lunes, 18 de enero de 2010

Uddhava Sandesa - Rupa Goswami

Fotos
Devoción
harekrsna















Uddhava Sandesa

Rupa Goswami



Description

Uddhava-sandesa :: Rupa Gosvamin. Entered from the old Kavya-mala (Calcutta, 1896) series by Jan Brzezinski. The published translation of this text can be found at http://www.mandala.org/


ऊद्धवसन्देश


सान्द्रीभूतैर्नवविटपिनां पुष्पितानां वितानै-

र्लक्ष्मीवत्तां दधति मथुरापत्तने दत्तनेत्रः ।

कृष्णः क्रीडाभवनवडभीमूर्ध्नि विद्योतमानो

दध्यौ सद्यस्तरलहृदयो गोकुलारण्यमैत्रीम् ॥1॥


श्वासोल्लासैरथ तरलितस्थूलनालीकमालः

कुर्वन् पूर्णानयनपयसां चक्रवालैः प्रणालीः ।

स्मारं स्मारं प्रणयनिविडां वल्लवीकेलिलक्ष्मीं

दीर्घोत्कण्ठाजटिलहृदयस्तत्र चित्रायितो.अभूत् ॥2॥


अन्तःस्वान्ते क्षणमथ परामृष्य पाराभिलाषी

कष्टाम्भोधेर्भवनशिखरे कुट्टिमान्तर्निविष्टः ।

सोत्कण्ठो.अभूदभिमतकथां शंसितुं कंसभेदी

नेदिष्टाय प्रणयलहरी बद्धवागुद्धवाय ॥3॥


त्वं सर्वेषां मम गुणनिधे बान्धवानां प्रधानं

त्वत्तो मन्त्रैः श्रियमविचलाम् यादवाः साधयन्ति ।

इत्याश्वासादभिमतविधौ कामये त्वां नियोक्तुं

न्यस्तः साधीयसि सफलतामर्थभारो हि धत्ते ॥4॥


संरम्भेण क्षितिपतिगिराम् लम्भिते गर्वितानां

वृन्दारण्यान्मयि मधुपुरीं गान्दिनीनन्दनेन ।

वल्लव्यस्ताः विरहदहनज्वालिकामण्डलीनां

अन्तर्लीनां कथमपि सखे जीवितं धारयन्ति ॥5॥


प्राणेभ्यो मे प्रणयवसतिर्मित्र तत्रापि राधा

धातुः सृष्टौ मधुरिमधराधारणादद्वितीया ।

वाचोयुक्तिस्तवकितपदैरद्य सेयं सखीनां

गाढाश्वासैर्विधुरविधरं प्राणभारम् बिभर्ति ॥6॥


गत्वा नन्दीश्वरशिखरिणो मेखलाम् रत्नभूतां

त्वं वल्लीभिर्वलयितनगां वल्लवाधीशपल्लीम् ।

तां दष्टाङ्गीं विरहफणिना प्राणयन् प्रीणयार्तां

वार्तामन्त्रध्वनिभिरथ मे मन्त्रिचूडामणीन्द्र ॥7॥


तिष्ठन्ति एते जगति बहवस्त्वत्विधानां विधातुं

चेतः पूर्तिं ननु जनपदामूर्तिभिर्मे सनाथाः ।

भूयो भूयः प्रियसख शपे तुभ्यमव्याजतो.अहं

भूरन्या मे हृदि सुखकरा गोष्ठतः कापि नास्ति ॥8॥


मद्विश्लेषज्वलनपटलीज्वालया जर्जराङ्गीः

सर्वे तस्मिन् निधनपदवीं शाखिनो.अप्याश्रयिष्यन् ।

गोपीनेत्रावलिविगलितैर्भूरिभिर्बाष्पवारां

पूरैस्तेषाम् यदि निरवधिर्नाभिषेको.अभविष्यत् ॥9॥


आत्मक्लेशैरपि नहि तथा मेरुतुङ्गैर्व्यथन्ते

वल्लव्यस्ताः प्रियसख यथा मद्व्यथालेशतो.अपि ।

दुर्वारां मे विरहविहितां निह्नुवानस्तथापि

प्रेमग्रन्थिं त्वमतिपृथुलं तासु विख्यापयेथाः ॥10॥


भ्रातर्नन्दीश्वरगिरिमितः यास्यतस्ते विदूरं

पन्थाः श्रीमान् अयमकुटिलः कथ्यते पथरूपी ।

प्रीये सद्यस्त्वयि निपतिते गोकुलानन्दसिन्धौ

सन्तस्तुष्टे सुहृदि हि निजां तुष्टिम् एवामनन्ति ॥11॥


अग्रे गौरीपतिमनुसरेः पत्तनान्तर्वसन्तं

गोकर्णाख्यं व्यसनजलधौ कर्णधारं नराणाम् ।

यस्याभ्यर्णे सह रविजया संगमो जङ्गमानां

आविष्कुर्वन्न् अभिमतधुरां धीर सारस्वतो.असि ॥12॥


आरूढस्ते नयनपदवीं तन्निधन्यासि सो.अयं

गोपीनग्नं करणमुरलीकाकलीकः कलावान् ।

इत्यालापस्फुरितवदनैर्यत्र नारीकदम्बै-

र्दृग्भङ्गीभिः प्रथममथुरासंगमे चुम्बितो.अस्मि ॥13


तस्मादन्तर्विरचितपरानन्दपूराददूरां

याहि प्रीत्या सपदि पदवीमम्बिकाकाननस्य ।

यत्रानन्दोत्सवमकरवं सर्पतः सर्पताया

नन्दं विद्याधरमपि पुरा मोचयन् वल्लवीनाम् ॥14


भूयोभिस्त्वं किल कुवलयापीडदन्तावघातै-

रेतां निम्नोन्नतपरिसरां स्यन्दने वर्तमानः ।

मुञ्चोत्तुङ्गां मिहिरदुहितुर्धीरतीरान्तभूमिं

मन्दाक्रान्तां न खलु पदवीं साधवः शीलयन्ति ॥15


मुञ्चासव्ये विहगरुचिरं किंचिदस्मादुदञ्चं

राजत्तीरं नवसुमनसाम् राजिभिस्तीर्थराजम् ।

यत्रापूर्वं किमपि कलयां चक्रतुर्मत्प्रभावा-

दाभीराणां कुलमपि तथा गान्दिनीनन्दनो.अपि ॥16॥


यज्वानस्ते यदपि भवतः विप्रिया हेलनान्मे

नम्रस्तेषां तदपि भवनद्वाररथ्याम् जिहीथाः ।

गायन्तीनां मदनुरचितं तत्र विप्राङ्गनानां

आलोकाय स्पृहयसि न चेद् अध्वभावैर्जितो.असि ॥17॥


तद्विख्यातं स्फुटविटपिनां मण्डलेनाभिपूर्णं

तूर्णं गच्छेः उपपुरिपुरः कोटिकाख्यं प्रदेशम् ।

यत्र प्राप्ते मयि विकिरती नेत्रमुद्यानपाली

शालीनापि प्रकटितभुजामूलमल्पम् जहास ॥18॥


इत्थं क्रान्त्वा पुरपरिसरान् याहि सट्टीकराख्यम्

पट्टीभूतम् भ्रमरनृपतेः पुष्पितारण्यमारात् ।

श्रीदामानं सुभग गडुरीकृत्य यत्राधिरूढः

क्रीडाकारी दधदुरुभुजां द्वादशाहं वसामि ॥19॥


मुग्धे श्यामः कलयति युवा पश्य माम् एव न त्वाम्

इति उल्लासैरहमहमिकां सर्वतः कुर्वतीभिः ।

यान् आलम्बी सरलनयनालोकमैत्रीभराणां

ग्रामीणाभिर्युवतिभिरहम् यत्र पात्रीकृतो.अस्मि ॥20॥


मुञ्चन् सव्ये बहलबहुलां काननस्योपशल्यं

तं चोत्तुङ्गम् ह्रदपरिसरं दक्षिणे कालियस्य ।

फुल्लाभिस्त्वं पिहितमिहिरद्योतमन्तर्लताभि-

र्धीराध्वानं विमलसरसीराजिभाजम् भजेथाः ॥21॥


वल्लीचित्रं व्रजमृगहरं तं व्रजस्योपशल्ये

कल्ये क्रीडावनविहरणोत्कण्ठया गच्छतो मे ।

यत्रोदञ्चत् कलवलयितैर्वेणुगीतैर्मृगाणां

तूर्णम् राजीरजनिविरहव्याकुलानामहारि ॥22॥


आनम्राणाम् हसितमुकुलैः फुल्लगण्डस्थलानां

दूराद्दृष्टिं स्फुटसुमनसां स्यन्दने मुञ्चतीनाम् ।

ते वैदग्धीपरिमलकिरः यत्र सीमन्तिनीनां

सस्नुर्बाणावलिविलसिता रुद्धलक्षाः कटाक्षाः ॥23॥


स श्रीमान् प्रसवति रथी माधवः राधिकायाः

प्रेम स्थूलं करणकुटिलालोकभङ्गीविलासः ।

इति औत्सुक्याद्वरयुवतिभिः स्मारितोद्दामनर्मा

घर्माम्भोभिर्वृततनुरहम् यत्र चित्रायितो.अस्मि ॥24॥


लीलास्वप्नो मम विजयते यत्र नागेन्द्रभोगे

घोषस्तोत्रं तव जनयिता योजनद्वन्द्वचुम्बी ।

दिव्येनालं निखिलजगतीं सर्पिषा तर्पयन्ती

भ्रातर्भूम्ना विलसति विधेः गोमयी यत्र सृष्टिः ॥25॥


कक्षाम् लक्षावधिभिरभितः कासरोभिः परीतां

तां संनद्धव्रजविजयिनीं शाल्मलाख्याम् भजेथाः ।

वीथ्यां वीथ्यां पृथुकनिकरा यत्र मित्रानुवेलं

खेलन्तस्तान् अनुविदधते विक्रमान्मे क्रमेण ॥26॥


दूरादेष प्रणयति पुरा लब्धसाहारनामा

प्रेमानन्दं तव नयनयोः औपनन्दो निवासः ।

जङ्घालेन क्षितिपतिपुरीं स्यन्दनेनानुविन्दन्

यत्राहारं प्रियमकरवम् हारि हैयङ्गवीनं ॥27॥


गोपेन्द्रस्य व्रजपरिसरे लब्धतुष्टिर्लभेथा-

स्तां विख्यातां कलितमहिलाचारुहेलाम् रहेलाम् ।

यामासाद्य प्रहितमुरलीकाकलीदूतिको.अहं

सायं गोपीकुलमकरवं सामि नेपथ्यनद्धम् ॥28॥


यत्र प्रीतान् अहमकरवं मित्रभावेन शावान्

हारम् हारं विदितसमयः वल्लवीतां दधीनि ।

शाखिव्रातः स खलु वलितः प्रीतशाराभिधस्ते

देशः क्लेशं पथिषु रथिनो दारयिष्यत्य् उदारम् ॥29॥


सो.अयम् रम्भानटनचटुलैः सेव्यमानो मरुद्भिः

कम्राशोकोत्तमसुमनसां निर्भरामोदधारी ।

पीयूषेण स्फुरितवसतिस्तामुदञ्चद्गुरुश्री-

र्लोकातीतः किल मदयिता वल्लवेन्द्रस्य लोकः ॥30॥


पश्यन्तीनां चकितचकितम् लब्धसङ्गं शताङ्गे

मामुत्तुङ्गव्यसनविसरैः काममुन्मादितानाम् ।

तासां विद्युत्तरलवपुषां वल्लवीनां प्रपाता-

द्विद्युत्कारीं कथयति जनो दक्षिणाम् यस्य कक्षाम् ॥31॥


यत्राक्रूरः प्रणयनिविडोत्कट्ःअया गुण्ठितात्मा

रङ्गाङ्गोष्ठाङ्गणमनुसरन् मामलोकिष्ट बन्धुम् ।

तत्बाष्पाम्भः कुलपरिचयारब्धजृम्भैः कदम्बैः

सा संवीता विलसति तटी यत्र सौयात्रिकाख्या ॥32॥


धावद्बालावलिकरतलप्रोच्चलद्वालधीनां

यत्रोत्तुङ्गस्फटिकपटलस्पर्धिदेहद्युतीनाम् ।

घ्रायं घ्रायं नवतृणशिखां मुञ्चतीनां वलन्ते

वत्सालीनां चटुलपटुलं शश्वदाटीकनानि ॥33॥


आभीरीणां नयनसरणीसङ्गमादेव तासां

सद्यो मोट्टायितमधुरिमोल्लासभङ्गीविघाता ।

पीठीभूतो मम परिमलोद्गारगोष्ठो गरीयान्

यत्रास्थानीमनुविजयते पाण्डुरो गण्डशैलः ॥34॥


रेणुर्नायं प्रसरति गवां धूमधारा कृशानो-

र्वेणुर्नासौ गहनकुहरे कीचकः रोरवीति ।

पश्योन्मत्ते रविरभिययौ नाधुनापि प्रतीचीं

मा चाञ्चव्यं कलय कुचयोः पत्रवल्लीं तनोमि ॥35॥


दूरे वंशीध्वनिरुदयते हन्त मा धाव ताव-

द्धूम्रेदानीमपि नहि गवाम् लक्ष्यते धूमलेखा ।

अस्ति द्वारे गुरुरपि ततो लम्बितां स्तम्भयन्ती

क्षीरे नीवीं त्वमिह तरसा याहि गेहान्तरालम् ॥36॥


आप्रत्यूषादपि सुमनसां वीचिभिर्ग्रथ्यमाना

धत्ते नासौ सखि कथमहः वैजयन्ती समाप्तिम् ।

धिन्वन् गोपीनयनशिखिनः व्योमकक्षाम् जगाहे

सो.अयं मुग्धे निविडधवलो धूलिचक्राम्बुवाहः ॥37॥


अस्मिन् भूयः विसृमरवपुःसौरभे सौरभेयी

धूलेः जालैः शवलितशिरो मालतीचक्रवाले ।

अन्तर्गोष्ठं प्रविशति हरौ हन्त कस्या न चेत-

स्तृष्णां धत्ते जरति मुखरे किं वृथा रारटीषि ॥38॥


मा मन्दाक्षं कुरु गुरुजनाद्देहलीं गेहमध्या-

देहि क्लान्ता दिवसमखिलम् हन्त विश्लेषतो.असि ।

एष स्मेरो मिलति मृदुले वल्लवीचित्तहारी

हारी गुञ्जावलिभिरलिभिर्लीढगन्धो मुकुन्दः ॥39॥


सौरिर्गोष्ठाङ्गणमनुसरन् çi¤jitaireva मुग्धः

किङ्किण्यास्ते परिहर दृशोस्ताण्डवं मण्डिताङ्गि ।

आराद्गीतैः कलपरिमिषन्माधुरीकैः कुरङ्गे

लब्धे सद्यः सखि विवशतां वागुरां कस्तनोति ॥40॥


यान्त्या लीलोद्भटकलतुलाकोटि सद्यस्त्वयासौ

लब्धा चन्द्रावलि सखि कुतः शब्दभेदाख्यविद्या ।

पश्योपेन्द्रः सदनपदवीं वल्लवैन्द्रस्य मुञ्चन्

अन्तर्भिन्नो मुहुरिह यया सम्भ्रमाद्बम्भ्रमीति ॥41॥


सा सोत्कण्ठं वसति वसतेः वत्सला द्वारि देवी

वल्लीस्तोमैः क्षणमिह मुखाम्भोजलक्ष्मीं विधेहि ।

दूराच् चेतोमणिमपहरन् एष भव्याङ्गि दिव्यो

बिब्बोकस्ते मुरविजयिनः वर्त्म पाती बभूव ॥42॥


यष्टिर्भूमौ लुठति तरसा श्रंसते पश्य वंशी

कंसारातेः स्खलनममलं शृङ्गमङ्गीकरोति ।

दूरान्नन्दः कलयति पुरो ह्रेपयामुं न राधे

बन्धे देवि स्थगय चपलापाङ्गभङ्गीवितानम् ॥43॥


तिष्ठन् गोष्ठाङ्गणभुवि मुहुर्लोचनान्तं विधत्ते

जातोत्कण्ठस्तव सखि हरिर्देहलीवेदिकायाम् ।

मिथ्यामानोन्नतिकवलिते किं गवाक्षार्पिताक्षी

स्वान्तम् हन्त ग्लपयसि बहिः प्रीणय प्राणनाथम् ॥44॥


पश्य व्रीदां सकपटमसौ तन्वती नः पुरस्ता-

द्द्वारे गौरी न सरति मुहुः शौरिणाकारितापि ।

आकृष्टाया गहनकुहरे वेणुविद्याविनोदै-

र्जानाति अस्याः पुनो.अनुपमं विक्रमं कुञ्जवीथी ॥45॥


इत्थं साचिस्मितरुचिभृताम् यत्र संध्यानुबन्ध

मामुद्दिश्य स्मरपरिमलम् बिभ्रतीनामदभ्रम् ।

पौनःपुन्याद्विविधहृदयोत्तुङ्गभावानुसङ्गी

लीलाजल्पः कुवलयदृशां प्रेमपूर्णः पुरासीत् ॥46॥


दामाकृष्टिद्विगुणितकरारण्यविद्योतितानां

घर्माम्भोभिर्दरवलयितस्मेरगण्डस्थलानाम् ।

भालोपान्तप्रचलतलकश्रेणिभाजां मदीयैः

कीर्तिस्तोमैर्मुखरितमुखाम्भोजलक्ष्मीभराणाम् ॥47।


हेलाचञ्चद्वलयरणितग्रन्थितैर्मन्थनीनां

ध्वानोन्मिश्रैर्मसृणमसृणं मन्थतीनां दधीनि ।

गीतैस्तासां कुवलयदृशम् यत्र रात्रेः विरामे

प्रेमोत्तानैर्मम समजनि स्वप्नलीलासमाप्तिः ॥48॥


निर्माय त्वं वितर फलकम् हारि कंसारिमूर्त्या

वारं वारं दिशसि यदि मां माननिर्वाहनाय ।

यत् पश्यन्ती भवनकुहरे रुद्धकर्णान्तराहं

साहंकारा प्रियसखि सुखम् यापयिष्यामि यामम् ॥49॥


सन्ति स्फीता व्रजयुवतयस्त्वत्विनोदानुकूला

रागिणि अग्रे मम सहचरी न त्वया घट्टनीया ।

दृष्ट्वाभ्यर्णे शठकुलगुरुं त्वां कटाक्षार्धचन्द्रान्

भ्रूकोदण्डे घटयति जवात् पश्य संरम्भिणी इयम् ॥50॥


मा भूयस्त्वं वद रविसुतातीरधूर्तस्य वार्तां

गन्तव्या मे न खलु तरले दूति सीमापि तस्य ।

विख्याताहम् जगति कठिना यत् पिधत्ते मदङ्गं

रोमाञ्चो.अयं सपदि पवनो हैमनस्तत्र हेतुः ॥51॥


कामं दूरे वसतु पटिमा चाटुवृन्दस्तत्रायं

राज्यं स्वामिन् विरचय मम प्राङ्गणं मा प्रयासीः ।

हन्त क्लान्ता मम सहचरी रात्रिम् एकाकिनी इयं

नीता कुञ्जे निखिलपशुपीनागरोज्जागरेण ॥52॥


मेदिन्यां ते लुठति दयिता मालती म्लानपुष्पा

तिष्ठन् द्वारे रमणिविमनाः खिद्यते पद्मनाभः ।

त्वं चोन्निद्रा क्षपयसि निशाम् रोदयन्ती वयस्या

माने कस्ते नवमधुरिमा तं तु नालोकयामि ॥53॥


मद्वक्त्राम्भोरुहपरिमलोन्मत्तसेवानुबन्धे

पत्युः कृष्णभ्रमर कुरुषे किंतरामन्तरायम् ।

तृष्णाभिस्त्वम् यदि कलरुतव्यग्रचित्तस्तताग्रे

पुष्पैः पाण्डुछविमविरलैर्याहि पुंनागकुञ्जम् ॥54॥


अत्रायान्तं चलमपि हरिम् लोकयन्ती बलिष्ठां

त्वामालम्ब्य प्रियसखि घने नास्मि कुञ्जे निलीना ।

अस्मान् मुग्धे हृदयनिहितादद्य पीताम्बरात्ते

वक्रो नान्यः कुचपरिचये मत्पुरो मा व्यथिष्ठाः ॥55॥


मां पुष्पाणामवचयमिषाद्दूरमानीय कुञ्जं

स्मित्वा धूर्ते किमिति रभसादुच्चकैर्गायसि त्वम् ।

शङ्कामन्तर्न रचय मुधा गीतं तनोमि

स्फीतं वृन्दावनभुवि मुहुः कृष्णसारोत्सवाय ॥56॥


वारंआरं व्रजसि सलिलछद्मना पद्मबन्धोः

पुत्रीम् ज्ञातस्तव सखि रसं पुण्डरीके क्षणो.असौ ।

चेतः काम्या भवति विशदासारसाली न वामे

तेन स्मेरं मुहुरभिलषामि अच्युतम् रक्तपद्मम् ॥57॥


पश्यामि अन्तर्विहितवसतिं त्वामरालाङ्गनानां

अत्र चौरे स्पृहयसि कथं कृष्णकण्ठग्रहाय ।

साधु br_ñe सखि मदकलो मां शिखण्डज्ज्वलः यं

कुञ्जे दृष्ट्वा भुजगदमनोद्दामदर्पो.अभ्युपैति ॥58॥


बाले चन्द्रावलि नहि बहिर्भूय भूयः प्रदोषे

गेहाद्तृष्णावति कुरु पुरः कृष्णवर्त्मावलोकम् ।

सर्वस्यान्तर्जडिमदमने पावके नाद्य लब्धे

मुग्धे सिद्धिर्मम रसवती प्रक्रिया न प्रयाति ॥59॥


हस्तेनाद्य प्रियसखि लसत्पुष्कराभेन दूरात्

कृष्णेनाहं मदकलदृशा कम्पिताङ्गी विकृष्टा ।

नीचैर्जल्प भ्रमति पुरतो भ्रान्तचित्ते गुरुस्ते

हूं कालिन्दौ पुलिनविपिने दीप्रदन्तीइश्वरेण ॥60॥


वृन्दारण्ये मम विदधिरे निर्भरोत्कण्ठितानि

क्रीडोल्लासैः सपदि हरिणा हा मया किं विधेयम् ।

ज्ञातं धूर्ते स्पृहयसि मुहुर्नन्दपुत्राय तस्मै

मा शङ्किष्ठाः सखि मम रसो दिव्यसारंगतो.अभूत् ॥61॥


इत्थंभूता बह्विधपदारम्भगम्भीरगर्भा

कर्णानां मे स्फुटतरतया कोटिभिः पातुमिष्टा ।

आसीत्तासां प्र्यसख पुरा यत्र कल्याणवाचां

प्रेमोल्लासप्रकटनकला कर्मठा नर्मगोष्ठी ॥62॥


केयं श्यामा स्फुरति सरले गोपकन्या किमर्थं

प्राप्ता सख्यं तव मृगयते निर्मितासौ वयस्या ।

आलिङ्गामूं मुहुरिति तथा कुर्वती मां विदित्वा

नारीवेशम् ह्रियमुपययौ मानिनी यत्र राधा ॥63॥


यत्रोत्तुङ्गाः करपरिचयं शश्वदासेदिवांसो

भूयांसो मे विमलदृषदां कल्पिता मण्डलीभिः ।

बन्धायोद्यत्तरलतरसां तर्णकानां निखाताः

कीलाः कूलस्थलवलयिनो भान्ति पद्माकराणाम् ॥64॥


नो जानीमः कठिनविधिना मद्विधानां कपाले

गोपालीनां किल विलिखिता कीदृशी वर्णलेखा ।

यः संध्यायां सुमुखि मिलितो गोकुले राजदूतः

सो.अयं कर्णे निभृतनिभृतं माधवं वावदीति ॥65॥


एष क्षत्ता व्रजनरपतेः आज्ञया गोकुले अस्मिन्

बाले प्रातो नगरगतये घोषणामातनोति ।

दुष्टम् भूयः स्फुरति च बलादीक्षणं दक्षिणं मे

तेन स्वान्तं स्फुटति चटुलम् हन्त भाव्यं न जाने ॥66॥


प्रातः यात्रां नरपतिपुरे तथ्यमाकर्ण्य शौरे-

रायामाय प्रियसखि मया यामिनी प्रार्थिताभूत् ।

पश्य क्षिप्रं प्रथितलघिमा पापिनी इयं प्रभाता

जायन्ते हि प्रचुर्तमसो नानुकूलाः परेषु ॥67॥


यावद्व्यक्तिं न किल भजते गान्दिनेयानुबन्ध-

स्तावन्नत्वा सुमुखि भवतीं किंचिदभ्यर्थयिष्ये ।

पुष्पैर्यस्या मुहुरकरवं कर्णपूरान्मुरारेः

सेयं फुल्ला गृहपरिसरे मालती पालनीया ॥68॥


नावैषि त्वं पतितमशनिं मूर्ध्नि निर्मीयमाणाम्

एनां कस्ते सखि शिखरिणीम् हन्त पाता हतासि ।

तूर्णं मुग्धे बहिरनुसर प्राङ्गणं गेहमध्या-

दध्यारूढो जिगमिषुरसौ स्यन्दनं नन्दसूनुः ॥69॥


आसीदार्ये पशुपपटलीमन्तरा नान्तरायः

प्रापुः पापा न च विकलतां पादभङ्गैस्तुरङ्गाः ।

ध्वस्तो नाभूदयमपि मनाक् स्यन्दने चक्रबन्धः

सत्यं गन्ता मधुपुरमसौ हन्त किं केशिहन्ता ॥70॥


आरादग्रे कलय नृपतेः दूत निर्धूतलज्जा

सज्जा तन्वी किमपि विषमं साहसं कर्तुमिच्छुः ।

यानाद्यावद्विसृजसि पुरः चन्द्रहासं न कृष्णं

हस्ताद्तावद्विसृजति सखी चन्द्रहासं न कृष्णम् ॥71॥


मुग्धे पश्य क्षणमपि हरिं नेत्रमुन्मीलयन्ती

मोहेन त्वं विरचय मुहुर्नात्मनः वञ्चनानि ।

शृण्वन् काकूत्करमपि पुरो हन्त सीमन्तिनीनां

क्रूरस्तूर्णं विनुदति रथं दूरमाक्रूरनामा ॥72॥


पश्य क्षामोदरि तव मुखालोकजन्मा हि शोको

वारं वारम् हरिनयनयोर्बाष्पमन्तस्तनोति ।

धावत्वाजिस्फुरदुरुखुरोत्तानितानां वितानो

धूलीनां तु श्रयति विसरन् एष मिथ्याकलङ्कः ॥73॥


कृष्णं मुष्णन् अकरुणबलाद्गोपनारीवधार्थी

मा मर्यादाम् यदुकुलभुवाम् भिन्धिरे गान्दिनेयः ।

इत्य् उत्तुङ्गा मम मधुपुरे यात्रया तत्र तासां

वित्रस्तानां परिववलिरे वल्लवीनां विलापाः ॥74॥


शश्वन्नीराहरणकपटप्राप्तगोपालनारी

गूढक्रीडावसतिनिविडछायकुञ्जोपगूढः ।

यत्रादूरे विलसति महान् बद्धरोलम्बसद्मा

पद्मामोदस्नपितपवनः पावनाख्यस्तडागः ॥75॥


लीलाक्रान्तैर्मुरविजयिनः सर्वतः पादपातै-

र्वैलक्षण्यं किमपि जगतामन्तः आकर्षि नीताः ।

एते नन्दीश्वरपरिसरा नेत्रवीथीम् भजन्त-

स्तीव्रं मातः किमपि दहनं चेतसि ज्वालयन्ति ॥76॥


अस्ति प्रेम्नां त्वयि परिमलो मांसलः कंसशत्रो-

रद्य श्वः वा स तव भविता हारिहारानुकारी ।

दम्भोलीनामपि सुवदने गर्भनिर्भेददक्षै-

रेभिः कामं किमु विलपितैर्बान्धवान् दन्दहीषि ॥77॥


मा कार्पण्याद्विरचय वृथा बाष्पमोक्षम् हताशे

कृष्णाश्लिष्टां तनुमनुपमां स्वैच्छया न त्यजामि ।

ज्वालस्तीव्रः विरहदहनादाप्तजन्मा बलान्मे

मर्मोन्माथी लघुतरमिमां पातयन् दन्दहीति ॥78॥


कारुण्याब्धौ क्षिपसि जगतीम् हा किम् एभिर्विलापै-

र्धेहि स्थैर्यं मनसि यदभूरध्वगे बद्धरागा ।

स्मृत्वा वाणीमपि यदि निजां सव्रजं नाजिहीते

धूर्तो.अस्माकं त्रिजगति ततस्तन्वि निर्दोषताभूत् ॥79॥


क्वायं गन्ता मधुरिपुरितो गोकुलादस्मदीयः

काले वंस्ये सुखमिति मया हन्त मानः व्यधायि ।

का जानीते यदिह खलताचातुरीदीक्सितेन

प्रेक्षेप्तव्यं शिरसि कुलिशं गान्दिनीनन्दनेन ॥80॥


न क्षोदीयान् अपि सखि मम प्रेमगन्धो मुकुन्दे

क्रन्दन्तीं मां निजशुभगताख्यापनाय प्रतीहि ।

खेलत्वम्शीवलयिनमनालोक्य तं वक्त्रबिम्बं

ध्वस्तालम्बा यदहमहह प्राणकीटम् बिभर्मि ॥81॥


आशापाशैः सखि नवनवैः कुर्वती प्राणबन्धं

जात्या भीरुः कति पुनो.अहं वासराणि क्षयिष्ये ।

एते वृन्दावनविटपिनः स्मारयन्तः विलासान्

उत्फुल्लास्तान् मम किल बलान्मर्म निर्मूलयन्ति ॥82॥


सा विश्राम्यन् मनसिजधनुर्विभ्रमोद्बोधविद्या

चिल्लीवल्लिभ्रमिमधुरिमोद्दामसम्पद्भिरिष्टा ।

एतामार्तिं मम शमयिता स्मेरता सङ्कराङ्गी

प्रेमोत्तुङ्गाः किमु मुरभिदो भङ्गुरापाङ्गसङ्गी ॥83॥


कामं दूरे सहचरि वरीवर्ति यत् कंसवैरी

न इदम् लोकोत्तरमपि विपद्दुर्दिनं मे दुनोति ।

आशाकीलो हृदि किल वृतः प्राणरोधी तु यो मे

सो.अयं पीडां निविडवडवावह्नितीव्रस्तनोति ॥84॥


तत्र स्फीताधरमधुभरे शीतलोत्सङ्गसङ्गे

सौन्दर्येणोल्लसितवपुषि स्फारसौरभ्यपूरे ।

नर्मारम्भस्थपुट्तवचःकन्दले नन्दसूनौ

मोदिष्यन्ते मम सखि कदा हन्त पञ्चैन्द्रियाणि ॥85॥


भिन्दन् अक्ष्णोः किल कलुषतां श्यामलः श्यामलाभि-र्लिम्पन्तीभिर्गिरिपरिसरं माधुरीणां छटाभिः ।

आविर्भावी गुरुतरचमत्कारभाजः कदा मे

खेलन् अग्रे निखिलकरुणनन्दनो नन्दसूनुः ॥86॥


आनम्रायां मयि निजमुखालोकलक्ष्मीप्रसादं

खेदश्रेणीविरचितमनो लाघवायां विधेहि ।

सेवाभाग्ये यदपि न विभः योग्यता मे तथापि

स्मारं स्मारं तव करुणतापूरम् एवम् ब्रवीमि ॥87॥


क्रीडातल्पे निहितवपुषः कल्पिते पुष्पजालैः

स्मित्वा स्मित्वा प्रणयरभसात् कुर्वतो नर्मभङ्गीम् ।

विन्यस्यन्ती तव किल मुखे पूगफालीं विधास्ये

कुञ्जद्रोण्यामहमिह कदा देव सेवाविनोदम् ॥88॥


इति उन्नद्धः पशुपरमणीमण्डलीनां विलापै-

र्भूयो भूयः करुणकरुणैरद्य कीर्णान्तरस्य ।

उद्यत्बाष्पा त्यजति परितः रुद्धकर्णा कराभ्यां

दूरात् पान्थावलिरपि सुखे यस्य सीमोपकण्ठम् ॥89॥


युक्तं शृङ्गीकनकनिकरालिङ्गिताङ्गैस्तुरङ्गै-

र्दृष्ट्वा नन्दीश्वरतटभुवि स्यन्दनं ते मिलन्तम् ।

मामाशङ्क्य स्फुटमुपगतं संनिधातव्यमारात्

धावन्तीभिस्तरलारलम् राधिकायाः सखीभिः ॥90॥


गोपालीनामपि वपुरलंकारलीलां दधानो

येषां नव्यः किसलयगणः रागिणं मां चकार ।

भ्राम्यत्भृङ्गावलिषु भवता तेषु शस्ताशिषां मे

वृन्दं वृन्दावनविटपिषु प्राज्ञविज्ञापनीयम् ॥91॥


मत्ता वंशीनिनदमधुभिस्तूर्णगा स्तणकानां

ता मुञ्चन्त्यः प्रणयमभितः सस्रुरस्रुताक्ष्यः ।

तासामुच्चैः मम परिपठन् कामतो नामधेयं

क्षेमं पृच्छेस्त्वमथ निचये नीचकैर्नैचकीनाम् ॥92॥


डिम्भव्यूहम् हतवति विधौ तत्तताह्वस्तत्_ अहं

स्तन्यम् यासां मधुरमधवं वत्सरं वत्सलानाम् ।

वारं वारं मम नतिगणान् विज्ञ विज्ञापयेथा

नम्रस्तासाम् जठरपशुपीमण्डलीनां पदेषु ॥93॥


आमोदं मे मधुर दधिरे मामहंपूर्विकाभि-

र्दूरे यान्तं कुसुमितवनालोकनाय स्पृशन्तः ।

श्रीदामाद्याः प्रियसहचर्_o हन्त मत्नामतस्ते

पौनःपुन्यान्निपुण भवता तुङ्गमालिङ्गनीयाः ॥94॥


हत्वा रङ्गस्थलभुवि मया धीर कंसं नृशंसं

काकून्मिश्रैः शपथशतकैर्गोकुलं प्रेषितस्य ।

आनम्रस्त्वं चरणयुगलं वल्लवैन्द्रस्य कामं

नामग्राहं मम गुणनिधे वन्दमानो दधीथाः ॥95॥


तां वन्देथा मम सविनयं नामतः क्षामगात्रीम्

आक्रोशन्तीं खलनरपतिं साङ्गुलीभङ्गमुच्चैः ।

अन्तश्चिन्ताविलुलितमुखीम् हा मतेकप्रसूतिं

सर्वाङ्गैस्त्वं कलितवसुधालम्बमम्बाम् यशोदाम् ॥96॥


या निश्वासोद्गम्वलयिनम् हारवं मुञ्चमाना

खेदोदयं मम गुणकथामन्तरेणान्तरेण ।

क्षामीभृता क्षितिपतिपुरीवर्त्मविन्यस्तनेत्रा

बाष्पोद्गारस्नपितवसना वासराणि क्षिपन्ती ॥97॥


अक्रूराख्ये हृतवति हठाज्जीवनं मां निदाघे

विन्दन्तीनामुहुरविरलाकारमन्तर्विदारम् ।

सद्यः शुष्यत्मुखवनरुहां वल्लवीदीर्घिकाणां

आसामासामृदमनुसृताः प्राणकूर्माः वसन्ति ॥98॥


तासाम् बद्धाञ्जलिरनुसरैरन्तिकम् यन्त्रितात्मा

शङ्काभिस्त्वं क्लमपरिणमत्विक्रियाणां प्रियाणाम् ।

दूत्यं कुर्वन् असि गुणनिधे सापराधस्य यन्मे

भर्तुर्दोषादपि हि कुशल्_o हन्त दुष्यन्ति भृत्याः ॥99॥


मन्नेपथ्यस्तवकितभवत्वीक्षणेनाकुलानां

तुङ्गातङ्गोत्तरलितमनःकल्पनाजल्पभाजाम् ।

तिष्ठन् आसां पथि नयनयोः निःसलाकं गतानां

संदेशं मे लघु लघु सखे हारिनं व्याहरेथाः ॥100॥


यः कालिन्दीवनविहरणोद्दामकामः कलावान्

वृन्दारण्यान्नरपतिपुरं गान्दिनीयेन नीतः ।

कुर्वन् दूत्यं प्रणयसचिवस्तस्य गोपेन्द्रसूनो-

र्देवीनां वः सपदि सविधम् लब्धवान् उद्धवो.अस्मि ॥101॥


तापोन्नद्धश्वसितपटलीदूयमानाधरश्री-

र्मुक्तक्रीडो धवलिमधुराहिण्डिरक्षामगण्डः ।

स्मारं स्मारं गुणपरिमलम् हन्त वः क्लान्तचेताः

सो.अयं कान्तः किमपि सरलाः सुन्दरं संदिदेश ॥102॥


कच्चिद्भीतं न भजत मुहुर्दानवेभ्यः पुरावत्

कल्याणं वः सरलहृदयाः कच्चिदुल्लालसीति ।

कच्चिद्यूयं स्मरथ सरसं तत्र क्षित्तानुकूलं

कुञ्जे कुञ्जे कृतमथ मया तं च सेवाप्रपञ्चम् ॥103॥


नीतः यत्नाद्विविधविनयैर्बन्धनम् बन्धुताभिः

कर्तुम् भूयः किमपि कुशलं पत्तने वर्तमानः ।

ध्यायं ध्यायं नवनवमहं सौहृदं वः सुकण्ठ्यो

गाढोत्कण्ठक्लमपरवशं वासराणि क्षिपामि ॥104॥


ज्ञातम् ज्ञातं विरमत चिरं त्वादृशीनां चरित्रं

याभ्यस्तीव्रां समजनि मनोभेदिनी वेदनेयम् ।

चक्रुर्वक्रं मयि किल तथा प्रेमपूरम् भवत्यः

येनोद्भ्रान्तस्त्रुटिमपि बलादुत्सहे नाद्य नेतुम् ॥105॥


रासोल्लासान्निशि निशि चिरं स्वप्नवृन्दापदेशा-

द्वृन्दारण्ये सुरभिणि मया सार्धमास्वादयन्ते ।

भूयो भूयस्तदपि च परित्यागित्_o दूषणं मे

शंसन्त्यः किं कुटिलहृदया न त्रपन्ते भवत्यः ॥106॥


ते ते चन्द्रावलि रसभरभ्रान्तनेत्रान्तमैत्री

वैचित्रीभिस्त्रिभुवनजये दत्तहस्तावलम्बाः ।

उत्सर्पन्तः स्मरणसरणीम् हन्त ते भ्रूविलासा

निःशङ्कं मे हृदयमधुना प्रांशवः श्रंसयन्ति ॥107॥


तत्तत्तन्वि स्मरसि विपिने फुल्लशाखे विशाखे

कर्षन्नीवीं तव मुहुरहं वीक्ष्य वृद्धां मिलन्तीम् ।

कल्याणीं मे वितर कितवे हन्त चेलान्तराले

गुप्तां गुञ्जावलिमिति वदन् यद्विलक्षस्ततासम् ॥108॥


तां वैदग्धीपरिमलकथामुद्गिरन्ती सखीषु

क्लान्तिं दूरे क्षपयसि निजाम् हन्त धन्यासि धन्ये ।

ध्यायन्नाहं तमिह नगरे देवि लोकं विलोके

प्रीत्या यत्र व्यसनविधुरं वक्तुमुन्मुद्रयामि ॥109॥


गम्भीराणि प्रमदगुरुभिर्गूढनर्मप्रबन्धै-

र्माध्वीकानां मधुरिममहाकीर्तिवैध्वंसनानि ।

सोत्कण्ठं मे स्मरति हृदयं श्यामले कोमलानि

प्रेमोत्तुङ्गस्मितपरिचितानि अद्य ते जल्पितानि ॥110॥


पद्मे पद्मस्तुतसुखिलतासद्मनि छद्मनिद्रां

लब्धे लुब्धा मयि मुरलिकाम् हर्तुकामा त्वमासीः ।

धृत्वा पाणौ मुहुरथ मया कञ्चकं मुञ्चता ते

यत् प्रारब्धं किमपि तदिदं स्वान्तमन्तः पिनष्टि ॥111॥


न्यस्ताङ्गी मे सुरभिनि भुजस्तम्भयोः अन्तराले

भूयोभिस्तम् रहसि ललिते केलिभिर्लालितासि ।

अन्तश्चिन्ताविधुरमधुना पाम्शुपुञ्जे लुठन्ती

हन्त म्लाना रचयसि कथं प्राणसंधारणानि ॥113॥


यः सेवाभिर्मुदमुदयिनीं तत्र भद्राङ्गि भद्रे

नीतस्ताभिर्निशि निशि मनःकर्षिणीभिस्त्वयासीत् ।

स प्रेष्ठस्ते नवपरिचयादिङ्गितस्यानभिज्ञैः

कृष्णस्तुष्णीं पुरपरिजनैः सेव्यमानो दुनोति ॥114॥


सोढव्यं ते कथमपि बलाच्चक्षुषी मुद्रयित्वा

तीव्रोत्तापम् हतमनसिजोद्दामविक्रान्तचक्रम् ।

द्वित्रैरेव प्रियसखि दिनैः सेव्यतां देवि शव्ये

यास्यामि त्वत्प्रणयचटुलभ्रूयुगाडम्बराणाम् ॥115॥


इत्थं तासामनुनयकलापेशलः क्लेशहारी

संदेशं मे कुवलयदृशां कर्णपूरं विधाय ।

त्वं मत्चेतोभवनवडभीप्रौढपारावतीं तां

राधामन्तः क्लमकवलितां संभ्रमेणाजिहीथाः ॥116॥


सा पल्यङ्के किशलयदलैः कल्पिते तत्र सुप्ता

गुप्ता नीरस्तवकिततृशां चक्रवालैः सखीनाम् ।

द्रष्टव्या ते क्रशिमकलिताकण्ठनालोपकण्ठ

स्पन्देनान्तर्वपुरनुमितप्राणसङ्गा वराङ्गी ॥117॥


मालां मैत्रीविदुरमदुरः सङ्गसौरभ्यसभ्यां

आसन्तीभिर्विरचितसुखीं पञ्चवर्णां गृहाण ।

आरूढायाः परिणतिदशां तादृशीं सारसाक्ष्याः

साक्षादेतत् परिमलम् ऋते कः प्रबोधे समर्थः ॥118॥


माल्यामोदव्यतिकरबहिर्बोधितायाः सबाष्पं

नेत्रद्वन्द्वं दिशि दिशि मुहुर्विक्षिपन्त्याः विलक्षम् ।

तस्याः प्रोद्यत्पलककलिकादन्तुरायाः पुरस्ता-

न्मन्दं मन्दं विनयमसृणस्त्वं विनम्रो जिहीथाः ॥119॥


धृत्वा मालां किशलयततेः अञ्चले न्यञ्चतङ्गी

भ्रूसंज्ञाभिः सपदि सचिवीकृत्य तस्या वयस्याः ।

दूत्यं स्वस्य प्रणयहृदयसत्त्वं निवेद्यानवद्यं

धीमन् सद्यो मम कथयितुं वाचिकं प्रक्रमेथाः ॥120॥


यः सर्वस्मात्तव किल गुरुस्त्वं च यस्यासि धीरे

प्राणेभ्यस्त्वं प्रणयवसतिर्यस्य यः स्यात्तवापि ।

स त्वां धृत्वा मनसि विधुरे हन्त संधुक्षमाणः

कृष्णस्तृष्णाचटुलचटुलं देवि संदेदिशीति ॥121॥


सख्युर्लक्ष्मीमुखि मतमुरीकृत्य दूरीभविष्णो-

र्धत्ते प्राणान् अनुपदविपद्विद्धचित्तापि साध्वी ।

मुक्तछाया मुहुरसुमनाः क्षौणिपृष्ठे लुठन्ती

बद्धापेक्षं विलसति गते माधवे माधवी इयम् ॥122॥


नीते शोषं विरहरविणा सर्वतो हृत्तडागे

जाने कण्ठस्थलविलुठितप्राणमीनासि तन्वि ।

दूरे संप्रति अविरलसुहृत्मारुतैर्वारितो.अहं

कृष्णाम्भोधौ विलसतमृतालंकृतः किं करिष्ये ॥123॥


नायं स्वप्नो निशि निशि भवेद्यत्त्वया सङ्गतिर्मे

पशामोदं विधुमुखि निराबाधमास्वादयामि ।

किन्तु ज्ञातं त्वयि विजयते काचिदाकृष्टिविद्या

यां शंसन्ती हरसि तरसा मामदूराद्यदूनाम् ॥124॥


लब्धान्दोलः प्रणयरभसादेष ताम्रौष्ठि नम्रः

प्रम्लायन्तीं किमपि भवतीम् याचते नन्दसूनुः ।

प्रेमोद्दामप्रमदपदवी साक्षिणी शैलकक्षे

द्रष्टव्या ते कथमपि न सा माधवी कुञ्जवीथी ॥125॥


विन्दन् वंशीस्फुरितवदनो नेत्रवीथीमकस्मा-

दन्तर्बाधाकवलितधियो धातुभिर्धूमलो.अहम् ।

क्रीडाकुञ्जे लुठितवपुषः श्रान्तमानन्दधारा

कल्लोलैस्ते रहसि सहसोत्फुल्लमुल्लास्यिष्ये ॥126॥


प्रेमोन्नाहादहमधिवहन् बाष्पधारामकाण्डे

गण्डोत्सङ्गे स्मरपरिभवैः पाण्डुरे दत्तचुम्बः ।

कुर्वन् कण्ठग्रहविलसितं नन्दयिष्यामि सत्यं

सान्द्रेण त्वां सहचरि परिष्वङ्गरङ्गोत्सवेन ॥127॥


इत्थं तीव्रव्यसनजलधेः पारसीमामिवासां

संदेशैर्मे धृतगरिमभिर्दर्शयन् दूरदर्शी ।

भूयः कुर्वन् कुवलयदृशां तत्र चितानुकूलं

कालं कंचित्त्वमतुलमते गोकुलान्तर्नयेथाः ॥128॥


गोपेन्द्रस्य व्रजभुवि सखे केवलम् यात्रया ते

नार्थः सिद्ध्येन्मम बहुमतः किन्तु बाढं तव एव ।

प्रेमोल्लासं परिकलयतां गोपसीमन्तिनीनां

स्मर्तव्या मे सपदि भवता भारतीसारतेयम् ॥129॥


गोष्ठक्रीडोल्लसितमनसो निर्व्यलीकानुरागात्

कुर्वाणस्य प्रथितमथुरामण्डले ताण्डवानि ।

भूयः रूपाश्रयपदसरोजन्मनः स्वामिनो.अयं

तस्योद्दामं वहतु हृदयानन्दपूरं प्रबन्धः ॥130॥


श्रीदामाद्यैः शिशुसहचरैर्बाल्यखेलामकार्षी-

द्गोपालीभिः सह युवतिभी रासकेलिं चकार ।

दुष्टान् दैत्यान् अपि बहुतरान् हेलया यो जघान

स श्रीकृष्णस्तरुणकरुणस्तारयेद्वो भवाब्धिम् ॥131॥







मौनि अमवस्य



Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





HINDUISMO (3270)SC | 1º Sri Garga-Samhita





No hay comentarios:

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog