lunes, 18 de enero de 2010

Vedanta Syamantaka - Radhadamodara Gosvamin

Fotos
Devoción
harekrsna














Jagadananda Das



Jagadananda Das



Vedanta Syamantaka

Radhadamodara Gosvamin



Description

Vedanta-syamantaka :: Radhadamodara Gosvamin

Source text: (ed) Haridas Shastri, Vrindavan (n.d., ca. 1980)

This book is sometimes attributed to Baladeva Vidyabhushan (by no less an authority than Haridas Das), but Haridas Shastri is of the opinion that it is the work of Baladeva's guru, Radha Damodar Goswami, the disciple of Rasikananda Prabhu's grandson Nayanananda.

The author's name is mentioned in the last verse of the book. (Haridas Dasji, following a slightly different reading, says this verse indicates that Baladeva wrote the book for the favor of his guru.) Baladeva also states that his Siddhanta-ratnam is an expanded version of Vedanta-syamantaka, but the styles of the two works are markedly different. Nevertheless, a thematic similarity with the work of Baladeva is clear.

This book contains six chapters, called kiranas. They deal with the following subjects:
  1. Pramana-nirnaya.
  2. Prameya-nirnaya. (establishes Krishna as Ishvara)
  3. Jiva-tattva-nirupana
  4. Prakriti-tattva-nirnaya
  5. Kala-tattva-nirnaya
  6. Karma-tattva-nirnaya
Not all references have been sought out.

(Jagat, 2006-04-15)


वेदान्त-स्यमन्तकः


श्रीमद्-राधा-दामोदर-विप्र-विरचितः


(1)

प्रथमः किरणः

प्रमाण-निर्णयः


सनातनं रूपम् इहोपदर्शयन्न्

आनन्द-सिन्धुं परितः प्रवर्धयन् ।

अन्तस्-तमः-स्तोम-हरः सराजतां

चैतन्य-रूपो विधुर् अद्भुतोदयः ॥1॥


प्रमाणैर् विना प्रमेय-सिद्धिर् नेत्य् अतस् तानि तावन् निरूप्यन्ते । तत्र प्रत्यक्षम् एकं चार्वाकः । अनुमानं च वैशेषिकः । शब्दं च कपिल-पतञ्जली । उपमानं च गौतमः । अर्थापत्त्य्-अनुपलब्धी च मीमांसकः । ऐतिह्य-सम्भवौ च पौराणिकः । इति तत् तन् निर्णयेषु पश्यामः । तद् इत्थं प्रत्यक्षानुमान-शब्दोपमानार्थापत्त्य्-अनुपलब्धि-सम्भवैतिह्यान्य् अष्टौ प्रमाणानि भवन्ति ॥2॥


तेष्व् अर्थ-सन्निकृष्टम् इन्द्रियं प्रत्यक्षम् । घटम् अहं चक्षुषा पश्यामीत्य् आदौ ।


अनुमिति-करणम् अनुमानम् । गिरिर् वह्निमान् धूमाद् इत्य् आदौ । अग्न्य्-आदि-ज्ञानम् अनुमितिः । तत्-करणं धूमादि-ज्ञानम् ।


आप्त-वाक्यं शब्दः, यथा नदी-तीरे पञ्च-वृक्षाः सन्ति । यथा चाग्निष्टोमेन स्वर्ग-कामोयजेतेत्य् आदि ।


उपमिति-करणम् उपमानम् । गो-सदृशो गवय इत्य् आदौ । संज्ञा-संज्ञि-सम्बन्ध-ज्ञानम् उपमितिः । तत्-करणं सादृश्य-ज्ञानम् ।


अनुपपद्यमानार्थ-दर्शनेनोपपादकार्थान्तर-कल्पनम् अर्थापत्तिः । पीनो देवदत्तो दिवा न भुङ्क्ते इत्य् आदौ । इह दिवाभुञ्जानस्य पीनत्वम् अनुपपन्नं तत् तस्य नक्तं भोजित्वं गमयति ।


घटाद्य्-अनुपलब्ध्या घटाद्य्-अभावो निश्चितोऽनुपलब्धिस् तूपलब्धेर् अभाव इत्य् अभावेन प्रमाणेन घटाद्य्-अभावो गृह्यते ।


शते दशकं सम्भवतीति बुद्धौ सम्भावनं सम्भवः ।


अज्ञात-वक्तृकतागत-पारम्पर्य-प्रसिद्धम् ऐतिह्यम्, यथेह बटे यक्षो निवसतीत्य् आदौ ।


अङ्गुल्य्-उत्तोलनतो घट-दशकादि-ज्ञानकरी चेष्टापि कैश्चन मानम् इष्यते । एवं प्रमाण-वादिनो विविधा ॥3॥


तेषु प्रत्यक्ष-मात्र-वादिना चार्वाकेनाप्रतिपन्नः सन्दिग्धो विपर्यस्तो वा पुमान्न् अशक्यो व्युत्पादयितुम् । न चार्वाग्-दृशा प्रत्यक्षेण पुष्पान्तर-वर्तिनोऽज्ञान-सन्देह-विपर्ययाः शक्यां प्रतिपत्तुम् । न चानवधृत-पर-गताज्ञानादिर् वक्तुं प्रवृत्तो ग्राह्य-वाक् प्रेक्षावताम् ॥4॥


तस्माद् अनिच्छतापि तेनानुमानम् उपादेयम् एव । अतः स परिहस्यते—


चार्वाक तव चार्व्-अङ्गी जारतो वीक्ष्य गर्भिणीम् ।

प्रत्यक्ष-मात्र-विश्वासो घन-श्वासं किम् उज्झसि ॥ इति ।


तेन च पर-गतान् अज्ञानादीन् अभिप्राय-भेदाद् वाक्य-भेदाल् लिङ्गाद् अनुमाय तद्-अज्ञानादि-परिहारे प्रवृत्ता ग्राह्य-वाक् स्याद् इति ॥5॥


यत् तु शब्दोपमानयोर् नैव पृथक् प्रामाण्यम् इष्यते, अनुमाने गतार्थत्वाद् इति वैशेषिकं मतम् इत्य् आहुः, तन् मन्दम् । ग्रह-चेष्टादाव् अनुमानाप्रवृत्तेः । विशेषं तूपरि वदिष्यामः । तद् एव प्रत्यक्षानुमान-शब्दाः प्रमाणानीति वृद्धा उपमानादीनाम् एष्व् अन्तर्भावात् पृथक् प्रमाणता नेत्य् आहुर् इति ॥6॥


तथा हि, उपमानं खलु यथा गौस् तथा गवय इति वाक्यं तज्-जनिता धीर् आगम एव । गवय शब्दो गो सदृशस्याभिधायीति यः प्रत्ययः ओऽप्य् अनुमानम् एव । यः शब्दो वृद्धैर् यत्रार्थे प्रयुज्यते सोऽसति वृत्त्य्-अन्तरे तस्याभिधायी । यथा गो-शब्दो गोत्वस्य । प्रयुज्यते च गो-सदृशे गवय-शब्द इति तस्यैव सोऽभिधायीति ज्ञानम् उपमानम् एव । यत् तु चक्षुः सन्निकृष्टस्य गवयस्य गो-सादृश्य-ज्ञानं तत्-प्रत्यक्षम् एवेति नोपमानं पृथक् वाच्यम् ॥7॥


यत् तु दिवाभुञ्जाने पीनत्वं नक्तं भुक्तिं विना नोपपद्यते, अतः पीनत्वान्यथानुपपत्ति-प्रसूतार्थापत्तिर् एव रात्रि-भोजने प्रमाणम् इति तन् न । तस्यानुमानेऽन्तर्भावात् । अयं रात्रौ भुङ्क्ते दिवाभुञ्जानत्वे सति पीनत्वात् । यस् तु रात्रौ न भुङ्क्ते, न स दिवाभुञ्जानत्वे सति पीनः । यथा दिवा-रात्रौ चाभुञ्जानोऽपीनः । न चायं तथा, तस्मात् तथेति केवल-व्यतिरेकानुमान-गम्यम् एतत् ॥8॥


अनुपलब्धिश् च न पृथक् प्रमाणम् । घटाद्य्-अभावस्य चाक्षुष्षत्वात् । अभावं प्रकाशयद् इन्द्रियं स्व-सम्बन्धाभाव-विशेषण-मुखेनेति नाप्रसङ्गः ।


सम्भवस् तु शत-दशकाद्य्-अवगमः । स चानुमानम् एव । शतत्वं हि दशकाद्य्-अविनाभूतं शते दशकादि-सत्त्वम् अवगमयतीति ॥


ऐतिह्यं त्व् अनिर्दिष्ट-वक्तृकत्वेन सांशयिक्तत्वान् न प्रमाणम् । आप्त-वक्तृकत्वे निश्चिते तु तस्यागमान्तर्भाव एवेति त्रीण्य् एव प्रमाणानि ।


प्रत्यक्षं चानुमानं च शास्त्रं च विविधागमम् ।

त्रयं सुविदितं कार्यं धर्म-शुद्धिम् अभीप्सता ॥ इति ॥9॥


तत्र प्रत्यक्षं स्थूलम् एव सन्निकृष्टं गृह्णाति । नातिदूरं न चातिसमीपं यथा खम् उत्पतन्तं पक्षिणम्, यथा च नेत्रस्याञ्जनम् । मनस्य् अनवस्थिते स्थूलम् अपि तत्र न गृह्णाति । यद् उक्तं मे मनोऽन्यत्र-गतं मया न दृष्टम् इत्य् आदि । अभिभूतम् अनुद्भूतं च सम्पृक्तम् अतिसूक्ष्मं तन् न गृह्णाति । यथा रवि-किरणाभिभूतं ग्रह-नक्षत्र-मण्डलम्, यथा क्षीरे दधि-भावं यथा च जलाशये जलद-विमुक्तान् जल-बिन्दून्, यथा प्रत्यक्षं सन्निकृष्टम् अपि परमाणून् ॥10॥


क्वचिद् व्यभिचरति चैतत् । माया-मूर्धावलोके yajïadattasyaiväya`amürdhety आदौ । यद्यप्य् अप्रत्यक्षेऽपि वस्तुनि लिङ्गाद् अनुमानं प्रवर्तयितुम् अलम्, तथापि तत् क्वचिद् व्यभिचार-दृष्टं वृष्ट्या तत्-काले निर्वापित-वह्नौ चिरम् अधिक्प्दोत्वर-धूमेए पर्वते वह्निमान् धूमाद् इत्य् आदौ ॥11॥


तद् एवं मुख्ययोर् अनयोर् व्यभिचारित्वात्, तद् अन्येषां तु तद्-उपजीविनां सुसिद्धं तत् । आप्त-वाक्य-लक्षणः शब्दस् तु कुत्रापि न व्यभिचरति, हिमालये हिमं रत्नालये रत्नम् इत्य् आदि । रवि-कान्ताद् रवि-कर-संयोगे वह्निर् उत्तिष्ठतीत्य् आदिः । न खलु तन्-निरपेक्षस् तद्-उपमर्दी तद्-अविरोध्यस् तत्-सचिवस् तद्-अनुग्राही तद्-गम्य-साधकतमश् च दृष्टः ॥12॥


तथा हि दशमस् त्वम् असीत्य् आदौ तन्-निरपेक्षः । स एव शब्दः श्रोत्रं प्रविशन्न् एव दशमोऽहम् अस्मीति प्रमायास् तिरस्कारिणं मोहं विनिवर्तयतीति तत्त्वं स्पष्टम् ॥13॥


सर्व-दृष्टे त्वयि विषं नास्तीति मन्त्रम् इत्य् आदौ । वह्नि-तप्तम् अङ्गं वह्नि-तापेन साम्यतीत्य् आदौ च तद्-उपमर्दकत्वम्, सौवर्णम्भसितं स्निग्धम् इत्य् आदौ एकम् एवौषधं त्रि-दोष-घ्नम् इत्य् आदौ च स्व-प्रतिपादितेताभ्याम् अविरोधत्वं च अग्निर् हिमस्य भेषजम् इत्य् आदौ, हीरक-गुण-विशेषम् अदृष्टवद्भिः पार्थिवत्वेन सर्वं पाषाणादि-द्रव्यं लोह-च्छेद्यम् इत्य् अनुमातुं शक्यम् । न तु श्रुत-तादृश-गुणकं हीरकं तच्-छेद्यम् इत्य् आदौ च यथा-शक्तिताभ्यां साचिव्य-करणम् । दृष्ट-चर-माया-मूर्ध्नः पुंसो भ्रान्त्याप्य् अविश्वस्ते स एवायम् इत्य् आकाशवाण्यादौ, लोह-च्छेद्यं पाषाणादौ, अरे शीतार्ताः पान्थामास्मिन् वह्निं सम्भावयत दृष्टम् अस्माभिर् अत्रासौ वृष्ट्याधुनाइव निर्वाणः किन्त्व् अस्मिन् धूमोद्गारिणि गिराव् असाव् अस्तीति । तेनैव ते बद्ध-मूले प्रतीते तच्-छक्त्य-गम्ये साधकतमत्वं च ग्रहाणां राशि-संचारे सूर्योपरागादौ च ॥14॥


तद् एवं सर्वतः श्रेष्ठे शब्दस्य स्थिते तत्त्व-निर्णायकस् तु श्रुति-लक्षण एव, त त्व् आर्ष-लक्षणोऽपि नावेदविन् मनुते तं बृहन्तम् औपनिषदं पुरुषं पृच्छामि इत्य् आदि श्रुतिभ्यः । ऋषीणां मिथो विवाद-दर्शनेन तद्-वाक्यानां तन्-निर्णायकत्वासम्भवात् । नित्यः श्रुति-शब्दः । वाचाविरूपनित्येति श्रवणात् ।


अनादि-निधनानित्यावाग् उत्सृष्टा स्वयंभुवा ।

आदौ वेदमयी विद्या यतः सर्वाः प्रवृत्तयः ॥ इत्य् आदि स्मरणाच् च ।


भ्रमादि-दोष-विशिष्ट-जीव-कर्तृकत्व-विरहात् निर्दोषश् च स एव भवति ॥15॥


इति वेदान्त-स्यमन्तके प्रमाण-निर्णयः प्रथमः किरणः


—o)0(o—


(2)

द्वितीयः किरणः

प्रमेय-निर्णयः


अथ प्रमेयाणि निर्णीयन्ते । तानि च पञ्चधा – ईश्वर-जीव-प्रकृति-काल-कर्म-भेदात् । तत्र विभुः । विज्ञानानन्दः सार्वज्ञादि-गुणवान् पुरुषोत्तम ईश्वरः । विज्ञानम् आनन्दं ब्रह्म [bå.ä.u. 3.9.28] | सत्यं ज्ञानम् अनन्तं ब्रह्म [tai.u. 2.1.3] | यः सर्वज्ञः सर्ववित् सत्य-कामः सत्य-सङ्कल्पः स उत्तमः पुरुषः [mu.u. 1.1.9, 2.2.7] इत्य् आदि श्रवणात् ।


स च सर्वेषां स्वामी जनि-विनाश-शून्यः ।


तम् ईश्वराणां परमं महेश्वरं

तं देवतानां परमं च दैवतम् ।

पतिं पतीनां परमं परस्ताद्

विदाम-देवं भुवनेशम् ईड्यम् ॥ [çve.u. 6.7] इति ।


स कारणानां कारणाधिपाधिपो

न चास्य कश्चिज् जनिता न चाधिपः ॥ [çve.u. 6.9] इति च श्रवणात् ।


तस्यैवम्भूतस्य क्वचित् जन्मत्व-हीन-स्वरूप-स्वभावस्याविर्भाव-मात्रं बोध्यम् । अजायमानो बहुधा विजायते इति श्रुतेः ।


अजोऽपि सन्न् अव्ययात्मा भूतानाम् ईश्वरोऽपि सन् ।

प्रकृतिं स्वाम् अधिष्ठाय संभवाम्य् आत्म-मायया ॥ [गीता 4.6] इति स्मृतेश् च ।


अतएव इहास्य विज्ञानान् मुक्तिर् इत्य् उक्तम् ।

जन्म कर्म च मे दिव्यम् एवं यो वेत्ति तत्त्वतः ।

त्यक्त्वा देहं पुनर् जन्म नैति माम् एति सोऽर्जुन ॥ [गीता 4.9] इति ॥2॥


ननु ब्रह्म-रुद्रादयोऽपि लोकेश्वराः कथ्यन्ते । सत्यम् । भवन्तु ते ईश्वराः सामर्थ्य-योगात् । पारमैश्वर्यं तु हरेर् एव तम् ईश्वराणाम् इत्य् आदि श्रुतेः । ततश् च राज-सेवकेष्व् अपि राजत्ववत् तेष्व् अधीश्वरत्व-तद्-गुणांश-योगाद् भाक्तं सिध्यति ।


ब्रह्मादयो हि हरेर् उत्पन्नाः श्रूयन्ते श्री-नारायणोपनिषदि । अथ पुरुषो ह वै नारायणो अकामयत प्रजाः सृजेयेत्य् आरभ्य नारायणान् ब्रह्मा जायते । नारायणाद् रुद्रो जायते नारायणात् प्रजापतिः प्रजायते । नारायणाद् इन्द्रो जायते । नारायणाद् अष्टौ वसवो जायन्ते । नारायणाद् एकादश रुद्रा जायन्ते । नारायणाद् द्वादशादित्या जायन्ते इत्य् आदिना ।


महोपनिषदि (1) च— एको ह वै नारायण आसीन् न ब्रह्मा नेशान इत्य् आरभ्य तस्य ध्यानान्तः-स्थस्य ललाटात् त्र्य्-अक्षः शूलपाणिः पुरुषोऽजायत । बिभ्रच्-छ्रियं यशः सत्यं ब्रह्मचर्यं तपो वैराग्यम् इत्य् आदि । तत्र ब्रह्मा चतुर्मुखो जात इत्य् आदि च श्रूयते ।


नारायण-शब्दः खलु श्रीपतेर् एव संज्ञा पूर्व-पदात् संज्ञायाम् अग इति तस्याम् एव णत्व-विधानात् ॥4॥


श्री-विष्णु-पुराणे च—

यस्य प्रसादाद् अहम् अच्युतस्य

भूतः प्रजा-सृष्टि-करोऽन्तकारी ।

क्रोधाच् च रुद्रः स्थिति-हेतु-भूतो

यस्माच् च मध्ये पुरुषः परस्तात् ॥ [वि.पु. 4.1.85] इत्य् आदि ।


मोक्ष-धर्मे च—

प्रजापतिं च रुद्रं चाप्य् अहम् एव सृजामि वै ।

तौ हि मां न विजानितो मम माया-विमोहितौ ॥ इति ।


छन्दोगास् तु रुद्रं विधि-पुत्रं पठन्तिविरूपाक्षाय धात्रंशाय विश्वदेवाय सहस्राक्षाय ब्रह्मणः पुत्राय ज्येष्ठायामोघाय कर्माधिपतये इति ।


शतपथे caañöa-मूर्तं ब्राह्मण संवत्सरात् कुमारोऽजायत । कुमारो अरोदीत् । तं प्रजापतिर् अब्रवीत् । कुमार किं रोदिषि ? यच् च मम तपसो जातोऽसीति सोऽब्रवीत् अनपहत-पाप्माहम् अस्मि हन्त नामानि मे देहि इत्य् आदिना ।


श्री-वाराहे च—

नारायणः परो देवस् तस्माज् जातश् चतुर्मुखः ।

तस्माद् रुद्रो भवेद् देवः स च सर्वज्ञतां गतः ॥ इति ।


तद् इदं च कल्प-भेदात् सङ्गमनीयम् ॥5॥


ननु महेशादि-समाख्यया रुद्र-पारतम्यं मन्तव्यम् ? मैवम् । तस्या महेन्द्रादि-समाख्यावद् वैफल्यात् । इन्द्र-समाख्यैव शक्रस्य अत् साधयेत् । इदि पारमैश्वर्ये इति धातु-पाठात् । किं पुनर् महत्त्व-विशेषितासौ, तस्यानीश्वरत्वं सर्वाभ्युपगतम् । ऐश्वर्यं च कर्मायत्वं शतमख-समाख्यावगम्यते । एवं महादेव-समाख्यापि देवराज-समाख्यावद् बोध्या । तथा च प्रबल-प्राण-बाधात् सा सा च निष्फलैव महा-वृक्ष-समाख्यावद् भवेत् ॥6॥


विविध-रुद्रयोर् यज्ञ-पुरुषाराधनाल् लोकाधिकारित्वं भारते स्मर्यते ।


युग-कोटि-सहस्रां विष्णुम् आराध्य पद्मभूः ।

पुनस् त्रैलोक्य-धातृत्वं प्राप्तवान् इति शुश्रुम ॥ इति ।

मया सृष्टः पुरा ब्रह्मामद् यज्ञम् अयजत् स्वयम् ।

ततस् तस्य वरान् प्रीतो ददाव् अहम् अनुत्तमान् ॥

मत्-पुत्रत्वं च कल्पादौ लोकाध्यक्षत्वम् एव च ॥ इति ।


युधिष्ठिर-शोकापनोदने च—


विश्व-रूपो महा-देवः सर्व-मेधे महा-क्रतौ ।

जुहाव सर्व-भूतानि स्वयम् आत्मानम् आत्मना ॥ इति ।


महादेवे सर्व-मेधे महात्माहुवात्मानं देवदेवो बभूव । विश्वान् लोकान् व्याप्य विष्टभ्य कीर्त्या विराजते द्युतिमान् कृत्तिवासा इति ॥7॥

पशुपतित्वं च रुद्रस्य वरायत्वं श्रुतिर् आह—सोऽब्रवीद् वरं वृणीष्व । अहम् एव पशूनाम् अधिपतिर् असानीति तस्माद् रुद्रः पशूनाम् अधिपतिर् इति ॥8॥


वेदापहारापद्-रक्षा च विधेर् हरि-कर्तृका इति पाद्मे पठ्यते । विधि-वध-पापाद् रुद्रो हरिणा मोचिअ इति स्मर्यते, मात्स्ये रुद्रोक्तिः—


ततः क्रोध-परीतेन संरक्त-नयनेन च ।

वामाङ्गुष्ठः नखाग्रेण छिन्नं तस्य शिरो मया ॥ इति ।


ब्रह्मोक्तिश् च—


यस्माद् अनपराधस्य शिरश् छिन्नं त्वया मम ।

तस्माच् छाप-समायुक्तः कपालीत्वं भविष्यसि ॥ इति ।


रुद्रोक्तिच् च—


ब्रह्महा कुपितो भूत्वा चरन् तीर्थानि भूतले ।

ततोऽहं गतवान् देवि हिमवन्तं शिलोच्चयम् ॥


तत्र नारायणः श्रीमान् मया भिषांप्रयाचितः ।

ततस् तेन स्वकं पार्श्वं नखाग्रेण विदारितम् ॥


महत्यः सृग्वती धारास् तस्य पार्श्वे विनिःसृता ।

विष्णु-प्रसादात् सुश्रोणि कपालं तत् सहस्रधा ।

फुटितं बहुधायातं स्वप्न-लब्ध-धनं यथा ॥ इति ।


दुर्जय-त्रिपुर-हेतुकापन्-निस्तारो हरि-हेतुकः स्मर्यते भारते ।


विष्णुर् आत्मा भगवतो भवस्यामित-तेजसः ।

तस्माद् धनुर् ज्या संस्पर्शं स विसेहे महेश्वरः ॥


विष्णु-धर्मे च—

त्रिपुरं जघ्नुषः पूर्वं ब्रह्मणा विष्णु-पञ्जरम् ।

शङ्करस्य कुरु-श्रेष्ठ रक्षणाय निरूपितम् ॥ इति ।


जृम्भणास्त्रेण बाण-युद्धापतितो रक्षितः स्मर्यते वैष्णवे—


जृम्भणास्त्रेण गोविन्दो जृम्भयामास शङ्करम् ।
ततः प्रणेशुर् दैतेयाः प्रमथाश् च समन्ततः ॥

जृम्भाभिभूतश् च हरो रथोपस्थम् उपाविशत् ।
न शशाक तदा योद्धुं कृष्णेनाक्लिष्ट-कर्मणा ॥
[वि.पु 5.33.24-25]

श्री-रामायणे परशुरामोक्तिः—


हुङ्कारेण महादेवः स्तम्भितोऽथ त्रिलोचनः ।

जृम्भितं तद्-धनुर् दृष्ट्वा शैवं विष्णु-पराक्रमैः ।

अधिकं मेनिरे विष्णुं देवाः सर्षि-गणास् तदा ॥ [रा. 1.74.17,19]


नर-सखेन नारायणेन सह युध्यमानस् तेन सञ्जिहीर्षितो ब्रह्मणा प्रबोधितः प्रपत्त्या तेन संरक्षितः स्मर्यते भारते,


प्रसादयामास भवो देवं नारायणं प्रभुम् ।

शरणं च जगामाद्यं वरेण्यं वरदं हरिम् ॥ [म.भा. 12.330.62] इत्य् आदिना ।


काल-कूट-निस्तारश् च तत्-कीर्तनाद् इति स्मर्यते ।


अच्युतानन्त गोविन्द मन्त्रम् आनुष्टुभ् परम् ।

ओं नमः सम्पुटीकृत्य जपन् विषधरो हरः ॥ इति ॥11॥


सर्वेश्वराद् अन्ये तु सर्वे ब्रह्मादयः प्रलये विनश्यन्तीति मन्तव्यम् । एको ह वै नारायण आसीद् इत्य् आदि श्रवणात्,


ब्रह्मादिषु प्रलीनेषु नष्टे लोके चराचरे ।

आभूत् सम्प्लवे प्राप्ते प्रलीने प्रकृतौ महान् ॥


एकस् तिष्ठति सर्वात्मा स तु नारायणः प्रभुः ॥ इति भारतात् ।


ब्रह्मा-शम्भुस् तथैवार्कश् चन्द्रमाश् च शतक्रतुः ।

एवम् आद्यास् तथैवान्ये युक्ता वैष्णव-तेजसा ।

जगत् कार्यावसाने तु वियुज्यन्ते च तेजसा ।

वितेजसश् च ते सर्वे पञ्चत्वम् उपयान्ति वै ॥ इति विष्णु-धर्मात् ॥12॥


प्रकृतिर् या मयाख्याता व्यक्ताव्यक्त-स्वरूपिणी ।

पुरुषश् चाप्य् उभाव् एतौ लीयेते परमात्म नि ।

परमात्मा च सर्वेषाम् आधारः पुरुषः परः ॥

स विष्णु-नामा वेदेषु वेदान्तेषु च गीयते ॥ इति वैष्णववाच् च ।


नष्टे लोके द्वि-परार्धावसाने

महा-भूतेष्व् आदि-भूतं गतेषु ।

व्यक्तेऽव्यक्तं काल-वेगेन याते

भवान् एकः शिष्यतेऽशेष-संज्ञः ॥ [भा.पु. 10.3.25] इति भागवताच् च ।


तथा च हरि-हेतुकोत्पत्त्य्-आदिभिर् विध्य्-आदीनाम् अनीशत्वं निर्बाधं सिद्धम् । अत एव तद्-भक्तिस् तैर् अनुष्ठीयते ॥13॥


अथापि यत्-पाद-नखावसृष्टं

जगद् विरिञ्चोपहृतार्हणाम्भः ।

सेशं पुनात्य् अन्यतमो मुकुन्दात्

को नाम लोके भगवत्-पदार्थः ॥ [भा.पु. 1.18. 21] इति ।


यच्-छौच-निःसृत-सरित्-प्रवरोदकेन

तीर्थेन मूर्ध्न्य् अधिकृतेन शिवः शिवोऽभूत् [भा.पु. 3.28.22] इति भागवतात् ।


एकः प्रसारयेत् पादाव् अन्यं प्रक्षालयेन् मुदा ।

परस् तु शिरसा धत्ते तेषु कोऽभ्यध्को वद ॥ इति पुराणान्तराच् च ॥


ब्रह्मादयः सुराः सर्वे विष्णुम् आराध्य ते पुरा ।

स्वं स्वं पदम् अनुप्राप्ताः केशवस्य प्रसादतः ॥ इति नारसिंहाच् च ।


ते देवाः ऋषयश् चैव नाना-तनुम् आश्रिताः ।

भक्त्या सम्पूजयन्त्य् एनं गतिं चैषां ददाति सः ॥ इति नारायणीयाच् च ॥


यत् तु भवाङ्ग-पतितं तोयं पवित्रम् इति पस्पृशुर् इति शिवाङ्ग-स्पर्शाद् गाङ्गाम्बह्सः पावित्र्यं मन्यन्ते, तन् मन्दम्, उक्त-वाक्येभ्यः । तेन शिरसा धृतत्वात् पवित्रम् इदम् इति विज्ञाय पस्पृशुर् इति तद्-अर्थाच् च । हरस्य गात्र-संस्पर्शात् पवित्रत्वम् उपागतेत्य् अत्रापि तस्य पावित्र्यं शुद्धि-प्रदत्वं प्राप्तम् इत्य् अर्थः ॥14॥


यत् तु साम्ब-लाभाय हरे रुद्राराधनम्, पार्थ-विजयाय तत्-स्तवनं च भारते स्मर्यते, तत् तु नारद-बाह्याराधनवल् लीला-रूपम् एव बोध्यम् ।


यत् तु द्रोण-पर्वान्ते शतरुद्रीयार्थं रुद्रं व्याचक्षाणो व्यासस् तस्य परम-कारणत्वं प्राह, तत् खलु तद्-अन्तर्यामि-परतया ज्ञेयम्, पर-ब्रह्म-द्वयाभावात् तद्-द्वयस्यानिष्टत्वाच् च ॥15॥


तद् इत्थं हरेः पारतम्ये सिद्धे, केषुचि पुराणेषु विध्य्-आदीनां पारतम्यं निशम्य न भ्रमितव्यम् । तेषां राजस-तामसत्वेन हेयत्वात् । यद् उक्तं मात्स्ये—


सङ्कीर्णास् तामसाश् चैव राजसाः सात्त्विकास् तथा ।

कल्पाश् चतुर्विधाः प्रोक्ता ब्रह्मणो दिवसा हि ते ॥


यस्मिन् कल्पे तु यत् प्रोक्तं पुराणं ब्रह्मणा पुरा ।

यस्य तस्य तु माहात्म्यं तत्-तत्-कल्पे विधीयते ॥


अग्नेः शिवस्य माहात्म्यं तामसेषु प्रकीर्त्यते ।

राजसेषु च माहात्म्यम् अधिकं ब्रह्मणो विदुः ॥


सङ्कीर्णेषु सरस्वत्याः पितॄणां च निगद्यते ।

सात्त्विकेषु च कल्पेषु माहात्म्यम् अधिकं हरेः ।

तेष्व् एव योग-संसिद्धा गमिष्यन्ति परां गतिम् ॥ इति ॥16॥


कौर्मे च—

असङ्ख्यातास् स्थितात्मिकाअल्पा ब्रह्मा-विष्णु-शिवात्मिका ।

कथिता हि पुराणेषु मुनिभिः काल-चिन्तकैः ॥


सात्त्विकेषु तु कल्पेषु माहात्म्यम् अधिकं हरेः ।

तामसेषु शिवस्योक्तं राजसेषु प्रजापतेः ॥ इति ।


वेद-विरोधि-स्मृतीनां हेयत्वं मनुर् आह—


या वेद-बाह्याः स्मृतयो याश् च काश् च कुदृष्टयः ।

सर्वास् ता निष्फलाः प्रेत्य तमो-निष्ठा हि ताः स्मृताः ॥ [मनु 12.95]


तद् एवं सात्त्विकानाम् एव पुराणादीनां प्रमा-जनकत्वाद् उपादेयत्वं तद् अन्येषां तु विपर्यासकरत्वाद् एव हेयत्वं सुव्यक्तम् इति न तिअ भ्रमितव्यं सुधियेति ॥17॥


तस्य हरेस् तिस्रः शक्तयः सन्ति पराख्या क्षेत्रज्ञाख्या मायाख्या चेति ।


परास्य शक्तिर् विविधैव श्रूयते

स्वाभाविकी ज्ञान-बल-क्रिया च ॥ [çve.u. 6.8]


प्रधान-क्षेरज्ञ-पतिर् गुणेशः

संसार-बन्ध-स्थिति-मोक्ष-हेतुः ॥ इति श्रुतेः ।


विष्णु-शक्तिः परा प्रोक्ता क्षेत्र-ज्ञाख्या तथापरा ।

अविद्या-कर्म-संज्ञान्या तृतीया शक्तिर् इष्यते ॥ [वि.पु. 6.7.61] इति विष्णु-पुराणाच् च ॥18॥


स च पराख्य-शक्ति-मद्-रूपेण जगन्-निमित्तम्, क्षेत्रज्ञादि शक्तिमद्-रूपेण तु तद्-उपादानं च भवति, तद् आत्मानं स्वयम् अकुरुतेत्य् आदि श्रवणात् ॥19॥


स च देह-देहि-भेद-शून्यो हरिर् आत्म-मूर्तिर् बोध्यः ।


सत्-पुण्डरीक-नयनं मेघाभं वैद्युताम्बरम् ।

द्वि-भुजं ज्ञान-मुद्राढ्यं वन-मालिनम् ईश्वरम् ॥ [गो.tä.u. 1.9]


साक्षात्-प्रकृति-परो योऽयम् आत्मा गोपालः । [गो.tä.u. 2.23]


तम् एकं गोविन्दं सच्-चिद्-आनन्द-विग्रहं [गो.tä.u. 1.33] इति श्रुतेः ॥20॥


तस्य गुणाश् च ज्ञानानन्दादयोऽनन्तास् ततो नातिरिच्यन्ते । एकधैवानुद्रष्टव्यम्, न्ह नानास्ति किञ्चन इत्य् आदि श्रवणात् । तथापि विशेष-बलाद् तद्-भेद्-व्यवहारो भवति ॥21॥


विशेषश् च भेद-प्रतिनिधिर् भेदाभावेऽपि तत्-कार्यं प्रत्याययन् दृष्टः, सत् तामसी भेदो भिन्नः कालः सर्वदास्तीत्य् आदौ तम् अन्तरा विशेषण-विशेष्य-भावादिकं न सम्भवेत् ॥22॥


न च सत्ता सतीत्य्-आदि-धीर् भ्रमः । सन् घट इत्य् आदिवद् अबाधात् । न चारोपः सिंहो माणवको नेत्य् आदिवत् । सत्ता सती नेति कदाप्य् अव्यवहारात् । न च सत्तादेः, सत्ताद्य्-अन्तराभावेऽपि स्वभावाद् एव सतीत्य्-आदि-व्यवहारः । तस्यैवेह तच्-छब्देनोक्तेः तस्मान् निर्भेदेऽपि हरौ भेद-प्रतिनिधिः सोऽभ्युपेयः ॥23॥


यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति । एवं धर्मान् पृथक् पश्यंस् तानेवानुविधावतीति कट-श्रुतेः, अत्र हि ब्रह्म-धर्मान् उक्त्वा तद्-भेदो निषिद्धः । नहि भेद-सदृशे तस्मिन्न् असति धर्म-धर्मि-बहुत्वे भाषितुं युक्ते, न च धर्मो नित्योऽनुवादः श्रुतितोऽन्येन तेषाम् अप्राप्तेः ॥24॥


निर्विशेष-वादिनापि शोधितात् त्वं पदार्थाद् वाक्यार्थस्यैक्यस्य भेदो नाभिमतो भेदाभेदौ वा । तथा सति तस्य मिथ्यात्वाद्य्-आपत्तेः ॥25॥


तत्र विशेषो न चेत्, स्व-प्रकाश-चिद्-भानेऽप्य् ऐक्यस्याभानस् तद्-भानस्य भेद-भ्रमाविरोधित्वेऽप्य् ऐक्य-भानस्य तद्-विरोधित्वं चेत्य् आदि भेद-कार्यं तस्य कथं स्यात् ? तस्मात् अवश्यम् एवाभ्युपेयो विशेषः ॥26॥


स च वस्त्व्-अभिन्नः, स्व-निर्वाहकश् चेति नानावस्था, तस्य तादृक्त्वम् अ धर्मि-ग्राहक-प्रमाण-सिद्धं बोध्यम् ॥27॥


स च परमात्मा हरिर् अस्मद्-अर्थो बोध्यः । अहम् आत्मा गुडाकेश इत्य् आदिष्व् आत्माहम् अर्थयोर् अभेदेन स्मरणात् । सोऽकामयत बहु स्यां प्रजयेय इत्य् आदि श्रुतौ । प्रधानम् अहवहंकारादि-सृष्टेः प्राग् एव तत् सत्त्व-प्रत्ययात् प्राकृतत्वं तस्य परास्तम् ।


अहम् एवासम् एवाग्रे नान्यद् यत् सद्-असत् परम् ।

पश्चाद् अहं यद् एतच् च योऽवशिष्येत सोऽस्म्य् अहम् ॥ [भा.पु. 2.9.32]


इति स्मृतौ चावधृत्या च शुद्धात्मनोऽस्मद्-अर्थत्वम् उक्तम्, अतोऽन्तेऽपि स्थिति-वाक् युज्यते ॥28॥


अत एव प्रपन्न-माया-निरासकता मुक्त-प्राप्यता च तस्योक्ता माम् एव ये प्रपद्यन्ते मायाम् एतां तरन्ति ते, ततो मे तत्त्वतो ज्ञात्वा विशते तद् अनन्तरम् इत्य् आदौ । तस्माद् अहम्-अर्थः परमात्मा विशुद्धश् च स एव कर्ता भोक्ता च बोध्यः । स विश्व-कृद् विश्व-विदाद् आत्म-योनिः, एष देवो विश्वकर्मा महात्मा । सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता इति श्रुतेः ।


पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।

तद् अहं भक्त्य्-उपहृतम् अश्नामि प्रयतात्मनः ॥ [गीता 9.26] इति स्मृतेश् च ।


भक्त्या प्रयच्छतीत्य् उक्तेर् भक्तेच्छयैव तस्य पूर्णस्यापि बुभुक्षादयोऽभिमतः तस्य तादृशत्वं च, स्वेच्छामयस्य इति ब्रह्मोक्तिः ॥29॥


स च पुरुषोत्तमः क्वचिद् द्विभुजः क्वचिच् चतुर्भुजः क्वचिद् अष्टभुजश् च पठ्यते । तत्र द्विभुजो यथाथर्व-मूर्ध्नि सत्-पुण्डरीक-नयनम् इत्य् आदि ।


प्रकृत्या स हि श्यामः पीत-वासा जटाधरः ।

द्विभुजः कुण्डली रत्न-माली धीरो धनुर्धरः ॥ इति ।


तैत्तिरीयके च—दश-हस्ताङ्गुलयो दश-पद्या द्वाव् ऊरू द्वाव् बाहू आत्मैव पञ्च-विंशक इति ॥


रहस्याम्नाये च—पाणिभ्यां शिर्यं संवहति इत्य् आदिना ।


श्री-सात्वते च—

नादावसाने गगने देवोऽनन्तः सनातनः ।

शान्तः संवित्-स्वरूपस् तु भक्तानुग्रह-काम्यया ॥


अनौपम्येन वपुषा ह्य् अमूर्तो मूर्ततां गतः ।

विश्वम् आप्याययन् कान्त्या पूर्णेन्द्व्-अयुत-तुल्यया ॥


वरदाभयदेनैव शङ्ख-चक्राङ्कितेन च ।

त्रैलोक्य-धृति-दक्षेण युक्त-पाणि-द्वयेन सः ॥

सङ्कर्षण-संहितायां च—

पुरुषोत्तमस्य देवस्य विशुद्ध-स्फटिका-त्विषः ।

सम-पादस्य तस्यैव ह्य् एक-वक्त्रस्य संस्थितिः ।

वरदाभय-हस्तौ द्वाव् अपवृत्ताख्य-कर्मणः ॥ इति ॥30॥


चतुर्भुजो, यथा विष्वक्सेन-संहितायां—

अप्राकृत-तनुर् देवो नित्याकृति-धरो युवा ।

नित्यातीतो जगद्-धाता नित्यैर् मुक्तैश् च सेवितः ॥


बद्धाञ्जलि-पुटैर् हृष्टैर् निर्मलैर् निरुपद्रवैः ।

चतुर्भुजः श्यामलाङ्गः श्री-भू-लीलाभिर् अन्वितः ॥


विमलैर् भूषणैर् नित्यैर् भूषितो नित्य-विग्रहैः ।

पञ्चायुधैः सेव्यमानः शङ्ख-चक्र-धरो हरिः ॥ इति ।


श्री-दशमे च—

तम् अद्भुतं बालकम् अम्बुजेक्षणं

चतुर्-भुजं शङ्ख-गदाद्य्-उदायुधम् ।

श्रीवत्स-लक्ष्मं गल-शोभि-कौस्तुभं

पीताम्बरं सान्द्र-पयोद-सौभगम् ॥ [भा.पु. 10.3.9] इति ।


श्री-गीतासु च—

तेनैव रूपेण चतुर्-भुजेन

सहस्र-बाहो भव विश्व-मूर्ते ॥ [गीता 11.46] इति ।


अष्ट-भुजो यथा चतुर्थे—

पीनायताष्ट-भुज-मण्डल-मध्य-लक्ष्म्या

स्पर्धच्-छ्रिया परिवृतो वन-मालयाद्यः ।

बर्हिष्मतः पुरुष आह सुतान् प्रपन्नान्

पर्जन्य-नाद-रुतया स-घृणावलोकः ॥ [भा.पु. 4.30.7] इति ।


आनन्दाख्य-संहितायां तु रूप-त्रयम् उक्तम्—

स्थूलम् अष्ट-भुजं प्रोक्तं सूक्ष्मं चैव चतुर्भुजम् ।

परन्तु द्विभुजं प्रोक्तं तस्माद् एतत् त्रयं यजेत् ॥31॥


एतानि रूपाणि भगवति वैदूर्य-मणिवद् युगपन् नित्याविर्भूतानि विभान्ति । तेषु चारुत्वाधिक्यात् कृत्स्न-गुण-व्यक्तेश् च द्विभुजस्य परत्वम् उक्तम्, न तु वस्त्व्-अन्यत्वम् अस्ति, नेह नानास्ति किञ्चन इत्य् आदि वचनात् ॥


यत् तु मन्यन्ते परम-व्योम्नि नित्योदितं च चतुर्भुजं रूपं परम्, द्विभुजदि-रूपं तु शान्तोदितम् अपरम् इति, तत् खल्व् अविचारिताभिधानम् एव ।


सर्वे नित्याः शाश्वताश् च देहास् तस्य परात्मनः ।

हानोपादान-रहिता नैव प्रकृतिजाः क्वचित् ॥


परमानन्द-सन्दोहा ज्ञान-मात्राश् च सर्वतः ।

सर्वे सर्व-गुणैः पूर्णाः सर्व-दोष-विवर्जिताः ॥ इति महा-वराहोक्ति-व्याकोपात् ॥


परं तु द्विभुजम् इति कण्ठोक्ति-विरोधान् मायिक-सिद्धान्त-स्पर्शापत्तेश् च । भेद-हीनेष्व् एव तेषु रूपेष्व् अंशित्वांशत्वादिकं शक्ति-व्यक्ति-तारतम्य-स-व्यपेक्ष्यम् आहुः । यद् उक्तं वृद्धैः—शक्तेर् व्यक्तिस् तथाव्यक्तिस् तारतमस्य कारणम् इति ॥32॥


स च पुरुषोत्तमः श्रीपतिर् बोध्यः । श्रीश् च लक्ष्मीश् च पत्न्याव् इति यजुः-श्रुतेः । कमला-पतये नमः [गो.tä.u. 1.36], रमा-मानस-हंसाय गोविन्दाय नमो नमः [गो.tä.u. 1.37], रमा-धवाय रामाय इत्य् अर्थर्वण-श्रुतिश् च । पूर्वत्र श्रीर् गी-देवी, लक्ष्मीस् तु रमा-देवीति व्याख्यातारः ।


ननु, नेह नानास्ति किञ्चन इत्य् आदि श्रवणान् न ब्रह्मणि कश्चिल् लक्ष्म्य्-आदि-रूपो विशेषः शक्यो मन्तुम्, किन्त्व् अङ्गीकृतश् चायं विशुद्ध-सत्त्व-मूर्तिकं तत्-तादृश्यैव-लक्ष्म्या गिरा च युज्येते इति चेद् भ्रान्तम् एतत् वह्न्य्-उष्णतेव स्वरूपाभिन्नापराख्या शक्तिर् ब्रह्मण्य् अस्ति, परास्य इत्य् आदि श्रुतेः । सैव तस्य लक्ष्मीर् गी-देवी चेति स्वीकार्यम् ।


प्रोच्यते परमेशो यो यः शुद्धोऽप्य् उपचारतः ।

प्रसीदतु स नो विष्णुर् आत्मा यः सर्व-देहिनाम् ॥ [वि.पु. 1.9.46] इति श्री-वैष्णवात् ।


अपरं त्व् अक्षरं या सा प्रकृतिर् जड-रूपिणी ।

श्रीः परा प्रकृतिः प्रोक्ता चेतना विष्णु-संश्रया ॥ इति स्कान्दाच् च ॥


सरस्वतीं नमस्यामि चेतनां हृदि संस्थिताम् ।

केशवस्य प्रियां देवीं शुक्लां क्षेम-प्रदां नित्याम् ॥ इति स्कान्दे गी-स्तोत्राच् च ।


इत्थं च पूर्व-पक्षो निरस्तः ॥33॥


ननु, नेह नानास्ति किञ्चन इति निर्विशेषत्वम् उक्तम्, मैवम् । इह यदास्ति तन् नाना न किन्तु स्वरूपानुबन्ध्यैवेति विशेष-प्रत्ययात् श्रीश् च ते लक्ष्मीश् चेत्य् आदि प्रामाण्याच् च । लक्ष्म्या एव रूपान्तरं गीर्-देवीति मन्तव्यम् । सन्ध्या रात्रिः प्रभा भूतिर् मेधा श्रद्धा सरस्वती [वि.पु. 1.9.119] इति श्री-वैष्णवे तस्या विशेषणात् ।


किं च—

ह्लादिनी सन्धिनी संवित् त्वय्य् एका सर्व-संश्रये ।

ह्लाद-ताप-करी मिश्रा त्वयि नो गुण-वर्जिते ॥ [वि.पु. 1.12.69] इति ।


तत्रैव त्रिवृत्-परा कीर्त्यते । तत्र संवित्-प्रधाना वृत्तिः गीर्-देवी । ह्लाद-प्रधाना तु लक्ष्मीः । अनयोः पूर्वानुत्तरानुगुणैर् बोध्या संविदः सुखानुधावन-प्रसिद्धेः ॥34॥


लक्ष्म्या भगवद्-अभेदाद् एव तद्वत् तस्या व्याप्तिश् च तत्रैव स्मर्यते—


नित्यैव सा जगन्-माता विष्णोः श्रीर् अनपायिनी ।

यथा सर्व-गतो विष्णुस् तथैवेयं द्विजोत्तम ॥ [वि.पु. 1.8.17] इति ।


ततो भेदे तु व्याप्तिर् इयम् अपसिद्धान्तो घटते । इत्थं चास्या जीव-कोटित्वं निरस्तम् । एषा लक्ष्मीर् हरिवद् अनन्त-गुणा तत्रैवोक्ता ।


न ते वर्णयितुं शक्ता गुणान् जिह्वापि वेधसः ।

प्रसीद देवि पद्माक्षि मास्मांस् त्याक्षीः कदाचन ॥ [वि.पु. 1.9.133] इति ॥35॥


ते च गुणा मुक्ति-दातृत्व-हरि-वशीकारित्वाअयः कतिचित् तत्रैव पठिताः ।


आत्म-विद्या च देवि त्वं विमुक्ति-फल-दायिनी ॥


आन्वीक्षिकी त्रयी वार्ता दण्ड-नीतिस् त्वम् एव च ।

सौम्यासौम्यैर् जगद्-रूपैस् त्वयैतद् देवि पूरितम् ॥


का त्व् अन्या त्वाम् ऋते देवि सर्व-यज्ञ-मयं वपुः ।

अध्यास्ते देव-देवस्य योगि-चिन्त्यं गदाभृतः ॥


त्वया देवि परित्यक्तं सकलं भुवन-त्रयम् ।

विनष्ट-प्रायम् अभवत् त्वयेदानीं समेधितम् ॥


दाराः पुत्रास् तथागारं सुहृद्-धान्य-धनादिकम् ।

भवत्य् एतन् महा-भागे नित्यं त्वद्-वीक्षणान् नृणाम् ॥


शरीरारोग्यम् ऐश्वर्यम् अरि-पक्ष-क्षयः सुखम् ।

देवि त्वद्-दृष्टि-दृष्टानां पुरुषाणां च दुर्लभम् ॥ [वि.पु. 1.9.120-125]


सत्त्वेन सत्य-शौचाभ्यां तथा शीलादिभिर् गुणैः ।

त्यज्यन्ते ते नराः सद्यः सन्त्यक्ता ये त्वयामले ॥


त्वयावलोकिताः सद्यः शीलाद्यैर् अखिलैर् गुणैः ।

कुलैश्वर्यैश् च युज्यन्ते पुरुषा निर्गुणा अपि ॥


स श्लाघ्यः सगुणी धन्य सकुलीनः स बुद्धिमान् ।

स शूरः स च विक्रान्तो यस् त्वया देवि वीक्षितः ॥


सद्यो वैगुण्यम् आयान्ति शीलाद्याः सकला गुणाः ।

पराङ्मुखी जगद्धात्री यस्य त्वं विष्णु-वल्लभे ॥ [वि.पु. 1.9.129-132]


इत्य् आदिना हरिवद् बहु-रूपेयं सर्वत्र तद्-आनुरूप्येण तम् अनुयातीति च तत्रैवोक्तं—


देवत्वे देव-देहेयं मानुषत्वे च मानुषी ।

विष्णोर् देहानुरूपां वै करोत्य् एषात्मनस् तनुम् ॥ [वि.पु. 1.9.145] इति ॥36॥


तेषु सर्वेषु लक्ष्मी-रूपेषु राधायाः स्वयं-लक्ष्मीत्वं मन्तव्यम्, भगवद्-रूपेषु कृष्णस्य स्वयं-भगवत्त्ववत् । पुरुष-बोधिन्याम् अथर्वोपनिषदि—गोकुलाख्ये मथुरा-मण्डले इत्य् उपक्रम्य, द्वे पार्श्वे चन्द्रावली राधा चेति यस्यांशेन लक्ष्मी-दुर्गादिका शक्तिर् इत्य् अभिधानात् । निरस्तं साम्यातिशयेन राधसा स्व-धामनि ब्रह्मणि रंस्यते नमः [भा.पु. 2.4.14] इति भागवते श्री-शुकोक्तेः ।


बृहद्-गौतमीये च तन्-मन्त्र-कथने—


देवी कृष्णमयी प्रोक्ता राधिका पर-देवता ।

सर्व-लक्ष्मी-मयी सर्व-कान्तिः सम्मोहिनी परा ॥ इत्य् उक्तेश् च ।


एते चांश-कलाः पुंसः कृष्णस् तु भगवान् स्वयं [भा.पु. 1.3.28] इति, अष्टमस् तु तयोर् आसीत् स्वयम् एव हरिः किल [भा.पु. 9.24.55] इति च श्री-भागवतात् ॥37॥


इति वेदान्त-स्यमन्तके प्रमेय-निर्णयो द्वितीयः किरणः


—o)0(o—


(3)

तृतीयः किरणः

जीव-तत्त्व-निर्णयः


अथ जीवो निरूप्यते । तल्-लक्षणं चाणु-चैतन्यम् आहुः श्रुतिश् च—एषोऽणुर् आत्मा, चेतसावेदित्वयो यस्मिन् प्राणः पञ्चधा संविवेश,


बालाग्र-शत-भागस्य शतधा कल्पितस्य च ।

भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते ॥ [çve.u. 5.9] |


नित्यो नित्यानां चेतनश् चेतनानाम्

एको बहूनां यो विदधाति कामान् ।

तं पीठगं येऽनुभजन्ति धीरास्

तेषां सिद्धिः शाश्वती नेतरेषाम् ॥ [गो.tä.u. 1.20] इति श्रवणात् ॥1॥


एतेन भ्रान्तं ब्रह्मऐवैको जीवः, तद्-अन्ये सर्वे जीवादयस् तद् अविद्यया कल्पिताः । स्वप्न-द्रष्टेव रथादयः इत्य् एक-जीव-वादो निरस्तः । नित्य-चेतनतया बहूनां जीवानां श्रुतत्वात् ॥2॥


स च जीवो नित्य-ज्ञान-गुणकः, अविनाशी वा अरे अयम् आत्मानम् अनुच्छित्ति-धर्मा [bå.ä.u. 4.5.14] इति, न हि विज्ञातुर् विज्ञातेर् विपरिलोपो विद्यत [bå.ä.u. 4.3.30] इति च श्रुतिः ।


अणोर् अपि तस्य ज्ञान-गुणेन सर्वाङ्गेषु व्याप्तिः, गुणाद् वालोकवत् [वे.सू. 2.3.24] इति सूत्रात् ।


यथा प्रकाशयत्य् एकः कृत्स्नं लोकम् इमं रविः ।

क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥ [गीता 13.33] इति भगवद्-वाक्याच् च ॥3॥


अस्मद्-अर्थश् च जीवात्मा बोध्यो विलीनाहङ्कार्यां सुषुप्ताव् अहम् इति तत्-स्वरूप-विमर्शात् । तथा च श्रुतिः—सुखम् अहम् अस्वाप्स्यम्, न किञ्चिद् अवेदिषम् इति ॥4॥


देहादि-विलक्षणश् च षड्-भाव-विकार-शून्यश् च सः ।


नात्मा वपुः पार्थिवम् इन्द्रियाणि

देवा ह्य् सुर् वायु-जलं हुताशाः ।

मनोऽन्न-मात्रं धिषणा च सत्त्वम्

अहङ्कृतिः खं क्षितिर् अर्थ-साम्यम् ॥ [भा.पु. 11.28.24] इति ।


आत्मा जजान न मरिष्यति नैधतेऽसौ

न क्षीयते सवन-विद् व्यभिचारिणां हि ।

सर्वत्र शश्वद् अनपाय्य् उपलब्धि-मात्रं

प्राणो यथेन्द्रिय-बलेन विकल्पितं सत् ॥ [भा.पु. 11.3.38] इति चैकादशात् ॥5॥


परमात्मांशश् च सः । ममैवांशो जीव-लोके जीव-भूतः सनातनः [गीता 13.7] इति भगवद्-वाक्यात् ॥6॥


कर्ता भोक्ता च सः । विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपि च इति । सोऽश्नुते सर्वान् कामान् इति श्रवणात् । यत् तु प्रकृतिः कर्त्री, भोक्ता तु जीव इत्य् आहुस् तन् मन्दम्, कर्तृत्व-भोक्तृत्वयोर् एक-निष्ठत्वात् । यद् आह वन-पर्वणि सोमकं यमः—नान्यः कर्तुः फलं राजन्न् उपभुङ्क्ते कदाचन इति ॥7॥


ननु कर्तृत्वे दुःख-सम्बन्धात् । न तत्र श्रुतेस् तात्पर्यम् इति चेन्, मैवम् एतत् । तथा सति दर्शादिष्व् अप्य् अतात्पर्यापत्तेः । लीलोच्छ्वासादेर् अकरण एव तत्-सम्बन्ध-वीक्षणाच् चेति ॥8॥


न च निष्क्रियत्व-श्रुत्या कर्तृत्वं à जीवस्य बाध्यते । अस्ति भाति विदि-धात्व्-अर्थानाम् आत्मनि सत्त्वेन निष्क्रियत्वासिद्धेः । धात्व्-अर्थो हि क्रियेत्य् आहुः । न च निर्विकारत्व-श्रुत्या तस्य तद् बाध्यते । सत्ता-भान-ज्ञान-गुणाश्रयत्वेऽपि द्रव्यान्तरतापत्ति-रूपस्य विकारस्य तत्राप्रसङ्गात् । यथा संयोगाश्रयत्वेऽपि आकाशे न कोऽपि विकारस् तथा स्थूल-क्रियाश्रयत्वे स नात्मनीति द्रष्टव्यम् । सुषुप्ताव् अपि सुख-ज्ञान-साक्षित्व-रूपं कर्तृत्वम् असीति पारमर्थिकं जीवस्य तत् ॥9॥



तच् चेश्वरायात्तं बोध्यम् । एष एव साधु-कर्म कारयति इत्य् आदि श्रुतेः । परात् तु तच् छ्रुतेः इति सूत्राच् च ॥10॥


स च जीवो भगवद्-दासो मन्तव्यः । दास-भूतो हरेर् एव नान्यस्यैव कदाचन इति पाद्मात् ।


ननु सर्वेषां जीवानां तद्-दासत्वे स्वरूप-सिद्धे निर्विशेषे च सति उपदेशादेर् वैयर्थ्यम् इति चेन्, न, तद्-अभिव्यञ्जकत्वेन तस्य सार्थक्यात्, न हि मथनेन विना दध्नि-सर्पिर् अरणौ च वह्निर् आविर्भवेद् इति ॥11॥


स च जीवो गुरूपसत्त्या तद्-अवाप्त्या हरि-भक्त्या च पुरुषार्थी भवति ।


यस्य देवे परा भक्तिः यथा देवे तथा गुरौ ।

तस्यैते कथिता ह्य् अर्थाः प्रकाशन्ते महात्मनः ॥ [çve.u. 6.23] इति ।


आचार्यवान् पुरुषो वेद इति । तस्य तावद् एव चिरं यावन् न विमोक्ष्येऽथ सम्पत्स्ये [chä.u. 6.14.2] इति । श्रद्धा भक्ति-ज्ञान-योगाद् अवैति इति । ततस् तु तं पश्यते निष्कलं ध्यायमान इति च श्रुतेः ।


तस्माद् गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमम् ।

शाब्दे परे च निष्णातं ब्रह्मण्य् उपशमाश्रयम् ॥


तत्र भागवतान् धर्मान् शिक्षेद् गुर्व्-आत्म-दैवतः ।

अमाययानुवृत्त्या यैस् तुष्येद् आत्मात्म-दो हरिः ॥ [भा.पु. 11.3.21-22] इति स्मृतेश् च ॥12॥


सा च भक्तिः शास्त्र-ज्ञान-पूर्विकैवानुष्ठेया । तम् एव धीरो विज्ञाय प्रज्ञां प्रकुर्वीत ब्राह्मणः इति श्रवणात् । ते च जीवा मुक्ताव् अपि हरिम् उपासते । एतत् सामगायन्न् आस्ते—तद् विष्णोः परमं पदं सदा पश्यन्ति सूरयः इति श्रवणात् ॥13॥


इत्थं च तद्-अनुभविनां तद्-दासत्वात् तद्-रूप-गुण-विभूतीनां लावण्य-चन्द्रिकात्व-प्रसङ्गः । तद् इत्थं विभुत्वाणुत्वादि मिथो विरुद्ध-शास्त्रैक-गम्य-नित्य-गुण-योगाद् ईश्वर-जीवयोर् भेदः सार्वदिकः सिद्धः ॥14॥


ननु किम् इदम् अपूर्वम् उच्यते ? ईशाद् अन्यो जीव इति त्वं वा अहम् अस्मि भगवो देवते तद् योऽहं सोऽसौ सोऽहं तत् त्वम् असि” इति व्यवहार-दशायाम् । यत्र त्व् अस्य सर्वम् आत्मैवाभूत् तत् केन कं पश्येद् इति मोक्ष-दशायां च तयो अभेद-श्रवणात् । भेदस्यावस्तुत्वाद् अतद्ग्राही निन्द्यते—यद् एवेह तद् अमुत्र यद् अमुत्र तद् अन्व् इह मृत्योः स मृत्युम् आप्नोति य इह नानेव पश्यति, यदा ह्य् एवैष उदरम् अन्तरं कुरुते अथ तस्य भयं भवति इत्य् आदि श्रुतौ ॥15॥


नैतच् चतुरस्रं—


द्वा सुपर्णा सयुजा सखाया

समानं वृक्षं परिषस्वजाते ।

तयोर् अन्यः पिप्पलं स्वाद्व् अत्त्य्

अनश्नन्न् अन्यो अभिचाकशीति ॥ [çve.u. 4.6] इति पूर्वस्याम् ।


यथोदकं शुद्धे शुद्धम् आसिक्तं तादृग् एव भवति ।

एवं मुनेर् विजानत आत्मा भवति गौतम ॥ [ka.u. 2.1.15] इति ।


निरञ्जनः परमं साम्यम् उपैति इति परस्यां च तयोर् भेद-श्रवणात् ॥16॥


भगवता च मुक्तौ भेदः स्मर्यते—


इदं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः ।

सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥ [गीता 14.2] इत्य् आदौ ।


इत्थं च, ब्रह्मैव सन् ब्रह्माप्नोति इत्य् आदौ ब्रह्म-सदृशः सन्न् इत्य् एवार्थः सुघटस् तत्रैव शब्दस्य सादृश्याद् एव इतरथा ब्रह्म-भावोत्तरो ब्रह्माप्ययो विरुद्धः स्यात् । यद् एवेह इत्य् आदौ ब्रह्माविर्भावेषु भेदाग्राही निन्द्यते । यदा ह्य् एवेत्य् आदौ ब्रह्मणि कपटं प्रतिसिध्यते इति न कापि क्षतिः ॥17॥


एवं सति, त्वं वा अहम् अस्मि इत्य् आदौ तयोर् अभेदः प्रतीतिः । स खलु तवायत्त-वृत्तिकत्वाद् वाग्-आदेः प्राण-रूपतया पठ्यते छान्दोग्ये—न वै वाचो न चक्षूंषि न श्रोत्राणि न मनांसीत्य् आचक्षते प्राणा इत्य् एवाचक्षते प्राणो ह्य् एवैतानि सर्वाणि भवति [chä.u. 5.1.15] इति ।


यो यद् व्याप्यः स तद्-रूपः स्मर्यते वैष्णवे1


योऽयं तवागतो देव समीपं देवता-गणः ।

स त्वम् एव जगत्-स्रष्टा यतः सर्व-गतो भवान् ॥ इति ।


गीतासु च—सर्वं समाप्नोषि ततोऽसि सर्वः इति । यत्र त्व् अस्येत्य् अत्र तु मुक्तस्य जीवस्य विग्रहेन्द्रियादिकं सर्वं भगवत्-सङ्कल्पाद् एव भवतीत्य् उच्यते । अन्यथा सर्वम् इत्य् एतद् व्याकुप्येत ॥18॥


यत् तु वदन्ति, त्वं वा इत्य् आदौ जहद्-अजहत्-स्वार्थ-लक्षणया विभुत्वाणुत्वादीन् गुणान् हित्वा चैतन्य-मात्रं लक्षणीयम् इति, तन् मन्दम् । नित्य-गुणानां वाङ्-मात्रेण हानासम्भवात् सर्व-शब्दावाच्ये लक्षणाया अयोगाच् च । तद् अवाच्यं खलु त्वया ब्रह्माभ्युपगम्यते ॥19॥


ननु, यतो वाचो निवर्तन्ते अप्राप्य मनसा सह इत्य् आदि श्रुतिर् एव ब्रह्मणस् तथात्वम् आह—मैवम् एतत् । कृत्स्नावाच्यतायास् तत्राभिधानात् । यद् उक्तं श्री-भागवत्—कार्त्स्न्येन नाजोऽप्य् अभिधातुम् ईशः [भा.पु. 12.4.39] इति । अन्यथा, सर्वे वेदा यत् पदम् आमनन्ति इति श्रुतिः, सर्वैश् च वेदैर् अहम् एव वेद्यः इति स्मृतिश् च व्याकुप्येत । तत्रैव वाक्ये यत इति अप्राप्येति च विरुध्येत ॥20॥


य्त् त्व् अविद्यावच्छिन्नम् अविद्या प्रतिबिम्बिते वा ब्रह्मैव जीवः ।


आकाशम् एकं हि यथा घटादिषु पृथक् पृथक् भवेत् ।

तथात्मैको ह्य् अनेकस्थो जलाधारेष्व् इवांशुमान् ॥


तद्-विज्ञानेनाविद्या-विनाशे तु तद् अद्वैतं सिद्धं घटाद्य्-उपाधि-नाशे सत्य् आकाशाद्य्-अद्वैतवद् इति वदन्ति । तद् असत् । जडीयाविद्यया चैतन्य-राशेश् छेदायोगात् नीरूपस्य विभोः प्रतिबिम्बायोगा च । अन्यथा वायु-दिग्-आदेस् तद्-आपत्तिः । आकाश-स्थ-ज्योतिर् अंशस्य नु तत् तया प्रत्ययो भ्रम एवेति तत्त्व-विदः श्रुतिस् त्व् अनुवादिनीत्य् आहुः ॥21॥


यत् तु वदन्ति अद्वितीये शुद्ध-चैतन्य-तद्-अज्ञानाज् जीवेश्वराभावाध्यासः नभ-स्वरूपापरिज्ञानात् तत्र यथा नीलिमाध्यस्यते तज्-ज्ञानेन तस्मिन्न् अध्यस्तस्य तस्य विनिवृत्तौ तु शुद्धं तद् अवशिष्यते इति ॥22॥


तद् इदं रभसाभिधानम् एव । अविषये तस्मिन्न् अध्यासायोगात्, नभसो ज्ञान-विषयत्वात् तत्र नीलिमाध्यसः सम्भवी । न च तद्वत् शुद्ध-चैतन्य-ज्ञान-विषयो भवतां तस्माद् यत् किञ्चिद् एतत् । किं च, कीदृशं ज्ञानं निवर्तकम् इष्यते, शुद्ध-चैतन्यं वृत्ति-रूपं वा । नाद्यः, तस्य नित्यत्वेन नित्यम् अध्यस्त-निवृत्ति-प्रसङ्गात् । नापि वृत्ति-रूपम्, तस्य सत्यत्वे द्वैतापत्तेः, मिथ्यात्वे कथम् अध्यस्त-निवर्तकता । सत्यस्य हि शुक्त्य्-आदि-ज्ञानस्य रजताद्य्-अध्यस्तस्य निवर्तकता दृष्टा ॥23॥


यत् तु फलवत्य् अज्ञातेऽर्थे शास्त्र-तात्पर्य-वीक्षणात् तादृश-भेदस् तत्-तात्पर्य-गोचरः । वैफल्यान् ज्ञातत्वाच् च भेदस् तद्-गोचरो न स्यात्, किन्त्व् अनुवाद एव सः । अद्भ्यो वा एष प्रातर् उदेति आपः सायं प्रविशतीतिवद् इति तन् मन्दम् ।


पृथग् आत्मानं प्रेरितारं च मत्वा

जुष्टस् ततस् तेनामृतत्वम् एति ।

जुष्टं यदा पश्यत्य् अन्यम् ईशं

अस्य महिमानम् एति वीत-शोकः ॥ इत्य् आदौ ।


तत्र फल-श्रवणात्, विरुद्ध-धर्म-विच्छिन्न-प्रतियोगितयालोके तस्याज्ञातत्वाच् च । ते च धर्माः विभुत्वाणुत्वादयः, शास्त्रैक-गम्या भवन्ति । अभेदस् त्व् अफलस् तत्र फलानङ्गीकारात् अज्ञातं च नर-शृङ्गवद् असत्त्वाद् एव । अभेद-बोधिकाः श्रुतयस् तु तद्-आयत्त-वृत्तिकत्व-तद्-व्याप्यत्वाभ्यां संगमिता एव ॥24॥


किं चाभेदो ब्रह्मेतरः ब्रह्मात्मको वा ? नाद्यः, अभेद-हानात् । तद्-इतरस्य मिथ्यात्वेन श्रुतीनाम् अतत्त्वावेदकत्वापत्तेश् च सतता च । भेदस्य मिथो विरुद्धयोर् अन्यतर-निषेधस्यान्यतर-विधि-व्याप्तत्वाच् च । स चान्त्यः, ब्रह्मणः स्व-प्रकाशतया नित्य-सिद्ध-श्रुतीनां सिद्ध-साधनतापत्तेश् च ।


अपि च नाभेदस्योपदेशः सिद्ध्यति, उपदेष्टुर् अनिर्णयात् । यथा, तद्-उपदेष्टा तत्त्वज्ञो न वा ? आद्येऽद्वितीयम् आत्मानं विजानतः तस्य नोपदेश्य भेद-दृष्टिर् इति । न तं प्रति उपदेशः सम्भवेत् । अन्त्येऽप्य् अज्ञत्वात् नात्म-ज्ञानोपदेष्टृत्वम् ॥26॥


यथाधिगताभेदस्य तस्य बाधितानुवृत्ति-रूपम् इदं भेद-दर्शनं मरीचिका-वारि-बुद्धि-वदतो नोपदेशानुपपत्तिर् इति चेत्, मन्दम्, दृष्टान्त-विरोधात् । तद्-बुद्धिर् हि बाधितानुवर्तमानापि न वार्या-हरणे प्रवर्तयेद् एवम् अभेद-ज्ञान-बाधिता भेद-दृष्टिर् अनुवर्तमानापि मिथ्यार्थ-विषयत्व-निश्चयान् नोपदेशे प्रवर्तयेद् इति विषय-निदर्शनम् ॥27॥


यत् तु शुद्धे चैतन्ये अज्ञानेन कल्पितम् इदं विश्वं तज्-ज्ञानेन बाध्यते । रज्जु-भुजङ्गवत् तेनाद्वैतं सिद्धम् एवेति वदन्ति, तद् अपि निरवधानम् एव, क्षोदाक्षमत्वात् । तथा हि, क्वेदम् अज्ञानं ब्रह्मणि जीवे वा ? न प्रथमः, स्व-प्रकाश-चैतन्ये तस्मिंस् तद्-योगासम्भवात् तुरीयत्व-हानाच् च । न द्वितीयः, कल्पनात् पूर्वं जीव भावासिद्धेः ॥28॥


अथाज्ञानं सत्यं न वा ? नाद्यः अनिवृत्ति-प्रसङ्गात् । नाप्य् अन्त्यः, प्रतीति-विरहात् । न च सद्-असद्-विलक्षणत्वादिष्ट-सिद्धिः । तादृशे प्रमाणाभावात् । घटादीनां सत्त्वं ख-पुष्पादीनाम् असत्त्वम्, घटादीनाम् एवं देश-काल-व्यवस्थया सद्-असत्त्वम् इति प्रकार-त्रयतः स्यैवानुभवान् नातोऽन्यत् सद्-असद्-विलक्षणम् अनिर्वचनीयम् अज्ञानं स्वीकर्तुं शक्यम्, यत् किञ्चिद् एतत् ॥29॥


तस्मात् पराख्या शक्तिमता भगवता निर्मित्तेन, प्रधानादि शक्तिमता च तेनोपादानेन सिद्धम् इदं जगत् पारमार्थिकम् एव । सोऽकामयत बहु स्यां प्रजयेय, स तपोऽतप्यत, स तपस् तप्त्वा इदं सर्वम् असृजत्, यद् इदं किञ्चित्, कविर् मनीषी परिभूः स्वयंभूः याथातथ्यतोऽर्थान् व्यदधात् शाश्वतीभ्यः समाभ्यः, तद् आत्मानं स्वयम् अकुरुत इत्य् आदि श्रवणात् ।


तद् एतद् अक्षरं नित्यं जगन् मुनि-वराखिलम् ।

आविर्भाव-तिरोभाव-जन्म-नाश-विकल्पवत् ॥ [वि.पु. 1.22.60] इति वैष्णवात् ।


ब्रह्म सत्यं तपः सत्यं सत्यं चैव प्रजापतिः ।

सत्याज् जातानि भूतानि सत्यं भूत-मयं जगत् ॥ इति महाभारताच् च ।


एकम् एवाद्वितीयं ब्रह्म इत्य् अत्रापि वन-लीन-विहङ्गादि-न्यायेन तद् अपि जगत् सत्यं सिद्धम् । भ्रम-वादस् तु सर्वथानुपपन्नः । सोऽकामयत इत्य्-आदि-श्रुति-व्याकोपात् ॥30॥


किं च, क्व कस्यायं भ्रमः शुद्ध-चैतन्ये जीवस्येति चेन्, न, तस्याप्रत्यक्षत्वात् । अध्यारोपे ह्य् अधिष्ठान-साक्षात्कारस् तन्त्रम् । न च शुद्ध-चैतन्यं सस्मिन् जगद्-रूपेण पश्यति । तस्य नित्य-सिद्ध-स्वरूप-ज्ञानत्वात् ।


किं च, सादृश्यावलम्बी भ्रमोऽनुमीयते, स्थाणुः पुमान् इत्य् आदौ । तथा च, भ्रम-विषयाज् जगतोऽन्यत् पारमार्थिकं सिद्धम् । अस्ति हि शुक्ति-रजताद् अन्यत् पारमार्थिकं हट्ट-स्थं तद् इत्य् अनुपपन्नस् तद्-वादः । तस्माद् ईश्वराद् अन्यस् तद्वन् नित्य-चेतनस् तद्-दासो जीवो भवतीति सिद्धम् ॥31॥


इति वेदान्त-स्यमन्तके जीव-तत्त्व-निर्णयस् तृतीयः किरणः


—o)0(o—


(4)

चतुर्थः किरणः

प्रकृति-तत्त्व-निर्णयः


अथ प्रकृति-तत्त्वं निर्णीयते । सत्त्वादि-गुण-त्रयाश्रयो द्रव्यं प्रकृतिर् नित्या च सा ।


गौर् अनाद्य्-अन्तवती सा जनित्री भूत-भाविनी ।

सितासिता च रक्ता च सर्व-काम-दुघा विभोः ॥ इत्य् आदि ।


त्रिगुणं तज् जगद्-योनिर् अनादि-प्रभवाप्ययम् ।

अचेतनापरार्था च नित्या सतत-विक्रिया ।

त्रिगुणं कर्मिणां क्षेत्रं प्रकृते रूपम् उच्यते ॥ इति स्मरणाच् च ।


तत्र प्रकाशादि-हेतुर् गुणः सत्त्वम् । राग-दुःखादि-हेतुः रजः । प्रमादालस्यादि-हेतुस् तु तमः । एषां साम्ये प्रलयः, एक-देहस्य कफ-वात-पित्त-साम्ये मृत्युर् इव । अङ्गाङ्गि-भावेन वैषम्ये तु महद्-आदि-सर्गे तु विरूपः । स इति सतत-विक्रियेत्य् उक्तम् । प्रकृतेर् अस्याः प्रथम-परिणामो नात्मन्य् अध्यवसाय-हेतुः । स च त्रिविधः—सात्त्विको राजसश् चैव तामसश् च त्रिधा महान् इति वैष्णवाच् च ॥2॥


तस्मिन् विकार-विशेषोऽहङ्कारः । आत्मनि देहाहं-भाव-हेतुर् इति । स च सात्त्विको राजसस् तामसश् चेति त्रिविधः । क्रमाद् वैकारिक-तैजस-गुण-भूतादि-शब्दैश् चाभिधीयते । मध्यमस् तु द्वयोः प्रवर्तकतया सहकारीत्य् आहुः । सात्त्विकाद् अहङ्काराद् इन्द्रियाधिष्ठात्री देवता मनश् च । राजसाद् बाह्येन्द्रियियाणि दश । तामसात् तु तन्-मात्र-द्वाराकाशादीनि पञ्चेति एवम् एवोक्तम् एकादशे—


ततो विकुर्वतो जातो योऽहङ्कारो विमोहनः ।

वैकारिकस् तैजसश् च तामसश् चेत्य् अहं त्रि-वृत् ॥


तन्-मात्रेन्द्रिय-मनसां कारणं चिद्-अचिन्-मयः ।

अर्थस् तन्-मात्रिकाज् जज्ञे तामसाद् इन्द्रियाणि च ॥


तैजसाद् देवता आसन्न् एकादश च वैकृतात् ।

मया सञ्चोदिता भावाः सर्वे संहत्य-कारिणः । [भा.पु. 11.24.6-9]


तामसाद् अर्थः पञ्च-भूत-लक्षणः । तैजसाद् इन्द्रियाणि दश । वैकृताद् एकादश देवता आसन् मनश् चेत्य् अर्थः । तृतीये च—


­mahat-तत्त्वाद् विकुर्वाणाद् भगवद्-वीर्य-सम्भवात् ।

क्रिया-शक्तिर् अहङ्कारस् त्रि-विधः समपद्यत ॥


वैकारिकस् तैजसश् च तामसश् च यतो भवः ।

मनसश् चेन्द्रियाणां च भूतानां महताम् अपि ॥ [भा.पु. 3.326.23-24]


मनसश् चेति चाद् देवतानां चेति बोध्यं क्रमाद् इति च ॥3॥


अयम् अत्र निष्कर्षः । द्विविधं खल्व् इन्द्रियम्—अन्तर्-इन्द्रियं बहिर्-इन्द्रियं चेति । तत्रान्तर्-इन्द्रियं मनः सात्त्विकाहङ्कारोपादनकं द्रव्यं सङ्कल्प-विकल्प-हेतुर् हृत्-प्रदेश-वृत्तिः । तद् एव क्वचिद् अध्यवसायाभिमान-चिन्ता-रूप-कार्य-भेदाद् बुद्ध्य्-अहङ्कार-चित्त-संज्ञां धत्ते । इदं मनो विषय-संसर्गे बन्ध-हेतुः ।


मन एव मनुष्याणां कारणं बन्ध-मोक्षयोः ।

अशुद्धं काम-सङ्कल्पं शुद्धं काम-विवर्जितम् ॥ [ब्रह्म-बिन्दु 2] इति श्रुतेः ।


तद् इत्थं स्मृत्यादि-करणम् इन्द्रियं मनः सिद्धम् ॥4॥


राजसाहङ्कारोपादानकं द्रव्यं बहिर्-इन्द्रियम् । तच् च द्विविधं—ज्ञानेन्द्रिय-कर्मेन्द्रिय-भेदात् । तत्राद्यं पञ्च-विधं—श्रोत्र-त्वक्-चक्षू-रसन-घ्राण-भेदात् । तत्र शब्द-मात्र-ग्राहकम् इन्द्रियं श्रोत्रं मनुष्यादीनां कर्ण-शष्कुल्य्-अवच्छिन्न-प्रदेश-वृत्तिः, सर्पाणां तु चक्षुर्-वृत्तिः । स्पर्श-मात्र-ग्राहकम् इन्द्रियं त्वक् सर्व-शरीर-वृत्तिः । नख-केशादौ प्राण-मात्र-तारतम्यात् स्पर्शानुपलब्धिः । रूप-मात्र-ग्राहकम् इन्द्रियं चक्षुः कृष्ण-ताराग्र-वृत्तिः रस-मात्र-ग्राहकम् इन्द्रियं रसनं जिह्वाग्र-वृत्तिः । गन्ध-मात्र-ग्राहकम् इन्द्रियं घ्राणं नासाग्र-वृत्तिः ॥5॥


श्रोत्रादीनां पञ्चानाम् आकाशादीनि पञ्च-क्रेमेणाप्यायकानि भवन्तीति । भौतिकत्वम् एषाम् उपचर्यते । एवं मनः प्राण-वाचां च क्रमात् पृथिव्य्-अप्-तेजोभिर् आप्यायनात् तत्-तन्-मयत्वम् । श्रुतिश् च—अन्न-मयं हि सौम्य मनः आपो-मयः प्राण-तेजो-मयी वाग् इति ॥6॥


अन्त्यम् अपि पञ्च-विधं वाक्-पाणि-पाद-पायूपस्थ-भेदात् । तत्र वर्णोच्चारण-हेतुर् इन्द्रियं वाक् हृत्-कण्ठादि-वृत्तिः शिरस् तथा । यद् उक्तं—


अष्टौ स्थानानि वर्णानाम् उरः कण्ठः शिरस् तथा ।

जिह्वा-मूलं च दन्ताश् च नासिकौष्ठौ च तालु च ॥ इति वेद-भाष्ये ।


गवादिष्व् अष्टाभावात् तद्-अभावः । शिल्पादि-हेतुर् इन्द्रियं पाणिः, मनुष्यादीनाम् अङ्गुल्यादि-वृत्तिः । हस्त्य्-आदीनां तु नासिकाग्रादि-वृत्तिः । सञ्चार-हेतुर् इन्द्रियं पादः, मनुष्यादि-वृत्तिः, उरग-विहङ्गादीनाम् उरः पक्षादि-वृत्तिः । मलादि-त्याग-हेतुर् इन्द्रियं पायुस् तद्-अवयव-वृत्तिः । आनन्द-विशेष-हेतुर् इन्द्रियम् उपस्थः, स च मेहनादि-वृत्तिर् इति ॥7॥


सात्त्विकाहङ्काराद् इन्द्रियाधिष्ठात्र्यश् चन्द्रादयश् चतुर्दश देवता भवन्ति । तेषु चन्द्र-चतुर्मुख-शङ्कराच्युतैः क्रमात् प्रवर्तितानि मनो-बुद्ध्य्-अहङ्कार-चित्तानि सङ्कल्पाध्यवसायाभिमान-चिन्ता प्रवर्तयन्ति । दिग्-वातार्क-वरुणाश्विभिः क्रमात् प्रवर्तितानि श्रोत्रत्वक्-चक्षु-रसन-घ्राणानि शब्द-स्पर्श-रूप-रस-गन्धान् प्रकाशयन्ति । अग्नीन्द्रोपेन्द्र-यम-प्रजापतिभिः क्रमात् प्रवर्तिता वाक्-पाणि-पाद-पायूपस्था-वचनादान-विहरणोत्सर्गानन्दान् अनुभावयन्तीति ॥8॥


तामसाहङ्कारात् तु तन्मात्राण्य् अन्तरीकृत्य पञ्च-भूतान्य् उत्पद्यन्ते । तामसाहङ्कार-भूत-वर्गयोर् आन्तरालिकः परिणामस् तन्मात्र-शब्द-वाच्योऽविशेष-शब्देन च कथ्यते । यथा दुग्ध-दध्नोर् आन्तरालिकः कलल-परिणामस् तथैव द्रष्टव्यः । भूत-वर्गस् तु विशेष-शब्देनोक्तः । सूक्ष्मावस्था तन्मात्राणि स्थूलावस्था तु भूतानीति ॥9॥


एतां भूतोत्पत्ति-प्रक्रियां बहुधा निरूपयन्ति । तस्माद् वा एतस्माद् आत्मन आकाशः सम्भूत आकाशाद् वायुर् इत्य्-आदि-श्रुत्य्-अर्थ-च्छायां वलम्ब्य भूताद् भूतोत्पत्तिर् एके । तद् आहुः किं तद् आसीद् इत्य् आदि सुबाल-श्रुतिम्, तस्माद् अहङ्कारात् पञ्च-तन्मात्राणि तेभ्यो भूतानीति गोपाल-श्रुतिं च दृष्ट्वा केचिद् एवं वदन्ति । भूतादेर् अहङ्कारात् पञ्चापि तन्मात्राण्य् उत्पद्यन्ते तेभ्यः क्रमात् पञ्च-भूतानीति । तां तां च श्रुतिं निभाल्य परन्त्व् एवं वर्णयन्ति । भूतादेः शब्द-तन्मात्रं तस्माद् आकाशः, आकाशात् शब्द-स्पर्श-तन्मात्रं तस्माद् वायुः, वायोः शब्द-स्पर्श-रूप-तन्मात्रम्, तस्मात् तेजः, तेजसः शब्द-स्पर्श-रूप-रस-तन्मात्रम्, तस्माद् आपः, अद्भ्यो शब्द-स्पर्श-रूप-रस-गन्ध-तन्मात्रम्, ततः पृथिवी ॥10॥


एषां पञ्चानां लक्षणानि । स्पर्शवत्त्वे सति विशिष्ट-स्पर्श-शब्दाधारात्वम् आकाशत्वम् । विशिष्ट्-स्पर्शवत्त्वे सति रूप-शून्यत्वम्, अनुष्णा-शीत-स्पर्शवत्त्वे सति गन्ध-शून्यत्वं वायुत्वम् । उष्ण-स्पर्शवत्त्वे भास्वर-रूपवत्त्वं वा तेजस्त्वम्, शीत-स्पर्शवत्त्वे निर्गन्धत्वे सति विशिष्ट-रसत्वं वाप्त्वम् । विशिष्ट-गन्धवत्त्वं पृथिवीत्वम् इति ॥11॥


भूतानां पञ्चीकृतत्वात् शब्दादीनां सर्वत्रोपलम्भो नाम नानुपपन्नः । पञ्चीकरणं त्व् इत्थं बोध्यम् । सर्वेश्वरो हरिः पञ्चापि भूतानि सृष्ट्वा तानि प्रत्येकं द्विधा समं विभज्य तयोः पञ्चकयोर् एकं प्रत्येकं चातुर्विध्येन समं विभज्य तेषां चतुर्णां भागान् स्व-स्व-स्थूल-भाग-त्यागेनान्यस्मिन् योजनम् इति । यद् उक्तं—


विभज्य दिव्धा पञ्च-भूतानि देवस्

तद्-अर्धानि पश्चाद् विभागानि कृत्या ।

तद् अन्येषु मुख्येषु तं तं नियुञ्जन्

स पञ्चीकृतिं पश्यति स्म ॥ इति ॥12॥


एभ्यः पञ्चीकृतेभ्यो भूतेभ्यश् चतुर्दश लोक-खचितान्य् आण्डानि सन्तीति । तेषु भूर्-भुवः-स्वर्-महर्-जनस्-तपः-सत्याभिधाः सप्त-लोका उपर्य् उपरि सन्ति । अतल-वितल-सुतल-रसातल-तलातल-महातल-पातालाख्याः सप्तत्व-बोधः सतीति । तेभ्य एव जरायुजाण्डज-स्वेदजोद्भिज्जानि चतुर्-विधानि शरीराणि ब्रह्माण्डान्तर्वर्तिनां जीवानाम् उत्पद्यन्ते । तेषु मनुष्य-पश्व्-आदीनि जरायुजानि, पक्षि-पन्नगादीनि अण्डजानि, यूक-मशाकादीनि स्वेदजानि तरु-गुल्मादीनि उद्भिज्-जातानीति ॥13॥


इह दिक् पृथक् द्रव्यं न कल्प्यते, सूर्य-परिस्पन्दनादिना आकाशस्यैव प्राच्यादि-रूपता-सिद्धेः । दिक् सृष्टिस् त्व् अन्तर्क्षादि-सृष्टिवत् सिध्यति ॥14॥


प्राणो न पृथक् तत्त्वम् । अवस्थान्तरापन्नस्य वायोर् एव तत्त्वेन सिद्धेः । स पञ्च-विधः प्राणापान-समानोदान-व्यान-भेदात् । महद्-आदीनि पृथिव्य्-अन्तानि तत्त्वानि समष्टिस् तेष्व् एक-देशोपादानेन क्रियमाणानि कार्याणि तु व्यष्टिर् उच्यते ॥15॥


अपरे तु अष्टौ प्रकृतयः षोडश-विकारा इति । श्रुत्य्-अनुसारेण भूतादेः शब्द-तन्मात्रं तस्माद् आकाशः, स्पर्श-तन्मात्रं चोत्पद्यते, स्पर्श-तन्मात्राद् वायुः रूप-तन्मात्रं च, रूप-तन्मात्रात् तेजो, रस-तन्मात्रं च, रस-तन्मात्राद् आपो-गन्ध-तन्मात्रं च, सहैवोत्पद्यते, गन्ध-तन्मात्राद् भूमिर् इति वर्णयन्ति । एष्व् आकाशादिषु पञ्चसु शब्द-स्पर्श-रूप-रस-गन्धाः । पञ्च-गुणा यथोत्तरम् एकैकाधिक्येन व्यज्यन्ते ।


तत्राकाशे शब्द एकः । वायौ शब्द-स्पर्शौ द्वौ । तेजसि रूपान्तास् त्रयः । अप्सु रसान्ताश् चत्वारः । पृथिव्यां तु गन्धास् ताः पञ्चेति । इह तन्मात्राणां विषयाणां समान-नामत्व-श्रवणाद् अभेदो न शक्यः । पूर्वेषां भूत-कारणत्वेन परेषां भूत-धर्मत्वेन भेदात् । तद् इत्थं प्रकृति-महद्-अहङ्कारैकादशेन्द्रिय-तन्मात्र-पञ्चकं पञ्च-भूत-भेदेन चतुर्विंशति-तत्त्वानि वर्णितानि ॥16॥


एषु प्रकृत्य्-आदि-त्रिकं भूत-पञ्चकं च स्थूल-देहस्योपादानम् । इन्द्रियाणि तु भूषणार्पित-रत्नानीव तद् आक्रम्य तिष्ठन्ति । पञ्च-तन्मात्राण्य् एकादेशेन्द्रियाणि प्राणश् च सूक्ष्म-देहस्योपादानम् इति व्याख्यातारः ॥17॥


शरीरत्वं हि चेतनं प्रति नियमेनाधेयत्वं विधेयत्वं शेषत्वं च । भोगायतनं चेष्टाश्रयो वा शरीरम् इत्य् आदि लक्षणं तु दुष्ट-पत्नी शरीरादाव् अतिव्याप्तेः । इह प्रकृत्य्-आदेर् उत्पद्यमानं महद्-आदि न द्रव्यान्तरम् । न हि मृत्-पिण्डाद् उत्पद्यमानं घटादिकम् अर्थान्तरम् उपलभ्यते किं त्व् अवस्थान्तरम् एव तत्रोत्पद्यते, तावतैव नाम सङ्ख्या व्यवहारादि-भेद-सिद्धिः । नान्यथा सेनावनराश्यादि-व्यवहारः सिध्येत् । तस्माद् एकस्मिन् द्रव्ये कारण-कार्ये द्वे अवस्थे ते च मिथो भिन्ने द्रव्यत्व-भिन्ने भवतः । तन्तु-पटात्मकं मिथो भिन्नं द्रव्यम् इति तार्किका मन्यन्ते, तन् न । अनुपलम्भाद् उन्मान-द्वैगुण्यापत्तेश् च । भेदाभेदम् इति साङ्ख्याः प्राहुः । तन् न, विरोधात् । तस्माद् अभिन्नम् एव कारणात् कार्यम् इति ॥18॥


इति वेदान्त-स्यमन्तके प्रकृति-तत्त्वं चतुर्थः किरणः


—o)0(o—


(5)

पञ्चमः किरणः

काल-तत्त्व-निर्णयः


अथ काल-तत्त्व-निरूपणम् । त्रैगुण्यो शून्यो जडो द्रव्य-विशेषः कालः । स हि भूत-भविष्यद्-वर्तमान-युगपच्-चिर-क्षिप्रादि-व्यवहारस्य सर्ग-प्रलययोश् च हेतुः क्षणादि-परार्धान्तश् चक्रवत्-परिवर्तमानो वर्णयते । तत् सिद्धिस् तु ज्ञः काल-कालो गुणी सर्वविद् यः ।


योऽयं कालस् तस्य तेऽव्यक्त-बन्धो

चेष्टाम् आहुश् चेष्टते येन विश्वम् ।

निमेषादिर् वत्सरान्तो महीयांस्

तं त्वेशानं क्षेम-धाम प्रपद्ये ॥ [भा.पु. 10.3.26]


काल-चक्रं जगच्-चक्रम् इत्य्-आदि-श्रुतिः स्मृतिश् च । नित्यो विभुश् चैषः सद् एव सौम्येदम् अग्र आसीद् इत्य् आदिषु सर्गात् प्राग् अपि तस्य सत्त्वावगमात् । सर्वत्र कार्योपलम्भाच् च । यद् उक्तं—न सोऽस्ति प्रत्ययो लोके यत्र कालो न भासते इति ।


सर्वं नियामकोऽप्य् अयं परमात्माना नियम्यो भवति । ज्ञः काल इति श्रवणात् तस्य चेष्टात्व-स्मरणाच् च । अतस् तन् नित्य-विभूतौ नास्य प्रभावः । न यत्र कालो जगतां परः प्रभुः, कुतोऽनु देवा जगतो च ईशिरे [भा.पु. 2.2.17] इत्य् आदि स्मृतेः ॥1॥


इति वेदान्त-स्यमन्तके काल-तत्त्वं पञ्चमः किरणः


—o)0(o—


(6)

षष्ठः किरणः

कर्म-तत्त्व-निर्णयः


अथ कर्म निरूप्यते ।


तच् च क्रिया-रूपम् । कृति-साध्यम् अपि कृति-मदनादि-सिद्धम् । बीजाङ्कुरादि वदनादि सिद्धम् उक्तम् । न कर्माविभागाद् इति चेन् न, अनादित्वाद् इति । तत् खल्व् अशुभं शुभं चेति द्वि-भेदम् । वेदेन निषिद्ध-नरकाद्य्-अनिष्ट-साधनं ब्राह्मण-हननाद्य् अशुभम् । तेन विहितं काम्यादि तु शुभम् । तत्र स्वर्गादीष्ट-साधनं ज्योतिष्टोमादि-काम्यम् । प्रकृते प्रत्यवाय-जनकं सन्ध्योपासनाग्नि-होत्रादि नित्यम् । पुत्र-जन्माद्य्-अनुबन्धि-जातेष्ट्यादि-नैमित्तिकम् । दुरित-क्षय-करं चान्द्रायणादि प्रायश्चित्तम् इति शुभं बहु-विधम् । एषु निषिद्धम् इव काम्यं च मुमुक्षोर् हेयम् एव मुक्ति-प्रतिबन्ध्-फलत्वात् । नित्यादिकं तु चित्त-शुद्धिकरत्वात् तेनानुष्ठेयम् एव ॥1॥


किं च, ज्ञानोदयात् पूर्वं यत् सञ्चितं तत् शुभम् अशुभं च ज्ञानेन विनश्यति । ततः परं क्रियमाणं यत् न तेन विद्वान् विलिप्यते । तथा, यद् यथेषीकातुल-मग्नौ प्रोतं प्रद्रयेतैवं हास्य सर्व-पाप्मानः प्रद्रयन्ते इति । यथा पुष्कर-पलाशा आपो न श्लिष्यन्त एवम् एवात्म-विदि पापं कर्म न श्लिष्यत [chä.u. 4.14.3] इति च छान्दोग्य-श्रुतिः ।


अत्र सञ्चित-क्रियमाणयोः पापयोर् विनाश-विश्लेषाव् उक्तौ । उभे उ हैवैष एते तरत्य् अमृतः साध्व्-असाधुनी इति बृहद्-आरण्यक-श्रुतिः2 | अत्र तयोः पाप-पुण्ययोस् तौ दर्शितौ । उभे सञ्चित-क्रियमाणे साध्व्-असाधुनी पुण्य-पापे एष विद्वान् तरत्य् उल्लङ्घयति सञ्चितयोर् विनाशः क्रियमाणयोस् त्व् अश्लेष इत्य् अर्थः ॥2॥


इत्थं ज्ञानेनैव विनिवृत्त-कर्म-मलस् तेनैव हरि-पदं प्राप्याक्षय-सुख-भाक् तत्रैव निवसति ततः पुनर् न निवर्तते । ब्रह्मविद् आप्नोति परम्, तम् एव विदित्वा अतिमृत्युम् एति नान्य पन्था विद्यतेऽयनाय, सोऽश्नुते सर्वान् कामान्, न स पुनर् आवर्तते इति श्रवणात् ।


तच् चज्ञानं द्विविधं परोक्षम् अपरोक्षं च । परोक्षं शब्दम्, अपरोक्षं तु व्यप्देश्यं दृष्टम् । विज्ञान-घनानन्द-घन-सच्-चिद्-आनन्दैक-रसे भक्ति-योगे स तिष्ठति इति गोपालोपनिषदि । तत्र पूर्वं परम्परया परं तु साक्षाद्-ब्रह्म-प्रापकं बोध्यम् । केचित् तु महत्तम-प्रसङ्ग-लब्धेन शुद्ध-भक्ति-योग-रूपेण श्रवण-कीर्तनादि-कर्मणैव चित्त-शुद्धिं हरि-पदं च लभन्ते इति दृष्टम् ।


पिबन्ति ये भगवत आत्मनः सतां

कथामृतं श्रवण-पुटेषु सम्भृतम् ।

पुनन्ति ते विषय-विदूषिताशयं

व्रजन्ति तच्-चरण-सरोरुहान्तिकम् ॥ [भा.पु. 2.2.37] इत्य् आदिषु ।


तद् इत्थं तत्त्व-पञ्चकं विस्तृतं श्री-वैष्णवे चोक्तम् एतत्—


विष्णोः स्वरूपात् परतो हि तेऽन्ये

रूपं प्रधानं पुरुषश् च विप्र ।

तस्यैव तेऽन्येन धृते वियुक्ते

रूपेण यत् तत् द्विज-काल-संज्ञम् ॥ [वि.पु. 1.2.24]


जनैश् च कर्म-स्तिमितात्म-निश्चयैर् इत्य् आदिना । तद् एवम् एतत् पञ्चक-विवेकी वर्णित-साधन-सम्पत्तिमान् विशुद्धः श्री-हरि-पदम् उपलभ्य तत्रैव सर्वदा दिव्यति इति ॥5॥


नित्यं निवसतु हृदये चैतन्यात्मा मुरारिर् नः ।

निरवद्यो निर्वृत्तिमान् गजपतिर् अनुकम्पया यस्य ॥


राधादि-दामोदर-नाम-बिभ्रता

विप्रेण वेदान्तमयः स्यमन्तकः ।

श्री-राधिकायै विनिवेदितो मया

तस्याः प्रमोदं स तनोतु सर्वदा ॥


इति वेदान्त-स्यमन्तके कर्म-तत्त्वं षष्ठः किरणः


1 Not found in Viñëu-puräëa, but credited to it in Paramätma-sandarbha 37 also.

2 Up to tarati in Bå.ä.u. 4.4.22.





Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





HINDUISMO (3270)SC | 1º Sri Garga-Samhita





Sri Garga-Samhita | Oraciones Selectas al Señor Supremo | Devotees Vaishnavas | Dandavat pranams - All glories to Srila Prabhupada | Dandavat pranams | Santos Católicos | El Mundo del ANTIGUO EGIPTO II | El Antiguo Egipto I |Archivo Cervantes | Neale Donald Walsch | Sivananda Yoga | SWAMIS | Hari Katha | Hinduismo | Biografías

No hay comentarios:

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog