lunes, 18 de enero de 2010

Sri Radha Premamrta - Mohini Mohana Lahidi















Jagadananda Das



Jagadananda Das



Sri Radha Premamrta

Mohini Mohana Lahidi



श्री-मोहिनी-मोहन-लाहिडी-विद्यालङ्कार-प्रणीतं

श्री-राधा-प्रेमामृतम्


The source of the following text is the second Murshidabad edition of 1907, edited by Ramdev Misra (India Office Library, San. B. 100). Unfortunately, sloppy photocopying means that pages 20-23 and 42-43 are missing. We are posting the text as we have it for the moment and will hopefully be able to fill the gaps soon.


श्री-श्री-राधा-कृष्णाभ्यां नमः

वस्त्रापहरण-खण्डः


अथैकदा श्री-राधा यमुनां गन्तुकामा रामाः साहुतवती । यथा—


कर्पूर-मञ्जरि कलावति चन्द्ररेखे
मुग्धानने सुमुखि सुन्दरि कम्बुकण्ढे ।
आगच्छताम्बु-हरणाय गृहीत-कुम्भाः
सम्भूय मन्द-पवनां यमुनां व्रजाम ॥ 1 ॥


एतन् निशम्य वचनं मृगलोचनाया
दूरे विहाय गृह-कर्म गृहीत-कुम्भाः ।
दामोदरानन-विलोकन-लोल-चित्ता
गोप्यो जलाय चलिता ललिताङ्घ्रि-पाताः ॥2॥


सर्वा घटान् कटि-तटे सरसं निधाय
वामेतरां भुज-लताम् अतिलोलयन्त्यः ।
शश्वन् मिथः प्रिय-कथा-स्मित-सुन्दरास्या
गोपाल-वाम-नयना यमुनां प्रयाताः ॥3॥


ततः काश्चित्—


अन्योन्यम् आरब्ध्य-भुजा भुजेन
स्नातुं प्रयान्त्यस् तपनात्मजायाम् ।
मन्द-स्खलच्-चारु-कुचाभिरामा
गायन्ति शश्वच् चरितं मुरारेः ॥4॥


ततो यमुनां गत्वा—


उत्क्षिप्य चेलम् अधिजानु पयः-प्रवाहे
शश्वद् विधूय तरसा पयसा प्रपूर्य ।
तस्माच् च किञ्चिद् अवकाश-जले कराभ्यां
गोपाङ्गना भुज-घटान् घटयाम् बभूव ॥5॥


ततः श्री-कृष्णो दूरे निरीक्ष्य स-स्मितं, यथा


इहैव कन्दर्प-कलानुकूले
कदम्ब-मूले निभृतो भवामि ।
कूले दुकूलं विनिधाय नीरे
गोपाङ्गना मज्जनम् आचरन्तु ॥ 6 ॥


ततः कूले दुकूलं निधाय निमज्जन्तीं श्री-राधां काचिद् उच्चैर् ऊचे । यथा—

मा मज्ज मा मज्ज जले मृगाक्षि
गृहाण चेलं सहसा विबुध्य ।
आयाति सोऽयं व्रज-सुन्दरीणां
निचोल-चोरः पुरतः किशोरः ॥7॥


ततः श्री-राधा स-सम्भ्रमं प्राह—समन्तान् निरूप्यताम् ।


श्री-कृष्णस् तत्रैव मायया अन्तर्दधौ । यथा


सखी-गणैस् तत्र निरूप्य यत्नात्
पुंसो विहीना विदिशो दिशोऽपि ।
आधाय कूले वनिता दुकूलं
पयः-प्रवाहे सरसं ममज्ज ॥8॥


नीप-शाखि-विटपोपरि सौख्याद्
वाम-बाहुम् उपधाय शयालुः ।
गोपिका-निभृत-वीक्षण-कामः
स्वापम् आप कपटेन मुरारिः ॥9॥


बहुल-जल-विहार-व्याकुलानां निपीत-
स्फुट-कमल-मधूनां मुग्ध-गोपाङ्गनानाम् ।
पुलिन-भुवि विलोक्य स्मेर-वक्त्रारविन्दो
वसनम् अथ मुकुन्दो हर्तुकामो बभूव ॥10॥


लघु लघु नव-नीपान् नीप-पुष्पावतंसः
सुरत-समर-सिंहः स्मेर-वक्त्रारविन्दः ।
चकित-चकितम् आसां शश्वद् उद्वीक्षमाणो
व्रज-युवति-निचोलं चोरयामास कृष्णः ॥11॥


ततः कूले दुकूलम् अनालोक्य श्री-राधा जगाद—
कूले कलिन्द-दुहितुर् निहितं दुकूलं
नालोकितं सपदि केन जनेन नीतम् ।
श्वश्रू-मुखं सहज-रोष-वशारुणाक्षं
द्रक्ष्यामि हन्त कथम् अद्य कृतापराधा ॥12॥


अपि च,


आगन्तुम् अत्र गुरुणा बहुधा निषिद्धा
हा हा तथापि यमुनां यद् उपागतास्मि ।
प्राप्तं मया तद्-अनुरूप-फलं न जाने
किं वा फलान्तरम् उपैमि गृहे गुरुभ्यः ॥13॥


ततो जलाद् उत्तीर्णया श्री-राधया धावन्तं श्री-कृष्णं प्रति । यथा,
मा धव माधव विदूरम् इदं दुकूलम्
आदाय कूल-निहितं मिहिरात्मजायाः ।
यातोऽसि चञ्चल निवृत्तिम् उपैहि सद्यो
भद्रं भविष्यति न ते विदिते नृपेण ॥14॥


श्री-कृष्णः स्मित्वा

नीपे निधाय वपुर् उन्नत-दक्षिणांशं
सव्यांश-लम्बि-मणि-कुण्डलम् आनत-श्रीः ।
आलोलिताङ्गुलि-दलैर् मुरलीं मुरारिर्
आपूरयन् व्रज-वधू-हृदयं जहार ॥15॥

ततः

मञ्जु-हास-परिहास-पेशलः
कौतुकान् नव-कदम्ब-शाखिनम् ।
आरुरोह सरसीरुहाननो
मन्द-मन्द-गति नन्दनन्दनः ॥16॥

आहूय गोपीर् अवधूय पाणिं
स्मेराननो नन्द-सुतो जगाद ।
उत्थाय कूले नवनीप-मूले
मत्तो दुकूलं नयतानुकूलम् ॥17॥

आकर्ण्य वाणीं वनितास् तदानीं
व्रीडा-विनम्रा यदुनन्दनस्य ।
परस्परं स्वीय-मुखारविन्दं
विलोकयन्ति स्म तदा तरुण्यः ॥18॥

ततस् ताः क्षणं विभाव्य श्री-कृष्णं प्रति समूचुः, यथा—

आगत्य कूले वसनं विदेहि
सर्वासु दासीषु दयां विधेहि ।
तीव्र-प्रतापाय नृपाय यावद्
भवच्-चरित्रं न निवेदयामः ॥19॥

ततः श्री-कृष्णः सदर्पः—तत् किं ? यथा—

दास्यो भवत्यो यदि मे युवत्यस्
तद् एत्य गृह्णीत निजांशुकानि ।
नो चेन् न दास्ये वसुधाधिनाथः
किं मेऽवधातुं क्षमते तद्-अर्थम् ॥20॥

ततस् तत्-क्षणं विचिन्त्य शिथिलीकृत-लज्जास् तरुण्यो नान्यथेति विचिन्त्य—

अधः समाच्छाद्य कराम्बुजाभ्यां
कुचौ कठोरौ पिहितौ विधाय ।
व्रीडा-नतास् ता बत मन्द-मन्दम्
उत्तेरुर् उच्चैर् यमुना-प्रवाहात् ॥21॥

ततः श्री-कृष्णः स्कन्धोपरि वासांसि निक्षिप्य तरोर् अवरुह्य तासाम् अन्तिकं जगाम । ततस् ताः प्रति, यथा—

उन्मील्य पश्यत दृशौ सरसास् तरुण्यो
गृह्णीत किन्तु वसनानि करं प्रसार्य ।
नो चेत् तरोर् उपरि यामि कदापि नाहम्
आयामि गच्छत पुनर् यमुना-जलेषु ॥22॥

ततः स्मित्वा क्षणम् अवनत-मुखी-भूय—मैवं मैवम् ।

श्री-कृष्णस् तद् एव पद्यं पठति गोप्यस् तद्-वाक्यं पुरुषं विभाव्य ।

उन्मील्य नेत्र-युगलं स्मित-सुन्दरास्याः
स-व्रीडितं मुररिपोर् मुखम् ईक्षमाणाः ।
तत्रैव पाणि-कमलैक-तलं प्रसार्य
सम्प्रार्थयन्ति वसनं सरसास् तरुण्यः ॥23॥

श्री-कृष्णो विहस्य—मैवम् । पाणी प्रसार्य प्रार्थयताम् इति ।

गोप्यस् तद् आकर्ण्य—

वामोरुणातिगुरुणा नत-वक्रम् अन्यम्
ऊरुं निधाय पुलकाञ्चितम् उद्वहन्त्यः ।
पाणी प्रसार्य पुरतो यदु-नाथ देहि
वासांसि स-स्मितम् इदं प्रमदाः समूचुः ॥24॥

श्री-कृष्णः, पुनर् विहस्य—मैवम् ।

दण्डायमानौ चरणौ विधाय
नेत्रे मदीये नयने निधाय ।
प्रसार्य पाणी रमणी-समूहा
यूयं पुनः प्रार्थयतांशुकानि ॥25॥

ततस् ताः क्षणं विमृष्य । का गतिः ? ततस् तथैव तस्थुः । ततः—

गोपिका-निभृत-तनोर् अशेष-शोभाम्
आलोक्य स्मित-वदनस् तथापि ताभ्यः ।
स्मेरान्तः-पुलक-युजा कराम्बुजेन
प्रत्येकम् एव वसनं प्रददौ मुकुन्दः ॥26॥

आलिङ्गनानि निविडानि च चुम्बनानि
तस्माद् अवाप्य यदु-नन्दनतोऽंशुकानि ।
साङ्केतिकं किम् अपि मञ्जु-गृहं विधाय
सानन्दम् इन्दु-वदनाः स्व-गृहाणि जग्मुः ॥27॥

इति श्री-राधा-प्रेमामृते श्री-गोपाल-चरित्रे
वसन-चौर्ये जल-केलि-वर्णनं नाम प्रथमः खण्डः
||1||

(2)

अथ भार-खण्डः


ततो दिनान्तरे दधि-विक्रयण-क्रियार्थं मथुरां व्रजन्तीनां गृहीत-धुराणाम् अग्रत एवोपससार श्री-कृष्णः ।

राधानुरोध-वशतो निज-लीलया च
स्कन्धे निधाय दधि-भारम् अपार-मायः ।
कौतूहलेन कपटेन च मन्द-मन्दं
कृष्णः कलिन्द-तनया-तटम् आजगाम ॥1॥

ततो निखिल-भारिणीनां पश्चाद्-वर्तिनं श्री-कृष्णम् अवलोक्य श्री-राधा जगाद—

आदाय भारम् अखिलं किल राजधानीम्
एणीदृशः सरभसं तरसा प्रयाताः ।
गत्वा च ताः प्रथमतो यदुनाथ तत्र
तक्रादि-विक्रयणम् आशु समाचरन्ति ॥2॥

ततः श्री-राधा—किं विलम्बसे ? परं च—

क्रीते जनेन सुलभे नवनीत-तक्रे
क्रेता पुनः सुलभ-दुर्लभ एव भावी ।
तद् गच्छ वत्सलतया मथुरा-नगर्यां
तक्रादि-विक्रयणम् आशु यथाभ्युपैमि ॥3॥

श्री-कृष्णः, क्षणं निःश्वस्य विश्राम्य—

पाद-द्वन्द्वं न चलति चलापाङ्गि मे स्कन्ध-युग्मं
भूयो भूयः सुदति महतीं वेदनाम् अभ्युपैति ।
शुष्यत्य् उच्चैस् तरणि-किरण-श्रेणिभिस् तन्वि कण्ठस्
तद् विश्रामं रचय चपले मञ्जु-कुञ्जोदरेऽस्मिन् ॥4॥

श्री-राधा—गच्छ कियद् दूरम् ।

श्री-कृष्णः कतिचित् पदानि गत्वा कथयति—

सीदामि सुन्दरि पयो-दधि-भार-खिन्नस्
त्वं चापि पीवर-पयोधर-भार-खिन्ना ।
तन् मन्द-मारुत-सुखे क्षणम् अत्र कुञ्जे
विश्रामम् आचर चमूरु-चलायताक्षि ॥5॥

श्री-राधा स-रोषम् इव

FOUR PAGES MISSING HERE (pages 20-23)

भारो महान् एष पुनर् यदि स्यात्
पणो मनोभूर्-विहितोऽभिलाषः ।
तदा धुरीणोऽस्मि न वा धुरीणम्
अन्यं प्रवीणं चपले गृहाण ॥13॥

श्री-राधा स-लज्जं स्मित्वा—कोऽयं व्यवहारः वेतन-ग्राहिणाम् अयम् अभिलाषः ?

श्री-कृष्णः—सुन्दरि महान् गरीयान् भारस् तद् अन्यं गृहाण । इति तत्र भारं निक्षिप्य स-रोषम् इव चलति ।

श्री-राधा—मा गच्छ मा गच्छेति ।

क्षिप्रं भविष्यति मनः परिपूर्ण-कामं
भारं भ्रमाद् अपि न जातु तवाचरामि ।
भारं गृहाण यदु-नन्दन मन्द-मन्दं
त्वं गच्छ वत्सलतया मथुरा-नगर्याम् ॥14॥

श्री-कृष्णः विहस्य—तर्हि गृहीत-पण एव गच्छामि ।

श्री-राधा क्षणं व्रीडा-विनम्र-मुखीभूय निरुत्तरा ताम् एवानुमतिं दत्तवती । ततस् तां समीपम् आसाद्य—

क्षणम् इह सुरतावृतो मुरारिर्
जन-रहिताः ककुभो निरूप्य सद्यः ।
समुदित-पुलकावलि-प्रचण्डे
चटुल-दृशः सहसा चुचुम्ब गण्डे ॥15॥

ततः—

दृढम् अथ परिरभ्य स्कन्ध-देशं
पुलक-कलाप-युजा भुज-द्वयेन ।
विविध-जल-विलास-खेलं
मुर-मथनेन सहैवम् अनुभावि ॥16॥

ततो विविध-मन्मथ-क्रीडां तत्र निकुञ्जेऽनुभूय तक्रादि-विक्रयणार्थं माधवो राधया सह मथुरां ययौ । ततस् तत्र राधा-स्थाने भारं निक्षिप्य शीघ्रं जरातुरीं तरणिम् आदाय पारार्थं स्थितः ।

इति श्री-राधा-प्रेमामृते
दधि-विक्रयणादि-क्रीडा-वर्णनं नाम
द्वितीयो भार-खण्डः समाप्तः
||2||

(3)

अथ नौका-खण्डः


विक्रीय तक्रम् अचिरेण निवर्तमानां
राधां सुधाकर-मुखीम् अभिवीक्ष्य दूरे ।
कूले निधाय तरणिं सहसा मुरारिर्
धूली-गृहं तरणिजा-पुलिने तनोति ॥1॥

श्री-राधा सत्वरम् आगत्य कृष्णं प्रति—

क्षणं धूलीक्रीडां परिहर समारोह तरणिं
मुरारे चण्डांशुश् चरम-गिरि-चूडामणिर् अभूत् ।
पुरं दूरेऽस्माकं बहुल-जल-सम्भार-भरितं
स्फुरद्-विद्युन्-मालं किम् उ घन-कुलं नाकलयसि ॥2॥

श्री-कृष्णः स्मित्वा—

सरिद् अतिदुस्तर-पारा
गर्जति धाराधरः शिरसि ।
अस्तं गत इव तरणिर्
वहति प्रचण्ड-वातावलिः ॥3॥

श्री-राधा—अत एव पार-कर्मणि प्रयत्नः क्रियतां । आतरस् तु देय एव । पश्य—

एष चुम्बति रविर् वरुणाशां
श्लिष्यति प्रतिघनं तडिद् एषा ।
आतरं नय पयोधर-हारं
कर्णधार सहसा कुरु पारम् ॥4॥

ततः श्री-कृष्णः—

पश्य दिक्षु तडितं तडिद्वतः
पार-कर्म-विधिर् एष दुष्करः ।
अद्य तिष्ठ गृहिणो गृहोदरे
प्रातर् एव तरुणि प्रयास्यसि ॥5॥

श्री-राधा—मैवं । अद्य पारोऽवश्यं विधेयः ।

श्री-कृष्णः—

प्रसरति झञ्झा-पवनश्
चुम्बति चरमाचलं तपनः ।
पश्य निषीदति तीरे
रज्जू-निबद्धा जरातुरा तरणिः ॥6॥

स एव—अद्यैक-गृहिणो गृहोदरे तिष्ठ, प्रातर् यास्यसीति ।

श्री-राधा श्री-कृष्णं प्रति—

किं वातरं न वितरामितरां मुरारे
रे कर्णधार यद् इदं परुषं ब्रवीषि ।
एकां निशाम् अपि परं कुल-कामिनीनाम्
अन्याश्रमे स्थितिर् इयं परिवाद एव ॥7॥

श्री-कृष्णः स्मित्वा—दूषणं वर्तते यद्य् एवम् अवश्यं पारो विधेयः, तद् एवम् एव विधीयताम् ।

श्री-राधा—किं तत्?

श्री-कृष्णः—पश्य—

कालिन्दीयं बहुल-लहरी-लम्बित-व्योम-देशा
वेशाटोपं चकित-हरिणी-लोचने मुञ्च मुञ्च ।
एतैर् एव स्तन-गिरि-गुरु-श्रोणी-भारैर् न जाने
जीर्णा तन्वी मम तरिर् इयं काम् अवस्थाम् उपैति ॥8॥

श्री-राधा श्री-कृष्णं प्रति—

गव्य-भार-कुच-भार-कञ्चुकैर्
नौर् इयं यदि भराकुला भवेत् ।
तत्-क्षणं तद् अनु वारिणि स्वयं
क्षेपणीयम् इदम् एव नान्यथा ॥9॥

श्री-कृष्णः—भवतु तावत् । नौकाम् अधिरुह्य कियद् दूरं गत्वा तरणिं तरलां चक्रे । श्री-राधा श्री-कृष्णं प्रति—

तव तरणि-सुताया मध्यम् एतद् गभीरं
तरलतर-तरङ्ग्यालिङ्गित-व्योम-गङ्गम् ।
तरल-तरणिम् आरुह्याशु भीरुर् यद् एषा
तव पुनर् इदम् अस्या यौवनं जीवनं तु ॥10॥

श्री-कृष्णः स्मित्वा—नापराधो मम भवत्या एवेति । मुग्धे पश्य । भवत्याः स्तन-घट-सङ्घटनात् पवनस् तरणिं तरणिजावर्ते शश्वद् ववर्तयति ।

श्री-राधा श्री-कृष्णं प्रति—

केनिपातम् अपहाय सहासं
हा तनोषि परिहास-विलासम् ।
घूर्णते तरिर् इयं जल-पूर्णा
कर्णधार किम् अयं व्यवहारः ॥11॥

अपि च—

पानीय-सेचन-विधौ मम नैव पाणी
विश्राम्यतस् तद् अपि ते परिहास-वाणी ।
जीवामि चेत् पुनर् अहं न तदा कदापि
कृष्ण त्वदीय-तरणौ चरणौ ददामि ॥12॥1

श्री-कृष्णः स्मित्वा

पूर्वं मयोक्तम् अखिलं जरती तरिर् मे
तन्वी कथञ्चन जन-द्वितयं दधाति ।
तत्रापि वाति विषमानिल-मण्डलीयं
किं तत्र सुन्दरि करिष्यति कर्णधारः ॥13॥

श्री राधा—

एतावतीं तव तरिं जरतीं मुरारे
जानामि चेत् तद् इह किं पदम् अर्पयामि ।
एषा तवाभिलषितं परिपूरयामि
रे कर्णधार कुरु पारम् अपारकीर्ते ॥14॥

श्री-कृष्णः स्मित्वा—यत्नाद् एव वाहयामि सुन्दरि तरी-च्छिद्राणि आच्छादय हृदयाञ्चलेन ।

श्री-राधा तथा कृत्वा श्री-कृष्णं प्रति—

गुरु-च्छिद्रोच्छेदे कुच-युग-निचोलः क्षितिर् अभूत्
तथाप्य् अन्तश्-छिद्रान् निविडतरम् उत्तिष्ठति पयः ।
इदानीं प्राणान् वा जघन-वसनं वा मम हरे
किम् आहर्तुं वाञ्छां वहति मुरशत्रो तव तरिः ॥15॥

श्री-कृष्णः स्मित्वा—जीर्णेव तरिर् इति पूर्वोक्तम् । इदानीं कः प्रतीकारः ? दैव-स्मरणम् अत्र ।

इह तरणि-सुतायाः कूलम् अत्यन्त-दूरं
विघटित-तरु-मूलो मारुतो नानुकूलः ।
तरिर् इयम् अतिजीर्णा चञ्चलः कर्णधरः
शिव शिव मम कोऽयं कर्मणो दुर्विपाकः ॥16॥

अपि च—

कीर्णा दिशो जलधरैस् तरणिः सुजीर्णा
दामोदरोऽतिचपलो नव-कर्णधारः ।
एषा कलिन्द-दुहितुर् लहरी गभीरा
हा हा तथापि तरणौ पदम् अर्पयामि ॥17॥

ततः प्रकाशम्—

वाचा तवैव यदुनन्दन गव्य-भारो
हारोऽपि वारिणि मया सहसा विकीर्णः ।
दूरीकृतं च कुचयोर् अनयोर् दुकूलं
कूलं कलिन्द-दुहितुर् न तथाप्य् अदूरम् ॥18॥2

पुनः स्वगतम्—

पयः-पूरैः पूर्णा सपदि गत-घूर्णा च पवनैर्
गभीरे कालिन्दी-पयसि तरिर् एषा प्रविशति ।
परं हित्वारित्रं परम-तरलो नन्द-तनयो
नटो भूयो भूयस् तद् अपि करतालिं रचयति ॥19॥3

परं च—

प्रयत्नाद् आवर्ते नयति तरिम् अत्यन्त-जरतीम्
अरित्रं तत्रैव त्यजति तरओल् नन्द-तनयः ।
परं भानोर् बिम्बं चरम-गिरि-चूडाम् उपगतं
न जाने राधायाः शिव शिव विधिः किं घट्टयति ॥20॥

पुनर् निःश्वस्य—

दूरे बन्धु-जनो मनाग् अपि दया-शीलो न पीताम्बरः
स्निग्धैर् अम्बर-लम्बिभिर् जलधरैः पीताः समस्ता दिशः ।
एषा जीर्णतरा तरिस् तरणिजा पूर्णा तरङ्गोत्करैर्
नो जानेऽद्य ममाचिराय भविता हा हा गतिः कीदृशी ॥21॥

अपि च—

भूयो भूयो वहति मरुतां मण्डली चण्ड-वेगा
जीर्णाम् एनां तरणिम् अभितो निर्भरं घूर्णयन्तीम् ।
हारः पुण्यं त्वयि विनिहितं नन्द-सूनो ममैतत्
क्षिप्रं क्षिप्रं सुभग भवता क्षिप्यतां केनिपातः ॥22॥

श्री-कृष्णः स्मित्वा—एषोऽहं वाहयामीति जवाद् अभिवाह्य—

त्वरितम् अरुण-पुत्री-पार-मात्रं विधेहि
प्रतिमुहुर् इति काकु-व्याकुलैस् तद्-वचोभिः ।
जल-निविड-निपात-क्षुण्णम् आराद् अरित्रिं
तरुणि तरणि-मित्रं खण्ड-खण्डी-बभूव ॥23॥

श्री-राधा स्मित्वा स-सम्भ्रमं श्री-कृष्णं नापराधिनी किन्तु विधिः । पुनः स-काकु श्री-राधा जगाद—

गभीरे कालिन्दी-पयसि तरणौ मग्न-वपुषि
स्फुरद्-भङ्गोत्तुङ्गे त्वम् अपि किम् उ जीविष्यसि हरे ।
अतस् तूर्णं पूर्णामल-विधु-मुखी-नागर कर-
द्वयं कृत्वारित्रं तर तरणि-पुत्रीं भगवतीम् ॥24॥

श्री-कृष्णः स्मित्वा

यदि भवति निमग्ना नौर् इयं वारि-पूर्णा
शृणु सखि तद्-उपायं निर्गतापायम् उच्चैः ।
भवद्-उरसिज-कुम्भ-द्वन्द्वम् आलम्ब्य यत्नात्
तरुणि तरणि-पुत्रीं सन्तरिष्यामि सद्यः ॥25॥

श्री-राधा—

अस्तं गच्छति सद्यस् तरणिस्
तत्-सुतायाम् इयं च तरणिः ।
जीवन-यौवनम् उभयोस्
तद् अपि तवायं परिहासः ॥26॥

श्री-कृष्णः स्मित्वा—सुन्दरि प्रतीकारश् चिन्त्यताम् ।

श्री-राधा—प्रतीकारो भवान् एव ।

श्री-कृष्णः—नाहं, किन्तु यौवन-पण्यम् ।

श्री-राधा स्मित्वा

कुरु पारं यमुनाया
वारं वारं वेपते मे हृदयम् ।
अन्ते यौवन-पण्यं
नाथ तवास्ते यौवनं हस्ते ॥27॥

श्री-कृष्णः स्मित्वा, हृदयाश्वासं समासाद्य माया-निर्मितं पुलिनं दर्शयन्—

तरुणि तरणि-पुत्री-मध्यम् आसाद्य जातं
पुलिनम् अतिमनोज्ञं पश्य पश्यान्तिक-स्थम् ।
अतिनिविड-निकुञ्जे मञ्जु-कुञ्जे द्विरेफे
तरल-पवन-चेष्टे भीति-लेशोऽपि नास्ति ॥28॥

श्री-राधा विलोक्य हर्षं सूचयन्ती—अये जीवनम् आयातं तरणिं शीघ्रं वाहय ।

TWO PAGES OF TEXT MISSING HERE (42-43)

ततो रोमावलिम् आलोक्य विहस्य च

अन्योन्य-पीडाम् अवलोक्य गाढं
वक्षोजयोः सुन्दरि सीम्नि वादे ।
मध्ये ददौ नूतन-रोम-राजी-
व्याजेन सेतुं किल मीनकेतुः ॥34॥

पुनस् तं निर्वर्ण्य—

वारि-प्रबन्धम् इव चित्त-मतङ्गजस्य
दुर्गाचलो गिरिश-भीति-भृतः स्मरस्य ।
धैर्याय मन्दर-गिरिर् नव-रूप-रत्न-
कोषस् तनोति मम तोषम् अयं कुचस् ते ॥35॥

पुनस् तथापि परिहासं विधाय विविध-मन्मथ-क्रीडां तत्रानुभूय स वेगेन राधया सह यमुनायाः पारं जगाम । तत्र गत्वा राधाम् आलिङ्ग्य—सुन्दरि नाहं विस्मरणीयः ।

श्री-राधा—जीवन-यौवन-महौषधिर् भवान् इति किं वा जीवनं विस्मरणीयम् इत्य् उक्त्वा श्री-राधा जगाम ।

इति श्री-राधा-प्रेमामृते श्री-गोपाल-चरित्रे
तृतीयो नौका-खण्डः समाप्तः
||3||

(4)

अथ दान-खण्डः


ततो दिनान्तरे गोपाङ्गनानां भारम् आदाय गव्यं विक्रेतुं मथुरां व्रजन्तीम् आलोक्य श्री-कृष्णो जगाद—

अत्र क्षणं विरम सुन्दरि नीप-मूले
कूले कलिन्द-दुहितुः सह गोपिकाभिः ।
अद्य त्वया किम् इति न श्रुतम् अस्ति भारे
पारे कलिन्द-दुहितुः करम् आचकार ॥1॥

श्री-राधा—एतेन भवतः किम् आयातम् ?

श्री-कृष्णः—तद् आकर्ण्यताम् ।

कंसेन भूमिपतिना महतातियत्नान्
नीत्वात्र कर्मणि कर-ग्रहणे नियुक्तः ।
तेन स्वयं शिरसि मे निहितं विचित्रं
वस्त्रं विलोकय विलोल-मृगायताक्षि ॥2॥

श्री-राधा क्षणं विचिन्त्य—कर-योग्यं वस्तु नास्ति ।

श्री-कृष्णः—का शङ्का ? विचार्यताम् ।

किं वस्तु रक्षसि निधाय पिधाय यत्नाच्
चेलाञ्चलेन नयसे चपलायताक्षि ।
एतद् विचारय करार्हम् इदं मदीयं
किं वा न वा भवति तत् प्रतिलोकयामि ॥3॥

श्री-राधा स-रोषम्—एतद् अध्यवसायो व्यवसायश् च भवतो यत् पर-प्रेयसीं प्रति एतावती मुखरता दुष्टता च ।

जातो भवान् विधि-वशाद् यदि वाधिकारी
तत्रापि ते पतति नैव पदं धरायाम् ।
एतत् पुनः प्रमितम् अप्रमितं न जाने
तत्रेदृशी स्फुरति कृष्ण कथं कुवाणी ॥4॥

श्री-कृष्णः स्मित्वा—प्रमितम् एव तत् कथं कुवाणी स्फुरति ? इति तत् प्रत्यक्षम् एवानुभविष्यति ।

मुग्धाक्षि कञ्चुकम् इदं परिहृत्य दूरे
वक्षः-स्थ-वस्तु विदितं भवती विधत्ताम् ।
नो वा महीपति-कर-ग्रहणे नियुक्तो
देहे तव स्वयम् अहं करम् अर्पयामि ॥5॥

श्री-राधा सरोषं कटाक्षं पश्यन्ती जगाद

नन्दनन्दन कुचेष्टा-करीन्द्र-सिंहः
सिंहासने किम् उ न तिष्ठति कंसराजः ।
तस्याधिकारम् अधिगत्य कुलाङ्गनानां
dehe tvam arpayitum icchasi hanta hastam ||6||

श्री-कृष्णः सरोषमयि किम्-इच्छया एष दीयते करः ? नो वा स्वयं विचारम् अङ्गीकुरु ।

श्री-राधा सरोषम् श्री-कृष्णं प्रतिअरे कस्य हि स्कन्धे मस्तक-द्वयं ? यः पर-स्त्री-देहे हस्तं क्षिपति ।

पतिर् ममातीव दुरन्त-कारी
छिद्रानुसारी नृपतिः करालः ।
इतीव विज्ञाय मदीय-देहे
स्वयं करं दास्यसि नन्द-सूनो ॥7॥

श्री-कृष्णः—वयं राज्ञा नियुक्ताः । तत्-कार्यम् एव वयं कुर्महे । पणो वा कथं न दीयते ? गर्वः कथं क्रियतां ?

श्री-राधाकर-योग्यं वस्तु नास्ति । कस्मिन् वा कर-ग्रहः ?

श्री-कृष्णःश्रूयतां रत्नम् अस्त्य् एव भवत्-तनौ रत्नादिषु च भावेषु करग्रहः ।

तथा हि,

वक्षोजौ तव सातकुम्भ-कलसौ केशा बृहच्-चामरा
माणिक्यं दशन-च्छटा मरकत-श्रेणी च रोमावली ।
अन्यद् वा निभृतं यद् अस्ति परमं चेलाञ्चलेनावृतं
विज्ञाय व्यवहर्तुम् इच्छसि न चेद् दोषं न मे दास्यति ॥8॥

अपि च,

राधे त्वदीय-हृदि काञ्चन-कुम्भ-युग्मं
लावण्य-रत्न-परिपूर्णम् इदं विभाति ।
तस्योपरि स्फुरति मौक्तिक-हार-यष्टिर्
नालोकसे किम् इति रत्न-मयं शरीरम् ॥9॥

श्री-राधा—भवतु । तावद् रत्नादीनां कीदृक् करस् तत् कथ्यतां ।

श्री-कृष्णः स्मित्वाश्रूयताम् एतत् ।

आघोटनं स्तन-सुवर्ण-घट-द्वयस्य
सन्दंशनं दशन-मौक्तिक-विद्रुमस्य ।
आकर्षणं कुटिल-कुन्तल-चामरस्य
पानं चकोर-नयनेऽधर-पल्लवस्य ॥10॥

श्री-राधा स्मित्वा—न करो देयः । वयं राजधानीं व्रजामः । इति सखीनां कोलाहलो महान् अभूत् ।

इति बहु-विध-दर्पोद्योगम् आकर्ण्य तस्या
हृदि विनिहित-हस्तो व्याकुलेनाङ्गनायाः ।
सपदि कुच-दुकूलं दूरम् उत्क्षिप्य नीतं
निरुपमम् अथ मुक्ता-दाम दामोदरेण ॥11॥

ततस् तस्य चरितम् उद्वीक्ष्य गोपाङ्गनाः कृत-कोलाहला हस्त-तालं दत्त्वा साक्षिणं चक्रुः । श्री-कृष्णः स-प्रणयं श्री-राधां प्रति—

दत्त्वा ममाभिलषितं मथुरा-नगर्यां
svacchandam indumukhi sundari gaccha gaccha |
नो चेद् इहैव समयं गमयाद्य मुग्धे
त्वं मुञ्च दुग्ध-दधि-विक्रयण-क्रियां च ॥12॥

श्री-राधा विचिन्त्य—का गतिः ? सखी-मुखं वीक्षमाणा लज्जिता4 | ततः सख्यः—पथि बलात् क्रियते चेत् का गतिः ? को वा करणीयः ? तद् अस्य पथि मथुरां न व्रजामः ।

श्री-कृष्णः स्मित्वा—इयम् अदूरे कुञ्ज-भूमिः । तत्र त्वम् अनुसर । इतश् चैव ।

पश्य सुन्दरि कलिन्द-नन्दिनी-
वीचि-चुम्बन-विलास-लम्पटः ।
केतकी-वन-विहार-कौतुकी
मन्द-मन्दम् अयम् एति मारुतः ॥13॥

प्रेयसी-हृदि निधाय पक्षती
कुट्मली-कृत-विलोल-लोचनः ।
वक्त्र-निर्गमित-चूत-कुट्टलं
मानसं हरति मुग्ध-कोकिलः ॥14॥

अपि च—

एषा वल्ली कुसुम-सहिता चूतम् आलम्ब्य गाढं
धत्ते रम्यं मुकुल-पुलकं प्रेम-गर्भं स-नाथम् ।
पायं पायं मधु-मधुकरी मालती मल्लिकानां
भ्रामं भ्रामं लसित-लसितं चुम्बति प्राण-नाथम् ॥15॥

ततः श्री-राधा—

अन्योन्य-बाहु-परिशीलित-कण्ठ-देशं
शश्वन् मिथः स्मर-कथा-स्मित-सुन्दरास्या ।
नीलाभ्रम् उन्मधु-गुञ्जित-भृङ्ग-पुष्पं
कुञ्जं जगाम तरसा हरिणायताक्षी ॥16॥

ततस् तत्र गत्वा कल्प-द्रुम-नव-पल्लव-कल्पित-तल्पेषु कुञ्ज-मध्येषु राधाम् उरसि निधाय स्वपिति । श्री-कृष्णः ततस् तत्र विविध-मन्मथ-क्रीडाम् अनुभूय निज-भवने तरसा गमनं चक्रे । श्री-राधा सखी-जनैः सह भारम् आदाय मथुरां गतवती ।

इति श्री-राधाप्रेमामृते श्री-मोहिनी-मोहन-लाहिडी-विद्यालङ्कार-प्रणीते श्री-गोपाल-चरित्रे चतुर्थो दान-खण्डः सम्पूर्णः ॥

सम्पूर्णोऽयं ग्रन्थः ।

1 This verse is quoted in Padyävali 275.
2 This verse is quoted in Padyävali 273
3 This verse is quoted in Padyävali 274
4 लज्जिते इति पाठो दृश्यते.




Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





HINDUISMO (3270)SC | 1º Sri Garga-Samhita





No hay comentarios:

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog