lunes, 18 de enero de 2010

Hari Caritam - Caturbhuja

Fotos
Devoción
harekrsna


















Jagadananda Das



Jagadananda Das


Hari Caritam

Caturbhuja


Description

Only the tenth chapter, which is all I had photocopied way back when I did a stint at the India Office Library. There is a commentary by Sivaprasad Bhattacharya



hari-caritam

caturbhujena viracitam1


दशमः सर्गः


अथ भृङ्ग-गुञ्जित-कुञ्ज-मञ्जुल-वञ्जुलावलि-सङ्कुलं

कुलटा-मनो-ज्वर-कारि कोकिल-काकली-कल-कूजितम् ।

जित-देव-बालक-कामनीयक-फुल्ल-केशर-वासितं

सित-कुन्द-सुन्दर-शारदोत्फल-कौमुदी-कलितान्तरम् ॥1॥


सर्गोऽयं नाना-छन्दोभिर् वृत्त-जाति-मयैः सन्निबद्धः । षष्ठ्य्-अधिकानि छन्दांस्य् एव ग्रथितानीत्य् अहो कवि-कर्म-कौशलम् । आदितश् चतुर्षु पद्येषु गीतिका-च्छन्दः2 | छन्दो-मञ्जरी-कृताप्य् अच्युत-चरिते महा-काव्ये रास-वर्णनोपोद्घात इदम् एव छन्दः प्रयुक्तं पथा तत्रत्ये उदाहरणे । अत्र च 94-तम-श्लोक उत्तरार्धे एतद् एव च्छन्दः प्रविष्टम् । तत्र टिप्पनी द्रष्टव्या । आदितः श्लोक-त्रयेणात्र वाक्य-पूर्तिः । जित-देव-बालकं सुर-कुमारातिशायि यत् कामनीयकं सौष्ठवं, तेन फुल्लम् इति विग्रहः । एतेषु यमक-यमने तृतीय-श्लोके स्वयं वयसीति रजः रजन्याम् इति चतुर्थ-श्लोके मथे मथितेति नताः नतेति स्थिरे स्थिरम् इति वैरूप्याणि कवीनाम् एवं-विध-प्रयोग-दर्शनात् समर्थनीयानि ॥1॥


तरसोर्मि-मालि-कलिन्दजा-जल-शीतली-कृत-मारुतं

रुत-मोहिताखिल-लोक-कोक-विनादिताखिल-दिङ्-मुखम् ।

मुखरी-भवत्-कल-हंस-वंश-समुल्लसन्-मधुर-स्वरं

स्वरसातिशोभन-विश्व-मोहन-सारस-स्वन-सौभगम् ॥2॥


भगवान् अवेक्ष्य बलं रतिं प्रति मानसं विदधत् स्वयं

वयसि प्रियेऽभिनवे वने नव-वल्लरी-शिरसा रजः ।

रजनौ स चेत्थम् अरीरमत् तरुणीर् नितान्त-मनोहरं

हरणाय गोप-नितम्बिनी-निकुरम्ब-मान-समन्वितम् ॥3॥


अन्वितम् इत्य् अनुगतं प्रवणम् इति यावत् । गोप-नितम्बिनी-निकरस्य हरणाय विनोदाय । मानसम् अन्वितं नितान्त-मनोहरम् इति द्वे क्रिया-विशेषणे । हरणायेति निकुरम्बान्त-पदेन सापेक्षत्वेऽपि गमकत्वात् समास-विधाने कुश-काश-कल्पं समर्थम् ॥3॥


विततेऽतिमोहन-वंश-निस्वन उत्थिते हृदि मन्मथे

मथिताखिलेन्द्रिय-वृत्तयोऽसम-बाण-बाण-गणानताः ।

न तदा प्रियात्मज-वारिता निज-मन्दिरेष्व् अवतस्थिरे

स्थिर-मानसा मधुसूदनानन-दर्शनाय ययू रयात् ॥4॥


गणोल्लताः मा पाठः । असम-बाणः कामः । आनता नम्रा वशीभूता इति यावत् ॥4॥


इह कापि गोप-तरुणी तु

कलित-कल-वंश-निस्वना ।
द्वारि गुरुषु निरसत्सु बहिर् गति-

रोधनाद् अकृत कृष्ण-भावनाम् ॥5॥


तु इति तस्या इतर-व्यावृत्ति-वृत्तिः । एवं विष्णु-पुराणादाव् आख्याने ॥5॥


प्रिय-तद्-वियोग-बहु-ताप-

विहत-निखिलाघ-सञ्चया ।

ध्यान-बलज-हरि-शन्द-मुखात्

सुकृत-क्षये सति विमुक्तिम् अभ्ययात् ॥6॥


शं मङ्गलं ददातीति शन्दं मङ्गलाकरं मुखं, तस्मात् तद्-दर्शनाद् इत्य् आशयः ॥6॥


अभिसारिणीस् तु हरिर् आह

किम् इह निशि यूयम् आगताः ।

क्रूर-निकर-भवनं हि वनं

गृहम् आशु यात पति-सेवनोद्यताः ॥7॥


तद् अमूर् अमूमुहद् असह्य-

वचन-रचनेन केशवः ।

श्वास-तति-हति-नमद्-वदनाश्

चरणैर् महीं लिलिखुर् अत्युदश्रवः ॥8॥


अत्युदश्रवोऽतिमात्रं रुदत्यः ॥8॥


अथ ता मुकुन्दम् इदम् आहुर्

अहह किम् इदं हरे त्वया ।

वाक्यम् अधिकम् उदितं क्वचन

वयम् आगता हि तव सेवनाशया ॥9॥


विरमास्महे स्म तव कृष्ण

चरण-कमलोपलालिकाः ।

tä na parihara hare rahasi

प्रसभं वयं तु भवतोऽनुपालिकाः ॥10॥


यद् अभाणि कृष्ण भवतेह

भवन-गमनाय केवलम् ।

वेणु-मधुर-रव-बद्धतया

तव पादतो विचलितुं न नो बलम् ॥11॥


पति-सेवनादर-परं च

vacanam iha yat tvayoditam |

तत्र पतिर् असि विपत्सु भवान्

भवद्-अङ्घ्रि-सेवनम् अतीव नो हितम् ॥12॥


एतद्-अन्तं पद्याष्टकम् उद्गताख्य3-विषमाक्षर-छन्दसा निबद्धम् ॥12॥


एवम्-आदि-विनयोक्ति-विधाभिर्

वल्लरी-वदन-चन्द्र-सुधाभिः ।

प्रीणितः प्रणयतो ह्य् उपयाताः

कृष्ण इत्य् अभिदधे कृपया ताः ॥13॥


ह्य् उपयाता इत्य् अत्र हि इति पाद-पूरणे ॥13॥


यूयम् एवम् अतिभक्ति-परा माम्

आगता बत वने निशि रामाः ।

तस्थुवां चित-तपः-फल-सारं

प्राप्नुताभिलषितं मनसारम् ॥14॥


एतद्-अन्ते पद्य-द्वये स्वागता4 च्छन्दः । एवं 20-22, 34-35-तमेषु पद्येषु । तस्थुवां स्थितवताम् । अभिलक्षितम् इत्य् अनुषङ्गः । चितोऽर्जितस् तपः-फलानां सारो यत्रेति विग्रहः । मनसा अरम् अलम् अत्यर्थं प्राप्नुतेत्य् अन्वयः ॥14॥


तद्-वचन-चरणारविन्दाद् अपतापास्

ताः कृषिताङ्गजनी-कलितापाः ।

ह्री-भय-भार-नतानन-पद्मास्

तस्थुर् अतिप्रभया जित-पद्माः ॥15॥


एवं मा-पाठः । अङ्गजनी-कलिता कामे नाश्रयम् आपिता (हलि-कली काम-धेनुर् इति स्मरणात् |) आपो याभिस् ताः विरहानल-दग्धा कामेन प्रयोजकेन इति यावत् । ऋक्-पूरब्धूर् इत्य् आदिना समानान्तकारत्वम् । कृषिताङ्ग-जनिः सह-तापा इति पाठ-कल्पनेऽपि सामञ्जस्यं स्यात् । एतद्-आदि-श्लोक-चतुष्के दोधकं छन्दः । प्रभया जिता पद्मा लक्ष्मीर् याभिर् लक्ष्मी-देवीतोऽप्य् अतिरमणीयाः । कृद् i-काराद् अक्तिन इति जनि-शब्दस्यान्त-स्वरस्य वैकल्पिकं दीर्घत्वम् ॥15॥


कृष्ण-विकाशि-मुखाम्बुज-लोला

वक्र-विलोकन-षट्पद-माला ।

सा विरराम न गोप-वधूनां

वक्त्र-विनिन्दित-पूर्ण-विधूनाम् ॥16॥


वक्र-विलोकनानि कटाक्ष-दृष्टयस् तासां माला न विरराम । अतितरां कटाक्ष-पाताः श्री-कृष्ण-प्रीति-सूचकाः प्रवृत्ताः ॥ ॥16॥


तेन कटाक्ष-सितासित-वृत्त्यो-

ल्लोल-चयेन च वृद्धिर् अवापि ।

केशव-काम-महोदधिनोच्चैः

स्त्री-वदनेन्दु-शत-प्रभयापि ॥17॥


तेन कटाक्ष-सितासित-सिद्-वृन्दोल-चयेन [मा. पाठः] | कटाक्षाणां सितासितत्वं लोके काव्ये च प्रसिद्धम् । उल्लोला बृहत्तरङ्गाः । अथोर्मिषु महत्सूल्लोल-कल्लोलौ इत्य् अमरः । चन्द्रोदये समुद्र-स्फीतिर् उत्तरलतरङ्ग-मालया भवति । तेनोद्दीपनेन च स्त्रियां मुख-कान्ति-वृद्धिर् नास्वाभाविकी ॥17॥


तत्-समये मधुसूदन-चित्तं

मार-महाम्बुधि-मध्य-निमग्नम् ।

वल्लविकोच्च-कुचाचल-शृङ्गा-

लिङ्गन-रङ्ग-विधौ बत लग्नम् ॥18॥


अथ काञ्चिद् उदञ्चित-चारु-कुचाम्

अबलां नव-पल्लव-रम्य-रुचाम् ।

स करेण विधृत्य लसद्-वसने

विचकर्ष दधार च सारसने ॥19॥


तोटकं छन्दः । एवं 64-65-109-तमेषु पद्येषु । सारसनं मेखला । रुचा कान्तिः । टापञ्चैव हलन्तानाम् इति समर्थनम् ॥19॥


सुन्दरी-वदनम् इन्दुम् उदस्य

प्रेक्षणेऽभवद् उदार-मुद् अस्य ।

चुम्बतोऽथ हरिणा हरिणाङ्कः

स स्फुटं भवति रिक्त-कलङ्कः ॥20॥


सुन्दरी-वदनम् चन्द्रम् अभिभूय वर्तते स्म । तस्य प्रेक्षणेऽस्य श्री-कृष्णस्य उदार-मुद् अतिशयित उल्लासोऽभूत् । मुद्-शब्दः क्विब्-अन्तः । रिक्त-कलङ्कः कलङ्क-हीनः । वदनम् इन्दुम् इति काकाक्षि-गोलक-न्यायेनोभयत्र संबद्धम् । साक्षात्-सुधांशु-मुखम् एव भैम्या दिवः स्फुटं लाक्षणिकः शशाङ्कः इति नैषधीय-पद्यं मनसि कृत्वेदं व्यरचि । तत्र श्लेषेण गगन-सम्बन्धी शशाङ्कः लाक्षणिको लक्षणेन कलङ्केन संस्पृष्ट इति प्रतीतिः ॥


माधवस् तद्-अमृत-पाना-

नन्द-निर्वृत-मना बहु-मानात् ।

तत्-प्रशस्य-जलधेर् अमृतार्थं

बन्धनं5 स तद् अबोधि निरर्थम् ॥21॥


अमृत-कल्पम् अधर-मधु । तस्य हेलयैव लाभात् समुद्र-मन्थनम् अनर्थकः श्रम एवेति प्रौढोक्तिः । तत् प्रशस्येति तेनामृताश्रयत्वेन प्रशस्योऽर्हो यो जलधिर् इत्य् आकूतम् ॥21॥


वल्लवी-वदन-चन्द्र-चकोरस्

तद्-वलत्-पुलकम् अङ्ग-चयोरः ।

निर्भरं सुपरिरभ्य रसं स

प्राप पीनकुचतां प्रशशंस ॥22॥


तद्-वलद् इति । तस्या वल्लव्या वलत्-पुलकम् उद्गत-रोमाञ्चम् अङ्ग-चयम् उरश् च । प्राण्य्-अङ्गत्वात् समाहारः ॥22॥


वसनम् अपनिनीषुणा कुचाभ्याम्

घन-रुचिर-निज-च्छवि-श्रिताभ्याम् ।

कर इह पिदधेऽमुना मुहुर् यत्

तद् अफल-कुच-मर्दि पर्यवास्यम् ॥23॥


स्तनावरणम् अपसर्तु-कामेनामुना कृष्णेन गोप्याः प्रतिबन्धकतया कल्पितः करः पिदधे । स्तनानाम् उज्ज्वल-वर्णतया तेषु प्रतिबिम्बिताभ्याम् मेघ-श्यामल-स्वकीय-कान्तिभ्याम् अन्धकार-सृष्टया गोप्या यत् कराच्छाद्नं तद् व्यर्थम् एवाभूत् । प्रकृते तु प्रत्युत तत् पाणिभ्यां तत्-स्तन-मर्दन-कार्ये पर्यवास्यत् परिणतम् । पाणि-रोधम् अविरोध-वाञ्छं [शि.व. 10.69] इत्य्-आदि-माघ-पद्यीय-पङ्क्ति-प्रतिरूपम् इदं पद्यम् । अत्र काम-दत्ता छन्दः ।


सप्तमं नवमं चान्त्यम् उपान्त्यं च यदा गुरु ।

द्वादशाक्षरके पादे कामदत्तेति सा यथा ॥ इति भरतः ॥


एवं 25-तमे श्लोके ॥23॥


विगलितांशुकाव् अप्य् उदंशुकौ

हृदय-मर्दकौ चित्त-नन्दकौ ।

मृदु-तनोः स्तनौ दैत्यभित्-तनौ

सुचिर-सङ्गतौ स्थैर्यम् आगतौ ॥24॥


हृदय-पदेन वक्षोऽवयवः । चित्तं पुनर् मन एवम् । अत्र श्लोके स्तनयोर् उदंशुकत्वेन वर्णनेनउज्ज्वल्यं प्रतीयते । कनक-मञ्जरी छन्दः ॥24॥


स्तन-कनक-घट-द्वये

शुभ-कर-पल्लवम् अर्पयन् ननन्द ।

विदधद्-अधिक-मङ्गलं

यथायं सुरमणम् आरभमाण आदितायम् ॥25॥


सुरमणम् आरभमाणः सुरते प्रवृत्तः । मङ्गल-कलस-सम-कक्षतया मङ्गल-कर्मणीव आदितः स्वीकृतवान् । सुरमणम् इत्य् अत्राप्रतीततार्थ-दोषः । शुभेति श्लेषः ॥25॥


हरि-विरहज-ताप-तप्त-तन्वी-

कुच-युगले मिलितं हरेः कराब्जम् ।

सम-कुचद्-उचितं रसस्य कान्तेर्

यद् उपचयाद्भुत-भान-मत्त-सज्जम् ॥26॥


अद्भुत-भानं विचित्र-दीप्तिं तथा मत्त-सज्जम् च । सज्जा चन्दनादि-चर्चा । मत्त-सज्जं गर्व-स्तम्भित-प्रसाधनं कुच-युगम् । 25-27-पद्येषु तथा 75-112-114-तम-पद्येषु पुष्पिताग्रा च्छन्दः । रसस्येत्य् अत्र रथस्य इति मा.लि.-पाठः । यद्-उपचाद् इति रसोदयात् ॥26॥


नख-लिखित-घन-स्तनार्दनात्

तत्-कर-कमलं निज-हस्त-पङ्कजेन ।

यद् अरुण-दरुणेक्षणः क्षणात् तं

प्रकटं स कण्टकम् आततान तेन ॥27॥


स्तनानना तत् केव-कमलेति मा-पाठः । क्षणात् सद्य एव । कण्टकं पुलकम् इत्य् अपि ॥27॥


सिचय-मयम् अपास्यानङ्ग-रङ्गेन तस्या

हरिर् अवदद् इहान्यां ह्री-नदी-सन्निमग्नाम् ।

जलम् अनु विजहर्थ व्यस्त-वासा मद्-अर्थं

पयसि यद् उपसन्ना तत् फलं त्वं प्रपन्ना ॥28॥


विवसनायास् त्यक्त-लोक-लज्जा-भयाद्य्-अन्तरायाया एकान्तितया भगवन्-निष्ठा कृच्छ्र-साधन-फला । मालिनी-च्छन्दः । अन्योऽपि नदीम् अवगाहते फल-कामः फल-प्राप्त्या च कृतो भवतीति ॥28॥


अग्रेवणं विषम-बाण-शरौघ-भित्ताव्

उद्भासिता बत दिग्-अम्बर-भाव-वित्ता ।

अर्धेन्दु-लक्ष्म्य्-अधिगतामल-चारु-भाला

तादात्म्यम् आप हरिणा समम् अत्र बाला ॥29॥


वसन्त-तिलकं छन्दः । एवं 33-79-113-तम-श्लोकेषु । अग्रेवणं व्रज-विपिनाग्रे अथ च व्रजस्य संज्ञापि । विवसनार्ध-चन्द्राकृति-ललाट-देशेनाति-सुन्दरी शिव-सदृशी सा काम-बाण-पीडित, तस्मात् मदन-दाहकाद् भीता तादात्म्यम् अनेन स्वकीयात्म-निवेदनेन हरिणा हरेण शिवेन सहैकात्म्यताम् अभिन्नत्वं गता । हृदि विस-लता-हारो नायं भुजङ्गम-नायकः इत्य्-आदि, प्रहर न हर-भ्रान्त्यानङ्ग क्रुधा किम् उ धावसि [गी.गो. 3.11]6 इत्य्-अन्तं गीत-गोविन्द-पद्यम् उपजीव्यैवम् उपस्थाप्यते । हरिश्चन्द्रार्केऽत्युपक्रम्य हरेऽब्जांशौ शक्रे लोकान्तरे पुमान् इति मेदिनी-करः । दिगम्बरेति—दिगम्बर-भावेन शिवत्वेन वित्ता प्रसिद्धा, अथ च विवसनत्वेन वित्ता भोगवती, वित्तो भोग-प्रत्यययोर् इति पाणिनि-समर्थनम् ॥29॥


एवम् अन्य-रति-रम्य-मृगदृशः

प्रेयसीः कुसुम-बाण-सुसदृशः ।

स्नेह-पूर्ण-हृदयेन स रमयन्न्

ईश्वरोऽत्र विजहार सुख-मयः ॥30॥


अन्य-रति-रम्याः परकीय-प्रीत्यात्मोत्सर्गेण परां कान्तिं गता मृगदृशः हरिण-नयना गोप-वनिताः । कुसुम-बाण-सुसदृशः कामस्य पुष्पायुधवत्-सुकुमार-तनूः । स्नेहेति । अत्र स्नेह-पदेन रस-शास्त्रे—


आरुह्य परमां काष्ठां प्रेमा चिद्-दीप-दीपनः ।

हृदयं द्रावयन्न् एष स्नेह इत्य् अभिधीयते । [u.né. 14.79]


इति निरुक्ताया रतेर् अवस्था-भेदः ॥30॥


वल्लव-दारास् ते सुर-साराश्

छद्म-विहारे प्राप्य मुरारेः ।

उद्गत-गर्वा न्यक्कृत-सर्वाः

स्वात्म-वशं तं जज्ञुर् अनन्तम् ॥31॥


छद्म-विहारे प्राप्य मुरारेः हरेः सङ्गम् इत्य् अध्याहारः । रुक्मवती छन्दः । एवं 52-53-54-तम-श्लोकेषु । जज्ञुर् मेनिरे ॥31॥


तद्-वशगोऽपीहामत-गोपी-

गर्व-महत्त्वम् अन्तरधत्त ।

काम् अपि धन्यां वल्लव-कन्याम्

आत्म-सहायीकृत्य नु मायी ॥32॥


तद्-वशगोऽपि मायी इह अमत-गोपी-गर्व-महत्त्वं यथा स्यात् तथा नु काम् अपि धन्यां वल्लव-कन्याम् आत्म-सहायी-कृत्य अन्तरधत्त अन्तर्हितोऽभवत् । नु वितर्के । धन्याम् अन्यादृश-रमणी-सुलभाहङ्कृति-शून्याम् । आत्म-सहायी-कृत्य तया सहेति यावत् । एवं हि पुराणाख्यानेऽपि वृत्तान्तोपन्यासः ।


तासां तत् सौभग-मदं वीक्ष्य मानं च केशवः ।

प्रशमाय प्रसादाय तत्रैवान्तरधीयत ॥ [भा.पु. 10.29.48] इति ॥32॥


अन्तर्हिते प्रियतमे समम् इन्दुमुख्या

प्रोवाच वाचम् अपि काचन तत्र मुख्या ।

किं कार्यम् अत्र करणीयतमं वयस्यास्

तद्वत्य् असौ हृदि यद् अत्र बभूव यस्याः ॥33॥


यस्या गोप्यास् तद्वति श्री-कृष्ण-मये हृदये यद् बभूवासौ श्री-कृष्णः । अत्र किम् अत्रं प्रतिविधेयं वयं तु अस्वतन्त्रा एवेति यावत् ॥33॥


चारु-वृत्त-चरणाभ्युपपन्नाः

सूक्तयोऽलम् उदयाय विधेयाः ।

शब्दतोऽर्थ-गतितश् च सुधावत्

प्रीतिम् आदधति सत्सु विधेयाः ॥34॥


परम-गति-गत्या तद्-अनुच्छन्दनम् एव वरम् इति तथैव चक्रुर् इत्य् अमृतस्यन्दीनि मधुर-वाक्यानि तम् उद्दिश्य प्रोचुः । सूक्तयः सुभाषितानि । सूक्तयोऽपि सुन्दरिअर् वृत्तैश् छन्दोभिश् चरणैः श्लोक-चतुर्थ-भागैर् उपपन्ना युक्ताः । साधुष्व् एषाम् एव प्रयोगः कल्याणोदर्को भवति । विधेया एकत्र कार्या अपरत्र वशवर्तिन आश्रवाः । इतोऽनन्तरं षड्-अक्षर-पादाद् आरभ्यैकविंशत्य्-अक्षर-पादं यावत् तद्-आश्रितानां वृत्तानां प्रथितानां विन्यासः । श्लोकेषु तेषु संज्ञा-शब्दा अर्थतश् चैव तत्-तत्-प्रकरणे योज्याः ॥34॥


ऊचे तनु-मध्या नाहं खल-साध्या ।

कृष्णोऽप्य् उपगच्छन् नेयं तम् इहइच्छत् ॥35॥


कामाम्बुधि-मग्नां पादाम्बुज-लग्नाम् ।

मां स प्रविहाय क्वायाद् बहुमायः ॥36॥


बहुविध-मायाविरचन-पटुर् इत्य् अर्थः । एषु छन्दः-संज्ञा बृहत्सीसाक्षरैर् मुद्रिता दर्शिता । इतः प्रभृति 56-तमं श्लोकं यावत् छन्दसां प्रत्येकम् उदाहरण-द्वयम् अव्यवहितम् उपलभ्यते ॥36॥


शशि-वदनाह स्मर-शर-दाहः ।

हरि-विरहिण्या वलति तरुण्याः ॥37॥


तम् इमम् उदारं तिर्भुवन-सारम् ।

न परिहरामः समभिसरामः ॥38॥


प्राहेदं मद-लेखा वाग् एषा श्रुति-शाखा ।

गोविन्दे गुण-सिन्धौ मानो मे प्रिय-बन्धौ ॥39॥


वाक् वाणी श्रुति-शाखा शाखास्वधीयमानो वेद-मन्त्र इवाभ्रान्ता । मानो बहु-मानो गौरवम् इति यावत् ॥39॥


आवासः सकलानां श्री-कृष्णः स कलानाम् ।

त्यक्त्वा तं रमणीनां क्व श्रीः मार-मणीनाम् ॥40॥


मार-मणीनां काम-सर्वस्व-भूतानाम् अथ च लक्ष्मी-भूतानां बह्वीनां तथा च, श्रियः कान्ताः कान्तः परम-पुरुषः इति ब्रह्म-संहितायां व्रज-लीला-सङ्गिनीनां लक्ष्मीत्वेन निर्देशः ॥40॥


विद्युन्माला-नाम्ना बाला कामान्दोला मत्तोल्लोला ।

विष्णोः खेला-प्राप्तौ केलाव् आधत्ते नावासे हेलाः ॥41॥


कामान्दोला काम-वशाद् अभीष्ट-सिद्धौ संशयान्दोलित-चित्ता । मल्-लोला बृहन्तस् तरङ्गाः । मत्तोल्लोला मद-भरतरङ्गित-भङ्गी ॥41॥


लीला-कन्दं या गोविन्दं ध्यात्वानन्दं चक्रेऽमन्दम् ।

आलोक्येशं श्रीमद्-वेशं तन्तुङ्गेशं सत्-सन्देशम् ॥42॥


तुङ्गेशं सर्वेषाम् उपरि ऊर्ध्वतमम् अखिलाधिपम् । सत्-सन्देशं दौत्य-प्राप्य-लक्ष्यम् । कुदभिहितो भावो द्रव्यवत् प्रकाश इत्य् अभियुक्त-स्मरणात् ॥42॥


चित्र-पदाम् अथ वाणीम् आह परा मम पाणी ।

कृष्ण-पादाम्बुज-सेवा स्वादधिरे खलु देवाः ॥43॥


किं च ममाखिलम् अङ्गं यत् तु हरेर् अनुषङ्गम् ।

याति यदा सफलत्वं तर्हि ममेह ममत्वम् ॥44॥


हरेर् अनुषङ्गं हरिणाभिन्नाकृतित्वेन सम्बद्धम् । ममाङ्गं यदि सकलत्वं याति तर्हि तदा तदैव इह संसारे मम ममत्वं ममेति भावः समञ्जस इति शेषः । 45-48-तम-श्लोकेषु समानिका-प्रमाणिकयोर् आनुष्टभत्व-पक्षे प्रत्येकम् उदाहरण-द्वयी ॥44॥


तं समानिकाह काचिद् आलि तावकीन् अवाचि ।

रोषम् एवम् आवहआमि पार्श्वम् एव ते नयामि ॥45॥


यो जगाम नो विहाय सूक्ति-मात्रम् अप्रदाय ।

तं कथं नु नाम वामम् आश्रयाम धाम याम ॥46॥


वामं प्रतिकूलम् आचरन्तम् इव तं श्री-कृष्णम् । नाम सम्भावनायाम् । धाम स्वकीयम् आलयम् एव याम इति मानाधीनता ॥46॥


अथापराह गोपिका हरिं प्रति प्रकोपिका ।

न चालि तं द्रुतं वृणु प्रमाणिका गिरः शृणु ॥47॥


द्रुतं न वृण्वति मानावलम्बनम् उपदिशति । प्रमाणिकाः कार्याकार्य-व्यवस्थितौ प्रमाणत्वेन ग्रहणीयाः ॥47॥


यद् ईदृशो मनो-मलः सुरालयो भवेच् छलः ।

तथाप्य् अहं न तं भजे मनः स्फुटं नु तं व्रजेत् ॥48॥


मनो-मल इति पाठ-कल्पनायां मान-रूपं चित्त-कालुष्यम् । एवं चित्त-कालुष्येण कर्मणा विहितेन स्वर्गोऽपि च्छलोऽर्थ-वाद-मात्रेणालीको देव-भजने प्ररोचनायै अपर्याप्तः । मम तस्य भजने नानुबन्धः, न च निर्बन्धोऽपि । नु पुनर् मनस् तम् एवानुधावतीति किं करोमि ॥48॥


हरि-शरण-बलात् ताम्

अकथयद् अथ काचित् ताम् ।

भुजग-शिशु-भृताद्7 भीताप्य्

अभिसरण-रसाभीता ॥49॥


भुजग-शिशु-सृतात् सर्पाहितात् विषाद् इति यावत् । अत्र भ्टिआप्य् अभिसारण-रसात् त्वत्-पार्श्वोपनयन-फलात् अभीता प्रत्युत तत्रान्तराकृतवती यतस् त्वम् अस्माकं पालकः पतिः । विष-जलाप्ययाद् व्याल-राक्षसात् [भा.पु. 10.31.3]8 इति भागवत-पद्यम् उपजीव्येदं कथनम् । हरि-चरणेति माः-पाठः । हरिर् एव शरणं रक्षिता । तद्-बलात् ता तस्मिन्न् एव कृत-निर्भरेयं गोपीति कवेर् आकूतम् ॥49॥


इह सुम-विशिखैर् वामः प्रिय-सखि सकलैः कामः ।

विदलति निखिलं मर्म द्रुतम् अभिसरणं कुर्मः ॥50॥


सुम-विशिखैः कुसुम-बाणैः । वामः प्रतिकूलाचरण-शीलः । कामो वाम इति हि प्रवादः ॥50॥


इत्थं मत्ता मदन-बलात् ताः

कृष्ण-ध्यानाद् अपगत-मानाः ।

चिह्न-न्यस्तं विविशुर् अरण्यं

गायन्त्योऽमुं प्रतिपद-पुण्यम् ॥51॥


कृष्ण-ध्यानाद् इति । एवम् अपगत-मानाः । तच्-चित्त-विपुलाह्लाद-क्षीण-पुण्य-चया तथा [वि.पु. 5.13.21] इति विष्णु-पुराणे । मानः सुकृत-जनितोऽहङ्कारः । चिह्नैः पदाङ्कैर् न्यस्तं न्यास-रूपेण विशेषितम् । एवम् अपि पुराणाख्याने । मत्ता अपगत-माना इति विरोधाभासः ॥51॥


तासां गीतं परम् अभिनीतं

श्रावं श्रावं कृत-रस-भावम् ।

आसन् मृग्यश् चिरम् अवशास्ताश्

चित्र-न्यस्ता इव कवलैस् ताः ॥52॥


कालिदास-सरणिम् [रघु. 13.259, शाकुन्तले 4.1210] अनुसृत्य वर्णनेयम् । गीतम् इति विशेष्य-पदम् । कृत-रस-भावम् यथा स्यात् तथाभिनीतम् इति योजना । परं श्रेष्ठम् । गीतम् इत्य् अस्य विशेषणं क्रिया-विशेषणम् ॥52॥


रुक्मवतीति प्राह वनाली-

मालि स दृष्टस् ते वनमाली ।

हृद्-बल-चौरं नन्द-कुमारं

तं मृगयामः क्वाभिसरामः ॥53॥


हृदयं बलेन असमसाहसिक्येन चोरयति यस् तम् । इदं रुक्मवतीत्य् आख्याया गोप्या वन-राजिं सखीत्वेन सम्बोध्य वचनम् ॥53॥


हे तुलसीशे शोभन-वेशे

सत्य-समुत्थं त्वं वद तत्त्वम् ।

काम-विलासी नो निज-दासीर्

अत्र विहाय क्वायम् अयासीत् ॥54॥


ईशे ऐश्वर्य-सम्पन्ने वैष्णव-तन्त्रे तुलस्याः कृष्ण-प्रेयसीत्व-निदर्शनात् । सत्य-समुत्थं सत्याश्रयम् अनलीकम् इत्य् अर्थे वाक्-प्रपञ्चः ॥54॥


कापि गोप-वनिताथ मालती

माल-पद्वत हितं वितन्वती ।

नास्त्य् अनादृति-रथोद्धतापि न

तर्हि किं हरिर् अयाद् विहाय नः ॥55॥


अथ वाक्यारम्भे । उद्धता मर्यादालङ्घिनी अनादृतिर् उपेक्षापि नास्ति । तर्हि तथापि । अत्र तृतीय-चरणे लघ्व्-अन्ते दीर्घता वामनाद्य्-आलङ्कारिक-मते दोषावहा । मालत्य् अत्र मालती-लता । तां प्रति पूर्ववद् भाषणम् ॥55॥


किं क्षणः स भविता पुनर् एवम्

अत्र कृष्णम् अभिवीक्ष्य पुरेव ।

स्वागतादिभिर् अहं तद् अदम्भं

पूजयिष्य उदयत् परिरम्भम् ॥56॥


उदयत्-परिरम्भम् आलिङ्गन-पूर्वकम् अदम्भं विनीतम् अमायिकं तं कृष्णम् । अदम्भं पूजयिष्य इति क्रियाया विशेषणं वा । उदयत्-परिरम्भं सूचितालिङ्गनम् इति कृष्ण-विशेषणम् । अत्रापि क्रिया-विशेषण-पक्षः साधीयान् । क्षण उत्सवः ॥56॥


स्याद् इन्द्रवज्राद् अतिरत्र सह्या

यद्वाधिराज्याच् च्युतिर् अत्र मह्याम् ।

न त्व् एव कृष्णेन समं वियोगः

सोढव्य एष क्षत-सर्व-भोगः ॥57॥


आद्य-चरणयोर् निर्दर्शनालङ्कार-गर्भोऽनुयोगः । एवम् अनन्तर-श्लोकेऽपि । व्यतिरेकश् च वाच्य एव । अभाग-धेयम् इति अप्रशस्तं विधि-नियन्त्रणम् इत्य् अर्थः ॥57॥


उपेन्द्र-वज्राभिहतो गिरिः स्यात्

सुजर्जरः सानुचरोऽयतेऽयम् ।

भवद्-वियोगाद् अतिजर्जरं तन्-मनो

तनोच् चित्रम् अभाग-धेयम् ॥58॥


अतिजर्जरं तन्-मनश् चित्रम् अतनोद् इति योजना । हे उपेन्द्रेति च्छेदः । तद्-अनुभूत-वैक्लव्यं मन आलम्बनम् । तद् इत्य् उत्तरार्धे अयम् इति पूर्वार्धाद् उद्दीपन-विभावाद् व्यतिरिच्य निर्देशः ॥58॥


चूत-तरुं तरुणीदम् अभाणीत्

कोकिल-काकलि-कोमल-वाणी ।

साल-रसाल-[रसाल]-सगामी

किं भवता हरिर् ऐक्ष्यत कामी ॥59॥


kokilety-आदि । तरुणी-विशेषणम् इदम् । हे साल-रसाल सार-रस-युक्ताम्र-तरो । रलयोर् व्यत्ययो बहुलम् । रसाल-सगामीति हरेर् विशेषणम् ॥59॥


दोधकम् अस्मद्-अतिस्मय-खिन्नः

सन्मद-दोधकम् एतम् अधान् नः ।

तत् सहकार मया सहचारी

ब्रूहि हरिः क्व स काम-विहारी ॥60॥


अतिस्मय-खिन्नोऽस्माकम् अतिमात्रेण गर्वेण खिन्नो व्यथित एतं सम्मद-दोधकं हर्य्-अदोग्धारं दोधकं वत्सधात् मधाद् इति यात् । वत्सः शकृत्-करिर् दोग्धा दोधको दोधैत्य् अपीति शब्द-रत्नावल्यां मथुरेशः । सहचारीति तात्पर्ये णिनिः ॥60॥


ऊचे लीला-शालिनी गोप-बाला-

लोक्याशोकं पार्थकापास्त-शोकम् ।

किं नु प्रेयान् ईक्षितस् ते हरिर् यन् नित्यं

कामः सान्वयं धत्स्व नाम ॥61॥


60-61-श्लोकयोः क्रम-व्यत्यासः । दोधकाधिकारे आद्यः श्लोकः परतः संन्यस्त इति तत्र हेतुः । दोग्धीति दोधक इति हलायुधो मृत-सञ्जीविन्यां पिङ्गल-च्छन्दः सूत्र-वृत्तौ । नित्यं कामः सर्वदेव कामोऽप्रतिहत-गतिः । सान्दयम् अन्वर्थं नाम धत्स्व धारय ॥61॥


अथापरा वल्लविकाह मल्लिकाम्

अये कुतः सन्ददृशे त्वयाच्युतः ।

तथेह वंश-स्थविल-स्फुट-स्फुरत्-

सुधावसिक्त-ध्वनिनाथ सूचितम् ॥62॥


तया गोप्या इहात्र प्रदेशे वंशस्थविलात् वेणु-च्छिद्रात् स्फुटं स्फुरता प्रकाशमानेन सुधावसिक्त-ध्वनिना सुधा-वर्षिणा रवेण सूचितः “अच्युतः किं त्वया मल्लिकाख्ययादर्शि ?” इति प्रश्नः । वल्लुविका मल्लिकेत्य् अनुप्रास-सृष्टिः ॥62॥


व्यालेन्द्र-वंशातिवलद्-विषानलं

यः सञ्जहाराधिहृदं महान् अलम् ।

पातुं सदा न्यस्त-धिया विभावसौ

पापच्यते नो परमे विभावसौ ॥63॥


व्यालेन्द्र-वंशात् कालियाख्य-श्रेष्ठ-नाग-कुलात् । परमे विभौ परमेश्वरे तस्मिन् सदा न्यस्त-धिया अनन्यासक्त-मनसा विरहो दारुणो भवति । प्रकृत्यादित्वात् तृतीया । अधि हृदम् इत्य् अत्र द्वितीये वर्णे शास्त्रानुमता लघुता । यो विभावसौ विरह-रूपाग्नौ नो पापच्यते न भृशं पचति । वयं तु विरहाग्निना पचाम एव ॥63॥


अथ काचिद् अवोचत तत्र सखी त्वम्

इतो कलावती मेऽभिमुखी ।

किम् अपीह विषदसि मुग्धतमा

हरिर् एष पुरोऽस्म्य् अवलोकय माम् ॥64॥


अयि कलावति त्वम् इतोऽट इतोऽपसरेति यावत् । अहं कृष्ण-भङ्गीम् अनुकरोमि । एवम् अनन्तरेषु पञ्चसु पद्येषु कृष्ण-लीलानुकरणं प्रसज्यते ॥64॥


इह पश्य ममास्य-गतिं

ललिताम् इति केशववल् ललना वलिता ।

मृदु वेणुम् अवीवदद् इत्य् अबला

हरि-केलिषु शिक्षित-सर्व-कला ॥65॥


हरि-केलिषु हल्लिशकादिषु रास-सदृश-क्रीडासु । ललितां कमनीयाम् आस्य-गतिं मुख-विवलन-भङ्गीम् ॥65॥


हरितयात्म-विभावन-कृत्-परा

चलद्-उदूखल-बद्ध-कलेवरा ।

द्रुत-विलम्बितम् इत्य् अपरावनौ

विदलिताव् अपरौ यमलार्जुनौ ॥66॥


द्रुत-विलम्बितम् यथा स्यात् तथा अचलत् चङ्क्रमणम् अकरोत् । तत्र व्यापारे तस्या उलूखलांश-द्वयेन कथञ्चित् यमलार्जुन-वृक्ष-द्वय-प्रतिभानम् । भागवतेऽनुरूपं वर्णनम्—


बद्धान्यया स्रजा काचित् तन्वी तत्र उलूखले ।

भीता सुदृक् पिधायास्यं भेजे भीति-विडम्बनम् ॥ [भा.पु. 10.30.2] इति ॥66॥


अहं कालियोऽस्मीति तत्रालि-चक्रे

भुजङ्ग-प्रयातं परा चानुचक्रे ।

शिरोऽथारुरोहापरास्या वयस्या

मुकुन्दोऽहम् अस्मीति चारु-स्मितास्या ॥67॥


ऊढ-गो-वर्धनं श्री-हरि-स्पर्धनं

कुर्वती रागिणी कापि च स्रग्विणी

जग्रथे सुस्रजं व्याजह्रे च व्रजं

नात्र भीर् वर्षतः स्थीयतां हर्षतः ॥68॥


सुस्रजं शोभनां मालां ग्रथितवती च व्याजह्रे व्रजम् उद्दिश्यैवम् उवाच । व्याजह्रे इत्य् अत्र द्वितीय-स्वरो लघुः प्रह्वेवा इत्य् अस्य विधानस्यादेति शात् । एवम् अष्टमे 103-तमे पद्ये यथा विवृतं प्राक् ॥68॥


अथ शिशु-कृष्णानुकरण-कृष्ट्या

स्तन-युग-धिष्ण्या रुदितम् अथान्या ।

प्रपदम् उदस्याहत सुवयस्यां

शकट-चरित्रां कुसुम-विचित्राम् ॥69॥


स्तन-युग्-अधिपतिं मा-पाठः । काचित् गोपी शिशु-कृष्ण-लीलाम् अनुकुर्वत्य् अपरस्या गोप्याः स्तन-युगोपरिदेशे स्थितवती रुदितवता क्रन्दनं चकार । तद्-अनन्तरं काचिद् अन्या गोपी पदाग्र-भागेन शकट-विचित्रां शकटायमानाम् अन्यां सुवयस्याम् आहृत । आत्मनेपदं चिन्त्यम् । सुवयस्याम् उद्दिश्यत्य् अकर्मकत्वाश्रयेण समर्थनम् । भागवत-पुराणम् अवलाम्ब्योभयत्र वर्णनम् । प्रथमा पूतना-वधं, द्वितीया शकट-भङ्गम् अभिनिनाय ॥69॥


एवं किल नाना लीला विदधानाः

कृष्णार्पित-चित्तास् तास् तद् उ विरहार्ताः ।

आसन् इन्दूद्द्योताद् अतिमधूयन्त्यो

बत बालाः शिञ्जन्-मणि-मालाः ॥70॥


इन्दूद्द्योताज् ज्योत्स्ना-प्रकाशाद् उद्दीपनाद् अतिमन्दूयन्त्योऽतितराम् अनवस्थित-चित्ता । कण्डवादिभ्यो यग् इति यक् । गण-पठे तु अस्यानुपलम्भः । मन्तुश् च अपराधे रीष इत्य् एक इति तत्र पठितम् ॥70॥


हरिरहिताम् अरसं विचरन्तीम्

अकथयद् अलिर् अथाभिसरन्ती ।

अगमद् अनेन पथा सखि भिन्ना

पदततिर् अत्र सरोरुध चिह्ना ॥71॥


हरि-रहितां कृष्ण-विरहिणीम् अरसं विहरनतीम् अतात्पर्यं शून्य-मनसा विचरन्तीम् आलिम् अन्यालीम् ॥71॥


प्रमिताक्षरां शृणु ममेह गिरं

गतवान् अनेन स पथा न चिरम् ।

ध्वज-वज्र-पङ्कज-यवाङ्कुशं

बत पदकं हरेः स्फुरति यन् नु तत्त्वतः ॥72॥


पङ्कज-वरेति मा.लि.-पाठः । तत्र वर-पदं पाद-पूरणम् । भागवते तु यवाङ्कुशम् इति दृश्यते ॥72॥


चन्द्रवर्त्म-समम् एतद् एव गतं

वर्त्म चारुतर-विष्णु-पद-नतम् ।

तापहारि भवतारकम् अमलं

निस्तलक्ष्मम् अभिपश्यत चपलम् ॥73॥


निस्तम् अक्षम् अभिपक्षत इति मा.पाठः । निस्तलानवगाढा क्ष्मा भूमिर् यत्र । चपलं तिरश्चीनम् इति यावत् न केवलं चञ्चलम् । वृत्त-संज्ञा-सामञ्जस्याय स एव साधीयान् कल्पः ॥73॥


श्रुत-तद्-वचना मृग-लोचना

हरिपदानुगता हरिण-प्लुताः ।

समुपेत्य तदा ददृशुर् मुदा

तम् अनुसस्रुर् अनेन पथा वने ॥74॥


हरिण-प्लुता मृगवत् गामिन्यः । यद् वा, हरिण-प्लुतेति विसर्ग-हीनः पाठः । हरिणस्य प्लुता प्लुत-गमनेन समुपेत्येति सम्बन्धः । तथात्वे प्लुत् इति क्विब्-अन्तः ॥74॥


अथ पथि परिहाय पुष्पिताग्रां

नव-वन-राजिम् अधिश्रियं समग्राम् ।

हरिपदक-ततीर् विलोभनायाञ्

पद-निचयान् समपश्यद् अङ्गनायाः ॥75॥


अधिश्रियम् अधिगता श्रीर् यथा तां शोभा-मयीम् । पदकं शोभन-ह्रस्व-पदम् इत्य् अर्थे । तती राजीर् अङ्किताः । 71-श्लोके पूर्व-मृष्टापरा सखी समपश्यद् इति क्रियायाः कर्त्री ॥75॥


ऊचेऽथ प्रिय-सखि का प्रहर्षणीयं

यत् सङ्गान् मधुरिपुणा प्रहर्षणीयम् ।

सस्नौ सा किम् उ तपसि स्वयं प्रयागे

गो-कोटिं किम् अथ ददौ द्विजाय यागे ॥76॥


प्रहर्षणी इति छन्दो-नामात्र । यत्-सङ्गात् प्रहर्षणीयम् आनन्दयितव्यम् । तपसि माघे मासि । माघ-मासे प्रयाग-स्नानं बहुतर-पुण्य-फलम् आहु-धर्म-शास्त्र-काराः ॥76॥


यस्याः वश्यः काम-कलायाम् अतिशूरः

कृष्णस् तस्या रम्य-जतुर् मत्त-मयूरः ।

सान्द्रानन्दा सा शरदि स्याद् अपदोषा

मन्ये धन्या केवलम् एषा वर-योषा ॥77॥


रम्यजतू रमणीय-श्लेषाधायि-वस्तुकः । इदं मत्त-मयूरम् इति च अतितरां मत्ता मयूरा यस्माद् इति द्वे कृष्ण-विशेषणे ॥77॥


इह काप्य् अवोचत सुमञ्जु-भाषिणी

ध्रुवम् अम्बुधाव् अमृत कृष्ण-तोषणी ।

इयम् अत्र येन हरिणा सहाधुना

रमते रहस्य् अतिविहार-साधुना ॥78॥


विहार-साधुना रति-प्रवीणेनामुना रहसि गुप्तं यथा स्यात् तथा तिरमत इति योजना ॥78॥


काचिद् वधूः समवधूय तदाचचक्षे

सा सुन्दरी सुकृतिनी ललनासु लक्षे ।

यासौ वसन्त-तिलकं किल कण्ठ-लग्ना

कृष्णं चिरं रमयति स्फुट-भाव-मग्नाः ॥79॥


लक्षे ललनासु ललना-लक्ष-मध्ये निर्धारणे सप्तमी । लक्षे इति विंशत्य्-आदेर् अनावृत्ताव् एक-वचनम् । वसन्त-तिलकं वसन्तस्य ऋतु-राजस्य तिलकं भूषणम् । वसन्तेत्य् उद्दीपन-भावस्य ऋतु-सामान्यस्योपलक्षणम् ॥79॥


देवीनाम् अपि वध्या देवानाम् अभिनन्द्या

जन्मौघैः कृत-पुण्या सैवैका गुण-गण्या ।

कृष्णोऽस्या यद् अलोलां भक्तिं बहु मेने

येनासाव् इह कान्ताम् एकान्ते भजते ताम् ॥80॥


मसौ म्मौ गावलोला इति हेमचन्द्रः । लोलेत्य् अपरे । उभयथाप्य् अत्र लक्ष-लक्षण-सङ्गतिः । सप्तभिः सप्तभिर् यतिः ॥80॥


इति पथि कलयन्ती तत्र तत्र प्रयान्ती

गलित-कुसुम-मालाम् आकलय्याह बाला ।

प्रियतम-परिरम्भाद् अत्र दामातिदम्भान्

मृदितमकमनीयं किं जहौ मालिनीयम् ॥81॥


प्रियतम-परिरम्भाद् अतिदम्भाद् अतिप्रकृष्टाहङ्कार-वशात् मृदितम् अङ्ग-सङ्गात् म्लानम् अकमनीयं दाम जहाव् इत्य् अन्वयः ॥81॥


किम् इयम् अकृत बत शम् अवधि-विधुरं

rahasi pibati yad adhara-madhu madhuram |

madhuripur anupama-vapur amara-varas

तुलित-ललित-शशि-मणि-गुण-निकरः ॥82॥


शम-बाध-विधुरम् इति मा-पाठः । अवधि-विधुरं निरवधि मङ्गलं किम् इयम् अकृतेति वितर्के । विधुर-पदेन लक्षणया राहित्यम् अवसीयते । तावत् फलं सुकृतं नात्र क्लिष्टम्11 इति कालिदासीय-शाकुन्तल-पद्यस्यानुरणनम् ॥ तुलितः समीकृतः शशि-मणेश् चन्द्र-कान्तस्य गुण-निकरो येन चन्द्र-कान्त-मणिर् इव सकलाह्लाद-हेतुः ॥82॥


रतिर् इयम् उल्लसद् रसमयी हरिः स कामः

किम् उ जनकात्मजा गुणवती स चाभिरामः ।

किम् अथ शची रुचेर् विहरते स नाक-भर्ता

बत करवालिनी सहभवा किम् एवम् आर्ता ॥83॥


करवालिनी खड्गिनीत्य् अर्थे । छन्दो-नामापि तथा मतम् अस्य कवेः । वाणिनीति बहुषु छन्दो-निबन्धेऽप्य् अस्य संज्ञा । करवालिनी धृत-खड्गा देवीव सहभवा भवेन शिवेन सहिता ॥83॥


लसन्-नाना-पत्रावली-विलसनोल्लासि-सुमनाः

स्फुरद्-रत्नाकीर्णा कनक-रुचिरा चारु-जघना ।

स्थलीयं किं मेरोः स्तन-युग-सद्-उच्चैः शिखरिणी

हरेः क्रीडा-भूमिः प्रवितत-नितम्बा सुतरुणी ॥84॥


गोपी-पक्षे पत्रावली चन्दनादि-चर्चा सुमनसः पुष्पाणि रत्नानि मणि-माणिक्यादीनि गात्र-भूषणानि । कनक-रुचिरा सुवर्णेन शोभना स्तन-युगम् एव सद् उत्कृष्टम् उच्चः उन्नतं शिखरं तद् विद्यते यस्याः क्रीडा-भूमिः केलि-स्थलीयम् । प्रवितत-नितम्बा विशाल-नितम्बवती । मेरु-स्थली-पक्षे पत्राणि वृक्ष-पत्राणि सुमनसो देवाः । सुवर्णदिरत्नानाम् आकर एव सुमेरुर् इति प्रवादः । जघन-नितम्बौ प्रवतांश-देश-वाचकौ । शिखराणि च पर्वत-शृङ्गाणि । स्थली अकृत्रिमा भूमिः । इयम् अपि गोपी निसर्ग-रमणीया ॥84॥


अथ पथि तद्-अङ्गना-पदम् अवीक्ष्य सम्भावनाम्

इमाम् अकृत साबला हरिर् असाव् उवाहामला ।

नितम्ब-भर-मन्थराम् इह गतिं दधतीं त्वरां

मतं मुररिपोः पदं किल मञ्जु पृथ्व्याम् इदम् ॥85॥


सम्भावनां सत्ता-योग्यताम् ॥85॥


जहार हरिणेक्षण-श्रियम् इयं भृशं कानने

द्वयोर् नयनयोर् अथ न्यधित ताम् अशङ्कानने ।

न चित्रम् अतिमत्र तद्वितनुते रवे राजतः

किलाविकल-मण्डलाद् अहरद् अम्बरे राजतः ॥86॥


अशङ्का निर्भया तस्कर-स्वभावत्वेऽपि प्रचण्ड-साहसा । आनने तां श्रियं न्यधित न्यासम् इव स्थापितवती । विलोल-दृष्टं हरिणाङ्गनासु च [कु.सं. 5.13]12 इति कवि-गुरोर् वचनम् उपजीव्व्यैषा भणितिः । अम्बरे आकाशे अविकल-मण्डलाद् राजतः शोभमानस्य रवेस् तथाखण्ड-मण्डलात् राजतश् चन्द्रात् । तद्-आननं राजतोऽपि दीप्तिमत्तरं चन्द्राद् अप्य् अधिकतरम् आह्लादि । जहारेति अहरद् इति च तात्पर्य-गर्भम् आख्यानम् । चित्र-मतिं विस्मय-सूचक-विचिकित्साम् ॥86॥


अहह हरिणीवाहं मोहं वहे हरि-वर्जिता

विलसतितरां सिंहीवेयं हरेः कृपयोर्जिता ।

चिरम् इह कुरङ्गासङ्गेनामुना जन-तर्जिता

तनुम् अनुदिनं हीना हास्याभ्यथासुख-भर्जिता ॥87॥


अहम् अभाग्या गोपी कुरङ्गासङ्गेनामुना निन्दित-रागेण रहः परकीया-रत्या जन-तर्जिता लोके तिरस्कृता मूर्च्छाम् आपन्ना मति-भ्रमम् आपन्ना वा । सा च हरेः कृपयोर्जिता ओजस्विनी बलवती । हरि-वर्जितेति श्लेषेण मृगी । हरिः सिंहः, कुरङ्गो मृगः ॥87॥


प्रेक्ष्य प्रेयः-प्रपदम् अवनौ मानम् एषाचचक्षे

मन्दाक्रान्ताम् इह हरि-पदाग्रेण भूमिं निरीक्षे ।

नूनं कान्ताम् अतिसुमनसं कर्तुम् अस्याः प्रियैषी

प्रांशु-प्राप्यं कुसुम-निचयं चारुम् उच्चैर् अचैषीत् ॥88॥


मानम् अभिमानम् आचचक्षे सूचितवती गिरेति यावत् । यद् भूमिर् हरि-पदाग्रेण आक्रान्ता । अतिसुमनसम् अतिप्रसन्न-चित्ताम् उत्कृष्टैः पुष्पैर् भूषिताम् ॥88॥


तस्मिन् कुञ्जे कुसुमित-लता-गुञ्जि-रोलम्ब-पुञ्जे

सा रामा का रुचिर-हरिणा भुक्त-पत्या निकुञ्जे ।

पत्रालीभिः पिक-कुल-लयैर् आकुले पुण्य-गम्ये

तज् जीवात्मा मधुरिपु-पदं याति चित्तेऽनियम्ये ॥89॥


का इति प्रश्ने अथ च अनिर्वचनीय-पुण्य-माहात्म्यवती सा रामा या मधुरिपु-पदं यातीति योजना ॥89॥


यद्-अङ्के क्रीडन्तीं न भयम् अविशन् मेघ-विस्फूर्जितान् मान्

नवासीद् दासीयं स्वभवन-शिखि-क्लेशतो दूषितात्मा ।

विना तं गोविन्दं हृदयम् उदयद्-वंश-नादाद् इदानीं

स कस्मान् मेऽनङ्गो दहति सहसा योषितोऽस्या न मानी ॥90॥


गोविन्द-क्रोडे क्रीडन्तीं मां मेघ-गर्जिताद् भयं नाविशत् । नापीयं दासी मल्-लक्षणा स्व-भवन-शिखिनां वर्षासु तेषां केकारवतः क्लिष्टा उद्वेगिता वासीत् ॥


तदानीं मानीति नान्त्यानुप्रास-भङ्गः शङ्कनीयः । अनुस्वार-विसर्ग-योगस्यादूषकत्वम् इति चित्र-कवीनाम् आम्नायः ॥90॥


इत्थं तद् उ भवनेऽभिसार-तरला द्वीपिन्य् उपेतेऽबलाः

पप्रच्छुर् भवता व्यलोक्यत हरेः शार्दूल-विक्रीडितम् ।

श्री-कृष्णार्पित-चेतसाम् अभिभवस् तासां ततो नाभवद्

दूराद् एव पलायितोऽतिभयतो रक्षन् निजं जीवितम् ॥91॥


हरेः श्री-कृष्णस्य, अथ च सिंहस्य शार्दूलस्येव विक्रीडितम् ॥91॥


याम् आदाय प्रयातो हरिर् अहह रहस्येष्टा सुवदना-

रुद्धा गर्वाद् अवादीत् प्रियतम गमने शक्तास्मि न मनाक् ।

बन्धुः स्कन्धेन तस्माद् वहतु स च तथेत्य् उक्त्वा नत-तरो-

पान्ताम् आरोढुम् इच्छुः सपदि बत विहायान्तर्धिम् अकरोत् ॥92॥


याम् आदाय हरिः प्रयातः सा रहस्येष्टा गोपन-संयोगेऽभिलाषिणी प्रिया ॥92॥


अथ सा हरिं परितो धनानि वनानि तत्र विचिन्वती

बत नव्य-पल्लव-कोमलावयवाबला विरहाधिना ।

विलसन्-नितम्बयोधराधिक-भार-मन्थरतान्विता

विततान साभिनयं सुधा-मधुरां हरि-प्रिय-गीतिकाम् ॥93॥


बतेति खेदे । पादादौ निपातोऽयं न साधुर् इत्य् अभियुक्ताः । विरहाधिना विच्छेदार्त्या, हेतुना गीतिकां विततानेत्य् अन्वयः । गीतिका-च्छन्दः । प्राकृत-साहित्ये देशिय-भाषा-साहित्य् क्वचिच् च देव-भाषायाम् अपीदृशीनां गीतीनां सन्दर्भणेन ललिता काव्य-sçréir ajäyateti sudhiyäà nätirohitam ||93||


कान्तेऽथानागेऽस्मिन् रहसि वर-वधूः सापराधानुतप्ता

मोह-प्राप्ता श्रिताश्रु-प्रकर-सर-वलन्-मौक्तिक-स्रग्धरासौ ।

आलोक्यालीः समाना हरि-विरह-महा-वह्नि-दण्डं धुनाना

लब्धाश्वासाथ ताभिः सहसम् अभिससाराथ यन् निःसरासौ ॥94॥


मोह-प्राप्ता मूर्च्छता अश्रु-प्रकर-सर-वलन्-मौक्तिक-स्रग्धरा नयन-जल-धाराभिर् मौक्तिक-माला-रचनानुकारिणी । समानाः समानावस्था मानाभिभूताश् च । महा-वह्नि-दण्डम् उन्मूक-कल्पम् । अयं ते बाष्पौघस् त्रुटित इव मुक्ता-मणि-सरः इति भवभूति-पद्येऽप्य् एवं भणितम् ॥94॥


कौमुद्या परिकलितं ललितं परिसृत्य मोहतोऽरण्यम् ।

विनिवृत्य कृष्ण-सख्यः पथ्यार्यास् ता जगुः पुण्यम् ॥95॥


कौमुद्या शारदीय-चन्द्रिकया परिकलितं व्याप्तम् । मोहतो विरह-कृत-मूर्च्छा-जनित-संज्ञा-लोपात् । कृण एव सखा सम-प्राणत्वेन श्रेष्ठो यासां ताः । पथि व्रज-मार्गे । श्लोकोऽयम् आर्यायाः पथ्यात्वेन संज्ञितो भेदः ॥95॥


सर्वासु वल्लवीषु नितरां विरह-वाह-दून-चित्तासु ।

विपुला कृष्णे करुणासीत् तद्-दृग्-वर्त्मनोऽयासीत् ॥96॥


चपला कापि कृष्णं कटाक्ष-बाणैर् बिभेद बहु कोपात् ।

मुक्ता च सातितृष्णां हरिं परित्यज्य सन्तापात् ॥97॥


काचित् स्मितं वितेने हरिं विरीक्ष्य पुरो रामा ।

मुख-चपला सा मधुरं वाचम् अवोचद् वलत्-कामा ॥98॥


मुखचपला मुखरा । आर्याया भेदश् च मुखचपला । वलन् स्फुरम् कामः प्रिय-संयोगाभिलाषो यस्याः सा ॥98॥


तद्-रस-सरसा-भाषण-पूर्वम्

अरीरमद् उदार-गुण-शीला ।

पुरुषायितेऽथ विष्णोश् चकार

तोषं जघन-चपला ॥99॥


पुरुषायितरतोत्साहवती अत एव जघन-चपलेयम् । तद् इति हेतु-निर्देशः । रसेन प्रीत्या सरसाभाषण-पूर्वं मधुरालाप-सहितम् अरीरमद् इति योजना ॥99॥


रासे हरिर् इह मोहन-गीतं

स जगाव् अथ धृतिर् आकलिता ।

इयम् अथ सुधेव गीतिर् मन्मथ-

बल-दीपनाय बहु जाता ॥100॥


मधुरिपु-गीत-रसायन-

घन-पान-समुल्लसच्-छक्तेः ।

कामिन्याम् उपगीतिस् तस्य

विनोदं दधे रक्तेः ॥101॥


प्रथमार्धे समस्त-पदं रक्तेर् इत्य् अस्यान्तिम-पदस्य विशेषणम् । कामिन्यां गोपी-सामान्ये विषये जाताव् एक-वचनम् । उपगीतिः पूर्व-गीतेर् उपरि उप समीपेऽव्यवहितोऽन्तर-काले श्री-कृष्ण-विहितातिरिक्ता गीतिर् इति यावत् । उच्चैर् गीतेतीयम् उद्गीतिर् अपि यथानन्तरे पद्ये ॥101॥


उद्गीतिं बत विष्णोः श्रुत्वा देवाङ्गना मुग्धाः ।

रास-क्रीडा-दर्शन-मनोरथाद् इह समागता मुग्धाः ॥102॥


उच्चैर् उच्चरितां कृष्ण-प्रशस्तिं श्रुत्वा मुग्धा मोहिता, अथ च मुग्धा मध्या-प्रलम्भयोर् विलक्षणा देवाङ्गनाः ॥102॥


अथ रासे रसम् अस्य त्रिदशेशो दिवि निरीक्ष्य विलसन्तीभिः ।

सुरभि-कुसुम-निकरेण तम् अतोषयत् सुर-वधूपहार्य-गीतिः ॥103॥


इति विजहार हरी रमणीभिर्

वर-तरुणी-मूर्ध-मणीभिः ।

मदन-समुद्धतयेऽतरुणीभिः

प्रवर-करीव समं करिणीभिः ॥104॥


मणि-शब्दोऽस्त्रियाम् इति कोपः । तेन स्त्रियां कृदिकाराद् उक्तिन इति गण-सूत्राद् वैवक्षिकं दीर्घत्वं यथा, मनोहर-मणी-रमणीयम् उच्चैर् इति नैषधे । वर-तरुणीलण-मूर्धम् अभिमिर् इत्य् असङ्गतः पाठः ॥104॥


atha salile vihartu-manobhir

युवतीभिर् इष्ट-सरित्-सुमनोभिः ।

समम् अमुना यमुनावजगाहे

विहत-विषास्त महाभुज-गाहे ॥105॥


इष्टा सरित् यमुना । तत्र पुष्पाभेदेन रूपिता युवतयः । महाभुजस्याजानु-लम्बित-भुजस्य महा-पुरुषस्य श्री-कृष्णस्य गाहे जलावगाहनेनेति यावत् । वैवक्षिकी विभक्तिर् इति सप्तमी सोढव्या । एतावत्-पर्यन्तम् आर्यागीति-च्छन्दः ॥105॥


अमल-कलिन्द-सुता-जल-पूरे

लसति वधूषु हरौ रति-पूरे ।

नभसि शशिन्य् उरु-संसदि शोभा

क्षिति-वियती समपूरि दिशो भा ॥106॥


क्षिति-वियती आकाशे तथा व्रज-विपिने च दिशो भा दिशो दीप्तिः समपूरि सम्पूर्णासीत् । अत्रानन्तरे च पद्ये शोभेति वृत्त-संज्ञा—ललित-पदेत्य् अन्यत्र नाम । ललित-पदा भरतस्य नजौ ज्यौ इति जयकीर्तिः । क्षिति-वियती इत्य् अत्रात्यन्त-संयोगे द्वितीया ॥106॥


तरल-तरङ्ग-भुजा यमुनाथा

विरतरतोत्कतया हरि-नाथा ।

अतिसरस-स्फुट-कैरव-हास्या

हरिर् उपमा बहु-मान-वहास्याः ॥107॥


उपमा उपमा-स्थलम् उपमानम् ॥107॥


आलिङ्गितास् तैर् यमुना-तरङ्गैः

कृताच्युतालिङ्गन-जात-रङ्गैः ।

स-स्नेहम् एताः स्तिमिताः समानी-

कृता नहीर्ष्याभ्यभवत् तदानीम् ॥108॥


ईर्ष्या तदानीं नाभ्यभवद् इत्य् अन्वयः ॥108॥


वरम् अम्बरम् अम्बर-भाव-मितं

स्तिमितं स्तनयोर् नव-भावम् इतम् ।

रुचिरं रुचिरञ्जन-संवलिता

प्रतिबिम्बनया सरसं वलिता ॥109॥


रुचिरं रुचिरस्ततीति माः-पाठः । स्तनयोर् नव-भावम् इतम् अपूर्व-दीप्त्योद्भासितं रुचिरं स्तिमितं स्थिरम् अम्बरम् आकाशम् अम्बर-भावं वस्त्र-तामितं नीलत्वात् । रुच्या रञ्जनेन रागेण च तरङ्ग-रूपेण संवलिता । अन्य-कर्तृकोऽभिलाषो रुचिः स्व-हृदय-वृत्ती रस इवि विवेकः ॥109॥


कलिन्दजायां जल-केलि-काले

नभो-विलम्ब्य्-अम्बुद-बिन्दु-जाले ।

मुक्तावली-भूषित-चारु-काया

द्यौर् एव किं केलि-विलोकिकायात् ॥110॥


विलोलम् आयाद् इति माः-पाठः । केलि-विलोलं शृङ्गारं किं द्यौर् आयात् सङ्गतवतीति वितर्कः । केलि-विलोकिकेति क्रीडा-विलोकनावश्यक-व्यापारवतीत्य्-अर्थे । अयम् एव साधीयान् पाठः ॥110॥


कालिन्द्य्-अपः-कान्ति-समान-काय-

कान्तिं हरिं तत्र विनिश्चिकाय ।

गोपी-गणं पङ्कज-तुल्य-नेत्र-

विलास-चिह्नैर् जल-खेलनेऽत्र ॥111॥


कालिन्द्य्-अपसां कान्तिः । अपः-पदं जल-पर्यायम् । आपः अप इति द्वि-रूप-कोषे । दैके आपः कर्माख्यायाम् इति ह्रस्वो नुट् च । उदकेनुभ्भौ च इत्य् उणादि-सूत्रेण । च-कारात् क्वचिन् न इति आप् धातोः असुन् प्रत्ययः । यमुना-जलानां कान्त्या समाना काय-कान्तिर् देह-द्युतिर् यस्य तं हरिम् ॥111॥


दिनकर-तनयातिनिर्मलाम्भः-

प्रकरम् अनु प्रतिबिम्बिताः स्त्रियस् ताः ।

हरि-परिचरणाय चारु-काय-

प्रचयम् इवादधिरे तपः-प्रशस्ताः ॥112॥


जल-खेलनं जल-केलिः तच् च शृङ्गाराङ्गेन सर्ग-बन्धेषु प्रायशो वर्णितम् । नेत्र-विलास-चिह्नैः कटाक्षयात-रूपैर् लिङ्गैः । इत्थम्भूत-लक्षणे तृतीया । किं तावत् सरसि सरोजम् एतद् आराद् [शि.व. 8.29] इत्य्-आदि-माघ-पद्यम् उपजीव्य रचितोऽयं श्लोकः । तत्र श्लोके विव्वोकैर् विलासैर् इत्य् अर्थ इति वल्लुभ-मल्लिनाथयोर् व्याख्यानम् । उभयत्र निश्चयान्त-सन्देहोऽलङ्कारः ॥112॥


कृष्णातिकेलि-कलनात् प्रमदासु तासु

शीत्कार-कम्प-पुलकादि-समन्वितासु ।

कृष्णातिकेलि-कलनात् पुनर् उक्तिम् आप

शीत्कार-कम्प-पुलकान् नु लिहानम् आपः ॥113॥


कृष्णेन सहैशायित-क्रीडा-सम्पादनात् तासु प्रमदासु गोपीषु शीत्कार-रूप-सात्त्विक-भाव-समन्वितासु कृष्णा यमुना शीत्कारादीन् स्वाङ्गे धारयन्ती पुनर्-उक्तिम् आप । कृष्णा यमुनार्थात् तद्-द्वारि पुनः शीत्कार-कम्प-पुलकान् लिहानम् आस्वादयत् समन्तात् पुनर्-उक्तिम् आप वाचालतां प्राप अत्युच्छलितम् अभूद् इत्य् अर्थः । नु वितर्के । अतिकेलि-कलनाद् उद्दाम-क्रीडा-वशात् पुनर् उक्तिं कृष्ण-तरत्वं कृष्ण-प्रेयस्त्वं चेति मिषात् प्रौढोक्तिः । भ्रमराः कृष्ण-वर्णः । कृष्णोऽपि तथा । तेन कृष्ण-वर्णस्य बाहुल्यं जातम् । अति के अत्यर्थं जलेऽलिकलनात् नारीणां देह-सौरभाकृष्टानां भ्रमराणां वेष्टनात् । तथा च भागवते—


ततश् च कृष्णोपवने जल-स्थल-

प्रसून-गन्धानिल-जुष्ट-दिक्-तटे ।

चचार भृङ्ग-प्रमदा-गणावृतो

यथा मद-च्युद् द्विरदः करेणुभिः ॥ [भा.पु. 10.33.25] इति ॥113॥


अथ कर-तल-ताडनेन नाना-

जल-मय-तुङ्ग-कुचा विराजमाना ।

बलह-घन-रसाञ्जना स्व-देव-

प्रिय-सरिद्-औज्झि-वधूभिर् ईर्ष्ययेव ॥114॥


स्व-देव-प्रिय-सरित् कृष्ण-प्रिया नदी यमुनापि कृष्णेनोपभुक्तेत्य् आलोक्य तस्या कृष्ण-नायिका-भावम् उपलभ्य गोप्योऽसहिष्णुतया तां तदा जहौ इति प्रौढिः । बलह-घन-रसाञ्जना प्रचुर-घन-रसेन चन्दन-सान्द्र-निर्यासेन अञ्जनम् अभ्यङ्गतया सम्यक् म्रक्षणं यस्याः सा । पुं-लिङ्गः स्याद् घन-रसः सान्द्र-निर्यास-नीरयोः इति रभसः ॥114॥


दुःखितासु तरुणीषु मुरारिर्स्

तूर्णम् एव विजहार परारि ।

तद्-गुणैः स हि सदैव विकृष्टः

सत्-कृतानुगमनेऽभिनिविष्टः ॥115॥


परारि पूर्वतरस्मिन् वर्षे । कात्यायनी-व्रतं पूर्वतरे वर्षे हेमन्ते मासि याभिश् चरितं ताभिर् अत्र रासेऽपि मेलनं जातम् । याताबला व्रजं सिद्धा मयेमा रंस्यथ क्षपाः [भा.पु. 10.22.27] इति निर्देशात् । पुराण-प्रवीणस्य kaver nedam ayathärthaà käla-kalpanam ||115||


पृथ्वी-जलानल-समीर-नभः-समानः

स्वात्मावबोध-धुत-कारकताभिमानः ।

गोपाङ्गनाकृत-तपः-प्रचय-प्रयुक्तः

केईश् चकार हरिर् एष तु नित्य-मुक्तः ॥116॥


सत्-कृतः सत्-कारः परिचर्येति यावत् । तस्यानुगमने तद्-विधानेऽभिनिविष्टोऽवहितः ॥116॥


क्रीडा-मध्ये नव-घन-रुचिस् तीक्ष्ण-शृङ्गी नतास्यः

कृष्णं हन्तुं दितिज-वृषभो धृष्ट आयाद् अरिष्टः ।

शृङ्गं धृत्वा स्तिमित-पटवत् कण्ठम् आपीड्य तस्य

श्री-कृष्णस् तं मुररिपुर् अरं हेलयैवावधिष्ट ॥117॥


पृथ्वीत्य्-आदि पञ्च-भूतात्मक इति यावत् क्रीडनेनेह देह-भाक् [भा.पु. 10.33.35] इति भागवते । अथ च स्वात्मेति सम्यक् निर्लेपो नित्य-मुक्तत्वात् । गोपाङ्गनेति रास-विलास-प्रकरणे हेतु-गर्भं विशेषणं हरेर् भगवतः । गोप्यस् तु रसिक-मण्डल-शेखरेण श्री-कृष्णेन रस-विधाव् अवतारिताः स्वांश-भूता इति भक्तानां रहस्योद्घोषणं—क्रीडितं तत् लोकानुग्रह-हेतोः केवलम् अवनौ प्रकाशम् आयातम् इति वैष्णवाग्रगण्याः कवि-रसिकाः ॥117॥


इति हरि-चरिताख्ये नव्य-सत्-काव्य-मुख्ये

प्रसरद्-अमृत-घोरे वर्णितेशावतारे ।

कृत-कलुष-निरासे तुष्ट-बाला-विलासे

दशम उरु-विशेषश् छन्दसां सर्ग एषः ॥118॥


दितिज-वृषभो दैत्य-प्रधानोऽरिष्टासुरः । अरिष्टो वृषभासुरः इति भागवत-वर्णनात् । वृषाकृतिर् असाव् इति पौराणिकाः । अरम् अलम् । अरम् इति हेलयैवेत्य् अन्तर्भूत-वध-क्रियाया विशेषणम् ॥118॥


1 This is from a Asiatic Society of Bengal publication. No details availalble

2 स-ज-सा भ-रौ स-ल-गा यदा कथिता तदा खलु गीतिका ॥

3 प्रथमे संज्ञा यदि स-लौ च, न-स-ज-गुरुकाण्य् अनन्तरम् । यद्य् अथ भ-न-ज-ल-गाः स्युर् अथो स-ज-सा ज-गौ च भवतीयम् उद्गता ॥

4 स्वागता र-न-भ-गैर् गुरुणा च.

5 मन्थनं इति पाठान्तरम्.

6 हृदि बिस-लता-हारो नायं भुजङ्गम-नायकः

कुवलय-दल-श्रेणी कण्ठे न सा गरल-द्युतिः ।

मलयज-रजो नेदं भस्म प्रिया-रहिते मयि

प्रहर न हर-भ्रान्त्याऽनङ्ग क्रुधा किम् उ धावसि ॥

7 सृतात् इति पाठान्तरम्.

8 विष-जलाप्ययाद् व्याल-राक्षसाद् वर्ष-मारुताद् वैद्युतानलात् ।

वृष-मयात्मजाद् विश्वतो-भयाद् ऋषभ ते वयं रक्षिता मुहुः ॥

9 मृग्यश् च दर्भाङ्कुर-निर्व्यपेक्षास् तवागति-ज्ञं समबोधयन् माम् ।

व्यापारयन्त्यो दिशि दक्षिणस्याम् उत्पक्ष्म-राजीनि विलोचनानि ॥

10 उद्गलित-दर्भ-कवला मृग्यः परित्यक्त-नर्तना मयूराः ।

अपसृत-पाण्डु-पत्रा मुञ्चन्त्य् अश्रूणीव लताः ॥

11 स्वप्नो नु माया नु मति-भ्रमो नु

क्लिष्टं नु तावत् फलम् एव पुण्यम् ।

असंनिवृत्त्यै तद् अतीतम् एते

मनोरथा नाम तट-प्रपाताः ॥ [शा. 6.10]

12 पुनर् ग्रहीतुं नियमस्थया तया

द्वयेऽपि निक्षेप इवार्पितम् द्वयम् ।

लतासु तन्वीषु विलास-चेष्टितं

विलोल-दृष्टं हरिणाङ्गनासु च ॥




Sri Brahma Samhita



Página PRINCIPAL
OBRAS y AUTORES CLÁSICOS
Agradecimientos
Cuadro General

Disculpen las Molestias





HINDUISMO (3270)SC | 1º Sri Garga-Samhita





Sri Garga-Samhita | Oraciones Selectas al Señor Supremo | Devotees Vaishnavas | Dandavat pranams - All glories to Srila Prabhupada | Dandavat pranams | Santos Católicos | El Mundo del ANTIGUO EGIPTO II | El Antiguo Egipto I |Archivo Cervantes | Neale Donald Walsch | Sivananda Yoga | SWAMIS | Hari Katha | Hinduismo | Biografías

No hay comentarios:

Correo Vaishnava

Mi foto
Spain
Correo Devocional

Archivo del blog