lunes, 18 de enero de 2010

Rtu Samhara - Kalidasa

Fotos
Devoción
harekrsna













Jagadananda Das



Jagadananda Das



Description


Kalidas's influence on Sanskrit literature is so great that direct evidence of it is clear even in texts written more than a thousand years after his death. The theme of this work--sad-rtu-varnanam--is found in many Gaudiya works, like Govinda-lilamrtam, Sankalpa-kalpa-druma, etc. The text used here is taken from Chowkhamba Vidyabhavan Sanskrit Granthamala 16, Hindi trans. Kedarnath Sharma Sahityayan, 4th edition, 1986. (Jagat 2003-09-28)



ऋतु-संहारम्

महाकवि-कालिदास-विरचितम् ।


(1)

प्रथमः सर्गः


ग्रीष्म-ऋतु-वर्णनम्


प्रचण्ड-सूर्यः स्पृहणीय-चन्द्रमाः सदावगाह-क्षत-वारि-सञ्चयः ।

दिनान्तरम्योऽभुय्पशान्त-मन्मथो निदाघ-कालोऽयम् उपागतः ॥1॥


निशाः शशाङ्क-क्षत-नील-राजयः क्वचिद् विचित्रं जल-यन्त्र-मन्दिरम् ।

मणि-प्रकाराः सरसं च चन्दनं शुचौ प्रिये यान्ति जनस्य सेव्यताम् ॥2॥


सुवासितं हर्म्य-तलं मनोहरं प्रिया-मुखोच्छ्वास-विकम्पितं मधु ।

सुतन्त्रि-गीतं मदनस्य दीपनं शुचौ निशीथेऽनुभवन्ति कामिनः ॥3॥


नितम्ब-बिम्बैः सदुकूल-मेखलैः स्तनैः सहाराभरणैः स-चन्दनैः ।

शिरोरुहैः स्नान-कषाय-वासितैः स्त्रियो निदाघं शमयन्ति कामिनाम् ॥4॥


नितान्त-लाक्षा-रस-राग-रञ्जितैर् नितम्बिनीनां चरणैः स-नूपुरैः ।

पदे पदे हंस-रुतानुकारिभिर् जनस्य चित्तं क्रियते स-मन्मथम् ॥5॥


पयोधराश् चन्दन-पङ्क-चर्वितास् तुषार-गौरार्पित-हार-शेखराः ।

नितम्ब-देशाश् च स-हेम-मेखलाः प्रकुर्वते कस्य मनो न सोत्सुकम् ॥6॥


समुद्गत-स्वेद-चिताङ्ग-सन्धयो विमुच्य वासांसि गुरूणि साम्प्रतम् ।

स्तनेषु तन्व्-अंशुकम् उन्नत-स्तना निवेशयन्ति प्रमदाः स-यौवनाः ॥7॥


स-चन्दनाम्बु-जनोद्भवानिलैः सहार-यष्टि-स्तन-मण्डलार्पणैः ।

स-वल्लकी-काकलि-गीत-निःस्वनैर् निबोध्यते सुप्त इवाद्य मन्मथाः ॥8॥


सितेषु हर्म्येषु निशासु योषितां सुख-प्रसुप्तानि मुख्यानि चन्द्रमाः ।

विलोक्य नूनं भृशं उत्सुकश् चैरं निशाक्षये याति ह्रियेव पाण्डुताम् ॥9॥


असह्य-वातोद्धत-रेणु-मण्डला प्रचण्ड-सूर्यातप-तापिता मही ।

न शक्यते द्रष्टुम् अपि प्रवासिभिः प्रिया-वियोगानल-दग्धम् आतसैः ॥10॥


मृगाः प्रचण्डातप-तापिता भृशं तृषा महत्या परिशुष्क-तालवः ।

वनान्तरे तोयम् इति प्रधाविताः निरीक्ष्य भिन्नाञ्जन-सन्निभं नभः ॥11॥


स-विभ्रमैः सस्मित-जिह्म-वीक्षितैर् विलासवत्या मनसि प्रवासिनाम् ।

अनङ्ग-सन्दीपनम् आशु कुर्वते यथा प्रदोषाः शशि-चारु-भूषणाः ॥12॥


raver मयूखैर् अभितापितो भृशं विदह्यमानः पथि सप्त-पांसुभिः ।

अवाङ्मुखो जिह्म-गतिः श्वसन् मुहुः फणी मयूरस्य तले निषीदति ॥13॥


तृषा महत्या हत-विक्रमोद्यमः श्वसन् मुहुर् दूर-विदारिताननः ।

न हन्त्य् अदूरेऽपि गजान् मृगेश्वरो विलोल-जिह्वश् चलिताग्र-केसरः ॥14॥


विशुष्क-कण्ठाहृत-सीकराम्भसो गभस्तिभिर् भानुमतोऽनुतापिताः ।

प्रवृद्ध-तृष्णोपहता जलार्थिनो न दन्तिनः केसरिणोऽपि बिभ्यति ॥15॥


हुताग्नि-कल्पैः सवितुर् गभस्तिभिः कलापिनः क्लान्त-शरीर-चेतसः ।

न भोगिनं घ्नन्ति समीप-वर्तिनं कलाप-चक्रेषु निवेशिताननम् ॥16॥


सभ-द्रुमस् तं परिशुष्क-कर्दमं सरः कह्नन् नायतपोतृ-मण्डलैः ।

raver मयूखैर् अभिताप्ति भृशं वराह-यूथो विशतीव भूतलम् ॥17॥


विवस्वता तीक्ष्णतरांशु-मालिना सपङ्क-तोयात् सरसोऽभितापितः ।

उत्प्लुत्य भेकस् तृषितस्य भोगिनः फणातपत्रस्य तले निषीदति ॥18॥


समुद्धृताशेष-मृणाल-जालकं विपन्न-मीनं द्रुत-भीत-सारसम् ।

परस्परोत्पीअन-संहतैर् गजैः कृतं सरः सान्द्र-विमर्द-कर्दमम् ॥19॥


रवि-प्रभोद्भिन्न-शिरोमणि-प्रभोर् विलोल-जिह्वाद्वय-लीढ-मारुतः ।

विषाग्नि-सूर्यातप-तापितः फणी न हन्ति मण्डूक-कुलं तृषाकुलम् ॥20॥


स-फेनलोलायत-वक्त्र-सम्पुटं विनिःसृतालोहित-जिह्वम् उन्मुखम् ।

तृषाकुलं निःसृतम् अद्रि-गह्वराद् अवेक्ष्यमाणं महिषी-कुलं जलम् ॥21॥


पटुतर-दव-दाहोच्छुष्क-सस्य-प्ररोहाः

परुष-पवन-वेगोत्क्षिप्त-संशुष्क-पर्णाः ।

दिनकर-परिताप-क्षीण-तोयाः समन्ताद्

विदधति भयम् उच्चैर् वीक्ष्यमाणा वनान्ताः ॥22॥


श्वसिति विहग-वर्गः शीर्ण-पर्ण-द्रुम-स्थः

कपि-कुलम् उपयाति कलान्तम् अद्रेर् निकुञ्जम् ।

भ्रमति गवय-यूथः सर्वतस् तोयम् इच्छञ्

छरभ-कुलम् अजिह्मं प्रोद्धरत्य् अम्बु-कूपम् ॥23॥


विकच-नव-कुसुम्भ-स्वच्छ-सिन्दूर-भासा

प्रबल-पवन-वेगोद्भूत-वेगेन तूर्णम् ।

तट-विटप-लताग्रालिङ्गन-व्याकुलेन

दिशि दिशि परिदग्धा भूतयः पावकेन ॥24॥


ज्वलति पवन-वृद्धः वर्तमानां दरीषु

स्फुटति पटु-निनादैः शुष्क-वंश-स्थलीषु ।

प्रसरति तृण-मध्ये लम्ब-वृद्धिः क्षणेन

ग्लपयति मृग-वर्गं प्रान्त-लग्नो दवाग्निः ॥25॥


बहुतर इव जातः शाल्मलीनां वनेषु

स्फुरति कनक-गौरः कोटरेषु द्रुमाणाम् ।

परिणत-दल-शाखानुत्पतन् प्रांशु-वृक्षान्

भ्रमति पवन-धूतः सर्वतोऽग्निर् वनान्ते ॥26॥


गज-गवय-मृगेन्द्रा वह्नि-सन्तप्त-देहाः

सुहृद इव समेता द्वन्द्व-भावं विहाय ।

हुतवह-परिखेदाद् आशु निर्गत्य कक्षाद्

विपुल-पुलिन-देशान् निम्नगां संविशन्ति ॥27॥


कमल-वन-चिताम्बुः पाटलामोद-रम्यः

सुख-सलिल-निषेकः सेव्य-चन्द्रांशु-हारः ।

व्रजतु तव निदाघः कामिनीभिः समेतो

निशि सुललितगीते हर्म्य-पृष्ठे सुखेन ॥28॥


इति प्रथम-सर्गः ग्रीष्म-ऋतु-वर्णने समाप्तः

||1||


--o)0(o--


(2)

द्वितीयः सर्गः

वर्षा-ऋतु-वर्णनम्



समीरकाम्भोधर-मत्त-कुञ्जरस्

तडित्-पताकोऽशनि-शब्द-मर्दलः ।

समागतो राजवद् उद्धत-द्युतिर्

घनागमः कामि-जन-प्रियः प्रिये ॥1॥


नितान्त-नीलोत्पल-पत्र-कान्तिभिः

क्वचित् प्रभिन्नाञ्जन-राशि-सन्निभैः ।

क्वचित् सगर्भ-प्रमदा-स्तन-प्रभैः

समाचितं व्योम धनैः समन्ततः ॥2॥


तृषाकुलैश् चातक-पक्षिणां कुलैः

प्रयाचितास् तोय-भरावलम्बिनः ।

प्रयान्ति मन्दं बहुधारवर्षिणो

बलाहकाः श्रोत्र-मनोहर-स्वनाः ॥3॥


बलाहकश् चाशनि-शब्द-मर्दलाः

सुरेन्द्र-चापं दधतस् तडिद्-गुणम् ।

सुतीक्ष्ण-धारा-पतनोग्र-सायकैस्

तुदन्ति चेतः प्रसभं प्रवासिनाम् ॥4॥


प्रभिन्न-वैदूर्य-निभैस् तृणाङ्कुरैः

समाचिताप्रोत्थित-कन्दली-दलैः ।

विभाति शुक्लेतर-रत्न-भूषिता

वाराङ्गनेव क्षितिर् इन्द्र-गोपकैः ॥5॥


सदा मनोज्ञं स्वनद्-उत्सवोत्सुकं

विकीर्ण-विस्तीर्ण-कलाप-शोभितम् ।

ससम्भ्रमालिङ्गन-चुम्बनाकुलं

प्रवृत्त-नृत्यं कुलम् अद्य बर्हिणाम् ॥6॥


निपातयन्त्यः परितस् तट-द्रुमान्

प्रवृद्ध-वेगैः सलिलैर् अनिर्मलैः ।

स्त्रियः सुदुष्टा इव जाति-विभ्रमाः

प्रयान्ति नद्यस् त्वरितं पयोनिधिम् ॥7॥


तृणोत्करैर् उद्गत-कोमलाङ्कुरैर्

विचित्र-नील-हरिणी-मुख-क्षतैः ।

वनानि वैन्ध्यानि हरन्ति मानसं

विभूषितान्य् उद्गत-पल्लवैर् दृशैः ॥8॥


विलोल-नेत्रोत्पल-शोभिताननैर्

मृगैः समन्ताद् उपजात-साध्वसैः ।

समाचिता सैकतिनी वन-स्थली

समुत्सुकत्वं प्रकरोति चेतसः ॥9॥


अभीक्ष्णम् उच्चैर् ध्वनता पयो-मुचा

घनान्धकारीकृत-शर्वरीष्व् अपि ।

तडित्-प्रभा-दर्शित-मार्ग-भूमयः

प्रयान्ति रागाद् अभिसारिकाः स्तिर्यः ॥10॥


पयोधरैर् भीम-गभीर-निःस्वनैस्

तडिद्भिर् उद्वेजित-चेतसो भृशम् ।

कृतापराधान् अपि योषितः प्रियान्

परिष्वजन्ते शयने निरन्तरम् ॥11॥


विलोचनेन्दीवर-वारि-बिन्दुभिर्

निषिक्त-बिम्बाधर-चारु-पल्लवाः ।

निरस्त-माल्याभरणानुलेपनाः

स्थिता निराशाः प्रमदाः प्रवासिनाम् ॥12॥


विपाण्डुरं कीट-रजस्-तृणान्वितं

भुजङ्गवद् वक्र-गति-प्रसर्पितम् ।

स-साध्वसैर् भेक-कुलैर् निरीक्षितं

प्रयाति निम्नाभिमुखं नवोदकम् ॥13॥


विपत्र-पुष्पां नलिनीं समुत्सुका

विहाय भृङ्गाः श्रुति-हारि-निःस्वनाः ।

पतन्ति मूढाः शिखिनां प्रनृत्यतां

कलाप-चक्रेषु नवोत्पलाशया ॥14॥


वन-द्विपानां नव-वारिद-स्वनैर्

मदान्वितानां ध्वनतां मुहुर् मुहुः ।

कपोल-देशा विमलोत्पल-प्रभाः

सभृङ्ग-यूथैर् मद-वारिभिश् चिता ॥15॥


सितोत्पलाभाम्बुद-चुम्बितोपलाः

समाचिताः प्रस्रवणैः समन्ततः ।

प्रवृत्त-नृत्यैः शिखिभिः समाकुलाः

समुत्सुकत्वं जनयन्ति भूधराः ॥16॥


कदम्ब-सर्जार्जुन-केतकी-वनं

विकम्पयंस् तत्-कुसुमाधिवासिनः ।

समीकराभोधर-सङ्ग-शीतलः

समीरणः कं न करोति सोत्सुकम् ॥17॥


शिरोरुहैः श्रोणि-तटावलम्बिभिः

कृतावतंसैः कुसुमैः सुगन्धिभिः ।

स्तनैः सहारैर् वदनैः ससीधुभिः

स्त्रियो रतिं सञ्जनयन्ति कामिनाम् ॥18॥


तडिल्-लता-शक्र-धनुर्-विभूषिताः

पयोधरास् तोय-भरावलम्बिनः ।

स्त्रियश् च काञ्ची-मणि-कुण्डलोज्ज्वला

हरन्ति चेतो युगपत् प्रवासिनाम् ॥19॥


मालाः कदम्ब-नव-केसर-केतकीभिर्

आयोजिताः शिरसि बिभ्रति योषितोऽद्य ।

कर्णान्तरेषु ककुभ-द्रुम-मञ्जरीभिर्

इच्छानुकूल-रचितान् अवतंसकांश् च ॥20॥


कालागुरु-प्रचुर-चन्दन-चर्चिताङ्ग्यः

पुष्पावतंस-सुरभी-कृत-केश-पाशाः ।

श्रुत्वा ध्वनिं जल-मुचां त्वरितं प्रदोषं

शय्या-गृहं गुरु-गृहात् प्रदिशन्ति नार्यः ॥21॥


kuvalaya-dala-nélair unnatais toya-namrair

मृदु-पवनैर् मन्द-मन्दं चलद्भिः ।

अपहृतम् इव चेतस् तोयदैः सेन्द्र-चापैः

पथिक-जन-वधूनां तद्-वियोगाकुलानाम् ॥22॥


मुदित इव कदम्बैर् जाति-पुष्पैः समन्तात्

पवन-चलित-शाखैः शाखिभिर् नृत्यतीव ।

हसितम् इव विधत्ते सूचिभिः केतकीनां

नव-सलिल-निषेक-च्छिन्न-तापो वनान्तः ॥23॥


शिरसि बकुल-मालां मालतीभिः समेतां

विकसित-नव-पुष्पैर् यूथिका-कुड्मलैश् च ।

विकच-नव-कदम्बैः कर्णपूरं वधूनां

रचयति जलदौघः कान्तवत् काल एषः ॥24॥


दधति वर-कुचाग्रैर् उन्नतैर् हार-यष्टिं

प्रतनु-सित-दुकूलान्यायतैः श्रोणि-बिम्बैः ।

नव-जल-कण-सेकाद् उद्गतां रोम-राजीं

ललित-वलि-विभङ्गैर् मध्य-देशैश् च नार्यः ॥25॥


नव-जल-कण-सङ्गाच् छीतताम् आददानः

कुसुम-भर-नतानां लासकः पादपानाम् ।

जनित-रुचिर-गन्धः केतकीनां रजोभिः

परिहरति नभस्वान् प्रोषितानां मनांसि ॥26॥


जलधर-विनतानाम् आशरयोऽस्माकम् उच्चिअर्

अयम् इति जल-सेकैस् तोयदास् तोय-नम्राः ।

अतिशय-परुषाभिर् ग्रीष्म-वह्नेः शिलाभिः

समुपजनित-तापं ह्लादयन्तीव विन्ध्यम् ॥27॥


बहु-गुण-रमणीयः कामिनी-चित्त-हारी

तरु-विटप-लतानां बान्धवो निर्विकारः ।

जलद-समय एव प्राणिनां प्राण-भूतो

दिशतु तव हितानि प्रायशो वाञ्छितानि ॥28॥




इति द्वितीय-सर्गः वर्षा-ऋतु-वर्णने समाप्तः

||2||


--o)0(o--


(3)

तृतीयः सर्गः

शरद्-ऋतु-वर्णनम्



काशांशुका विकच-पद्म-मनोज्ञ-वक्त्रा

सोन्माद-हंस-रव-नूपुर-नाद-रम्या ।

आपक्व-शालि-रुचिरा तनु-गात्र-यष्टिः

प्राप्ता शरन्-नव-वधूर् इव रूप-रम्या ॥1॥


काशैर् मही शिशिर-दीधितिना रजन्यो

हंसैर् जलानि सरितां कुमुदैः सरांसि ।

सप्त-च्छदैः कुसुम-भार-नतैर् वनान्ताः

शुक्लीकृतान्य् उपवनानि च मालतीभिः ॥2॥


चञ्चन्-मनोज्ञ-शफरी-रसना-कलापाः

पर्यन्त-संस्थित-सिताण्डज-पङ्क्ति-हाराः ।

नद्यो विशाल-पुलिनान्त-नितम्ब-बिम्बा

मन्दं प्रयान्ति समदाः प्रमदा इवाद्य ॥3॥


व्योम क्वचिद् रजत-शङ्ख-मृणाल-गौरैस्

त्यक्ताम्बुभिर् लघुतया शतशः प्रयातैः ।

संलक्ष्यते पवन-वेग-चलैः पयोदै

राजेव चामर-वरैर् उपवीज्यमानः ॥4॥


भिन्नाञ्जन-प्रचय-कान्ति नभो मनोज्ञं

बन्धूक-पुष्प-रचितारुणता च भूमिः ।

वप्राश् च चारु कमलावृत-भूमि-भागाः

प्रोत्कण्ठयन्ति न मनो भुवि कस्य युतः ॥5॥


मन्दानिलाकुलित-चारुतराग्र-शाखः

पुष्पोद्गम-प्रचय-कोमल-पल्लवाग्रः ।

मत्त-द्विरेफ-परिपीत-मधु-प्रसेकश्

चित्तं विसारयति कस्य न कोविदारः ॥6॥


तारा-गण-प्रवर-भूषणम् उद्वहन्ती

मेघावरोध-परिमुक्त-शशाङ्क-वक्त्रा ।

ज्योत्स्ना-दुकूलम् अमलं रजनी दधाना

वृद्धिं प्रयात्य् अनुदिनं प्रमदेव बाला ॥7॥


कारण्डवानन-विघट्टित-वीचि-मालाः

कादम्ब-सारस-चयाकुल-तीर-देशाः ।

कुर्वन्ति हंस-विरुतैः परितो जनस्य

प्रीतिं सरोरुह-रजोऽरुणितास् तटिन्यः ॥8॥


नेत्रोत्सवो हृदय-हारि-मरीचि-मालः

प्रह्लादकः शिशिर-सीकर-वारि-वर्षी ।

पत्युर् वियोग-विष-दिग्ध-शर-क्षतानां

चन्द्रो वहत्य् अतितरां तनुम् अङ्गनानाम् ॥9॥


आकम्पयन् फल-भरानत-शालि-जालान्

आनर्तयंस् तरु-वरान् कुसुमावनम्रान् ।

उत्फुल्ल-पङ्कज-वनां नलिनीं विधुन्वन्

यूनांमनश् चलयति प्रसभं नभस्वान् ॥10॥


सोन्माद-हंस-मिथुनैर् उपशोभितानि

स्वच्छ-प्रफुल्ल-कमलोत्पल-भूषितानि ।

मन्द-प्रभात-पवनोद्गत-वीचि-मालान्य्

उत्कण्ठयन्ति सहसा हृदयं सरांसि ॥11॥


नष्टं धनुर्-बल-भिदो जलदोदरेषु

सौदामिनी स्फुरति नाद्य वियत्-पताका ।

धुन्वन्ति पक्ष-पवनैर् न नभो बलाकाः

पश्यन्ति नोन्नत-मुखा गगनं मयूराः ॥12॥


नृत्य-प्रयोग-रहिताञ् छिखिनो विहाय

हंसान् उपैति मदनो मधुर-प्रगीतान् ।

मुक्त्वा कदम्ब-कुटजार्जुन-सर्ज-नीपान्

सप्त-च्छदानुपगता कुसुमोद्गम-श्रीः ॥13॥


शेफालिकाकुसुम-गन्ध-मनोहराणि

स्वस्थ-स्थिताण्डज-कुल-प्रतिमाद् इमानि ।

पर्यन्त-सस्थित-मृगी-नयनोत्पलानि

प्रोत्कण्ठयन्त्य् उअप्वनानि मनांसि पुंसाम् ॥14॥


कह्लार-पद्म-कुमुदानि मुहुर् विधुन्वंस्

तत्-सङ्गमाद् अधिक-शीतलताम् उपेतः ।

उत्कण्ठयत्य् अतितरां पवनः प्रभाते

पत्रान्त-लग्न-तुहिनाम्बु-विधूयमानः ॥15॥


सम्पन्न-शालि-निचयावृत-भूतलानि

स्वस्थ-स्थित-प्रचुर-गोकुल-शोभितानि ।

हंसैः स-सारस-कुलैः प्रतिनादितानि

सोमान्तराणि जनयन्ति नृणां प्रमोदम् ॥16॥


हंसैर् जिता सुललिता गतिर् अङ्गनानाम्

अम्भोरुहैर् विकसितैर् मुख-चन्द्र-कान्तिः ।

नीलोत्पलैर् मद-कलानि विलोकितानि

भ्रू-विभ्रमाश् च रुचिरास् तनुभिस् तरङ्गैः ॥17॥


श्यामा लताः कुसुम-भार-नत-प्रवाला

स्त्रीणां हरन्ति घृत-भूषण-बाहु-कान्तिम् ।

दन्तावभा-विशद-स्मित-चन्द्र-कान्तिं

कङ्केलि-पुष्प-रुचिरा नव-मालती च ॥18॥


केशान् नितान्त-घननी-कवि-कुञ्चिताग्रान्

आपूरयन्ति वनिता नव-मालतीभिः ।

कर्णेषु च प्रवर-काञ्चन-कुड्मलेषु

नीलोत्पलानि विविधानि निवेशयन्ति ॥19॥


हारैः स-चन्दन-रसैः स्तन-मण्डलानि

श्रोणी-तटं सुविपुलं रसना-कलापैः ।

पादाम्बुजानि कल-नूपुर-शेखरैश् च

नार्यः प्रहृष्ट-मनसोऽद्य विभूषयन्ति ॥20॥


स्फुट-कुमुद-चितानां राजहंस-स्थितानां

मरकत-मणि-भासा वारिणा भूषितानाम् ।

श्रियम् अतिशय-रूपां व्योम तोयाशयानां

वहति विगत-मेघं चन्द्र-तारावकीर्णम् ॥21॥


शरदि कुमुद-सङ्गाद् वायवो वान्ति शीता

विगत-जलद-वृन्दा दिग्-विभागा मनोज्ञाः ।

विगत-कलुषम् अम्भः श्यान-पङ्का धरित्री

विमल-किरण-चन्द्रं व्योम तारा-विचित्रम् ॥22॥


दिवस-कर-मयूखैर् बोध्यमानं प्रभाते

वर-युवति-मुखाभं पङ्कजं जृम्भतेऽद्य ।

कुमुदम् अपि गतेऽस्तं लीयते चन्द्र-बिम्बे

हसितम् इव वधूनां प्रोषितेषु प्रियेषु ॥23॥


असित-नयन-लक्ष्मीं लक्षयित्वोत्पलेषु

क्वणित-कनकाञ्चीं मत्त-हंस-स्वनेषु ।

अधर-रुचिर-शोभां बन्धु-जीवे प्रियाणां

पथिक-जन इदानीं रोदिति भ्रान्त-चित्तः ॥24॥


स्त्रीणां विहाय वदनेषु शशाङ्क-लक्ष्मीं

कामं च हंस-वचनं मणि-नूपुरेषु ।

बन्धूक-कान्तिम् अधरेषु मनोहरेषु

कापि प्रयाति सुभगा शरदागम-श्रीः ॥25॥


विकच-कमल-वक्त्रा फुल्ल-नीलोत्पलाक्षी

विकसित-नव-काश-श्वेत-वासो वसाना ।

कुमुद-रुचिर-कान्तिः कामिनीवोन्मदेयं

प्रतिदिशतु शरदश् चेतसः प्रीतिम् अग्र्याम् ॥26॥


इति तृतीयः सर्गः शरद्-ऋतु-वर्णने समाप्तः

||3||


--o)0(o--


(4)

चतुर्थः सर्गः


हेमन्त-ऋतु-वर्णनम्



नव-प्रवालोद्गम-सस्य-रम्यः

प्रफुल्लोध्रः परिपक्व-शालिः ।

विलीन-पद्मः प्रपतत्-तुषारो

हेमन्त-कालः समुपागतोऽयम् ॥1॥


मनोहरैः कुङ्कुम-राग-रक्तस्

तुषार-कुन्देन्दु-निभैश् च हारैः ।

विलासिनीनां स्तन-शालिनीनाम्

अलंक्रियन्ते स्तन-मण्डलानि ॥2॥


न बाहु-युग्मेषु विलासिनीनां

प्रयान्ति सङ्गं वलयाङ्गदानि ।

नितम्ब-बिम्बेषु नवं दुकूलं

तन्व्-अंशुकं पीन-पयोधरेषु ॥3॥


काञ्ची-गुणैः काञ्चन-रत्न-चित्रैर्

नो भूषयन्ति प्रमदा नितम्बम् ।

न नूपुरैर् हंस-रुतं भजद्भिः

पादाम्बुजान्य् अम्बुज-कान्ति-भाञ्जि ॥4॥


गात्राणि कालीय-कचर्चितानि

सपत्रलेखानि मुखाम्बुजानि ।

शिरांसि कालागुरु-धूपितानि

कुर्वन्ति नार्यः सुरतोत्सवाय ॥5॥


रति-श्रम-क्षाम-विपाण्डु-वक्त्राः

सम्प्राप्त-हर्षाभ्युदयास् तरुण्यः ।

हसन्ति नोच्चैर् दशनाग्र-भिन्नान्

प्रपीयमानान् अधरान् अवेक्ष्य ॥6॥


पीन-स्तनोरः-स्थल-भाग-शोभाम्

आसाद्य तत्-पीडन-जात-खेदः ।

तृणाग्र-लग्नैस् तुहिनैः पतद्भिर्

आक्रन्दतीवोषसि शीत-कालः ॥7॥


प्रभूत-शालि-प्रसवैश् चितानि

मृगाङ्गना-यूथ-विभूषितानि ।

मनोहर-क्रौञ्च-निनादितानि

सीमान्तराण्य् उत्सुकयन्ति चेतः ॥8॥


प्रफुल्ल-नीलोत्पल-शोभितानि

सोन्माद-कादम्ब-विभूषितानि ।

प्रसन्न-तोयानि सुशीतलानि

सरांसि चेतांसि हरन्ति पुंसाम् ॥9॥


पाकं व्रजन्ति हिम-जात-शीतैर्

आधूयमाना सततं मरुद्भिः ।

प्रिये प्रियङ्गुः प्रिय-विप्रयुक्ताः

विपाण्डुतां याति विलासिनीव ॥10॥


पुष्पासवामोदि-सुगन्धि-वक्त्रो

निःश्वास-वातैः सुरभी-कृताङ्गः ।

परस्पराङ्ग-व्यतिरिक्त-शायी

शेते जनः काम-रसानुविद्धः ॥11॥


दन्त-च्छदैः स-व्रण-दन्त-चिह्नैः

स्तनैश् च पाण्य्-अग्र-कृताभिलेखैः ।

संसूच्यते निर्दयम् अङ्गनानां

रतोपयोगो नव-यौवनानाम् ॥12॥


काचिद् विभूषयति दर्पण-सक्त-हस्ता

बालातपेषु वनिता वदनारविन्दम् ।

दन्त-च्छदं प्रियतमेन निपीत-सारं

दन्ताग्र-भिन्नम् अवकृष्य निरीक्षते च ॥13॥


अन्या प्रकाम-सुरत-श्रम-खिन्न-देहा

रात्रि-प्रजागर-विपाटल-नेत्र-पद्मा ।

स्रस्तांस-देश-लुलिताकुल-केश-पाशा

निद्रां प्रयाति मृदु-सूर्य-कराभितप्ता ॥14॥


निर्माल्य-दाम परिमुक्त-मनोज्ञ-गन्धं

मूर्ध्नोऽपनीय घन-नील-शिरोरुहान्ताः ।

पीनोन्नत-स्तन-भरानत-गात्र-यष्ट्यः

कुर्वन्ति केश-रचनाम् अपरास् तरुण्यः ॥15॥


अन्या प्रियेण परिमुक्तम् अवेक्ष्य गात्रं

हर्षान्विता विरचिताधर-चारु-शोभा ।

कूर्पासकं परिदधाति नख-क्षताङ्गी

व्यालम्बि-नील-ललितालक-कुञ्चिताक्षी ॥16॥


अन्याश् चिरं सुरत-केलि-परिश्रमेण

खेदं गताः प्रशिथिलीकृत-गात्र-यष्ट्यः ।

संहृष्यमाण-पुलकोर् उपयोधरान्ता

अभ्यञ्जनं विदधति प्रमदाः सुशोभाः ॥17॥


बहु-गुण-रमणीयो योषितां चित्त-हारी

परिणत-बहु-शालि-व्याकुल-ग्राम-सीमा ।

सततम् अतिमनोज्ञः क्रौञ्च-माला-परीतः

प्रदिशतु हिम-युक्तः काल एष सुखं वः ॥18॥


इति चतुर्थ-सर्गः हेमन्त-ऋतु-वर्णने समाप्तः

||4||


--o)0(o--


(5)

पञ्चमः सर्गः

शिशिर-ऋतु-वर्णनम्



प्ररूढ-शाल्य्-अंशु-चयैर् मनोहरं

क्वचित् स्थित-क्रौञ्च-निनाद-राजितम् ।

प्रकाम-कामं प्रमदा-जन-प्रियं

वरोरु कालं शिशिराह्वयं शृणु ॥1॥


निरुद्ध-वातायन-मन्दिरोदरं

हुताशनो भानुमतो गभस्तयः ।

गुरूणि वासांस्य् अबलाः स-यौवनाः

प्रयान्ति कालेऽत्र जनस्य सेव्यताम् ॥2॥


न चन्दनं चन्द्र-मरीचि-शीतलाः

नहर्म्य-पृष्ठं शरद्-इन्दु-निर्मलम् ।

न वायवः सान्द्र-तुषार-शीतला

जनस्य चित्तं रमयन्ति साम्प्रतम् ॥3॥


तुषार-सङ्घात-निपात-शीतलाः

सशाङ्कभाभिः शिशिरी-कृताः पुनः ।

विपाण्डुतारागण-जिह्म-भूषिता

जनस्य सेव्या न भवन्ति रात्रयः ॥4॥


गृहीत-ताम्बूल-विलेपन-स्रजः

मुखासवामोदित-वक्त्र-पङ्कजाः ।

प्रकाम-कालागुरु-धूप-वासितं

विशन्ति शय्या-गृहम् उत्सुकाः स्त्रियः ॥5॥


कृतापराधान् बहुशोऽपि तर्जितान्

सवेपथून् साध्वस-लुप्त-चेतसः ।

निरीक्ष्य भर्तॄन् सुरताभिलाषिणः

स्त्रियोऽपराधान् समदा विसस्मरुः ॥6॥


प्रकाम-कामैर् युवभिः सनिर्दयं

निशासु दीर्घास्वभिरामिताश् चिरम् ।

भ्रमन्ति मन्दं श्रम-खेदितोरसः

क्षपावसाने नव-यौवनाः स्त्रियः ॥7॥


मनोज्ञ-कूर्पासक-पीडित-स्तनाः

सराग-कौशेयक-भूषितोरसः ।

निवेशितान्तः-कुसुमैः शिरोरुहैर्

विभूषयन्तीव हिमागमं स्त्रियः ॥8॥


पयोधरैः कुङ्कुम-राग-पिञ्जरैः

सुखोपसेव्यैर् नव-यौवनोष्मभिः ।

विलासिनीभिः परिपीडितोरसः

स्वपन्ति शीतं परिभूय कामिनः ॥9॥


सुगन्धि-निश्वास-विकम्पितोत्पलं

मनोहरं काम-रति-प्रबोधकम् ।

निशासु हृष्टाः सह कामिभिः स्त्रियः

पिबन्ति मद्यं सदनीयम् उत्तमम् ॥10॥


अपगत-मद-रागा योषिद् एका प्रभाते

कृत-निविड-कुचाग्रा पत्युर् आलिङ्गनेन ।

प्रियतम-परिभुक्तं वीक्षमाणा स्व-देहं

व्रजति शयन-वासाद् वासम् अन्यद् धसन्ती ॥11॥


अगुरु-सुरभि-धूपामोदितं केश-पाशं

गलित-कुसुम-मालं तन्वती कुञ्चिताग्रम् ।

त्यजति गुरु-नितम्बा निम्न-मध्यावसाना

उषसि शयनम् अन्या कामिनी चारु-शोभाम् ॥12॥


कनक-कमल-कान्तैः साद्य एवाम्बुधौतैः

श्रवण-तट-निषक्तैः पाटलोपान्त-नेत्रैः ।

उषसि वदम-बिम्बै रस-संसक्त-केशैः

श्रिय इव गृह-मध्ये संस्थिता योषितोऽद्य ॥13॥


पृथु-जघन-भरार्ताः किञ्चिद् आनम्र-मध्याः

स्तन-भर-परिखेदान् मन्द-मन्दं व्रजन्त्यः ।

सुरत-समय-वेशं नैशम् आशु प्रहाय

दधति दिवस-योग्यं वेषम् अन्यास् तरुण्यः ॥14॥


नख-पद-चित-भागान् वीक्षमाणाः स्तनाग्रान्

अघरकिसलयाग्रं दन्त-भिन्नं स्पृशन्त्यः ।

अभिमत-रसम् एतं नन्दयन्त्यस् तरुण्यः

सवितुर् उदय-काले भूस्यन्त्याननानि ॥15॥


प्रचुर-गुड-विकारः स्वादु-शालीक्षु-रम्यः

प्रबल-सुरत-केलिर् जात-कन्दर्प-दर्पः ।

प्रिय-जन-रहितानां चित्त-सन्ताप-हेतुः

शिशिर-समय एष श्रेयसे वोऽस्तु नित्यम् ॥16॥


इति पञ्चम-सर्गः शिशिर-ऋतु-वर्णने समाप्तः

||5||


--o)0(o--


(6)

षष्ठः सर्गः

वसन्त-ऋतु-वर्णनम्



प्रफुल्ल-चूताङ्कुर-तीक्ष्ण-सायो

द्विरेफ-माला-विलसद्-धनुर्-गुणः ।

मनांसि वेद्धुं सुरत-प्रसङ्गिनां

वसन्त-योद्धा समुपागतः प्रिये ॥1॥


द्रुमाः सपुष्पाः सलिलं सपद्मं

स्तिर्यः स-कामाः पवनः सुगन्धिः ।

सुखाः प्रदोषा दिवसाश् च रम्याः

सर्वं प्रिये चारुतरं वसन्ते ॥2॥


वापी-जलानां मणि-मेखलानां

शशाङ्क-भासां प्रमदा-जनानाम् ।

चूत-द्रुमाणां कुसुमान्वितानां

ददाति सौभाग्य-मयं वसन्तः ॥3॥


कुसुम्भ-रागारुणितैर् दुकूलैर्

नितम्ब-बिम्बानि विलासिनीनानाम् ।

रक्तांशुकैः कुङ्कुम-राग-गौरैर्

अलङ्क्रियन्ते स्तन-मण्डलानि ॥4॥


कर्णेषु योग्यं नव-कर्णिकारं

चलेषु नीलेष्व् अलकेष्व् अशोकम् ।

पुष्पं च फुल्लं नव-मल्लिकायाः

प्रयाति कान्तिं मदाजनानाम् ॥5॥


स्तनेषु हाराः सित-चन्दनार्द्रा

भुजेषु सङ्गं वलयाङ्गदानि ।

प्रयान्त्य् अनङ्गातुर-मानसानां

नितम्बिनीनां जघनेषु काञ्च्यः ॥6॥


सपत्र-लेखेषु विलासिनीनां

वक्त्रेषु हेमाम्बुरुहोपमेषु ।

रत्नान्तरे मौक्तिक-सङ्ग-रम्यः

स्वेदागमो विस्तरताम् उपैति ॥7॥


उच्छ्वासयन्त्यः श्लथ-बन्धनानि

गात्राणि कन्दर्प-समाकुलानि ।

समीप-वर्तिष्व् अधुना प्रियेषु

समुत्सुका एव भवन्ति नार्यः ॥8॥


तनूनि पाण्डूनि स-मन्थराणि

मुहुर् मुहुर् जृम्भण-तत्-पराणि ।

अङ्गान्य् अनङ्गः प्रमदा-जनस्य

करोति लावण्य-स-सम्भ्रमाणि ॥9॥


नेत्रेषु लोलो मदिरालसेषु

गण्डेषु पाण्डुः कठिनः स्तनेषु ।

मध्येषु निम्नो जघनेषु पीनः

स्त्रीणाम् अनङ्गो बहुधा स्थितोऽद्य ॥10॥


अङ्गानि निद्रालस-विभ्रमाणि

वाक्यानि किञ्चिन् मद-लालसानि ।

भ्रू-क्षेप-जिह्मानि च वीक्षितानि

चकार कामः प्रमदा-जनानाम् ॥11॥


प्रियङ्गु-कालीयक-कुङ्कुमाक्तं

स्तनेषु गौरेषु विलासिनीभिः ।

आलिप्यन्ते चन्दनम् अङ्गनाभिर्

मदालसाभिर् मृगनाभि-युक्तम् ॥12॥


गुरूणि वासांसि विहाय तूर्णं

तनूनि लाक्षा-रस-रञ्जितानि ।

सुगन्धि-कालागुरु-धूपितानि

धत्ते जनः काम-मदालसाङ्गः ॥13॥


पुंस्कोकिलश् चूतर-सासवानि

मत्तः प्रियां चुम्बति राग-हृष्टः ।

कूजद्-द्विरेफोऽप्य् अयम् अम्बुजस्थः

प्रियं प्रियायाः प्रकरोति चाटु ॥14॥


ताम्र-प्रवाल-स्तवकावनम्राश्

चूत-द्रुमाः पुष्पित-चारु-शाखाः ।

कुर्वन्ति कामं पवनावधूताः

पर्युत्सुकं मानसम् अङ्गनानाम् ॥15॥


आमूलतो विद्रुम-राग-ताम्रं

स-पल्लवाः पुष्प-चयं दधानाः ।

कुर्वन्त्य् अशोका हृदयं स-शोकं

निरीक्ष्यमाणा नव-यौवनानाम् ॥16॥


मत्त-द्विरेफ-परिचुम्बित-चारु-पुष्पा

मन्दानिलाकुलित-नम्र-मृदु-प्रवालाः ।

कुर्वन्ति कामि-मनसां सहसोत्सुकत्वं

चूताभिराम-कलिकाः समवेक्ष्यमाणाः ॥17॥


कान्ता-मुख-द्युति-जुषाम् अपि चोद्गतानां

शोभां परां कुरवक-द्रुम-मञ्जरीणाम् ।

दृष्ट्वा प्रिये सहृदयस्य भवेन् न

कस्य कन्दर्प-बाण-पतन-व्यथितं हि चेतः ॥18॥


आदीप्त-वह्नि-सदृशैर् मरुतावधूतैः

सर्वत्र किंशुक-वनैः कुसुमावनम्रैः ।

सद्यो वसन्त-समये हि समाचितेयं

रक्तांशुका नव-वधूर् इव भाति भूमिः ॥19॥


किं किंशुकैः शुक-मुख-च्छविक्भिर् न भिन्नं

किं कर्णिकार-कुसुमैर् न कृतं नु दग्धम् ।

यत् कोकिलः पुनर् अयं मधुरैर् वचोभिर्

यूनां मनः सुवदना-निहितं निहन्ति ॥20॥


पुंस्कोकिलैः कल-वचोभिर् उपात्त-हर्षैः

कूजद्भिर् उन्मद-कलानि वचांसि भृङ्गैः ।

लज्जान्वितं स-विनयं हृदयं क्षणेन

पर्याकुलं कुल-गृहेऽपि कृतं वधूनाम् ॥21॥


आकम्पयन् कुसुमिताः सहकार-शाखा

विस्तारयन् परभूतस्य वचांसि दिक्षु ।

वायुर् विवाति हृदयानि हरन् नराणां

नीहार-पात-विगमात् सुभगो वसन्ते ॥22॥


कुन्दैः सविभ्रम-वधू-हसितावदातैर्

उद्द्योतितान्य् उपवनानि मनोहराणि ।

चित्तं मुनेर् अपि हरन्ति निवृत्त-रागं

प्राग् एव राग-मलिनानि मनांसि यूनाम् ॥23॥


आलम्बि-हेम-रसनाः स्तन-सक्त-हाराः

कन्दर्प-शिथिलीकृत-गात्र-यष्ट्यः ।

मासे मधौ मधुर-कोकिल-भृङ्ग-नादैर्

नार्यो हरन्ति हृदयं प्रसभं नराणाम् ॥24॥


नाना-मनोज्ञ-कुसुम-द्रुम-भूषितान्तान्

हृष्टान्य् अपुष्ट-निनदाकुल-सानु-देशान् ।

शैलेय-जाल-परिणद्ध-शिला-तलौघान्

दृष्ट्वा जनः क्षितिभृतो मुदम् एति सर्वः ॥25॥


नेत्रे निमीलयति रोदिति याति शोकं

करेण विरुणद्धि विरौति चोच्चैः ।

कान्ता-वियोग-परिखेदित-चित्त-वृत्तिर्

दृष्ट्वाध्वगः कुसुमितान् सहकार-वृक्षान् ॥26॥


स-मद-मधु-भराणां कोकिलानां च नादैः

कुसुमित-सहकारैः कर्णिकारैश् च रम्यः ।

इषुभिर् इव सुतीक्ष्णैर् मानसं मानिनीनां

तुदति कुसुम-मासो मन्मथोद्वेजनाय ॥27॥


आम्री-मञ्जुल-मञ्जरी-वर-शरः सत्-किंशुकं यद्-धनुर्

ज्या यस्यालि-कुलं कलङ्क-रहितं छत्रं सितांशुः सितम् ।

मत्तेभो मलयानिलः परभृतो यद् वन्दिनो लोक-जित्

सोऽयं वो वितरीतरीतु वितनुर् भद्रं वसन्तान्वितः ॥28॥


इति षष्ठः सर्गः वसन्त-ऋतु-वर्णने समाप्तः

||6||

समाप्तश् चायं ग्रन्थः


--o)0(o--






Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





HINDUISMO (3270)SC | 1º Sri Garga-Samhita





Sri Garga-Samhita | Oraciones Selectas al Señor Supremo | Devotees Vaishnavas | Dandavat pranams - All glories to Srila Prabhupada | Dandavat pranams | Santos Católicos | El Mundo del ANTIGUO EGIPTO II | El Antiguo Egipto I |Archivo Cervantes | Neale Donald Walsch | Sivananda Yoga | SWAMIS | Hari Katha | Hinduismo | Biografías

No hay comentarios:

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog