lunes, 18 de enero de 2010

Sodasa Granta - Vallabha Bhatta

Fotos
Devoción
harekrsna














Jagadananda Das



Jagadananda Das


शोडश-ग्रन्थाः


of Vallabhäcärya


Description

This entry is hard to categorize as it contains 16 works of different character. Source text: James D. Redington's The Grace of Lord Krishna: The Sixteen Verse-Treatises (Sodasagranthah) of Vallabhacharya (Delhi: Sri Satguru Publications, 2000).

Contributed by Robert Gafrik.

The source of the following text is James D. Redington's

The Grace of Lord Krishna:

The Sixteen Verse-Treatises (Soòañagranthäù) of Vallabhacharya

(Delhi: Sri Satguru Publications, 2000)





(Input by Robert Gafrik)



1. यमुनाष्टकम्


नमामि यमुनाम् अहं सकल-सिद्धि-हेतुं मुदा

मुरारि-पद-पङ्कज-स्फुरद्-अमन्द-रेणूत्कटाम् ।

तटस्थ-नव-कानन-प्रकट-मोद-पुष्पाम्बुना

सुरासुर-सुपूजित-स्मर-पितुः श्रियं बिभ्रतीम् ॥1॥


कलिन्दि-गिरि-मस्तके ऽपतद् अमन्द-पूरोज्ज्वला

विलास-गमनोल्लसत्-प्रकट-गण्ड-शैल्लोन्नता ।

स-घोष-गति-दन्तुरा समधिरूढ-दोलोत्तमा

मुकुन्द-रति-वर्धिनी जयति पद्म-बन्धोः सुता ॥2॥


भुवं भुवन-पावनीम् अधिगताम् अनेक-स्वनैः

प्रियाभिर् इव सेवितां शुक-मयूर-हंसादिभिः ।

तरङ्ग-भुज-कङ्कण-प्रकट-मुक्तिका-वालुका-

नितम्ब-तट-सुन्दरीं नमत कृष्ण-तुर्य-प्रियाम् ॥3॥


अनत-गुण-भूषिते शिव-विरिञ्चि-देव-स्तुते

घनाधन-निभे सदा द्रुव-पराशाराभीष्टदे ।

विशुद्ध-मथुरा-तटे सकल-गोप-गोपी-वृते

कृपा-जलधि-संश्रिते मम मनः-सुखं भवाय ॥4॥


यया चरण-पद्मजा मुर-रिपोः प्रियम्भावुका

समागमनतो ऽभवत् सकल-सिद्धिदा सेविताम् ।

तया सदृशताम् इयात् कमलकाजा स-पत्नीव यद्

धरि-प्रिय-कलिन्दया मनसि मे सदा स्थीयताम् ॥5॥


नमो ऽस्तु यमुने सदा तव चरित्रम् अत्य्-द्भुतं

न जातु यमयातना भवति ते पयः-पानतः ।

यमो ऽपि भगिनी-सुतान् कथम् उ हन्ति दुष्टान् अपि

प्रियो भवति सेवनात् तव हरेर् यथा गोपिकाः ॥6॥


ममास्तु तव सन्निधौ तनु-नवत्वम् एतावता

न दुर्लभतमा ततिर् मुर-रिपौ मुकुन्द-प्रिये ।

अतो ऽस्तु तव लालना सुरधुनी परं सङ्गमात्

तवैव भुवि कीर्तिता न तु कदापि पुष्टि-स्थितैः ॥7॥


स्तुतिं तव करोति कः कमलजा-स-पति-प्रिये

हरेर् यद् अनुसेवया भवति सौख्यम् आमोक्षतः ।

इयम् तव कथाधिका सकल-गोपिका-सङ्गम-

स्मर-श्रम-जलाणिभिः सकल-गात्रजैः सङ्गमः ॥8॥


तवाष्टकम् इदं मुदा पठति सूर-सूते सदा

समस्त-दुरित-क्षयो भवति वै मुकुन्दे रतिः ।

तया सकल-सिधयो मुर-रिपुश् च सन्तुष्यति

स्वभाव-विजयो भवेद् वदति वल्लभः श्री-हरेः ॥9॥


2 बाल-बोधः


नत्वा हरिं सदानन्दं सर्व-सिद्धान्त-सङ्ग्रहम् ।

बाल-प्रबोधनार्थाय वदामि सुविनिश्चितम् ॥1॥


धर्मार्थ-काम-मोक्षाख्याश् चत्वारो ऽर्था मनीषीणाम् ।

जीवेश्वर-विचारेण द्विधा ते हि विचारिताः ॥2॥


अलौकिकास् तु वेदोक्ताः साध्य-साधन-संयुताः ।

लौकिका ऋषिभिः प्रोक्तास् तथैवेश्वर-शिक्षया ॥3॥


लौकिकांस् तु प्रवक्ष्यामि वेदाद् आद्या यतः स्थिताः ।

धर्म-शास्त्राणि नीतिश् च काम-शास्त्राणि च क्रमात् ॥4॥


त्रि-वर्ग-साधकानीति न तन्-निर्णय उच्यते ।

मोक्षे चत्वारि शास्त्रानि लौकिके परतः स्वतः ॥5॥


द्विधा द्वे द्वे स्वतस् तत्र सांख्य-योगौ प्रकीर्तितौ ।

त्यागात्याग-विभागेन सांख्ये त्यागः प्रकीर्तितः ॥6॥


अहन्ता-ममता-नाशे सर्वथा निरहङ्कृतौ ।

स्वरूप-स्थो यदा जीवः कृतार्थः स निगद्यते ॥7॥


तद्-अर्थं प्रक्रिया काचित् पुराणे ऽपि निरूपिता ।

ऋषिभिर् बहुधा प्रोक्ता फलम् एकम् अबाह्यतः ॥8॥


अत्यागे योग-मार्गो हि त्यागो ऽपि मनसैव हि ।

यमादयस् तु कर्तव्याः सिद्धे योगे कृतार्थता ॥9॥


पराश्रयेण मोक्षस् तु द्विधा सो ऽपि निरूप्यते ।

ब्रह्मा ब्राह्मणतां यातस् तद्-रूपेण सुसेव्यते ॥10॥


ते सर्वार्था न चाद्येन शास्त्रं किंचिद् उदीरितम् ।

अतः शिवश् च विष्णुश् च जगतो हितकारकौ ॥11॥


वस्तुनः स्थिति-संहारौ कार्यौ शास्त्र-प्रवर्तकौ ।

ब्रह्मैव तादृशं यस्मात् सर्वात्मकतयोदितौ ॥12॥


निर्दोष-पूर्ण-गुणता तत्-तच्-छास्त्रे तयोः कृता ।

भोग-मोक्ष-फले दातुं शक्तौ द्वाव् अपि यद्य् अपि ॥13॥


भोगः शिवेन मोक्षस् तु विष्णुनेति विनिश्चयः ।

लोके ऽपि यत् प्रभुर् भुङ्क्ते तन् न यच्छति कर्हिचित् ॥14॥


अति-प्रियाय तद् अपि दीयते क्वचिद् एव हि ।

नित्यतार्थ-प्रदानेन तदीयत्वं तद्-आश्रयः ॥15॥


प्रत्येकं साधनश् चैतद् द्वितीयार्थे महाञ् छ्रमः ।
जीवाः स्वभावतो दुष्टा दोषाभावाय सर्वदा ॥16॥


श्रवणादि ततः प्रेम्ना सर्वं कार्यं हि सिद्ध्यति ।

मोक्षस् तु सुलभो विष्णोर् भोगश् च शिवतस् तथा ॥17॥


समर्पणेनात्मनो हि तदीयत्वं भवेद् ध्रुवम् ।

अतदीयतया चापि केवलश् चेत् समाश्रितः ॥18॥


तद्-आश्रय-तदीयत्व-बुद्ध्यै किंचित् समाचरेत् ।

स्व-धर्मम् अनुतिष्ठन् वै भार-द्वैगुण्यम् अन्यथा ॥19॥


इय् एवं कथितं सर्वं नैतज् ज्ञाने भ्रमः पुनः ॥20॥



3. सिद्धान्त-मुक्तावली


नत्वा हरिं प्रवक्ष्यामि स्व-सिद्धान्त-विनिश्चयम् ।

कृष्ण-सेवा सदा कार्या मानसी सा परा मता ॥1॥


चेतस्-तत्-प्रवणं सेवा तत्-सिद्ध्यै तनु-वित्तजा ।

ततः संसार-दुःखस्य निवृत्तिर् ब्रह्म-बोधनम् ॥2॥


परं ब्रह्म तु कृष्णो हि सच्-चिद्-आनन्दकं बृहत् ।

द्वि-रूपं तद् धि सर्वं स्याद् एकं तस्माद् विलक्षणम् ॥3॥


अपरं तत्र पूर्वस्मिन् वादिनो बहुधा जगुः ।

मायिकं सगुणं कार्यं स्वतन्त्रं चेति नैकधा ॥4॥


तद् एवैतत्-प्रकारेण भवतीति श्रुतेर् मतम् ।

द्वि-रूपं चापि गङ्गावज् ज्ञेयं सा जल-रूपिणी ॥5॥


माहात्म्य-संयुता नृणां सेवतां भुक्ति-मुक्तिदा ।

मर्यादा-मार्ग-विधिना तथा ब्रह्मापि बुध्यताम् ॥6॥


तत्रैव देवता-मूर्ति-भक्त्या या दृश्यते क्वचित् ।

गङ्गायां च विशेषेण प्रवाहा-भेद-बुद्धये ॥7॥


प्रत्यक्षा सा न सर्वेषां प्राकाम्यं स्यात् तया जले ।

विहिताच् च फलात् तद् धि प्रतीत्यापि विशिष्यते ॥8॥


यथा जलं तथा सर्वं यथा शक्ता तथा बृहत् ।

यथा देवी तथा कृष्णस् तत्राप्य् एतत् इहोच्यते ॥9॥


जगत् तु त्रि-विधं प्रोक्तं ब्रह्म-विष्णु-शिवास् ततः ।

देवता-रूपवत् प्रोक्ता ब्रह्मणीत्थं हरिर् मतः ॥10॥


काम-चारस् तु लोके ' स्मिन् ब्रह्मादिभ्यो न चान्यथा ।

परमानन्द-रूपे तु कृष्णे स्वात्मनि निश्चयः ॥11॥


अतस् तु ब्रह्म-वादेन कृष्णे बुद्धिर् विधीयताम् ।

आत्मनि ब्रह्म-रूपे हि छिद्रा व्योम्नीव चेतनाः ॥12॥


उपाधि-नाशे विज्ञाने ब्रह्मात्मत्वावबोधने ।

गङ्गा-तीर-स्थितो यद्वद् देवतां तत्र पश्यति ॥13॥


तथा कृष्णं परं ब्रह्म स्वस्मिन् ज्ञानी प्रपश्यति ।

संसारी यस् तु भजते स दूर-स्थो यथा तथा ॥14॥


अपेक्षित-जलादीनाम् अभावात् तत्र दुःख-भाक् ।

तस्माच् छ्री-कृष्ण-मार्ग-स्थो विमुक्तः सर्व-लोकतः ॥15॥


आत्मानन्द-समुद्र-स्थं कृष्णम् एव विचिन्तयेत् ।
लोकार्थी चेद् भजेत् कृष्णं क्लिष्टो भवति सर्वथा ॥16॥


क्लिष्टो ऽपि चेद् भजेत् कृष्णं लोको नश्यति सर्वथा ।

ज्ञानाभावे पुष्टि-मार्गी तिष्ठेत् पूजोत्सवादिषु ॥17॥


मर्यादा-स्थस् तु गङ्गायां श्री-भागवत-तत्-परः ।

अनुग्रहः पुष्टि-मार्गे नियामक इति स्थितिः ॥18॥


उभयोस् तु क्रमेणैव पूर्वोक्तैव फलिष्यति ।

ज्ञानाधिको भक्ति-मार्ग एवं तस्मान् निरूपितः ॥19॥


भक्त्य्-अभावे तु तीर-स्थो यथा दुष्टैः स्व-कर्मभिः ।

अन्यथा-भावम् आपन्नस् तस्मात् स्थानाच् च नश्यति ॥20॥


एवं स्व-शास्त्र-सर्वस्वं मया गुप्तं निरूपितम् ।

एतद् बुध्वा विमुच्यते पुरुषः सर्व-संशयात् ॥21॥


4. पुष्टि-प्रवाह-मर्यादा-भेदः


पुष्टि-प्रवाह-मर्यादा विशेषेण पृथक् पृथक् ।

जीव-देह-क्रिया-भेदैः प्रवाहेण फलेन च ॥1॥


वक्ष्यामि सर्व-सन्देहा न भविष्यन्ति यच् छ्रुतेः ।

भक्त्गि-मार्गस्य कथनात् पुष्टिर् अस्तीति निश्चयः ॥2॥


द्वौ भूत-सर्गाव्1 इत्य् उक्तेः प्रवाहो ऽपि व्यवस्थितः ।

वेदस्य विद्यमानत्वान् मर्यादापि व्यवस्थिता ॥3॥


कश्चिद् एव हि भक्तो हि यो मद्-भक्त इतीरणात्2 |

सर्वोत्कर्ष-कथनात् पुष्टिर् अस्तीति निश्चयः ॥4॥


न सर्वो ऽतः प्रवाहाद् धि भिन्नो वेदाच् च भेदतः ।

यदा यसेति3 वचनान् नाहं वेदैर् इतीरणात्4 ॥5॥


मार्गैकत्वे ऽपि चेद् अन्त्यौ तनू भक्त्य्-आगमौ मतौ ।

न तद् युक्तं सूत्रतो हि भिन्नो युक्त्या हि वैदिकः ॥6॥


जीव-देह-कृतीनां च भिन्नत्वं नित्यताश्रुतेः ।

यथा तद्वत् पुष्टि-मार्गे द्वयोर् अपि निषेधतः ॥7॥


प्रमाण-भेदाद् भिन्नो हि पुष्टि-मार्गो निरूपितः ।

सर्ग-भेदं प्रवक्ष्यामि स्वरूप-पाङ्क-क्रियायुतं ॥8॥


इच्छा-मात्रेण मनसा प्रवाहं सृष्टवान् हरिः ।

वचसा वेद-मार्गं हि पुष्टिं कायेन निश्चयः ॥9॥


मूलेच्छातः फलं लोके वेदोक्तं वैदिके ऽपि च ।

कायेन तु फलं पुष्टौ भिन्नेछातो ऽपि नैकता ॥10॥


तान् अहं द्विषतो वाक्याद्5 भिन्ना जीवाः प्रवाहिणः ।

अत एवेतरौ भिन्नौ सान्तौ मोक्ष-प्रवेषतः ॥11॥


तस्माज् जीवाः पुष्टि-मार्गे भिन्ना एव न संशयः ।

भगवद्-रूप-सेवार्थं तत्-सृष्टिर् नान्यथा भवेत् ॥12॥


स्वरूपेणावतारेण लिङ्गेन च गुणेन च ।

तारतम्यं न स्वरूपे देहे वा तत्-क्रियासु वा ॥13॥


तथापि तावता कार्यं यावत् तस्य करोति यः ।

ते हि द्विधा शुद्ध-मिश्र-भेदान् मिश्रास् त्रिधा पुनः ॥14॥


प्रवाहादि-विभेदेन भगवत्-कार्य-सिद्धये ।

पुष्ट्या विमिश्राः सर्व-ज्ञाः प्रवाहेण क्रिया-रताः ॥15॥


मर्यादया गुण-ज्ञास् ते शुद्धाः प्रेम्णातिदुर्लभाः ॥

एवं सर्गस् तु तेषां हि फलं त्व् अत्र निरूप्यते ॥16॥


भगवान् एव हि फलं स यथाविर्भवेद् भुवि ।

गुण-स्वरूप-भेदेन तथा फलं भवेत् ॥17॥


आसक्तौ भग्वान् एव शापं दापयति क्वचित् ।

अहंकारे ऽथ वा लोके तन्-मार्ग-स्थापनाय हि ॥18॥


न ते पाषण्डतां यान्ति न च रोगाद्य्-उपद्रवाः ।

महानुभावाः प्रायेण शास्त्रं शुद्धत्व-हेतवे ॥19॥


भगवत्-तारतम्येन तारतम्यं भजन्ति हि ।

वैदिकत्वं लौकिकत्वं कापट्यात् तेषु नान्यथा ॥20॥


वैष्णवत्वं हि सहजं ततो ऽन्यत्र विपर्ययः ।

सम्बधिनस् तु ये जीवाः प्रवाह-स्थास् तथापरे ॥21॥


चर्षणी-शब्द-वाच्यस् ते ते सर्वे सर्व-वर्त्मसु ।

क्षणात् सर्वत्वम् आयन्ति रुचिस् तेषां न कुत्रचित् ॥22॥


तेषां क्रियाणुसारेण सर्वत्र सकलं फलं ।

प्रवाह-स्हान् प्रवक्ष्यामि स्वरूपाङ्ग-क्रियायुतान् ॥23॥


जीवास् ते ह्य् आसुराः सर्वे प्रवृत्तिं चेत् वर्णिताः6 |

ते च द्विधा प्रकीर्त्यन्ते ह्य् अज्ञ-दुर्ज्ञ-विभेदतः ॥24॥


दुर्ज्ञास् ते भगवत्-प्रोक्ता ह्य् अज्ञास् तान् अनु ये पुनः ।

प्रवाहे ' समागत्य पुष्टि-स्थस् तैर् न युज्यते ।

सो ऽपि तैस् तत्-कुले जातः कर्मणा जायते यतः ॥25॥


5. सिद्धान्त-रहस्यम्


श्रावणस्यामले पक्षे एकादश्यां महा-निशि ।

साक्षाद् भगवता प्रोक्तं तद् अक्षरश उच्यते ॥1॥


ब्रह्म-सम्बन्ध-करणात् सर्वेषां देह-जीवयोः ।

सर्व-दोष-निवृत्तिर् हि दोषाः पञ्च-विधाः स्मृताः ॥2॥


सहजा देश-कालोत्था लोक-वेद-निरूपिताः ।

संयोगजाः स्पर्शजाश् च न मन्तव्याः कथंचन ॥3॥


अन्यथा सर्व-दोषाणां न निवृत्तिः कथंचन ।

असमर्पित-वस्तूनां तस्माद् वर्जनम् आचरेत् ॥4॥


निवेदिभिः समर्प्यैव सर्वं कुर्याद् इति स्थितिः

न मतं देव-देवस्य सामिभुक्त-समर्पणम् ॥5॥


तस्माद् आदौ सर्व-कार्ये सर्व-वस्तु-समर्पणम् ।

दत्तापहार-वचनं तथा च सकलं हरेः ॥6॥


न ग्राह्यम् इति वाक्यं हि भिन्न-मार्ग-परं मतम् ।

सेवकानां यथा लोके व्यवहारः प्रसिद्ध्यति ॥7॥


तथा कार्यं समर्प्यैव सर्वेषां ब्रह्मता ततः ।

गङ्गात्वं सर्व-दोषाणां गुण-दोषादि-वर्णना ॥8॥


गङ्गात्वेन निरूप्या स्यात् तद्वद् अत्रापि चैव हि ॥8½॥


6. नव-रत्नम्


चिन्ता कापि न कार्या निवेदितात्मभिः कदापीति ।

भगवान् अपि पुष्टि-स्थो न करिष्यति लौकिकीं च गतिम् ॥1॥


निवेदनं तु स्मर्तव्यं सर्वथा तादृशैर् जनैः ।

सर्वेश्वरश् च सर्वात्मा निजेच्छातः करिष्यति ॥2॥


सर्वेषां प्रभु-सम्बन्धो न प्रत्येकम् इति स्थितिः ।

अतो ऽन्य-विनियोगे ऽपि चिन्ता का स्वस्य सो ऽपि चेत् ॥3॥


अज्ञानाद् अथवा ज्ञानात् कृतम् आत्म-निवेदनम् ।

यैः कृष्ण-सात्कृत-प्राणैस् तेषां का परिवेदना ॥4॥


तथा निवेदने चिन्ता त्याजा श्री-पुरुषोत्तमे ।

विनियोगे ऽपि सा त्याज्या समर्थो हि हरिः स्वतः ॥5॥


लोके स्वास्थ्यं तथा वेदे हरिस् तु न करिष्यति ।

पुष्टि-मार्ग-स्थितो यस्मात् साक्षिणो भवताखिलाः ॥6॥


सेवा-कृतिर् गुरोर् आज्ञा बाधनं वा हरीच्छया ।

अतः सेवा-परं चित्तं विधाय स्थीयतां सुखम् ॥7॥


चित्तोद्वेगं विधायापि हरिर् यद् यत् करिष्यति ।

तथैव तस्य लीलेति मत्वा चिन्तां द्रुतं त्यजेत् ॥8॥


तस्मात् सर्वात्मना नित्यं श्री-कृष्णः शरणं मम ।

वदभिर् एवं सततं स्थेयं इत्य् एव मे मतिः ॥9॥


7. अन्तः-करण-प्रबोधः


अन्तः-करण मद्-वाक्यं सावधानतया शृणु ।

कृष्णात् परं नास्ति दैवं वस्तुतो दोष-वर्जितम् ॥1॥


चाण्डाली चेद् राज-पत्नी जाता राज्ञा च मानिता ।

कदाचिद् अपमाने ऽपि मूलतः का क्षतिर् भवेत् ॥2॥


समर्पणाद् अहं पूर्वम् उत्तमः किं सदा स्थितः ।

का ममाधमता भाव्या पश्चात् तापो यतो भवेत् ॥3॥


सत्य-सङ्कल्पतो विष्णुर् नान्यथा तु करिष्यति ।

आज्ञैव कार्या सततं स्वामि-द्रोहो ऽन्यथा भवेत् ॥4॥


सेवकस्य तु धर्मो ऽयं स्वामी स्वस्य करिष्यति ।

आज्ञा पूर्वं तु या जाता गङ्गा-सागर-सङ्गमे ॥5॥


यापि पश्चान् मधुवने न कृतं तद् द्वयं मया ।

देह-देश-परित्यागस् तृतीयो लोक-गोचरः ॥6॥


पश्चात् तापः कथं तत्र सेवको ऽहं न चान्यथा ।

लौकिक-प्रभुवत् कृष्णो न द्रष्टव्यः कदाचन ॥7॥


सर्वं समर्पितं भक्त्या कृतार्थो ऽसि सुखी भव ।

प्रौढापि दुहिता यद्वत् स्नेहान् न प्रेष्यते वरे ॥8॥


तथा देहे न कर्तव्यं वरस् तुष्यति नान्यथा ।

लोकवच् चेत् स्थितिर् मे स्यात् किं स्याद् इति विचारय ॥9॥


अशक्ये हरिर् एवासि मोहं मा गाः कथंचन ।

इति श्री-कृष्ण-दासस्य वल्लभस्य हितं वचः ॥10॥


चित्तं प्रति यदाकर्ण्य भक्तो निश्चिन्ततां व्रजेत् ॥11॥


8. विवेक-धैर्याश्रयः


विवेक-धैर्ये सततं रक्षणीये तथाश्रयः ।

विवेकस् तु हरिः सर्वं निजेच्छातः करिष्यति ॥1॥


प्रार्थिते वा ततः किं स्यात् स्वाम्य्-अभिप्राय-संशयात् ।

सर्वत्र तस्य सर्वं हि सर्व-सामर्थ्यम् एव च ॥2॥


अभिमानश् च संत्याज्यः स्वाम्य्-अधीनत्व-भावनात् ।

विशेषतश् चेद् आज्ञा स्याद् अन्तः-करण-गोचरः ॥3॥


तदा विशेष-गत्य्-आदि भाव्यं भिन्नं तु दैहिकात् ।

आपद्-गत्य्-आदि-कार्येषु हठस् त्याज्यश् च सर्वथा ॥4॥


अनाग्रहश् च सर्वत्र धर्माधर्माग्र-दर्शनम् ।

विवेको ऽयं समाख्यातो धैर्यं तु विनिरूप्यते ॥5॥


त्रि-दुःख-सहनं धैर्यं आमृतेः सर्वतः सदा ।

तक्रवद् देहवद् भाव्यं जडवद् गोप-भार्यवत् ॥6॥


प्रतीकारो यदृच्छातः सिद्धश् चेन् नाग्रही भवेत् ।

भार्यादीनां तथान्येषाम् असतश् चाक्रमं सहेत् ॥7॥


स्व्यम् इन्द्रिय-कर्याणि काय-वाङ्-मनसा त्यजेत् ।

अशुरेणापि कर्तव्यं स्वस्यासामर्थ्य-भावनात् ॥8॥


अशक्ये हरिर् एवास्ति सर्वम् आश्रयतो भवेत् ।

एतत् सहनम् अत्रोक्तम् आश्रयो ऽतो निरूप्यते ॥9॥


ऐहिके पर-लोके च सर्वथा शरणं हरिः ।

दुःख-हानौ तथा पापे भये कामाद्य्-अपूरणे ॥10॥


भक्त-द्रोहे भक्त्य्-अभावे भक्तैश् चातिक्रमे कृते ।

अशक्ये वा सुशक्ये वा सर्वथा शरणं हरिः ॥11॥


अहङ्कार-कृते चैव पोष्य-पोषण-रक्षणे ।

पोष्यातिक्रमणे चैव तथान्तेवास्य्-अतिक्रमे ॥12॥


अलौकिक-मनः-सिद्धौ सर्वथा शरणं हरिः ।

एवं चित्ते सदा भाव्यं वाचा च परिकीर्तयेत् ॥13॥


अन्यस्य भजनं तत्र स्वतो गमनम् एव च ।

प्रार्थनाः कार्य-मात्रे ऽपि तथान्यत्र विवर्जयेत् ॥14॥


अविश्वासो न कर्तव्यः सर्वथा बाधकस् तु सः ।

ब्रह्मास्त्र-चातकौ भाव्यौ प्राप्तं सेवेत निर्ममः ॥15॥


यथा कथंचित् कार्याणि कुर्याद् उच्चावचान्य् अपि ।
किं वा प्रोक्तेन बहुना शरणं भावयेद् धरिः ॥16॥


एवम् आश्रयणम् प्रोक्तं सर्वेशां सर्वदा हितम् ।

कलौ भक्त्य्-आदि-मार्गा हि दुःसाध्या इति मे मतिः ||।17॥


9. श्री-कृष्णाश्रायः


सव्च-मार्गेषु नष्टेषु कलौ च खल-धर्मणि ।

पाषण्ड-प्रचुरे लोके कृष्ण एव गतिर् मम ॥1॥


म्लेच्छाक्रान्तेषु देशेषु पापैक-निलयेषु च ।

सत्-पीडा-व्यग्र-लोकेषु कृष्ण एव गतिर् मम ॥2॥


गङ्गादि-तीर्थ-वर्येषु दुष्टैर् एवावृतेष्व् इह ।

तिरोहिताधिदैवेषु कृष्ण एव गतिर् मम ॥3॥


अहंकार-विमूढेषु सत्सु पापानुवर्तिषु ।

लाभ-पूजार्थ-यत्नेषु कृष्ण एव गतिर् मम ॥4॥


अपरिज्ञान-नष्टेषु मन्त्रेष्व् अव्रत-योगिषु ।

तिरोहितार्थ-देवेषु कृष्ण एव गतिर् मम ॥5॥


नाना-वाद-विनष्टेषु सर्व-कर्म-व्रतादिषु ।

पाषण्डैक-प्रयत्नेषु कृष्ण एव गतिर् मम ॥6॥


अजामिलादि-दोषाणां नाशको ऽनुभवे स्थितः ।

ज्ञापिताखिल-माहात्म्यः कृष्ण एव गतिर् मम ॥7॥


प्राकृताः सकला देवा गणितानन्दकं बृहत् ।

पूर्णानन्दो हरिस् तस्मात् कृष्ण एव गतिर् मम ॥8॥


विवेक-धैर्य-भक्त्य्-आदि-रहितस्य विशेषतः ।

पापासक्तस्य दीनस्य कृष्ण एव गतिर् मम ॥9॥


सर्व-सामर्ह्य-सहितः सर्वत्रैवाखिलार्थ-कृत् ।

शरण-स्थ-समुद्धारं कृष्णं विज्ञापयाम्य् अहम् ॥10॥


कृष्णाश्रयम् इदं स्तोत्रं यः पठेत् कृष्ण-सन्निधौ ।

तस्याश्रयो भवेत् कृष्ण इति श्री-वल्लभो ऽब्रवीत् ॥11॥


10. चतुः-श्लोकी


सर्वदा सर्व-भावेन भजनीयो व्रजाधिपः ।

स्वस्यायम् एव धर्मो हि नान्यः क्वापि कदाचन ॥1॥


एवं सदा स्म कर्तव्यं स्वयम् एव करिष्यति ।

प्रभुः सर्व-समर्थो हि ततो निश्चिन्ततां व्रजेत् ॥2॥


यदि श्री-गोकुलाधीशो धृतः सर्वात्मना हृदि ।

ततः किम् अपरं ब्रूहि लौकिकैर् वैदिकैर् अपि ॥3॥


अतः सर्वात्मना शश्वद् गोलुकेश्वर-पादयोः ।

स्मरणं भजनं चापि न त्याज्यम् इति मे मतिः ॥4॥


11. भक्ति-वर्धिनी


यथा भक्तिः प्रवृद्धा स्यात् तथोपायो निरूप्यते ।

बीज-भावे दृढे तु स्यात् त्यागाच् छ्रवण-कीर्तनात् ॥1॥


बीज-दार्ढ्य-प्रकारस् तु गृहे स्थित्वा स्व-धर्मतः ।

अव्यावृत्तो भजेत् कृष्णं पूजया श्रवणादिभिः ॥2॥


व्यावृत्तो ऽपि हरौ चित्तं श्रवणादौ न्यसेत् सदा ।

ततः प्रेमा तथासक्तिर् व्यसनं च यदा भवेत् ॥3॥


बीजं तद् उच्यते शास्त्रे dåòùaà yan näpi naçyati |

स्नेहाद् राग-विनाशः स्याद् आसक्त्या स्याद् गृहारुचिः ॥4॥


गृह-स्थानां बाधकत्वम् अनात्मत्वं च भासते ।

यदा स्याद् व्यसनं कृष्णे कृतार्थः स्यात् तदैव हि ॥5॥


तादृशस्यापि सततं गेह-स्थानां विनाशकम् ।

tyägaà kåtvä yated yas tu tad-arthärthaika-mänasaù ||6||


लभते सुदृढां भक्तिं सर्वतो ऽभ्यधिकां पराम् ।

त्यागे बाधक-भूयस्त्वं दुःसंसर्गात् तहान्नतः ॥7॥


अतः स्थेयं हरि-स्थाने तदीयैः सह तत्-परैः ।

अदूरे विप्रकर्षे वा यथा चित्तं न दुष्यति ॥8॥


सेवायां वा कथायां वा यस्यासक्तिर् dåòùä bhavet ।

यावज् जीवं तस्य नाशो न क्वापि मतिर् मम ॥9॥


बाध-संभावनायां तु नैकान्ते वास इष्यते ।

हरिस् तु सर्वतो रक्षां करिष्यति न संशयः ॥10॥


इत्य् एवं भगवच्-छास्त्रं गूड्ःअ-तत्त्वं निरूपितम् ।

य एतत् समाधीयीत तस्यापि स्याद् दृढा रतिः ॥11॥


12. जल-भेदः


नमस्कृत्य हरिं वक्ष्ये तद्-गुणानां विभेदकान् ।

भावान् विंशतिधा भिन्नान् सर्व-संदेह-वारकान् ॥1॥


गुण-भेदास् तु तावन्तो यवन्तो हि जले मताः ।

गायकाः कूप-संकाशा गन्धर्वा इति विश्रुताः ॥2॥


कूप-भेदास् तु यावन्तस् तावन्तस् ते ऽपि सम्मताः ।

कुल्याः पौराणिकाः प्रोक्ताः पारम्पर्य-युता भुवि ॥3॥


क्षेत्र-प्रविष्टास् ते चापि संसारोत्पत्ति-हेतवः ।

वेश्यादि-सहिता मत्ता गायका गर्त-संज्ञिताः ॥4॥


जलार्थम् एव गर्तासु नीचा गानोपजीविनः ।

ह्रदास् तु पण्डिताः प्रोक्ता भगवच्-छास्त्र-तत्-पराः ॥5॥


संदेह-वारकास् तत्र सुदा गम्भीर-मानसाः ।

सरः-कमल-सम्पूर्णाः प्रेम-युक्तास् तथा बुधाः ॥6॥


अल्प-श्रुताः प्रेम-युक्ता वेशन्ताः परिकीर्तिताः ।

कर्म-शुद्धाः पल्वलानि तथाल्प-श्रुति-भक्तयः ॥7॥


योग-ध्यानादि-संयुक्ता गुणा वर्ष्याः प्रकीर्तिताः ।

तपो-ज्ञानादि-भावेन स्वेदजास् तु प्रकीर्तिताः ॥8॥


अलौकिकेन ज्ञानेन ये तु प्रोक्ता हरेर् गुणाः ।

कदाचित् काः शब्द-गम्याः पतच्-छब्दाः प्रकीर्तिताः ॥9॥


देवाद्य्-उपासनोद्भूताः पृष्वा भूमेर् इवोद्गताः ।

साधनादि-प्रकरेण नवधा भक्ति-मार्गतः ॥10॥


प्रेम-पूर्त्या स्फुरद्-धर्माः स्यन्दमानाः प्रकीर्तिताः ।

यादृशास् तादृशाः प्रोक्ता वृद्धि-क्षय-विवर्जिताः ॥11॥


स्थावरास् ते समाख्याता मर्यादैक-प्रतिष्ठिताः ।

अनेक-जन्म-संसिद्धा जन्म-प्रभृति सर्वदा ॥12॥


सङ्गादि-गुण-दोषाभ्यां वृद्धि-क्षय-युता भुवि ।

निरन्तरोद्गम-युता नद्यस् ते परिकीर्तिताः ॥13॥


एतादृशाः स्वतन्त्राश् चेत् सिन्धवः परिकीर्तिताः ।

पूर्णा भगवदीया ये शेष-व्यासाग्नि-मारुताः ॥14॥


जड-नारद-मैत्राद्य् आस्ते समुद्राः प्रकीर्तिताः ।

लोक-वेद-गुणैर् मिश्र-भावेनैके हरेर् गुणान् ॥15॥


वर्णयन्ति समुद्रास् ते क्षराद्याः षट् प्रकीर्तिताः ।
गुणातीततया शुद्धान् सच्-चिद्-आनन्द-रूपिणः ॥16॥


सर्वान् एव गुणान् विष्णोर् वर्णयन्ति विचक्षणाः ।

ते ऽमृतोदाः समाख्यातास् तद्-वाक्-पानं सुदुर्लभम् ॥17॥


तादृशानां क्वचिद् वाक्यं दूतानाम् इव वर्णितम् ।

अजामिल-कर्णनवद् बिन्दु-पानं प्रकीर्तितम् ॥18॥


राग-ज्ञानादि-भावानां सर्वथा नाशनं यदा ।

तदा लेहनम् इत्य् उक्तं स्वानन्दोद्गम-कारणम् ॥19॥


उद्धृतोदकवत् सर्वे पतितोदकवत् तथा ।

उक्तातिरिक्त-वाक्यानि फलं चापि तथा ततः ॥20॥


इति जीवेन्द्रिय-गता नाना-भावं गता भुवि ।

रूपतः फलतश् चैव गुणा विष्णोर् निरूपिताः ॥21॥



13. पञ्च-पद्यानि


श्री-कृष्ण-रस-विक्षिप्त-मानसा रति-वर्जिताः ।

अनिर्वृताः लोक-वेदे मुख्यास् ते श्रवणोत्सुकाः ॥1॥


विक्लिन्न-मनसो ये तु भगवत्-स्मृति-विह्वलाः ।

अर्थैक-निष्ठास् ते चापि मध्यमाः श्रवणोत्सुकाः ॥2॥


निःसन्दिग्धं कृष्ण-तत्त्वं सर्व-भावेन ये विदुः ।

ते त्व् आवेशात् तु विकला निरोधाद् वा न चान्यथा ॥3॥


पूर्ण-भावेन पूर्णार्थाः कदाचिन् न तु सर्वदा ।

अन्यासक्तास् तु ये केचिद् अधमाः परिकीर्तिताः ॥4॥


अनन्य-मनसो मर्त्या उत्तमाः श्रवणादिषु ।

देश-काल-द्रव्य-कर्तृ-मन्त्र-कर्म-प्रकारतः ॥5॥


14. सन्न्यास-निर्णयः


पश्चात् ताप-निवृत्त्य्-अर्थं परित्यागो विचार्यते ।

स मार्गा-द्वितये प्रोक्तो भक्तौ ज्ञाने विशेषतः ॥1॥


कर्म-मार्गे न कर्तव्यः सुतरां कलि-कालतः ।

अत आदौ भक्ति-मार्गे कर्तव्यत्वाविचारणा ॥2॥


श्रवणादि-प्रसिध्य्-अर्थं कर्तय्वश् चेत् स नेष्यते ।

सहाय-सङ्ग-साध्यत्वात् साधनानां च रक्षणात् ॥3॥


अभिमानान् नियोगाच् च तद्-धर्मैश् च निरोधतः ।

गृहादेर् बाधकत्वेन साधनार्थं तथा यदि ॥4॥


अग्रे ऽपि तादृशैर् एव सङ्को भवति नान्यथा ।

स्वयं च विषयाक्रान्तः पाषण्डी स्यात् तु कालतः ॥5॥


विषयाक्रान्त-देहानां नावेशः सर्वदा हरेः ।

अतो ऽत्र साधने भक्तौ नैव त्यागः सुखावहः ॥6॥


विरहानुभवार्थं तु परित्यागः प्रशस्यते ।

स्वीय-बन्ध-निवृत्त्य्-अर्थं वेशः सो ऽत्र नान्यथा ॥7॥


कौडिण्यो गोपिकाः प्रोक्ता गुरवः साधनं च तत् ।

भावो भावनया सिद्धः साधनं नान्यद् इष्यते ॥8॥


विकलत्वं तथास्वास्थ्यं प्रकृतिः प्राकृतं न हि ।

ज्ञानं गुणाश् च तस्यैवं वर्तमानस्य बाधकाः ॥9॥


सत्य-लोके स्थितिर् ज्ञानात् संन्यासेन विशेषात् ।

भावना साधनं यत्र फलं चापि तथा भवेत् ॥10॥


तादृशाः सत्य-लोकादौ तिष्ठन्त्य् एव न संशयः ।

बहिश् चेत् प्रकटः स्वात्मा वन्ह्निवत् प्रविशेद् यदि ॥11॥


तदैव सकलो बन्धो नाशम् एति न चान्यथा ।

गुणास् तु सङ्ग-राहित्याज् जीवनार्थं भवन्ति हि ॥12॥


भगवान् फल-रूपत्वान् नात्र बाधक इष्यते ।

स्वास्थ्य-वाक्यं न कर्तव्यं दयालुर् न विरुध्यते ॥13॥


दुर्लभो ऽयं परित्यागः प्रेम्णा सिध्यति नान्यथा ।

ज्ञान-मार्गे तु संन्यासो द्वि-विधो ऽविचारितः ॥14॥


ज्ञानार्थम् उत्तराङ्गं च सिद्धिर् जन्म-शतैः परम् ।

ज्ञानं च साधनापेक्षं यज्ञादि-श्रवणान् मतम् ॥15॥


अतः कलौ स संन्यासः पश्चात् तापाय नान्यथा ।
पाषण्डित्वं भवएच् चापि तस्माज् ज्ञाने न संन्यसेत् ॥16॥

सुतरां कलि-दोषाणां प्रबलत्वाद् इति स्थितम् ।

भक्ति-मार्गे ऽप् चेद् दोषस् तदा किं कार्यम् उच्यते ॥17॥


अत्रारम्भे न नाशः स्याद् दृष्टान्तस्याप्य् अभावतः ।

स्वास्थ्य-हेतोः परित्यागाद् बाधः केनस्य सम्भवेत् ॥18॥


हरिर् अत्र न शक्नोति कर्तुं बाधां कुतो ऽपरे ।

अन्यथा मातरो बालान् न स्तन्यैः पुपुसुः क्वचित् ॥19॥


ज्ञानिनाम् apii वाक्येन न भक्तं मोहयिष्यति ।

आत्म-प्रदः प्रियाश् चापि किम् अर्थं मोहयिष्यति ॥20॥


तस्माद् उक्त-प्रकारेण परित्यागो विधीयताम् ।

अन्यथा भ्रष्यते स्वार्थाद् इति मे निश्चिता मतिः ॥21॥


इति कृष्ण-प्रसादेन वल्लभेन विनिश्चितम् ।

संन्यास-वरणं भक्ताव् अन्यथा पतितो भवेत् ॥22॥


15. निरोध-लक्षणम्


यच् च दुःखं यशोदाया नन्दादीनां च गोकुले ।

गोपिकानां तु यद् दुःखं तद् दुःखं स्यान् मम क्वचित् ॥1॥


गोकुले गोपीकानां तु सर्वेषां व्रज-वासिनाम् ।

यत् सुखं समभूत् तन् मे भगवान् किं विधास्यति ॥2॥


उद्धवागमने जात उत्सवः सुमहान् यथा ।

वृन्दावने गोकुले वा तथा मे मनसि क्वचित् ॥3॥


महतां कृपया यावद् भगवान् दययिष्यति ।

तावद् आनन्द-सन्दोहः कीर्त्यमानः सुखाय हि ॥4॥


महतां कृपया यद्वत् कीर्तनं सुखदं सदा ।

न तथालौकिकानां तु स्निग्ध-भोजन-रूक्षवत् ॥5॥


गुण-गाने सुखावाप्तिर् गोविन्दस्य प्रजायते ।

यथा तथा शुकादीनां नैवात्मनि कुतो ऽन्यतः ॥6॥


क्लिश्यमानान् जनान् दृष्ट्वा कृपा-युक्तो यदा भवेत् ।

तदा सर्वं सदानन्दं हृदि स्थं निर्गतं बहिः ॥7॥


सर्वानन्द-मयसापि कृपानन्दः सुदुर्लभः ।

हृद्-गतः स्व-गुणाञ् छ्रुत्वा पूर्णः प्लावयते जनान् ॥8॥


तस्मात् सर्वं परित्यज्य निरुद्धैः सर्वदा गुणाः ।

सदानन्द-परैर् गेयाः सच्-चिद्-आनन्दता ततः ॥9॥


अहं निरुधो रोधेन निरोध-पदवीं गतः ।

निरुद्धानां तु रोधाय निरोधं वर्णयामि ते ॥10॥


हरिणा ये विनिर्मुक्तास् ते मग्ना भव-सागरे ।

ये निरुद्धास् त एवात्र मोदम् आयान्त्य् अहर्-निशम् ॥11॥


संसारावेश-दुष्टानाम् इन्द्रियाणां हिताय वै ।

कृष्णस्य सर्व-वस्तूनि भूम्न ईशस्य योजयेत् ॥12॥


गुणेष्व् आविष्ट-चित्तानां सर्वदा मुर-वैरिणः ।

संसार-विरह-क्लेशौ न स्यातां हरिवत् सुखम् ॥13॥


तदा भवेत् दयालुत्वम् अन्यथा क्रूरता मता ।

बाध-शङ्कापि नास्त्य् अत्र तद्-अध्यासो ' पि सिध्यति ॥14॥


भगवद्-धर्म-सामर्थ्याद् विरागो विषये स्थिरः ।

गौणैर् हरि-सुख-स्पर्षान् न दुःखं भाति कर्हिचित् ॥15॥


एवं ज्ञात्वा ज्ञान-मार्गाद् उत्कर्षं हरि-वर्णने ।
अमत्सरैर् अलुब्धैश् च वर्णनीयाः सदा गुणाः ॥16॥


हरि-मूर्तिः सदा ध्येया सङ्कल्पाद् अपि तत्र हि ।

दर्शनं स्पर्शनं स्पष्टं तथा कृति-गती सदा ॥17॥


श्रवणं कीर्तनं स्पष्टं पुत्रे कृष्ण-प्रिये रतिः ।

पायोर् मालांश-त्यागेन शेष-भावं तनौ नयेत् ॥18॥


यस्य वा भगवत्-कार्यं यदा स्पष्टं न दृश्यते ।

तदा विनिग्रहस् तस्य कर्तव्य इति निश्चयः ॥19॥


नातः परतरो मन्त्रो नातः परतरः स्तवः ।

नातः परतरा विद्या तीर्थं नातः परात् परम् ॥20॥


16. सेवा-फलम्


यादृशी सेवना प्रोक्ता तत् सिद्धौ फलम् उच्यते ।

अलौकिकस्य दाने हि चाद्यः सिध्येन् मनोरथः ॥1॥


फलं वा ह्य् अधिकारो वा न कालो ऽत्र नियामकः ।


सेवायां फल-त्रयम् अलौकिक-सामर्थ्यं सायुज्यं सेवोपयोगि-देहो वैकुण्ठादिषु ।


उद्वेगः प्रतिबन्धो वा भोगो वा स्यात् तु बाधकम् ॥2॥


अकर्तय्वं भगवतः सर्वथा चेद् गतिर् न हि ।

यथा वा तत्त्व-निर्धारो विवेकः साधनं मतम् ॥3॥


बाधकानां परित्यागो भोगे ऽप्य् एकं तथा परम् ।

निष्प्रत्यूहं महान् भोगः प्रथमे विशते सदा ॥4॥


सेवायां प्रतिबन्धक-त्रयम् उद्वेगः प्रतिबन्धो भोगो वा । त्रायाणां साधन-परित्यागः कर्तव्यः । भोगो द्वि-विधः लौकिको ऽलौकिकश् च । तत्र लौकिकस् त्याज्य एव । अलौकिकस् तु फलानां मध्ये प्रथमे प्रविशति । प्रतिबन्धो ऽपि द्वि-विधः साधारणो भगवद्-कृतश् च । तत्राद्यो बुद्ध्या त्याज्यः । भगवद्-कृतश् चेत् प्रतिबन्धस् तदा भगवान् फलं न दास्यतीति मन्तव्यम् । तदा अन्य-सेवापि व्यर्था । तदासुरो ऽयं जीव इति निर्धारः । तदा ज्ञान-मार्गेण स्थातव्यं शोकाभावायेति विवेकः ।


ननु साधरणो भोगः कथं त्यक्तव्य इत्य् आकाङ्क्षायाम् आह —


स-विघ्नो ऽल्पो घातकः स्याद् बलाद् एतौ सदा मतौ ।


स-विघ्नो ऽल्पो घातकः स्याद् इति स-विघ्नत्वाद् अल्पत्वाद् भोगस् त्याज्यः । एतौ प्रतिबन्धकौ ।


द्वितीये सर्वथा चिन्ता त्याज्या संसार-निश्चयात् ॥5॥


द्वितीयो भगवत्-कृत-प्रतिबन्धः । ज्ञान-स्थित्य्-अभावे चिन्ता-भावार्थम् आह द्वितीय इति ।


न त्व् आद्ये दातृता नास्ति ......................................


आद्य-फलाभावे भगवतो दातृत्वं नास्ति । तदा सेवा नाधिदैविकी इत्य् उक्तं भवति ।


.................................. तृतीये बाधकं गृहम् ।


भोगाभावस् तदैव सिध्यति यदा गृह-परित्यागः ।


अवश्येयं सदा भाव्या सर्वम् अन्यन् मनो-भ्रमः ॥6॥


तदीयर् अपि तत् कार्यं पुष्टौ नैव विलम्बयेत् ।

गुण-क्षोभे ऽपि द्रष्टव्यम् एतद् एवेति मे मतिः ॥7॥


कुसृष्टिर् अत्र वा काचिद् उत्पद्येत स वै भ्रमः ।



1 Bhagavad-Gétä 16.6

2 Bhagavad-Gétä 12.4

3 भागवत-पुराण 4.29.46

4 Bhagavad-Gétä 11.53

5 Bhagavad-Gétä 16.19

6 Bhagavad-Gétä 16.7





Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





HINDUISMO (3270)SC | 1º Sri Garga-Samhita





Sri Garga-Samhita | Oraciones Selectas al Señor Supremo | Devotees Vaishnavas | Dandavat pranams - All glories to Srila Prabhupada | Dandavat pranams | Santos Católicos | El Mundo del ANTIGUO EGIPTO II | El Antiguo Egipto I |Archivo Cervantes | Neale Donald Walsch | Sivananda Yoga | SWAMIS | Hari Katha | Hinduismo | Biografías

No hay comentarios:

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog