs 4.4.7]


6. सङ्कल्पाधिकरणम्

सङ्कल्पाद् एव तच् छ्रुतेः [Vs 4.4.8]


7. अनन्याधिपत्य्-अधिकरणम्

अतएव चानन्याधिपत्तिः [Vs 4.4.9]

अभावे बदरिर् आह ह्य् एवम् [Vs 4.4.10]

भावं जैमिनिर् विकल्पामननात् [Vs 4.4.11]

द्वादशाहवद् उभय-विधं बादरायणोऽतः [Vs 4.4.12]


8. तन्व्-अभावाधिकरणम्

तन्व्-अभावे सन्ध्यवद् उपपत्तेः [Vs 4.4.13]

भावे जाग्रद्वत् [Vs 4.4.14]


9. प्रदीपाधिकरणम्

प्रदीपवद् आवेशस् तथा हि दर्शयति [Vs 4.4.15]

स्वाप्यय-सम्पत्योर् अन्यतरापेक्ष्यम् आविष्कृतं हि [Vs 4.4.16]


10. जगद्-व्यापार-वर्जाधिकरणम्

जगद्-व्यापार-वर्जं प्रकरणाद् असन्निहितत्वात् [Vs. 4.4.17]

प्रत्यक्षोपदेशाद् इति चेन्, न, अधिकारिक-मण्डलस्योक्तेः [Vs 4.4.18]

विकारावर्ति च तथा हि स्थितिम् आह [Vs 4.4.19]

darçayataç caivaà pratyakñänumäne [Vs. 4.4.20]

भोग-मात्र-साम्य-लिङ्गाच् च [Vs 4.4.21]


11. अनावृत्त्य्-अधिकरणम्

अनावृत्तिः शब्दात् अनावृत्तिः शब्दात् [Vs. 4.4.22]


1 Ramanuja reads पुरुष-विद्यायाम् अपि चेतरेषाम् अनाम्नात् ।

2 Baladeva reads अनियमः सर्वेषाम् अविरोधाच् छब्दानुमानाभ्याम् ।

3 This is the reading of Shankara, Madhva and Vallabha. Baladeva adds tu after उपेतः. रमनुज हस् अपि after तेषाम्.

4 This reading is found in Shankara and Vallabha. Ramanuja, Madhva and Baladeva read अप्रतीकालम्बनान् नयतीति बादरायण उभयधा च दोषात् तत्-क्रतुश् च .





Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





HINDUISMO (3270)SC | 1º Sri Garga-Samhita





Sri Garga-Samhita | Oraciones Selectas al Señor Supremo | Devotees Vaishnavas | Dandavat pranams - All glories to Srila Prabhupada | Dandavat pranams | Santos Católicos | El Mundo del ANTIGUO EGIPTO II | El Antiguo Egipto I |Archivo Cervantes | Neale Donald Walsch | Sivananda Yoga | SWAMIS | Hari Katha | Hinduismo | Biografías

No hay comentarios:

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog