lunes, 18 de enero de 2010

Sandilya Bhakti Sutra

Fotos
Devoción
harekrsna
















Jagadananda Das



Jagadananda Das



Sandilya Bhakti Sutra




Description

The editions used as the basis of this text are:

  1. [MP] Manmathanath Paul: The One Hundred Aphorisms of ´Sˆan. d.ilya. The Sacred Books of the Hindus, vol. 7, part 2. Allahabad, 1911 (reprinted in 1974 by AMS Press, New York);

  2. [AP] Anshuman Pandey’s electronic edition of 14 August 1996, which is available at The Document Project
This edition contributed by Toke Lindegaard Knudsen (2001-04-14)

Word edition by Jan Brzezinski (2005-07-14)
....

çäëòilya-bhakti-sütram


Edited by Toke Lindegaard Knudsen


Completed: April 1, 2001

Last revised: April 14, 2001


This MS-Word edition prepared by Jan Brzezinski

July 15, 2005



The editions used as the basis of this text are:


(1) [MP] Manmathanath Paul: The One Hundred Aphorisms of Sandilya. The Sacred Books of the Hindus, vol. 7, part 2. Allahabad, 1911 (reprinted in 1974 by AMS Press, New York).


(2) [AP] Anshuman Pandey’s electronic edition of 14 August 1996, which is available at http://sanskrit.bhaarat.com/The Document Project/doc_z_misc_major_works/

doc_z_misc_major_works.html (This link is down as of this writing, The text is still available at http://sanskrit.gde.to/doc_z_misc_major_works/shandilya-bs.itx)


çäëòilya-bhakti-sütram

prathamo'dhyäyaù

prathamam ähnikam


1 1 01 athätobhakti-jijïäsä ||1||

1 1 02 paränuraktir éçvare ||2||

1 1 03 tat-saàsthasyämåtatvopadeçät ||3||

1 1 04 jïänam iticet, na,dviñato'pi jïänasya tad-asaàsthiteù ||4||

1 1 05 tayopakñayäc ca ||5||

1 1 06 dveña-pratipakña-bhäväd rasa-çabdäc carägaù ||6||

1 1 07 na kriyäkåtya-napekñaëäj jïänavat ||7||

1 1 08 ataevaphalänantyam ||8||

1 1 09 tadvataùprapatti-çabdäc cana jïänam itara-prapattivat ||9||


dvitéyam ähnikam


1 2 01 mukhyetaräpekñitatvät ||10||

1 2 02 prakaraëäc ca ||11||

1 2 03 darçana-phalam iticet, na,tenavyavadhänät ||12||

1 2 04 dåñöatväc ca ||13||

1 2 05 ataevatad-abhäväd vallavénäm ||14||

1 2 06 bhaktyäjänätéticet, na, abhijïaptyäsähäyyät ||15||

1 2 07 präg uktaàca ||16||

1 2 08 etena vikalpo'pi pratyuktaù ||17||

1 2 09 deva-bhaktir itarasmin sähacaryät ||18||

1 2 10 yogas tebhayärtham apekñaëätprayäjavat ||19||

1 2 11 gauëyä te samädhi-siddhiù ||20||

1 2 12 heyä rägatväd iti cen nottamäspadatvät saìgavat ||21||

1 2 13 tad eva karmi-jïäni-yogibhya ädhikya-çabdät ||22||

1 2 14 praçna-nirüpaëäbhyäm ädhikya-siddheù ||23||

1 2 15 naiva çraddhä tu sädhäraëyät ||24||

1 2 16 tasyäà tattve cänavasthänät ||25||

1 2 17 brahma-käëòaà tu bhaktau tasyänujïänäya sämänyät ||26||


samäptaç caprathamo'dhyäyaù ||1||


dvitéyo'dhyäyaù

prathamamähnaikam


2 1 01 buddhi-hetu-pravåttir äviçuddher avadhätavat ||27||

2 1 02 tad-aìgänäàca ||28||

2 1 03 täm aiçvarya-paräàkäçyapaù,paratvät ||29||

2 1 04 ätmaika-paräàbädaräyaëaù ||30||

2 1 05 ubhaya-paräàçäëòilyaù,çabdopapattibhyäm ||31||

2 1 06 vaiñamyäd asiddham iti cet, na, abhijïänavad avaiçiñöyät ||32||

2 1 07 na ca kliñöaù paraù syäd anantaraà viçeñät ||33||

2 1 08 aiçvaryaà tatheti cet, na, sväbhävyät ||34||

2 1 09 apratiñiddhaà paraiçvaryaà tad-bhäväc ca naivam itareñäm ||35||

2 1 10 sarvänåtaà kim iti cet, na, naivaà-buddhy-änantyät ||36||

2 1 11 prakåty-antaräläd avaikäryaà cit-sattvenänuvartamänät ||37||

2 1 12 tat-pratiñöhä gåha-péöhavat ||38||

2 1 13 mitho'pekñaëäd ubhayam ||39||

2 1 14 cetyäcitor na tåtéyam ||40||

2 1 15 yuktau ca samparäyät ||41||

2 1 16 çaktitvän nänåtaà vedyam ||42||

2 1 17 tat-pariçuddhiç ca gamyä lokaval liìgebhyaù ||43||

2 1 18 sammäna-bahumäna-préti-virahetara-vicikitsä-mahima-khyäti-tad-artha-präëa-sthäna-tadéyatä-sarva-tad-bhäväprätikülyädén ca smaraëebhyo bähülyät ||44||

2 1 19 dveñädayas tu naivam ||45||

2 1 20 tad-väkya-çeñät prädurbhäve'pi sä ||46||

2 1 21 janma-karma-vidaç cäjanma-çabdät ||47||

2 1 22 tac ca divyaà sva-çakti-mätrodbhavät ||48||

2 1 23 mukhyaà tasya hi käruëyam ||49||

2 1 24 präëitvän na vibhütiñu ||50||

2 1 25 dyüta-räja-sevayoù pratiñedhäc ca ||51||

2 1 26 väsudeve'péti cet, na, äkära-mätratvät ||52||

2 1 27 pratyabhijïänäc ca ||53||

2 1 28 våñëiñu çraiñöhyena tat ||54||

2 1 29 evaà prasiddheñu ca ||55||


dvitéyam ähnikam

2 2 01 bhaktyäbhajanopasaàhäräd gauëyenaparäthaitad dhetutvät ||56||

2 2 02 rägärtha-prakérti-sähacaryäc cetareñäm ||57||

2 2 03 antaräletuçeñäùsyurupäsyädaucakäëòatvät ||58||

2 2 04 täbhyaùpävitryam upakramät ||59||

2 2 05 täsupradhäna-yogät phalädhikyam eke ||60||

2 2 06 nämnetijaiminiùsambhavät ||61||

2 2 07 aträìga-prayogänäàyathä-käla-sambhavogåhädivat ||62||

2 2 08 éçvara-tuñöer eko'pi balé ||63||

2 2 09 abandho'rpaëasyamukham ||64||

2 2 10 dhyäna-niyamas tu dåñöa-saukaryät ||65||

2 2 11 tad-yajiùpüjäyäm itareñäànaivam ||66||

2 2 12 pädodakaàtupädyam avyäpteù ||67||

2 2 13 svayam arpitaàgrähyam aviçeñät ||68||

2 2 14 nimitta-guëävyapekñaëäd aparädheñuvyavasthä ||69||

2 2 15 paträder dänam anyathähi vaiçiñöyam ||70||

2 2 16 sukåtajatvät para-hetu-bhäväc cakriyäsuçreyasyaù ||71||

2 2 17 gauëaàtraividhyam itareëastuty-arthatvät sähacaryam ||72||

2 2 18 bahir-antarastham ubhayam aveñöisavavat ||73||

2 2 19 småti-kértyoùkathädeç cärtaupräyaçcitta-bhävät ||74||

2 2 20 bhüyasäm ananuñöhitir iti ced äprayäëam upasaàhärän mahatsv api ||75||

2 2 21 laghv api bhaktädhikäremahat-kñepakam apara-sarva-hänät ||76||

2 2 22 tat-sthänatväd ananya-dharmaùsvalevälévat ||77||

2 2 23 änindyayo'nyadhikriyatepäramaparyät sämänyavat ||78||

2 2 24 ato hy avipakva-bhävänäm api tal-loke ||79||

2 2 25 kramaika-gaty-upapattes te ||80||

2 2 26 utkränti-småti-väkya-çeñäc ca ||81||

2 2 27 mahä-pätakinäàtv ärtau ||82||

2 2 28 saikänta-bhävogétärtha-pratyabhijïänät ||83||

2 2 29 paräàkåtvaivasarveñäàtathähy äha ||84||


samäptaç ca dvitéyo'dhyäyaù ||2||


tåtéyo'dhyäyaù

prathamam ähnikam


3 1 01 bhajanéyenädvitéyam idaàkåtsnasyatat-svarüpatvät ||85||

3 1 02 tac-chaktir mäyäjaòa-sämänyät ||86||

3 1 03 vyäpakatväd vyäpyänäm ||87||

3 1 04 napräëi-buddhibhyo'sambhavät ||88||

3 1 05 nirmäyoccävacaàçrutéç canirmiméte pitåvat ||89||

3 1 06 miçropadeçän neticen nasvalpatvät ||90||

3 1 07 phalam asmäd bädaräyaëodåñöatvät ||91||

3 1 08 vyutkramäd apyayayas tathädåñöam ||92||


dvitéyam ähnikam


3 2 01 tadaikyaànänätvaikatvam upädhi-yoga-hänäd ädityavat ||93||

3 2 02 påthag iticen napareëäsamabandhätprakäçänäm ||94||

3 2 03 navikäriëas tu karaëa-vikärät ||95||

3 2 04 ananya-bhaktyätad-buddhir buddhi-layäd atyantam ||96||

3 2 05 äyuç ciram itareñäàtuhänir anäspadatvät ||97||

3 2 06 saàsåtir eñäma bhaktiùsyän näjïänät käraëäsiddheù ||98||

3 2 07 tréëy eñäàneträëiçabda-liìgäkña-bhedäd rudravat ||99||

3 2 08 ävis-tirobhävä vikäräù syuùkriyä-phala-saàyogät ||100||


samäptaç ca tåtéyo'dhyäyaù ||3||


itiçré-çäëòilya-maharñi-praëéta-bhakti-sütram


Original de http://sanskritdocuments.org/doc_z_misc_major_works/shandilya-bs.itx


ITX | PS | PDF | XDVNG | GIF - shANDilya bhakti sUtra

% title    : shaaNDilya bhakti suutram.h
% author : shaaNDilya
% language : saMskR^ita
%
% transliterated by: Anshuman Pandey
%
% Last modified on: 10 January 1998
%

\documentclass[11pt]{article}
\input idevn
\portraitpage
\parindent 0pt

\font\itidvng=dvng10 scaled\magstep1
\font\devnf=dvng10 scaled\magstep2 % 14.4pt
\font\titledvng=dvng10 scaled\magstep4 % 20.74
\font\subdvng=dvng10 scaled\magstep3 % 17.28pt
\font\skt=skt10 at 14pt
\font\r=cmr10

\begin{document}
#usecsx
#sanskritifm=dvngfull.ifm
#sanskritfont=\devnf

\centerline{#sanskrit \titledvng shaaNDilya bhakti suutram.h #endsanskrit}
\bigskip
\hrule
\bigskip

{\baselineskip=18pt
#sanskrit
\obeyspaceslines

\centerline{\subdvng prathamo.adhyaayaH}
\centerline{prathamamaahnikam.h}
{\r 01 01 001} athaato bhaktijij~naasaa .. 1..
{\r 01 01 002} saa paraa.anuraktiriishvare .. 2..
{\r 01 01 003} tatsa.nsthasyaamR^itatvopadeshaat.h .. 3..
{\r 01 01 004} j~naanamiti cenna dviShato.api j~naanasya tadasaMsthiteH .. 4..
{\r 01 01 005} tayopakShayaacca .. 5..
{\r 01 01 006} dveShapratipakShabhaavaadrasashabdaacca raagaH .. 6..
{\r 01 01 007} na kriyaa kR^ityanapekShaNaajj~naanavat.h .. 7..
{\r 01 01 008} ata eva phalaanantyam.h .. 8..
{\r 01 01 009} tadvataH prapattishabdaacca na j~naanamitaraprapattivat.h .. 9..

\centerline{dvitiiyamaahnikam.h}
{\r 01 02 001} saa sukhyetaraapekShitatvaat.h .. 10..
{\r 01 02 002} prakaraNaacca .. 11..
{\r 01 02 003} darshanaphalamiti cenna tena vyavadhaanaat.h .. 12..
{\r 01 02 003} dR^iShTatvaacca .. 13..
{\r 01 02 004} ata eva tadabhaavaadvallaviinaam.h .. 14..
{\r 01 02 005} bhaktyaa jaanaatiiti cennaabhij~naptyaa saahaayyaat.h .. 15..
{\r 01 02 006} praagukta.n ca .. 16..
{\r 01 02 007} etena vikalpo.api pratyuktaH .. 17..
{\r 01 02 008} devabhaktiritarasmin.h saahacaryaat.h .. 18..
{\r 01 02 009} yogastuubhayaarthamapekShaNaat.h prayaajavat.h .. 19..
{\r 01 02 010} gauNyaa tu samaadhisiddhiH .. 20..
{\r 01 02 011} heyaa raagatvaaditi cennottamaaspadatvaat.h saN^gavat.h .. 21..
{\r 01 02 012} tadeva karmij~naaniyogibhya aadhikyashabdaat.h .. 22..
{\r 01 02 013} prashnaniruupaNaabhyaamaadhikyasiddheH .. 23..
{\r 01 02 014} naiva shraddhaa tu saadhaaraNyaat.h .. 24..
{\r 01 02 015} tasyaa.n tattve caanavasthaanaat.h .. 25..
{\r 01 02 016} brahmakaaNDa.n tu bhaktau tasyaanuj~naanaaya saamaanyaat.h .. 26..

\centerline{samaaptashca prathamo.adhyaayaH .. 1..}

\centerline{\subdvng dvitiiyo.adhyaayaH}
\centerline{prathamamaahnikam.h}
{\r 02 01 001} buddhihetupravR^ittiraavishuddheravaghaatavat.h .. 27..
{\r 02 01 002} tadaN^gaanaa.n ca .. 28..
{\r 02 01 003} taamaishvaryaparaa.n kaashyapaH paratvaat.h .. 29..
{\r 02 01 004} aatmaikaparaa.n baadaraayaNaH .. 30..
{\r 02 01 005} ubhayaparaa.n shaaNDilyaH shabdopapattibhyaam.h .. 31..
{\r 02 01 006} vaiShamyaadasiddhamiti cennaabhij~naanavadavaishiShTayaat.h .. 32..
{\r 02 01 007} na ca kliShTaH paraH syaadanantara.n visheShaat.h .. 33..
{\r 02 01 008} aishvarya.n tatheti cenna svaabhaavyaat.h .. 34..
{\r 02 01 009} apratiShiddha.n paraishvarya.n tadbhaavaacca naivamitareShaam.h .. 35..
{\r 02 01 010} sarvaanR^ite kimiti cennaivambuddhyaanantyaat.h .. 36..
{\r 02 01 011} prakR^ityantaraalaadavaikaarya.n citsattvenaanuvartamaanaat.h .. 37..
{\r 02 01 012} tatpratiShThaa gR^ihapiiThavat.h .. 38..
{\r 02 01 013} mitho.apekShaNaadubhayam.h .. 39..
{\r 02 01 014} cetyaacitorna tR^itiiyam.h .. 40..
{\r 02 01 015} yuktau ca samparaayaat.h .. 41..
{\r 02 01 016} shaktitvaannaanR^ita.n vedyam.h .. 42..
{\r 02 01 017} tatparishuddhishca gamyaa lokavalliN^gebhyaH .. 43..
{\r 02 01 018} sammaanabahumaanapriitivirahetaravicikitsaamahimakhyaatitadarthapraaNasthaanatadiiyataasarvatadbhaa{\rm-}
vaapraatikuulyaadiini ca smaraNebhyo vaahulyaat.h .. 44..
{\r 02 01 019} dveShaadayastu naivam.h .. 45..
{\r 02 01 020} tadvaakyasheShaat.h praadurbhaaveShvapi saa .. 46..
{\r 02 01 021} janmakarmavidashcaajanmashabdaat.h .. 47..
{\r 02 01 022} tacca divya.n svashaktimaatrodbhavaat.h .. 48..
{\r 02 01 023} mukhya.n tasya hi kaaruNyam.h .. 49..
{\r 02 01 024} praaNitvaanna vibhuutiShu .. 50..
{\r 02 01 025} dyuutaraajasevayoH pratiShedhaacca .. 51..
{\r 02 01 026} vaasudeve.apiiti cennaakaaramaatratvaat.h .. 52..
{\r 02 01 027} pratyabhij~naanaacca .. 53..
{\r 02 01 028} vR^iShNiShu shraiShThyena tat.h .. 54..
{\r 02 01 029} eva.n prasiddheShu ca .. 55..

\centerline{dvitiiyamaahnikam.h}
{\r 02 02 001} bhaktyaa bhajanopasa.nhaaraadgauNyaa paraayai taddhetutvaat.h .. 56..
{\r 02 02 002} raagaarthaprakiirtisaahacaryaaccetareShaam.h .. 57..
{\r 02 02 003} antaraale tu sheShaaH syurupaasyaadau ca kaaNDatvaat.h .. 58..
{\r 02 02 004} taabhyaH paavitryamupakramaat.h .. 59..
{\r 02 02 005} taasu pradhaanayogaat.h phalaadhikyameke .. 60..
{\r 02 02 006} naamneti jaiminiH sambhavaat.h .. 61..
{\r 02 02 007} atraaN^gaprayogaanaa.n yathaakaalasambhavo gR^ihaadivat.h .. 62..
{\r 02 02 008} iishvaratuShTereko.api balii .. 63..
{\r 02 02 009} abandho.arpaNasya mukham.h .. 64..
{\r 02 02 010} dhyaananiyamastu dR^iShTasaukaryaat.h .. 65..
{\r 02 02 011} tadyajiH puujaayaamitareShaa.n naivam.h .. 66..
{\r 02 02 012} paadodaka.n tu paadyamavyaapteH .. 67..
{\r 02 02 013} svayamarpita.n graahyamavisheShaat.h .. 68..
{\r 02 02 014} nimittaguNaavyapekShaNaadaparaadheShu vyavasthaa .. 69..
{\r 02 02 015} patraaderdaanamanyathaa hi vaishiShTayam.h .. 70..
{\r 02 02 016} sukR^itajatvaat.h parahetubhaavaacca kriyaasu shreyasyaH .. 71..
{\r 02 02 017} gauNa.n traividhyamitareNa stutyarthatvaat.h saahacaryam.h .. 72..
{\r 02 02 018} bahirantasthamubhayamaveShTisavavat.h .. 73..
{\r 02 02 019} smR^itikiirtyoH kathaadeshcaartau praayashcittabhaavaat.h .. 74..
{\r 02 02 020} bhuuyasaamananuShThitiriti cedaaprayaaNamupasa.nhaaraanmahatsvapi .. 75..
{\r 02 02 021} laghvapi bhaktaadhikaare mahatkShepakamaparasarvahaanaat.h .. 76..
{\r 02 02 022} tatsthaanatvaadananyadharmaH khalevaaliivat.h .. 77..
{\r 02 02 023} aanindyayonyadhikriyate paaramparyaat.h saamaanyavat.h .. 78..
{\r 02 02 024} ato hyavipakvabhaavaanaamapi talloke .. 79..
{\r 02 02 025} kramaikagatyupapattestu .. 80..
{\r 02 02 026} atkraantismR^itivaakyasheShaacca .. 81..
{\r 02 02 027} mahaapaatakinaa.n tvaartau .. 82..
{\r 02 02 028} saikaantabhaavo giitaarthapratyabhij~naanaat.h .. 83..
{\r 02 02 029} paraa.n kR^itvaiva sarveShaa.n tathaa hyaaha .. 84..

\centerline{samaaptashca dvitiiyo.adhyaayaH .. 2..}

\centerline{\subdvng tR^itiiyo.adhyaayaH}
\centerline{prathamamaahnikam.h}
{\r 03 01 001} bhajaniiyenaadvitiiyamida.n kR^itsnasya tatsvaruupatvaat.h .. 85..
{\r 03 01 002} tacchaktirmaayaa jaDasaamaanyaat.h .. 86..
{\r 03 01 003} vyaapakatvaadvayaapyaanaam.h .. 87..
{\r 03 01 004} na praaNibuddhibhyo.asambhavaat.h .. 88..
{\r 03 01 005} nirmaayoccaavaca.n shrutiishca nirmimiite pitR^ivat.h .. 89..
{\r 03 01 006} mishropadeshaanneti cenna svalpatvaat.h .. 90..
{\r 03 01 007} phalamasmaadbaadaraayaNo dR^iShTatvaat.h .. 91..
{\r 03 01 008} vyutkramaadapyayastathaa dR^iShTam.h .. 92..

\centerline{dvitiiyamaahnikam.h}
{\r 03 02 001} tadaikya.n naanaatvaikatvamupaadhiyogahaanaadaadityavat.h .. 93..
{\r 03 02 002} pR^ithagiti cenna pareNaasambandhaat.h prakaashaanaam.h .. 94..
{\r 03 02 003} na vikaariNastu karaNavikaaraat.h .. 95..
{\r 03 02 004} ananyabhaktyaa taduubuddhirbuddhilayaadatyantam.h .. 96..
{\r 03 02 005} aayushciramitareShaa.n tu haaniranaaspadatvaat.h .. 97..
{\r 03 02 006} sa.nsR^itireShaamabhaktiH syaannaaj~naanaat.h kaaraNaasiddheH .. 98..
{\r 03 02 007} triiNyeShaa.n netraaNi shabdaliN^gaakShabhedaadrudravat.h .. 99..
{\r 03 02 008} aavistirobhaavaa vikaaraaH syuH kriyaaphalasa.nyogaat.h .. 100..

\centerline{samaaptashca tR^itiiyo.adhyaayaH .. 3..}

\centerline{iti shriishaaNDilyamaharShipraNiitabhaktisuutram.h}
}#endsanskrit

\vfill
\hrule
\medskip

Bhakti S\=utras of \'S\=a\d{n}\d{d}ilya\\
transliterated by Anshuman Pandey $<$\emph{apandey@u.washington.edu}$>$\\
14 August 1996
\end{document}

Solo transliteracion


śāṇḍilya bhakti sūtram

prathamo'dhyāyaḥ
01 01 001 athāto bhaktijijñāsā || 1||
01 01 002 sā parā'nuraktirīśvare || 2||
01 01 003 tatsaṁsthasyāmṛtatvopadeśāt || 3||
01 01 004 jñānamiti cenna dviṣato'pi jñānasya tadasaṁsthiteḥ || 4||
01 01 005 tayopakṣayācca || 5||
01 01 006 dveṣapratipakṣabhāvādrasaśabdācca rāgaḥ || 6||
01 01 007 na kriyā kṛtyanapekṣaṇājjñānavat || 7||
01 01 008 ata eva phalānantyam || 8||
01 01 009 tadvataḥ prapattiśabdācca na jñānamitaraprapattivat || 9||

01 02 001 sā sukhyetarāpekṣitatvāt || 10||
01 02 002 prakaraṇācca || 11||
01 02 003 darśanaphalamiti cenna tena vyavadhānāt || 12||
01 02 003 dṛṣṭatvācca || 13||
01 02 004 ata eva tadabhāvādvallavīnām || 14||
01 02 005 bhaktyā jānātīti cennābhijñaptyā sāhāyyāt || 15||
01 02 006 prāguktaṁ ca || 16||
01 02 007 etena vikalpo'pi pratyuktaḥ || 17||
01 02 008 devabhaktiritarasmin sāhacaryāt || 18||
01 02 009 yogastūbhayārthamapekṣaṇāt prayājavat || 19||
01 02 010 gauṇyā tu samādhisiddhiḥ || 20||
01 02 011 heyā rāgatvāditi cennottamāspadatvāt saṅgavat || 21||
01 02 012 tadeva karmijñāniyogibhya ādhikyaśabdāt || 22||
01 02 013 praśnanirūpaṇābhyāmādhikyasiddheḥ || 23||
01 02 014 naiva śraddhā tu sādhāraṇyāt || 24||
01 02 015 tasyāṁ tattve cānavasthānāt || 25||
01 02 016 brahmakāṇḍaṁ tu bhaktau tasyānujñānāya sāmānyāt || 26||

samāptaśca prathamo'dhyāyaḥ || 1||

dvitīyo'dhyāyaḥ
02 01 001 buddhihetupravṛttirāviśuddheravaghātavat || 27||
02 01 002 tadaṅgānāṁ ca || 28||
02 01 003 tāmaiśvaryaparāṁ kāśyapaḥ paratvāt || 29||
02 01 004 ātmaikaparāṁ bādarāyaṇaḥ || 30||
02 01 005 ubhayaparāṁ śāṇḍilyaḥ śabdopapattibhyām || 31||
02 01 006 vaiṣamyādasiddhamiti cennābhijñānavadavaiśiṣṭayāt || 32||
02 01 007 na ca kliṣṭaḥ paraḥ syādanantaraṁ viśeṣāt || 33||
02 01 008 aiśvaryaṁ tatheti cenna svābhāvyāt || 34||
02 01 009 apratiṣiddhaṁ paraiśvaryaṁ tadbhāvācca naivamitareṣām || 35||
02 01 010 sarvānṛte kimiti cennaivambuddhyānantyāt || 36||
02 01 011 prakṛtyantarālādavaikāryaṁ citsattvenānuvartamānāt || 37||
02 01 012 tatpratiṣṭhā gṛhapīṭhavat || 38||
02 01 013 mitho'pekṣaṇādubhayam || 39||
02 01 014 cetyācitorna tṛtīyam || 40||
02 01 015 yuktau ca samparāyāt || 41||
02 01 016 śaktitvānnānṛtaṁ vedyam || 42||
02 01 017 tatpariśuddhiśca gamyā lokavalliṅgebhyaḥ || 43||
2 01 018 sammānabahumānaprītivirahetaravicikitsāmahimakhyātitadarthaprāṇasthānatadīyatāsarvatadbhā
vāprātikūlyādīni ca smaraṇebhyo vāhulyāt || 44||
02 01 019 dveṣādayastu naivam || 45||
02 01 020 tadvākyaśeṣāt prādurbhāveṣvapi sā || 46||
02 01 021 janmakarmavidaścājanmaśabdāt || 47||
02 01 022 tacca divyaṁ svaśaktimātrodbhavāt || 48||
02 01 023 mukhyaṁ tasya hi kāruṇyam || 49||
02 01 024 prāṇitvānna vibhūtiṣu || 50||
02 01 025 dyūtarājasevayoḥ pratiṣedhācca || 51||
02 01 026 vāsudeve'pīti cennākāramātratvāt || 52||
02 01 027 pratyabhijñānācca || 53||
02 01 028 vṛṣṇiṣu śraiṣṭhyena tat || 54||
02 01 029 evaṁ prasiddheṣu ca || 55||

02 02 001 bhaktyā bhajanopasaṁhārādgauṇyā parāyai taddhetutvāt || 56||
02 02 002 rāgārthaprakīrtisāhacaryāccetareṣām || 57||
02 02 003 antarāle tu śeṣāḥ syurupāsyādau ca kāṇḍatvāt || 58||
02 02 004 tābhyaḥ pāvitryamupakramāt || 59||
02 02 005 tāsu pradhānayogāt phalādhikyameke || 60||
02 02 006 nāmneti jaiminiḥ sambhavāt || 61||
02 02 007 atrāṅgaprayogānāṁ yathākālasambhavo gṛhādivat || 62||
02 02 008 īśvaratuṣṭereko'pi balī || 63||
02 02 009 abandho'rpaṇasya mukham || 64||
02 02 010 dhyānaniyamastu dṛṣṭasaukaryāt || 65||
02 02 011 tadyajiḥ pūjāyāmitareṣāṁ naivam || 66||
02 02 012 pādodakaṁ tu pādyamavyāpteḥ || 67||
02 02 013 svayamarpitaṁ grāhyamaviśeṣāt || 68||
02 02 014 nimittaguṇāvyapekṣaṇādaparādheṣu vyavasthā || 69||
02 02 015 patrāderdānamanyathā hi vaiśiṣṭayam || 70||
02 02 016 sukṛtajatvāt parahetubhāvācca kriyāsu śreyasyaḥ || 71||
02 02 017 gauṇaṁ traividhyamitareṇa stutyarthatvāt sāhacaryam || 72||
02 02 018 bahirantasthamubhayamaveṣṭisavavat || 73||
02 02 019 smṛtikīrtyoḥ kathādeścārtau prāyaścittabhāvāt || 74||
02 02 020 bhūyasāmananuṣṭhitiriti cedāprayāṇamupasaṁhārānmahatsvapi || 75||
02 02 021 laghvapi bhaktādhikāre mahatkṣepakamaparasarvahānāt || 76||
02 02 022 tatsthānatvādananyadharmaḥ khalevālīvat || 77||
02 02 023 ānindyayonyadhikriyate pāramparyāt sāmānyavat || 78||
02 02 024 ato hyavipakvabhāvānāmapi talloke || 79||
02 02 025 kramaikagatyupapattestu || 80||
02 02 026 atkrāntismṛtivākyaśeṣācca || 81||
02 02 027 mahāpātakināṁ tvārtau || 82||
02 02 028 saikāntabhāvo gītārthapratyabhijñānāt || 83||
02 02 029 parāṁ kṛtvaiva sarveṣāṁ tathā hyāha || 84||

samāptaśca dvitīyo'dhyāyaḥ || 2||

tṛtīyo'dhyāyaḥ
03 01 001 bhajanīyenādvitīyamidaṁ kṛtsnasya tatsvarūpatvāt || 85||
03 01 002 taccaktirmāyā jaḍasāmānyāt || 86||
03 01 003 vyāpakatvādvayāpyānām || 87||
03 01 004 na prāṇibuddhibhyo'sambhavāt || 88||
03 01 005 nirmāyoccāvacaṁ śrutīśca nirmimīte pitṛvat || 89||
03 01 006 miśropadeśānneti cenna svalpatvāt || 90||
03 01 007 phalamasmādbādarāyaṇo dṛṣṭatvāt || 91||
03 01 008 vyutkramādapyayastathā dṛṣṭam || 92||

03 02 001 tadaikyaṁ nānātvaikatvamupādhiyogahānādādityavat || 93||
03 02 002 pṛthagiti cenna pareṇāsambandhāt prakāśānām || 94||
03 02 003 na vikāriṇastu karaṇavikārāt || 95||
03 02 004 ananyabhaktyā tadūbuddhirbuddhilayādatyantam || 96||
03 02 005 āyuściramitareṣāṁ tu hāniranāspadatvāt || 97||
03 02 006 saṁsṛtireṣāmabhaktiḥ syānnājñānāt kāraṇāsiddheḥ || 98||
03 02 007 trīṇyeṣāṁ netrāṇi śabdaliṅgākṣabhedādrudravat || 99||
03 02 008 āvistirobhāvā vikārāḥ syuḥ kriyāphalasaṁyogāt || 100||

samāptaśca tṛtīyo'dhyāyaḥ || 3||

iti śrīśāṇḍilyamaharṣipraṇītabhaktisūtram

hakti ṣ=utras of ̍ṣ=alya
transliterated by ānśuman andey
14 āugust 1996


Tomado de Document y translator 2003



शाण्डिल्य भक्ति सूत्रम्‌
śāṇḍilya bhakti sūtram

प्रथमोऽध्यायः

०१ ००१ अथातो भक्तिजिज्ञासा॥ १॥

०१ ००२ सा पराऽनुरक्तिरीश्वरे॥ २॥

०१ ००३ तत्संस्थस्यामृतत्वोपदेशात्‌॥ ३॥

०१ ००४ ज्ञानमिति चेन्न द्विषतोऽपि ज्ञानस्य तदसंस्थितेः॥ ४॥

०१ ००५ तयोपक्षयाच्च॥ ५॥

०१ ००६ द्वेषप्रतिपक्षभावाद्रसशब्दाच्च रागः॥ ६॥

०१ ००७ न क्रिया कृत्यनपेक्षणाज्ज्ञानवत्‌॥ ७॥

०१ ००८ अत एव फलानन्त्यम्‌॥ ८॥

०१ ०१ ००९ तद्वतः प्रपत्तिशब्दाच्च न ज्ञानमितरप्रपत्तिवत्‌॥ ९॥
prathamo'dhyāyaḥ

01 001 athāto bhaktijijñāsā || 1||

01 002 sā parā'nuraktirīśvare || 2||

01 003 tatsaṁsthasyāmṛtatvopadeśāt || 3||

01 004 jñānamiti cenna dviṣato'pi jñānasya tadasaṁsthiteḥ || 4||

01 005 tayopakṣayācca || 5||

01 006 dveṣapratipakṣabhāvādrasaśabdācca rāgaḥ || 6||

01 007 na kriyā kṛtyanapekṣaṇājjñānavat || 7||

01 008 ata eva phalānantyam || 8||

01 01 009 tadvataḥ prapattiśabdācca na jñānamitaraprapattivat || 9||


०२ ००१ सा सुख्येतरापेक्षितत्वात्‌॥ १०॥

०२ ००२ प्रकरणाच्च॥ ११॥

०२ ००३ दर्शनफलमिति चेन्न तेन व्यवधानात्‌॥ १२॥

०२ ००३ दृष्टत्वाच्च॥ १३॥

०२ ००४ अत एव तदभावाद्वल्लवीनाम्‌॥ १४॥

०२ ००५ भक्त्या जानातीति चेन्नाभिज्ञप्त्या साहाय्यात्‌॥ १५॥

०२ ००६ प्रागुक्तं च॥ १६॥

०२ ००७ एतेन विकल्पोऽपि प्रत्युक्तः॥ १७॥

०२ ००८ देवभक्तिरितरस्मिन्‌ साहचर्यात्‌॥ १८॥

०२ ००९ योगस्तूभयार्थमपेक्षणात्‌ प्रयाजवत्‌॥ १९॥

०२ ०१० गौण्या तु समाधिसिद्धिः॥ २०॥

०२ ०११ हेया रागत्वादिति चेन्नोत्तमास्पदत्वात्‌ सङ्गवत्‌॥ २१॥

०२ ०१२ तदेव कर्मिज्ञानियोगिभ्य आधिक्यशब्दात्‌॥ २२॥

०२ ०१३ प्रश्ननिरूपणाभ्यामाधिक्यसिद्धेः॥ २३॥

०२ ०१४ नैव श्रद्धा तु साधारण्यात्‌॥ २४॥

०२ ०१५ तस्यां तत्त्वे चानवस्थानात्‌॥ २५॥

०१ ०२ ०१६ ब्रह्मकाण्डं तु भक्तौ तस्यानुज्ञानाय सामान्यात्‌॥ २६॥

02 001 sā sukhyetarāpekṣitatvāt || 10||

02 002 prakaraṇācca || 11||

02 003 darśanaphalamiti cenna tena vyavadhānāt || 12||

02 003 dṛṣṭatvācca || 13||

02 004 ata eva tadabhāvādvallavīnām || 14||

02 005 bhaktyā jānātīti cennābhijñaptyā sāhāyyāt || 15||

02 006 prāguktaṁ ca || 16||

02 007 etena vikalpo'pi pratyuktaḥ || 17||

02 008 devabhaktiritarasmin sāhacaryāt || 18||

02 009 yogastūbhayārthamapekṣaṇāt prayājavat || 19||

02 010 gauṇyā tu samādhisiddhiḥ || 20||

02 011 heyā rāgatvāditi cennottamāspadatvāt saṅgavat || 21||

02 012 tadeva karmijñāniyogibhya ādhikyaśabdāt || 22||

02 013 praśnanirūpaṇābhyāmādhikyasiddheḥ || 23||

02 014 naiva śraddhā tu sādhāraṇyāt || 24||

02 015 tasyāṁ tattve cānavasthānāt || 25||

01 02 016 brahmakāṇḍaṁ tu bhaktau tasyānujñānāya sāmānyāt || 26||

समाप्तश्च प्रथमोऽध्यायः॥ १॥
samāptaśca prathamo'dhyāyaḥ || 1||

द्वितीयोऽध्यायः

०१ ००१ बुद्धिहेतुप्रवृत्तिराविशुद्धेरवघातवत्‌॥ २७॥

०१ ००२ तदङ्गानां च॥ २८॥

०१ ००३ तामैश्वर्यपरां काश्यपः परत्वात्‌॥ २९॥

०१ ००४ आत्मैकपरां बादरायणः॥ ३०॥

०१ ००५ उभयपरां शाण्डिल्यः शब्दोपपत्तिभ्याम्‌॥ ३१॥

०१ ००६ वैषम्यादसिद्धमिति चेन्नाभिज्ञानवदवैशिष्टयात्‌॥ ३२॥

०१ ००७ न च क्लिष्टः परः स्यादनन्तरं विशेषात्‌॥ ३३॥

०१ ००८ ऐश्वर्यं तथेति चेन्न स्वाभाव्यात्‌॥ ३४॥

०१ ००९ अप्रतिषिद्धं परैश्वर्यं तद्भावाच्च नैवमितरेषाम्‌॥ ३५॥

०१ ०१० सर्वानृते किमिति चेन्नैवम्बुद्ध्यानन्त्यात्‌॥ ३६॥

०१ ०११ प्रकृत्यन्तरालादवैकार्यं चित्सत्त्वेनानुवर्तमानात्‌॥ ३७॥

०१ ०१२ तत्प्रतिष्ठा गृहपीठवत्‌॥ ३८॥

०१ ०१३ मिथोऽपेक्षणादुभयम्‌॥ ३९॥

०१ ०१४ चेत्याचितोर्न तृतीयम्‌॥ ४०॥

०१ ०१५ युक्तौ च सम्परायात्‌॥ ४१॥

०१ ०१६ शक्तित्वान्नानृतं वेद्यम्‌॥ ४२॥

०१ ०१७ तत्परिशुद्धिश्च गम्या लोकवल्लिङ्गेभ्यः॥ ४३॥

२ ०१ ०१८ सम्मानबहुमानप्रीतिविरहेतरविचिकित्सामहिमख्यातितदर्थप्राणस्थानतदीयतासर्वतद्भा
dvitīyo'dhyāyaḥ

01 001 buddhihetupravṛttirāviśuddheravaghātavat || 27||

01 002 tadaṅgānāṁ ca || 28||

01 003 tāmaiśvaryaparāṁ kāśyapaḥ paratvāt || 29||

01 004 ātmaikaparāṁ bādarāyaṇaḥ || 30||

01 005 ubhayaparāṁ śāṇḍilyaḥ śabdopapattibhyām || 31||

01 006 vaiṣamyādasiddhamiti cennābhijñānavadavaiśiṣṭayāt || 32||

01 007 na ca kliṣṭaḥ paraḥ syādanantaraṁ viśeṣāt || 33||

01 008 aiśvaryaṁ tatheti cenna svābhāvyāt || 34||

01 009 apratiṣiddhaṁ paraiśvaryaṁ tadbhāvācca naivamitareṣām || 35||

01 010 sarvānṛte kimiti cennaivambuddhyānantyāt || 36||

01 011 prakṛtyantarālādavaikāryaṁ citsattvenānuvartamānāt || 37||

01 012 tatpratiṣṭhā gṛhapīṭhavat || 38||

01 013 mitho'pekṣaṇādubhayam || 39||

01 014 cetyācitorna tṛtīyam || 40||

01 015 yuktau ca samparāyāt || 41||

01 016 śaktitvānnānṛtaṁ vedyam || 42||

01 017 tatpariśuddhiśca gamyā lokavalliṅgebhyaḥ || 43||

2 01 018 sammānabahumānaprītivirahetaravicikitsāmahimakhyātitadarthaprāṇasthānatadīyatāsarvatadbhā
वाप्रातिकूल्यादीनि च स्मरणेभ्यो वाहुल्यात्‌॥ ४४॥
२ ०१ ०१९ द्वेषादयस्तु नैवम्‌॥ ४५॥
२ ०१ ०२० तद्वाक्यशेषात्‌ प्रादुर्भावेष्वपि सा॥ ४६॥
२ ०१ ०२१ जन्मकर्मविदश्चाजन्मशब्दात्‌॥ ४७॥
२ ०१ ०२२ तच्च दिव्यं स्वशक्तिमात्रोद्भवात्‌॥ ४८॥
२ ०१ ०२३ मुख्यं तस्य हि कारुण्यम्‌॥ ४९॥
२ ०१ ०२४ प्राणित्वान्न विभूतिषु॥ ५०॥
२ ०१ ०२५ द्यूतराजसेवयोः प्रतिषेधाच्च॥ ५१॥
२ ०१ ०२६ वासुदेवेऽपीति चेन्नाकारमात्रत्वात्‌॥ ५२॥
२ ०१ ०२७ प्रत्यभिज्ञानाच्च॥ ५३॥
२ ०१ ०२८ वृष्णिषु श्रैष्ठ्येन तत्‌॥ ५४॥
०२ ०१ ०२९ एवं प्रसिद्धेषु च॥ ५५॥

vāprātikūlyādīni ca smaraṇebhyo vāhulyāt || 44||
2 01 019 dveṣādayastu naivam || 45||
2 01 020 tadvākyaśeṣāt prādurbhāveṣvapi sā || 46||
2 01 021 janmakarmavidaścājanmaśabdāt || 47||
2 01 022 tacca divyaṁ svaśaktimātrodbhavāt || 48||
2 01 023 mukhyaṁ tasya hi kāruṇyam || 49||
2 01 024 prāṇitvānna vibhūtiṣu || 50||
2 01 025 dyūtarājasevayoḥ pratiṣedhācca || 51||
2 01 026 vāsudeve'pīti cennākāramātratvāt || 52||
2 01 027 pratyabhijñānācca || 53||
2 01 028 vṛṣṇiṣu śraiṣṭhyena tat || 54||
02 01 029 evaṁ prasiddheṣu ca || 55||


०२ ००१ भक्त्या भजनोपसंहाराद्गौण्या परायै तद्धेतुत्वात्‌॥ ५६॥

०२ ००२ रागार्थप्रकीर्तिसाहचर्याच्चेतरेषाम्‌॥ ५७॥

०२ ००३ अन्तराले तु शेषाः स्युरुपास्यादौ च काण्डत्वात्‌॥ ५८॥

०२ ००४ ताभ्यः पावित्र्यमुपक्रमात्‌॥ ५९॥

०२ ००५ तासु प्रधानयोगात्‌ फलाधिक्यमेके॥ ६०॥

०२ ००६ नाम्नेति जैमिनिः सम्भवात्‌॥ ६१॥

०२ ००७ अत्राङ्गप्रयोगानां यथाकालसम्भवो गृहादिवत्‌॥ ६२॥

०२ ००८ ईश्वरतुष्टेरेकोऽपि बली॥ ६३॥

०२ ००९ अबन्धोऽर्पणस्य मुखम्‌॥ ६४॥

०२ ०१० ध्याननियमस्तु दृष्टसौकर्यात्‌॥ ६५॥

०२ ०११ तद्यजिः पूजायामितरेषां नैवम्‌॥ ६६॥

०२ ०१२ पादोदकं तु पाद्यमव्याप्तेः॥ ६७॥

०२ ०१३ स्वयमर्पितं ग्राह्यमविशेषात्‌॥ ६८॥

०२ ०१४ निमित्तगुणाव्यपेक्षणादपराधेषु व्यवस्था॥ ६९॥

०२ ०१५ पत्रादेर्दानमन्यथा हि वैशिष्टयम्‌॥ ७०॥

०२ ०१६ सुकृतजत्वात्‌ परहेतुभावाच्च क्रियासु श्रेयस्यः॥ ७१॥

०२ ०१७ गौणं त्रैविध्यमितरेण स्तुत्यर्थत्वात्‌ साहचर्यम्‌॥ ७२॥

०२ ०१८ बहिरन्तस्थमुभयमवेष्टिसववत्‌॥ ७३॥

०२ ०२ ०१९ स्मृतिकीर्त्योः कथादेश्चार्तौ प्रायश्चित्तभावात्‌॥ ७४॥

02 001 bhaktyā bhajanopasaṁhārādgauṇyā parāyai taddhetutvāt || 56||

02 002 rāgārthaprakīrtisāhacaryāccetareṣām || 57||

02 003 antarāle tu śeṣāḥ syurupāsyādau ca kāṇḍatvāt || 58||

02 004 tābhyaḥ pāvitryamupakramāt || 59||

02 005 tāsu pradhānayogāt phalādhikyameke || 60||

02 006 nāmneti jaiminiḥ sambhavāt || 61||

02 007 atrāṅgaprayogānāṁ yathākālasambhavo gṛhādivat || 62||

02 008 īśvaratuṣṭereko'pi balī || 63||

02 009 abandho'rpaṇasya mukham || 64||

02 010 dhyānaniyamastu dṛṣṭasaukaryāt || 65||

02 011 tadyajiḥ pūjāyāmitareṣāṁ naivam || 66||

02 012 pādodakaṁ tu pādyamavyāpteḥ || 67||

02 013 svayamarpitaṁ grāhyamaviśeṣāt || 68||

02 014 nimittaguṇāvyapekṣaṇādaparādheṣu vyavasthā || 69||

02 015 patrāderdānamanyathā hi vaiśiṣṭayam || 70||

02 016 sukṛtajatvāt parahetubhāvācca kriyāsu śreyasyaḥ || 71||

02 017 gauṇaṁ traividhyamitareṇa stutyarthatvāt sāhacaryam || 72||

02 018 bahirantasthamubhayamaveṣṭisavavat || 73||

02 02 019 smṛtikīrtyoḥ kathādeścārtau prāyaścittabhāvāt || 74||

२ ०२ ०२० भूयसामननुष्ठितिरिति चेदाप्रयाणमुपसंहारान्महत्स्वपि॥ ७५॥
२ ०२ ०२१ लघ्वपि भक्ताधिकारे महत्क्षेपकमपरसर्वहानात्‌॥ ७६॥
२ ०२ ०२२ तत्स्थानत्वादनन्यधर्मः खलेवालीवत्‌॥ ७७॥
२ ०२ ०२३ आनिन्द्ययोन्यधिक्रियते पारम्पर्यात्‌ सामान्यवत्‌॥ ७८॥
२ ०२ ०२४ अतो ह्यविपक्वभावानामपि तल्लोके॥ ७९॥
२ ०२ ०२५ क्रमैकगत्युपपत्तेस्तु॥ ८०॥
२ ०२ ०२६ अत्क्रान्तिस्मृतिवाक्यशेषाच्च॥ ८१॥
२ ०२ ०२७ महापातकिनां त्वार्तौ॥ ८२॥
२ ०२ ०२८ सैकान्तभावो गीतार्थप्रत्यभिज्ञानात्‌॥ ८३॥
०२ ०२ ०२९ परां कृत्वैव सर्वेषां तथा ह्याह॥ ८४॥

2 02 020 bhūyasāmananuṣṭhitiriti cedāprayāṇamupasaṁhārānmahatsvapi || 75||
2 02 021 laghvapi bhaktādhikāre mahatkṣepakamaparasarvahānāt || 76||
2 02 022 tatsthānatvādananyadharmaḥ khalevālīvat || 77||
2 02 023 ānindyayonyadhikriyate pāramparyāt sāmānyavat || 78||
2 02 024 ato hyavipakvabhāvānāmapi talloke || 79||
2 02 025 kramaikagatyupapattestu || 80||
2 02 026 atkrāntismṛtivākyaśeṣācca || 81||
2 02 027 mahāpātakināṁ tvārtau || 82||
2 02 028 saikāntabhāvo gītārthapratyabhijñānāt || 83||
02 02 029 parāṁ kṛtvaiva sarveṣāṁ tathā hyāha || 84||

समाप्तश्च द्वितीयोऽध्यायः॥ २॥
samāptaśca dvitīyo'dhyāyaḥ || 2||

तृतीयोऽध्यायः

०१ ००१ भजनीयेनाद्वितीयमिदं कृत्स्नस्य तत्स्वरूपत्वात्‌॥ ८५॥

०१ ००२ तच्चक्तिर्माया जडसामान्यात्‌॥ ८६॥

०१ ००३ व्यापकत्वाद्वयाप्यानाम्‌॥ ८७॥

०१ ००४ न प्राणिबुद्धिभ्योऽसम्भवात्‌॥ ८८॥

०१ ००५ निर्मायोच्चावचं श्रुतीश्च निर्मिमीते पितृवत्‌॥ ८९॥

०१ ००६ मिश्रोपदेशान्नेति चेन्न स्वल्पत्वात्‌॥ ९०॥

०१ ००७ फलमस्माद्बादरायणो दृष्टत्वात्‌॥ ९१॥

०३ ०१ ००८ व्युत्क्रमादप्ययस्तथा दृष्टम्‌॥ ९२॥
tṛtīyo'dhyāyaḥ

01 001 bhajanīyenādvitīyamidaṁ kṛtsnasya tatsvarūpatvāt || 85||

01 002 taccaktirmāyā jaḍasāmānyāt || 86||

01 003 vyāpakatvādvayāpyānām || 87||

01 004 na prāṇibuddhibhyo'sambhavāt || 88||

01 005 nirmāyoccāvacaṁ śrutīśca nirmimīte pitṛvat || 89||

01 006 miśropadeśānneti cenna svalpatvāt || 90||

01 007 phalamasmādbādarāyaṇo dṛṣṭatvāt || 91||

03 01 008 vyutkramādapyayastathā dṛṣṭam || 92||


०२ ००१ तदैक्यं नानात्वैकत्वमुपाधियोगहानादादित्यवत्‌॥ ९३॥

०२ ००२ पृथगिति चेन्न परेणासम्बन्धात्‌ प्रकाशानाम्‌॥ ९४॥

०२ ००३ न विकारिणस्तु करणविकारात्‌॥ ९५॥

०२ ००४ अनन्यभक्त्या तदूबुद्धिर्बुद्धिलयादत्यन्तम्‌॥ ९६॥

०२ ००५ आयुश्चिरमितरेषां तु हानिरनास्पदत्वात्‌॥ ९७॥

०२ ००६ संसृतिरेषामभक्तिः स्यान्नाज्ञानात्‌ कारणासिद्धेः॥ ९८॥

०२ ००७ त्रीण्येषां नेत्राणि शब्दलिङ्गाक्षभेदाद्रुद्रवत्‌॥ ९९॥

०३ ०२ ००८ आविस्तिरोभावा विकाराः स्युः क्रियाफलसंयोगात्‌॥ १००॥


02 001 tadaikyaṁ nānātvaikatvamupādhiyogahānādādityavat || 93||

02 002 pṛthagiti cenna pareṇāsambandhāt prakāśānām || 94||

02 003 na vikāriṇastu karaṇavikārāt || 95||

02 004 ananyabhaktyā tadūbuddhirbuddhilayādatyantam || 96||

02 005 āyuściramitareṣāṁ tu hāniranāspadatvāt || 97||

02 006 saṁsṛtireṣāmabhaktiḥ syānnājñānāt kāraṇāsiddheḥ || 98||

02 007 trīṇyeṣāṁ netrāṇi śabdaliṅgākṣabhedādrudravat || 99||

03 02 008 āvistirobhāvā vikārāḥ syuḥ kriyāphalasaṁyogāt || 100||

समाप्तश्च तृतीयोऽध्यायः॥ ३॥
samāptaśca tṛtīyo'dhyāyaḥ || 3||

इति श्रीशाण्डिल्यमहर्षिप्रणीतभक्तिसूत्रम्‌

iti śrīśāṇḍilyamaharṣipraṇītabhaktisūtram

हक्ति ष्=उत्रस् ओफ़् ॑ष्=अल्यब्य् आन्शुमन् अन्देय् आगुस्त् १९९६

by Anśuman andey August 1996
Bhakti Sutras of Sandilya
transliterated by Anshuman Pandey
apandey@u.washington.edu

14 August 1996







Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





HINDUISMO (3270)SC | 1º Sri Garga-Samhita





No hay comentarios:

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog